________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चा.ग.भ.प प्रथिव्या इति।सनातनः प्रतिकल्पमवश्यम्भावी । दृष्टः निश्चितः। अतो न तत्रापि शोकः कार्य इति भावः । अदीर्घजीविनामिति छेदः । विनाशः दृष्ट.टी.बा.को, ॥११॥ इत्यनुषङ्गः॥३॥ पितामहेति । त्रयस्त्रिंशद्देवाः अष्टौ वसव एकादश रुद्रा द्वादशादित्या अश्विनौ च । इदमुपलक्षणं गन्धर्वादेर्गमनस्यापि ॥ ४॥ सगर स० ५०
स्पेति । निर्घातः उत्पातविशेषः ॥५॥ तत इति । सर्वे महीं प्रदक्षिणं कृत्वा पितरं गत्वा सर्वे पितरमबुवन्॥६॥ परिकान्तेति,लोकद्वयम् । सत्त्ववन्तोबलM
पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः। सगरस्य च पुत्राणां विनाशोऽदीर्घजीविनाम् ॥ ३॥ पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिन्दम । देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ॥ ४॥ सगरस्य च पुत्राणां प्रादुरासीन्महात्म नाम् । पृथिव्यां मिद्यमानायां निर्यातसमनिःस्वनः ॥५॥ ततो भित्त्वा महीं सर्वे कृत्वा चापि प्रदक्षिणम् । सहिताः सागराः सर्वे पितरं वाक्यमब्रुवन् ॥६॥ परिकान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः। देवदानवरक्षांसि पिशाचोरग किन्नराः॥७॥ न च पश्यामहेऽश्वं तमश्वहारमेव च। किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम् ॥८॥ तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः।समन्युरब्रवीद्वाक्यं सगरो रघुनन्दन ॥९॥ भूयः खनत भद्रं वो निर्भिद्य वसुधातलम् । अश्वहारमासाद्य कृतार्थाश्च निवर्तथ ॥१०॥ पितुर्वचनमासाद्य सगरस्य महात्मनः । षष्टिः पुत्रसहस्राणि रसातल
मभिवन् ॥११॥ खन्यमानेततस्तस्मिन् ददृशुः पर्वतोपमम्। दिशागजं विरूपाक्षं धारयन्तं महीतलम् ॥ १२॥ वन्तः । करिष्यामेति विसर्गलोप छान्दसः॥७॥८॥ तेषामिति । समन्युः अश्वालाभकृतकोधवान् ॥ ७॥ भूय इति । भूयो निर्भिद्य खनतेत्यन्वयः। निवर्तष निवर्तमम् ॥ १० ॥ पितुरिति । अभियन् अभ्यद्रवन् ॥ ११॥ खन्यमान इति । दिशागज "वष्टि भागरिः-" इत्याप । विरूपाक्षं विरूपा स्वाभाविकम, इतरेषां तु अभिधानमात्रम् । अतः स एवास्मत्प्रार्थनामन्तरेणापि सागरान दण्डयिष्यतीत्यभिप्रायः ॥२॥ पृषिव्या इति । सनातनः अवश्यम्भावी यो निश्चितः। अदीर्घजीविनामिलिच्छेदः। विनाशो दृष्ट इति सम्बध्यते ॥ ३ ॥ पितामहेति । त्रयस्त्रिंशदेवता:-अष्टौ वसवः, एकादश रुद्राः, द्वादशादित्याः, अश्विनौ च॥४॥ सगरस्यति । निर्घातसमनिस्वनः-निर्घातनिस्वनसमः॥ ५॥ तत इति। अभिप्रदक्षिणम् अमितः सथारम् ॥ ६॥ ७॥ किंकरिप्यामेति । बुद्धिरुपायः ॥ ८॥९॥ भूय इति । निवर्तथ निवर्नध्वम् ॥ १० ॥१॥ वन्यमान इति । षष्टियोजनसहस्रपरमपीतिशेषः ॥ १२ ॥ १३ ॥
For Private And Personal Use Only