________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
टी.बा.का.
१९४॥
स०५
भराभ. सुनिवशिताः सुप्ठ निर्मिताः वेशाताः गृप्रान्ता यस्यां सा । सर्वतः सम्पनिर्मितगृहामित्यर्थः। नरोत्तमः विद्वद्भिः समावृताम् ॥१९॥ ये चेति, श्लोक
वयमेकान्वयम् । लघुहस्ताः शिक्षिताः ।"लघुहस्तः सुहस्तथ कृतास्त्रकृतपुरकः" इति वैजयन्ती। विशारदाः समाः, उपायज्ञा इति यावत् । तथा भूता अपि ये राजानः विविक्तं विजनम्, असहायमिति यावत्। "विविक्तौ पूतविजनौ” इत्यमरः। अपरापरम् अविद्यमानपरापरम् । परे पित्रादयः, अपरे । पुत्रादयः तेहनिम्. वंशस्यैकतन्तुमिति यावत् शब्दवेध्यं शब्देन लक्ष्येण वेध्यम्,एतेन प्रच्छन्नवेधनमुपलक्ष्यते । विततं पलायितं च बाणेश्चन विध्यन्ति। न प्रहरन्ति, किंपुनर्यन्त्रादिभिरिति भावः ॥२०॥ सिंहेति। मत्तानां वने स्वदेशे नर्दतां गर्वेण गर्जताम्, सिंहव्याघ्रवराहाणां बलात् मनोबलेन बाहुबलैरपि
ये च वाणैन विध्यन्ति विविक्तमपरापरम् । शब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥२०॥ सिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने । हन्तारो निशितैः शस्त्रैर्बलादाहुबलैरपि ॥२३॥ तादृशानां सहस्रेस्तामभिपूर्णा महारथैः । पुरीमावासयामास राजा दशरथस्तदा॥२२॥ तामग्निमद्भिगुणवद्भिरावृतां द्विजोत्तमेवंदषडङ्गपारगैः सहस्रदःसत्य
रतैर्महात्मभिर्महर्षिकल्पैर्ऋषिभिश्च केवलैः॥२३॥इत्यारे श्रीरा वाल्मी आदिकाव्ये बालकाण्डे पञ्चमः सर्गः ॥५॥ सहकारिभिः निशितैस्तीक्ष्णः शस्रायुधैः करणैर्हन्तारः। "शस्त्रमायुधलोहयोः" इत्यमरः॥२१॥ तादृशानामिति। महारथैः "आत्मानं सारथिं चाश्वान् रक्षन् युद्धयेत यो नरः । स महारथसंज्ञः स्यात्" इत्युक्तलक्षणः । तादृशानां तेषां सहस्रैः अभिपूर्णी तां तथात्वेन प्रसिद्धां पुरीम् आवासयामास ॥२२॥ तामिति । अग्निमद्भिः आहिताग्निभिः। गुणवद्भिः शमदमादिगुणवद्भिः। वेदानां पडङ्गानां च पारमन्तमध्ययनेन गच्छन्तीति तथा। "अन्तात्यन्त-" इत्या ये च बाणरित्यादि । विविक्तं सहायरहितम् । अपरापर परे पित्रादयः, अपरे पुत्रादयः तेहींनम्, वंशस्यैकतन्तुमिति यावत् । शब्दवेध्यं शब्देन ज्ञान्या वेढुं योग्यम.
अनेन प्रच्छन्नवेधनमुपलक्ष्यने । स्परदर्शिन एव विध्यन्तीत्यर्थः । विनतं भीत्या समूहात्पलायितम्, लघुहस्ताः-शीघ्रवेधिनः । ये विविकादीन बाणैर्न विध्यन्ति कतैर्महारथैरभिपूर्णामित्युत्तरत्र सम्बन्धः । बलात-कायबलात। बाहुबलैरवशिक्षालब्धभुजबलेः ॥२०-२२॥ नामिति । अग्निमद्भिः आहिताग्निभिः। गुणवद्भिरनस्यादि । VI मुनि-य इति । ये भयोध्यावासिनः शूराः बाणा धिक्तम् एकान्तन्थम, पुलमिनि वा । " विविक्तौ पूनविजनौ " इत्यमरः । परश्च अपरश्च परापरी तीन जिगते यस्य स तथोक्तः तम् । वंशस्यकाकिया
स्थितं पितृनातूपुत्रादिरहितमित्यर्थः । शब्दवेध्यम् परोन प्रकारे नुएलक्ष्यते । अपरस्परदर्शन एवं विश्चन्तीत्यर्थः । विततं विप्रकोण जनम् । लघुहस्ताः-शीप्रवेधिनः । विशारदाः समर्थाः ॥ २०-२२ ।।
For Private And Personal Use Only