________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
Mगङ्गीच्यते । “जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्" इति बहुवचनम्, पूजायाँ बहुवचनं वा। "अदितिः पाशान्" इतिवदवयवबहुत्वाभिप्रायेण वा बहुवचनम् । अत्र ' अग्रिहोत्रं जुहोति, यवागूं पचति ' इतिवदर्थक्रमेण नदीस्ती| वनं गत्वेति योजनीयम् । यद्वा अपूर्वकालेऽपि तवाप्रत्ययः 'आस्य व्यादाय स्वपिति' इतिवत् । यद्यपि “आस्यं व्यादाय स्वपिति संमील्य हसति इत्युपसंख्यानम्" इति वात्तिके स्थलद्वयमेषो । पात्तम् तथापि न्यासकृता " परावरयोगे च" इति पूर्वसूत्रे चकारात सर्वत्रायं प्रयोगः सम्भवतीत्युक्तम् । यद्वा ते वनेनत्यनेन गङ्गातरणमर्थसिद्धम् । नदीशब्दो यमुनापरः। यद्वा नदीः गङ्गायमुनामन्दाकिनी । मन्दाकिनीनाम चित्रकूटपरिसरे परिसरन्ती स्रवन्ती । सौकर्याय युगपदुक्तम् । यदा पूर्वार्ते स रामो लक्ष्मणेन सीतया च सह गुहेन हितः प्रहितः, सीतालक्ष्मणरामाः गुहेन गङ्गा तारिता इत्यर्थः । अतः पादसञ्चारेण वनगमनमत्रोक्तम् ।
रम्यमावसथं कृत्वा रममाणा वने त्रयः । देवगन्धर्वसङ्काशास्तत्र ते न्यवसन सुखम् ॥३०॥ भरद्वाजस्य शासनात् चित्रकूटमनुप्राप्य । प्रजाभरणशीलो भरद्वाजः। इत्थं निरुक्तमृगारण्यके-"एष एव बिभ्रदाजः प्रजावै वाजः ता एष विभर्ति यदि
भर्ति तस्मात् भरद्वाज इत्याचक्षते" इति । यद्रा वाजं रेतः, वाजकरणमित्यादौ तथा प्रयोगात् । विभ्रद्वाजं भरद्वाजः नित्यब्रह्मचारीत्यर्थः । “भरद्वाजो लह त्रिभिरायुभिब्रह्मचर्यमुवा(पास" इति श्रुतेः। तस्य शासनानियमनात चित्रकूटे भवद्भिः स्थातव्यम्, तस्यायमेव मार्ग इत्येवरूपात् । अनु सदृशम्
“पश्चात्सादृश्ययोरनु" इत्यमरः। राजकुमाराणां स्वेषामुचितमित्यर्थः। "सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः।यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने ॥” इति वक्ष्यति । पश्चाद्भागे वा चित्राणि आश्चर्यावहानि कूटानि शिखराणि यस्यासो चित्रकूटः तम् । “आश्चर्यालेख्ययोश्वित्रम्" इत्यमरः । प्राप्य गत्वा ॥२९॥ रम्यं रमणीयं जलरामणीयकस्थलरामणीयकादियुक्तम् आवसथं पर्णशालारूपं गृहम् । "धिष्ण्यमोको निवसनं स्थानावसथवास्तु च" इत्यमरः । कृत्वा निर्माय । अत्र पर्णशालानिर्माणे लक्ष्मणस्य साक्षात्कर्तृत्वम् । इतरयोस्तु उचितदेशप्रदर्शनादिना प्रयोजककर्तृत्वम् । “समान कर्तृकयोः पूर्वकाले" इत्यत्र सूत्रे 'गृहेकत्ववदुद्देश्यगतत्वेन द्वित्वस्याविवक्षितत्वादनेकक्रियास्वपि क्त्वाप्रत्ययस्सम्भवति' इति न्यासकारोक्तेः क्त्वा
प्रत्ययबाहुल्यम्। तत्र वने चित्रकूटोपान्तवने रममाणाः लीलारसमनुभवन्तः सन्तः सीतारामयोः पुष्पापचयसलिलक्रीडादिकं रतिः। “वैदेहि रमसे कच्चि ।। पवनं गत्वा चहृदका नदीस्ती| अनु पश्चात भरद्वाजस्य शासनात चित्रकूट प्राप्य रम्यमावसथं कृत्वा पर्णशाला कृत्वा नब रममाणा देवगन्धर्वसङ्काशाः सुखं न्यवस
For Private And Personal Use Only