________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ. हुताशनः । पादे पर्यन्तपर्वते अग्निदग्धश्वेतपर्वतीकृतरुदतेजोराशावित्यर्थः ॥१६॥ श्रुत्वेति । महातेज इति सम्बोधनम् । स्रोतोभ्यः, उत्कृष्येतिशेषः। टी.वा.का, ॥१७॥ IM॥१७॥ यदिति । अस्याः गङ्गातः। निर्गतं यत् शोणितादि धरणीं गतं तस्मात्तप्तजाम्बूनदप्रभं द्रुतस्वर्णविशेषकान्ति काञ्चनं । अमलं शुभं हिरण्यं रजतं
च । अभवदिति वक्ष्यमाणमनुषज्यते। अमलमिति निर्गतविशेषणं वा ॥१८॥ ताम्रमिति । गङ्गातो निर्गतात् तेक्षण्यात् क्षारात् । नाम्र कायसं चाभ्य । जायत। तस्या गङ्गातः, अभवत् निर्गच्छति स्म। मलं तत्रभूमौ त्रपु सीसकं चाभ्यजायत। कृष्णायसमेव कार्णायसम् ॥१९॥ उपसंहरनि-तदेतदिति । तदे ।
श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् । उत्ससर्ज महातेजः स्रोतोभ्यो हि तदानघ ॥ १७॥ यदस्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम्।काश्चन धरणी प्राप्त हिरण्यममलं शुभम् ॥१८॥ तानं काष्णायसं चैव तैक्षण्यादेवाभ्यजा यत ।मलं तस्याभवत्तत्रत्रपुसीसकमेव च ॥१९॥ तदेतद्धरणीं प्राप्य नानाधातुरवर्द्धत ॥२०॥ निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम्। सर्व पर्वतसन्नद्धं सौवर्णमभवद्धनम् ॥ २१॥ जातरूपमिति ख्यातं तदाप्रभृति गघव । सुवर्ण पुरुषव्याघ्र हुताशनसमप्रभम् ॥ २२ ॥ तृणवृक्षलतागुल्मं सर्व भवति काञ्चनम् ॥ २३॥ तं कुमारं ततो जातं
सेन्द्राः सह मरुद्गणाः । क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन् ॥ २४॥ तत् गङ्गातो निर्गतम् ॥२०॥ एवं गर्भोत्सर्जनकाले गङ्गातो निर्गतानां शोणितादीनां सौवर्णादिभावमुक्त्वा गर्भतेजोरञ्जनात् केपांचित्स्वर्णभावमाह निक्षिप्तेति । गर्ने गङ्गया निक्षिप्तमात्रे तस्य तेगोभिरभिरभितं व्याप्तं पर्वतसन्नद्धं पूर्वोक्त श्वेतपर्वतसहितम् । सर्व तदनं शरवणम् । सौवर्ण स्वर्णमयं अभवत् । २१॥ जातति । यदा सुवर्ण जातं तदाप्रभृति हुताशनसमप्रभ सुवर्णम्, जातं रूपं यस्येति व्युत्पत्त्या जातरूपमिति विख्यात्तमभूत् ।।२२॥ उपसंहरतितृणेति ॥२३ ॥ एवं गङ्गायोत्सृष्टस्य गर्भस्य पोषणप्रकारमाह-तमिति । ततः गङ्गोत्सर्जनानन्तरम् । जातं तं कुमारं मरुद्गणाः देवगणाः सह युगपत् ।। सर्वदेवहुताशनः सर्वदेवार्य हुतमनातीति तथा । स्रोतोभ्यो हि तदानघेत्युत्तरश्लोकशेषः ॥ १६॥ १७॥ यदिति । अस्याः स्रोतोभ्यो यन्निर्गन ( तेजः) रेतः ॥१७॥
तस्मादेतसः तप्तजामनवमर्म काथनं हिरण्यं च अभवत् । हिरण्यं रजतम् ॥१८॥ ताम्रमिति । तेण्यात क्षारगुणात । कृष्णायसमेव कार्णायसम् । मलं किट्ट बच सीसकम् ॥ १९ ॥२०॥ निक्षिप्तेति । अमिरजितम् व्याप्तम् ॥ २१ ॥ जातरूपमिति । सुवर्ण तदाप्रभूति जातरूपमित्युच्यत इत्यन्वयः ॥ २२ ॥ २३ ॥ तमिति ।।
For Private And Personal Use Only