Page #1
--------------------------------------------------------------------------
________________
Page #2
--------------------------------------------------------------------------
________________
श्रीजिनदत्तसूरि सद्गुरुभ्यो नमः
खरतरगच्छग्रन्थमाला - द्वितीयपुष्पम् २ श्रीमण्डलाचार्यकमलसूरिविकासितम् । श्रीवर्धमानसूरिविरचितः आचारदिनकरः ।
द्वितीयविभागः ।
अयं ग्रन्थः पं. केसरिसिंह ओसवाल खामगांमवाला इत्यनेन मुम्बय्यां “निर्णय सागरा" ख्यमुद्रणालये रामचन्द्र येसु शेडगेद्वारा संमुद्र्य प्रकाशितः ।
वीरसंवत् २४४९ मूल्यं १० दशरूप्यकाः ।
संवत् १९७९
सन १९२३
Page #3
--------------------------------------------------------------------------
________________
Jan Education International
Page #4
--------------------------------------------------------------------------
________________
Jan Education International
Page #5
--------------------------------------------------------------------------
________________
Printed by Ramchandra Yesu Shedge, at the "Nirnaya-sagar" Press, 23, Kolbhat Lane, Bombay. Published by Pandit Kesarisinha Oswal Khamgamwala, Panjrapol Lalbag Bombay 4.
मुद्रणसाहाय्यकर्तृनिर्देशः ।
२०० रु. लालबागना उपासेना ज्ञानखातामांथी.
Page #6
--------------------------------------------------------------------------
________________
Jain Education Intern
*%-106
विषयनाम
प्रतिष्ठाधिकारः ३३
प्रतिष्ठास्वरूपम् प्रतिष्ठानुक्रमः जिनबिम्बादिप्रतिष्ठाविशेषः द्वारप्रतिष्ठाक्रमः
गृहादौ बिम्बलक्षणानि सप्तविशुद्धिः
जिनानां जन्मनक्षत्राणि राशयश्च बिम्बोपयुक्तवस्तुनि प्रतिष्ठायां लग्मशुद्धिः
...
...
...
अथाचारदिनकरीयद्वितीयविभागविषयानुक्रमः ।
पत्र विषयनाम
१४५ दार्व्यादिगणः
१४५ पद्मकादिगणः
...
पत्रं
विषयनाम
क्षेत्रशुद्धिः
१४१ प्रतिष्ठासामग्री
१४१ प्रतिष्ठोपयुक्तत्रयाणकानि
१४१ मदनादिगणः
१४२ कुम्भादिगणः
१४३ कुष्ठादिगणः
१४३ वेल्लादिगणः
१४३ दूर्वादिगणः
१४३ जीवन्त्यादिगणः
१४४ विदार्यादिगणः
१४६ परूषकादिगणः
१४६ अञ्जनादिगण:
१४६| गुडूच्यादिगणः
१४६ आरग्वधादिगण:
१४६ असनादिगण:
१४६ वरुणादिगण:
१४६ रूपकादिगण:
१४७ वेल्लन्तरादिगण:
....
पत्रं
१४७
१४७
१४७
१४७
१४७
१४७
१४७
१४७
१४७
१४७
Page #7
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ १ ॥
Jain Education Inter
विषयनाम
रोधादिगणः
अर्कादिगणः
सुरसादिगणः
मुष्कादिगणः
वत्सकादिगणः
प्रियंग्वादिगण:
अम्बष्ठादिगणः
मुस्तादिगण:
न्यग्रोधादिगणः
एलादिगणः
श्यामादिगण:
त्रायमाणादिगणः क्रयाणकशब्दार्थः
0.10
पत्रं विषयनाम
१४७ | लक्षादित्वचः
१४७ | सहदेव्यादिगणः
१४७ मयूरशिखादिमूलानि
१४७ कुष्ठादिवर्गः
१४७ मेदादिसर्वौषध्यः
१४७ सहदेव्यादिवर्गः
१४७ विष्णुक्रान्तादिमूलानि
१४७ शतमूलं सहस्रमूलं च
१४७ पश्चामृतम्
१४७ प्रतिष्ठाविधिः
१४७ भूतबलिमन्त्रः
१४७ स्तुतिकथनम्
१४८ शान्ति देवताकायोत्सर्गः
1000
...
पत्र विषयनाम
१४८ अम्बिकाकायोत्सर्गः
१४८ अच्छुप्तादेवीकायोत्सर्गः
१४८ समस्त वैयावृत्य कायोत्सर्गः १४८ सकलीकरणविधिः
१४९ शुचिविद्या
१४९ बल्यभिमन्त्रणम्
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
१४९ कलशाभिमन्त्रणम्
१४९ सर्वोषधिचन्दनाद्यभिमन्त्रणम्..
१४९ | पुष्पाभिमन्त्रणम्
१५० पञ्चरत्नबन्धनम्
१५० हिरण्योदकेन पनम् १५१ प्रक्षादिकषायनपनम्
१५१ | गव्यदर्भोदकनानम्
पत्रं
१५१
१५१
१५१
१५१
१५१
१५१
१५१
१५२
१५२
१५२
१५२
१५२
१५२
अनुक्रम०
॥ १॥
Page #8
--------------------------------------------------------------------------
________________
ACCOUNGAMANGALOG
विषयनाम सहदेव्यादिनानम् कुष्टाद्यष्टवर्गस्नानम् हरिद्रादिसौषधिस्नानम् शतावर्यादिसहस्रमूली पुष्पस्नात्रम् वासनात्रम् चन्दनस्नात्रम् | कुङ्कुमनात्रम् | आदर्शदर्शनम् कर्पूरमात्रम् शुद्धजलनात्रम् नन्द्यावधिवासनम् नन्द्यावर्तस्थापना
पत्रं | विषयनाम १५२ अष्टदलेषु न्यासः १५३ नन्द्यावर्तपूजा १५३ प्रथमवलयदेवताः १५३ द्वितीयवलये १५३ तृतीयवलये १५४ चतुर्थवलये १५४ पञ्चमवलये १५४ षष्ठवलये १५४ सप्तमवलये १५४ अष्टमवलये १५४ नवमवलये १५५ दशमवलये १५५/भूमिपुरमध्ये प्रकीर्णकपुजा ...
पत्रं | विषयनाम १५५ नन्द्यावर्तपट्टाच्छादनम् १५८ प्रतिष्ठाविधिः १५९ मङ्गलगाथा १६० देशनाप्रकारः १६२ अष्टाह्निकामहिमा १६३ शक्रस्तवः १६५ पञ्चविंशतिपुष्पाजंलिप्रक्षेपः... १७० शक्रेशानादिपूजनम् १७३ भगवत्या मण्डलम् १७५ प्रतिष्ठोपयुक्ता वासाः १७८ क्षेत्रपालप्रतिष्ठा १८० गणपतिप्रतिष्ठा १८१ सिद्धमूर्तिप्रतिष्ठा
Jan Education inter
Lww.jainelibrary.org
Page #9
--------------------------------------------------------------------------
________________
4
आचारदिनकरः
॥ २ ॥
Jain Education Inter
विषयनाम
देवतावसरप्रतिष्ठा
मन्त्रपट्टप्रतिष्ठा
पितृमूर्तिप्रतिष्ठा यतिमूर्तिप्रतिष्ठा ग्रहप्रतिष्ठा
चतुर्णिकायदेवमूर्तिप्रतिष्ठा गृहप्रतिष्ठा ( वास्तु ) विधिः जलाशयप्रतिष्ठा
वृक्षप्रतिष्ठा
अट्टालकादिप्रतिष्ठा दुर्गयन्त्रप्रतिष्ठा अधिवासनाविधिः प्रतिष्ठादिनशुद्धिः
⠀⠀⠀⠀⠀⠀⠀
www.
....
पत्रं विषयनाम
२११ प्रतिष्ठालक्षणम्
२१२ |
२१२ शान्तिकप्रकार:
२१३ अश्विन्यादिनक्षत्रशान्तिकम् ...
अथ शान्त्यधिकारः ३४
२१३ शान्तिदण्डकः
२१४ ग्रहशान्तिकम् २१४ नक्षत्रहशान्तिकम्
२१५ मूलाश्लेषाविधानम् २१६ पूर्वाषाढादिशान्तिकानि
२१६ स्नानादिना नक्षत्रशान्तिकम्... २१६ प्रकारान्तरेण प्रहशान्तिः २१७ प्रकारान्तरेण ग्रहपूजा २१८ | ग्रहशान्तिनानानि
....
...
...
...
पत्रं विषयनाम २१९ सूर्यादिग्रहस्तुतिः
अथ पौष्टिकाधिकारः ३५
२२० पौष्टिकविधिः
२२१| पौष्टिकदण्डकः
२२३ पौष्टिकावश्यकतास्थलानि
:::
२२४ अथ बलिविधानविधिः ३६
२२५ जिनबिम्बवलिः
२२६ विष्णुरुद्रबली
२२८| पितृव्यवहारबलिः
२२८
२३० प्रायश्चित्तहेतवः
२३३ प्रायश्चित्ताचरणम्
२३४ प्रायश्चित्तानुज्ञातृगुरु लक्षणम्...
पत्र
२३५
T::
२३५
२३७
२३८
अथ प्रायश्चित्ताधिकारः ३७
...
२३९
२३९
२३९
२३९
२४०
२४०
अनुक्रम●
Page #10
--------------------------------------------------------------------------
________________
Jain Education Interna
विषयनाम प्रायश्चित्तानुचारककर्तृलक्षणम् आलोचनाग्रहणकालः प्रायश्चित्तानाचरणे दोषः
प्रायश्चित्ताचरणे गुणाः प्रायश्चित्तग्रहणविधिः आलोचनाई प्रायश्चित्तम्
प्रतिक्रमणा यथा आलोचनाप्रतिक्रमणोभयार्हम् विवेकाप्रायश्चित्तम् कायोत्सर्गार्हम्
तपोईप्रायश्चित्तम् सूक्ष्मसूक्ष्मतपोविभागसंकलना ज्ञानातिचारेषु प्रायश्चित्तम्
⠀⠀
:::
...
पत्र | विषयनाम
२४० तपआचारे प्रायश्चित्तम् २४० वीर्यातिचारे खण्डिते प्राय०
२४० पुरुषप्रतिसेवायाम् २४१ छेदार्ह प्रायश्चित्तम्
२४१ मूलाई प्रायश्चित्तम्
25
२४२ अनावृत्तार्ह
"
२४२ पराश्चिकं
२४२ श्रावकजीतकल्पः
...
२४२ लघुजीतकल्पः
२४२ व्यवहारजीतकल्पे यतिश्रावक२४३ प्रायश्चित्तविधिः २४३ प्रकीर्णप्रायश्चित्तं भावप्रायश्चित्तं च २४४ स्नानार्ह प्रायश्चित्तम्
...
...
पत्रं विषयनाम
२४६ तपोप्रायश्चित्तम् २४६ | दानार्हप्रायश्चित्तम् २४७ विशोधनार्हप्रायश्चित्तम् २४७ प्रायश्चित्तकोष्टकम्
२४७
२४७ जीतकल्पयत्रम्
२४८ कोषत्रयोदशक्रमेण यत्रम् २४८ निरपेक्षकृतादियत्रम् .... २४९ ऋतुपरत्वेन दानकोष्टकम् स्वाध्याय चातुर्विध्यम्
अथावश्यकाधिकारः ३८
....
२५४ | चतुर्विंशतिस्तवः २५७ चैत्यस्तवव्याख्या
२५८ श्रुतस्तवव्याख्या
....
****
....
****
....
....
पत्र
२५८
२५९
२५९
२६०
२६२
२६२
२६२
२६३
२६४
२६५
२६८
२६८
Page #11
--------------------------------------------------------------------------
________________
आचारदिनकरः
कम.
RULULASSAGE
विषयनाम आगमस्तवव्याख्या जिनागमस्तवः सिद्धस्तवव्याख्या महावीरस्तवव्याख्या वैयावृत्यकराणां कायोत्सर्गः भगवत्प्रार्थना वन्दनकम् अष्टनवत्युत्तरशतभङ्गाः पञ्चविंशतिप्रतिलेखना पञ्चविंशतिरावश्यककर्माणि.... द्वादशावर्तवन्दनकम्
षट् स्थानानि ६ षट् गुरुवचनानि
पत्रं | विषयनाम २६९/ षड्गुणाः २६९ पञ्चाऽधिकारिणः २६९ पञ्चाऽवन्दनीयाः २७० पञ्चोदाहरणानि २७१ एकोऽवग्रहः २७१ पञ्चाभिधानानि २७२ पञ्चप्रतिषेधाः २७२ त्रयस्त्रिंशदाशातनाः २७२ द्वात्रिंशदोषाः २७२ अष्टौ करणानि २७२ षड्दोषाः २७२ वन्दनकस्य व्याख्या २७२ प्रतिक्रमणकथनम्
पत्रं विषयनाम २७२ अतीचारालोचनम् २७२ यतीनामतीचारालोचनम् २७३ ज्ञानाचारः २७३ दर्शनाचारः २७३ चारित्राचारः २७३ तपआचारः २७३ बाह्यं तपः २७४ वीर्याचारः २७४ क्षामणकथनम् २७५ संघादिक्षामणम् २७५ सर्वक्षामणम् २७५ पूर्वशयनातिचारप्रतिक्रमणम्... २७७ सुप्तस्यातिचाराः
Jain Education Inter
Page #12
--------------------------------------------------------------------------
________________
RR
विषयनाम भिक्षादोषप्रतिक्रमणम् प्रतिलेखनाचतिचारः | एकादिद्वारेण प्रतिक्रमः ज्ञानविराधना प्रतिक्रमणमुक्तिः सप्त भयस्थानः अष्ट मदस्थानः नवभिब्रह्मचर्यगुप्तिभिः दशविधे श्रमणधर्म एकादशभिरुपासकप्रतिमाभिः द्वादशभिभिक्षुप्रतिमाभिः ... त्रयोदशभिः क्रियास्थानः ... चतुर्दशभिर्भूतप्रामैः
AAAAAAASRAO
पत्रं | विषयनाम २८४ पञ्चदशभिः अधार्मिकैः २८५ षोडशभिर्गाथाभिः २८५ सप्तदशविधे असंयमे २८६ अष्टादशविधे अब्रह्मणि २८७ एकोनविंशताध्ययनैः २८८ विंशत्या असमाधिस्थानः २८८ एकविंशत्या शबलैः २८८ द्वाविंशत्या परीषदः २८८ त्रयोविंशत्या सूत्राध्ययनैः २८८ चतुर्विशत्याहद्भिः २८८ पञ्चविंशत्या भावनाभिः ... २८८ षडिंशत्या श्रुतस्कन्धादिभिः... २८८ सप्तविंशत्या अनगारगुणैः ...
पत्रं विषयनाम २८८ अष्टाविंशत्या आचारप्रकल्पैः... २८८ एकोनत्रिंशता पापश्रुतप्रसङ्गैः २८८ त्रिंशता मोहनीयकर्मभेदैः ... २८८ एकत्रिंशता सिद्धादिगुणैः ... २८८ द्वात्रिंशता योगसंग्रहैः २८८ त्रयस्त्रिंशता आशातनाभिः ... २८९ आशातनाप्रतिक्रमणम् २८९ सर्वजीवक्षामणम् २८९ यतिपाक्षिकसूत्रव्याख्या २८९ यतिधर्मस्य व्रतभङ्गख्यापनं ... २८९ महाव्रतव्युत्पत्तिः ... २८९ आलापद्वादशकेन महाव्रतोतारः २८९ सूत्रकीर्तनम्
C
-%AGAGACASS
www.iainelibrary.org
Jain Education inte
Page #13
--------------------------------------------------------------------------
________________
अनुक्रम
दिनकरः
माचार
विषयनाम दि प्रतिश्रुतदेवतास्तवः
सामायिकातिचारः ॥४॥
योगत्रयसमस्तातिचारः ... सार्वातिचारानाह सम्यग्दृष्टेरल्पं कर्मबन्धमाह ...
कायोत्सर्गाः
भङ्गकरान्तराणि कायोत्सर्गस्य प्रत्याख्यानं व्याख्या च प्रत्याख्यानशुद्धिः षडिधा .... आवश्यकसामायिकम् पौषधविधिः
चैत्यवन्दनयोजना है वन्दनकयोजना
पत्रं विषयनाम
'पत्रं | विषयनाम ३०५ ईर्यापथिकी
३२५४ सर्वाङ्गसुन्दरादिफलतपासि ३०८ चैत्यवन्दनादीनां प्रतिक्रमणयुक्तिः ३२५/५ इन्द्रियजयतपः ३०९ पाक्षिके विशेषः
३२८६ कषायजयतपः ३०९ कायोत्सर्गयोजना
३३०७ योगशुद्धितपः ३१० दशविधप्रत्याख्यानानि
३३१८ धर्मचक्रतपः ३११ पिण्डितप्रत्याख्यानानि
३३१ ९।१० लघुअष्टाहिकातपोद्वयं ३११ अभिग्रहाः
३३२ ११ कर्मसूदनतपः .... ३१२ नृपादीनामावश्यकविधिः .... ३३३ गीतार्थाचीर्णानि तपांसि .... ३१७ अथ तपोविध्यधिकारः ३९ द्वितीया कल्याणतकपोरीतिः ३१९ वपस्वरूपम्
३३४१ कल्याणकतपः ३२०१ जिनोक्तानि तपांसि .... ३३५२ ज्ञानादित्रीणि तपांसि ३२३२ कल्याणकादितपांसि ३३६३ दर्शनतपः ३२४३ गीतार्थानि तपांसि .... ३३६४ चारित्रतपः
ur999 __mmmmmmmmmmmm Emr mr mmmmmm 00000
० ० ० ० ०
Au
Jain Education Inter
Klaw.jainelibrary.org
Page #14
--------------------------------------------------------------------------
________________
Jain Education Intere
विषयनाम
५ चान्द्रायणतपः
यवमध्यचान्द्रायणतपः
वज्रमध्यचान्द्रायणतपः....
६ वर्धमानतपः
७ परमभूषणतपः ८ दीक्षातपः
९ केवलज्ञानतपः
१० निर्वाणतपः
११ पुरुषस्योनोदरिकातपः
....
....
www.
....
....
....
....
१२ संलेखनातपः
१३ सर्वसंख्या श्रीमहावीरतपः
१४ कनकावलीतपः
१५ मुक्तावलीतपः
....
....
....
पत्रं
विषयनाम
३४० १६ रत्नावलीकाहलादा डिमौ ३४२१७ लघुसिंहनिःक्रीडिततपः ..... ३४२ १८ बृहत्सिंहनिःक्रीडिततपः .... ३४३ १९ भद्रतप आगाढं
३४३ २० महाभद्रतपः
३४४ २१ भद्रोत्तरतपः
३४४ २२ सर्वतोभद्रतपः
३४४ २३ गुणरत्नसंवत्सरतपः
३४६ २४ अङ्गतपः
३४६ २५ संवत्सरतपः
....
www.
....
....
www.
....
....
३४७ २६ नन्दीश्वरतपः
३४८ २७ पुण्डरीकतपः
३४९ २८ माणिक्यप्रस्तारिकातपः....
....
....
पत्रं विषयनाम ३४९ २९ पद्मोत्तरतपः ३५० ३० - समवसरणतपोद्वयम्
३५१ ३१ ३५२३२ एकादशगणधरतपः ३५२/३३ अशोकवृक्षतपः ३५२ ३४ सप्ततिशततपः
३५३ ३५ नमस्कारतपः
३५४ ३६ चतुर्दशपूर्वतपः
३५४ ३७ एकावलीतपः
३५५ ३८ यतिधर्मतपः
****
....
....
....
....
....
....
....
३५५३९ पञ्चपरमेष्ठितपः ३५५४०। ३५६/४१ लघुपञ्चमी-बृहत्पश्चमी
....
पत्रं
३५६
३५६
३५७
३५७
३५७
३५८
३५८
३५८
३५९
३५९
३५०
Page #15
--------------------------------------------------------------------------
________________
आचारदिनकर
अनुक्रम
विषयनाम [४२ चतुर्विधसंघतपः ४३ घनतपः ४४ महाघनतपः ४५ वर्गतपः ४६ श्रेणीतपः ४७ पश्चमेरुतपः ४८ द्वात्रिंशत्कल्याणकतपः ४९ च्यवनवपः ५० च्यवनजन्मतपः ५१ यवमध्ये सूरायणतपः ,, वनमध्ये सूरायणतपः .... ५२ लोकनालितपः 3.५३ कल्याणाष्टाहिकातपः ....
पत्रं विषयनाम ३६०/५४ आचाम्लवर्धमानतपः ३६०५५ माघमालातपः ३६१५६ महावीरतपः ३६१५७ लक्षप्रतिपत्तपः ३६२ अथ फलतपांसि ३६२ १ सर्वाङ्गसुन्दरतपः ३६२ २ निरुजशिखातपः ... ३६२ ३ सौभाग्यकल्पवृक्षतपः ... ३६३/ ४ दमयन्तीतपः ३६३, ५ आयतिजनकतपः ३६३, ६ अक्षयनिधितपः ३६३ ७ मुकुटसप्तमीतपः ३६४ ८ अम्बातप आगाढं
पत्रं विषयनाम ३६४ ९ श्रुतदेवीतपः ३६५१० रोहिणीतपः ३६५११ मातरतपः ३६५१२ सर्वसुखसंपत्तितपः
|१३ अष्टापदपावडीतपः ३६५ १४ मोक्षदण्डतपः ३६६ १५ अदुःखदर्शितपः ३६६ १६ द्वि. अदुःखदर्शितपः ३६६ १७ गौतमपडिगहातपः ३६६ १८ निर्वाणदीपतपः ३६७ १९ अमृताष्टमीतपः
३६७ २० अखण्डदशमीतपः . ३६७२१ परत्रपालितपः
SASARACHAR
॥५॥
Jan Education inte
!
howw.jainelibrary.org
Page #16
--------------------------------------------------------------------------
________________
Jain Education Inte
विषयनाम
२२ सोपान ( पावडी ) तपः (सप्तसप्ततिका ) ( अष्ट अष्टमिका )
( नवनवमिका) ( दशदशमिका )
२३ कर्मचतुर्थतपः
....
www.
...
२४ नमस्कारफलतपः
| २५ अविधवादशमीतपः २६ बृहन्नन्द्यावर्ततपः
| २७ लघुनन्द्यावर्ततपः
विंशतिस्थानकानि अथ पदारोपाधिकारः ४० यतीनां पदरोपः
...
www.
पत्रं
विषयनाम
३७१ विप्राणां चतुर्धापक्रमः
३७१ आचार्यपदारोपः
३७३ उपाध्यायपदारोपः
३७२ स्थानपतिपदारोपः
३७२ | कर्माधिकारिपदारोपः ३७२ क्षत्रियपदारोपः
३७३ नृपपदारोपविधिः
३७३ राज्ञीपदारोपः
३७३ सामन्तपदारोपः
३७३ मण्डलेश्वरपदारोपः
३७४ | ग्रामाधिपत्यविधिः मत्रिपदारोपः
३७४ सेनापति विधिः
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
पत्रं
विषयनाम
३७५ कर्माधिकारिपदम्
३७५ वैश्यशूद्रयोर्विधिः
३७६ पशूनांपदारोपः ३७६ संघपतिपदारोपः ३७७ मुद्राविचारः
३७७ नामकरणविधिः
३७८
३८०
३८१
३८१
३८१
३८२
३८२
अथ व्यवहारपरमार्थः ।
व्यवहारस्वरूपम्
गर्भाधाननिर्यासः
• प्रन्थकर्तृ प्रशस्तिः
ग्रन्थसमाप्तिः
....
पत्रं
३८२
३८३ ३८३
३८३
३८५
३८७
३८८
३८९
३९७
३९८
Page #17
--------------------------------------------------------------------------
________________
Page #18
--------------------------------------------------------------------------
________________
MARA%%
श्रीजिनाय नमः। श्रीवईमानसूरिविरचितः। आचारदिनकरः। द्वितीयो विभागः २
त्रयस्त्रिंशत्तम उदयः ।
अथ प्रतिष्ठाविधिरभिधीयते । प्रतिष्ठा नाम देहिनां वस्तुनश्च प्राधान्यमान्यवस्तुहेतुकं कर्म, यथा यतिराचार्यपदेन योग्यपदेन वा, ब्रा-12 ह्मणो वेदसंस्कारेण, क्षत्रियो राज्यमहत्तरपदाभिषेकेण, वैश्यः श्रेष्टित्वेन, शूद्रो राजसन्मानेन, शिल्पी मह-18
।
आ.दि.२५ Jain Education Interneta
R
w.jainelibrary.org
M
Page #19
--------------------------------------------------------------------------
________________
156
आचार-इत्तमत्वेन, एतेषां तिलकाभिषेकमन्त्रक्रियाभिः प्राधान्यमुपजायते, न तैस्तिलकादिभिस्तेषां देहपुष्टिर्जायते, विभागः२ दिनकरः किंतु तत्क्रियाप्रतिपादनात् दैवतप्रवेशेन तादृशी युक्तिर्जाघटीति । तथैव पाषाणादेटितस्याघटितस्य जिन
प्रतिष्ठा|शिवविष्णुबुद्धचण्डीक्षेत्रपालादिनामकरणं तद्विषयपूजा च प्रवर्तते, तत्र कारणमिदं भुवनपतिव्यन्तरज्योति- विधिः
कवैमानिकानां तत्तदधिष्ठानात् प्रभावसिद्धिर्तिषु, गृहवापीकूपानां तथैव सिद्धानां चाहेदादीनां प्रतिष्ठाविधौ कृते तत्प्रतिमायां प्रभावव्यतिरेकः संघटते, तत्र न तेषां मुक्तिपदलीनानामवतार, किंतु प्रतिष्ठादेवहाताप्रवेशादेव सम्यग्दृष्टिसुराधिष्ठानाच प्रभावः, स्थापनाहत्त्वे च पूजाविशेषः, ततः प्रथमं जिनबिम्बप्रतिष्ठा १चैत्यप्रतिष्ठा २ कलशप्रतिष्ठा ३ ध्वजप्रतिष्ठा ४ बिम्बकरप्रतिष्ठा ५ देवीप्रतिष्ठा ६ क्षेत्रपालप्रतिष्ठा ७ गणे
शादिदैवतप्रतिष्ठा ८ सिद्धमूर्तिप्रतिष्ठा ९ देवतावसरसमवसरणप्रतिष्ठा १० मन्नपदप्रतिष्ठा ११ पितृमूर्तिप्र|तिष्ठा १२ यतिमूर्ति प्रतिष्ठा १३ ग्रहप्रतिष्ठा १४ चतुर्णिकायदेवप्रतिष्ठा १५ गृहप्रतिष्ठा १६ वाप्यादिजलाशयद्रा प्रतिष्ठा १७ वृक्षप्रतिष्ठा १८ अहालकादिप्रतिष्ठा १९ दर्गप्रतिष्ठा २० भूम्यायधिवासना चेति २१ क्रमेण व
क्ष्यते । तत्र जिनबिम्बप्रतिष्ठायां शैलमयकाष्ठमयदन्तमयधातुमयलेप्यमयगृहपूज्यचैत्यस्थापितबिम्बानां प्रठातिष्ठा १चैत्यप्रतिष्ठायां महाचैत्यदेवकुलिकामण्डपमण्डपिकाकोदृडिकाप्रतिष्ठा २ कलशप्रतिष्ठायां खणेपाषाप्राणमृत्कलशानां प्रतिष्ठा ३ ध्वजप्रतिष्ठायां पताकामहाध्वजराजध्वजादिप्रतिष्ठा ४ विम्बपरिकरप्रतिष्ठायां "१०९ जलपट्टासनतोरणादिप्रतिष्ठा ५ देवीप्रतिष्ठायामम्बादिसर्वदेवीनां गच्छदेवतानां शासनदेवतानां कुलदेव
चैत्यप्रतिष्ठायां महाचैत्यदवकुालका
ध्व जराजध्वजादिप्रतिष्ठा
देवतानां कुलदेव
Jain Education Intern
a
w.jainelibrary.org
Page #20
--------------------------------------------------------------------------
________________
Jain Education Interna
तानां प्रतिष्ठा ६ क्षेत्रपालप्रतिष्ठायां बटुकनाथहनुमन्नार सिंहादिपुरपूजित देशपूजितप्रतिष्ठा ७ गणेशादिदैव|तप्रतिष्ठायां माणूषणादिप्रतिष्ठा ८ सिद्धमूर्तिप्रतिष्ठायां पुण्डरीक गौतमादिपूर्वसिद्धप्रतिष्ठा ९ देवतावसरसमवसरण प्रतिष्ठायामक्षवलयस्थापनाचार्यपञ्चपरमेष्ठिसमवसरणप्रतिष्ठा १० मन्त्रपदप्रतिष्ठायां धातूत्कीर्णवस्त्रमयप्रतिष्ठा ११ पितृमूर्तिप्रतिष्ठायां प्रासादस्थापितगृहस्थापितपट्टिकास्थापितगलच्छिन्बरिकास्थापितपतृप्रतिष्ठा १२ यतिमूर्तिप्रतिष्ठायामाचार्योपाध्यायसाधुमूर्तिस्तूपप्रतिष्ठा १३ ग्रहप्रतिष्ठायां सूर्यचन्द्रग्रहतारानक्षत्रप्रतिष्ठा १४ चतुर्णिकायदैवतप्रतिष्ठायां दिक्पालेन्द्र सर्वदेवशासनयक्षादिप्रतिष्ठा १५ गृहप्रतिष्ठायां भित्तिस्तम्भदेहलीद्वारश्रीहहतृणगृहादिप्रतिष्ठा १६ वाप्यादिजलाशयप्रतिष्ठायां वापीकूपतडागनिर्झरतडागिकाविवरिका धर्मजलाशयनिमित्तजलाशयप्रतिष्ठा १७ वृक्षप्रतिष्ठायां वाटिकावनदेवतादिप्रतिष्ठा १८ अट्ठा लकादिप्रतिष्ठायां स्थण्डिलपद्यादिप्रतिष्ठा १९ दुर्गप्रतिष्ठायां दुर्गप्रतोलीयन्नादिप्रतिष्ठा २० भूम्याद्यधिवासनायां पूजाभूमि संवेशभूम्यासन भूमिविहारभूमिनिधि भूमिक्षेत्रभूमिप्रभृतिभूमिजलवह्निबुल्लीश कटीवस्त्रभूषणमाल्यगन्धताम्बूलचन्द्रोदय शय्यापर्याणपादत्राणसर्वपात्र सर्वोषधिमणिदीप भोजनभाण्डागार कोष्ठागारपुस्त|कजपमालीवाहन शस्त्रकवचप्रक्षरस्फुरगवादिगृहोपकरणत्रयविक्रय सर्व भोग्योपकरणचमर सर्ववादित्रसर्ववस्त्वधिवासना २९ ताश्च द्वारप्रतिष्ठाद्वारक्रमेण वक्ष्यन्ते । यथाप्रथमं विम्यप्रतिष्ठा - " विषमैरङ्गुलैर्हस्तैः कार्य विम्बं न तत्समैः । द्वादशाङ्गुलतो हीनं विम्बं चैत्ये न धारयेत् ॥ १ ॥ ततस्त्वधिकमागारे सुखाकाङ्क्षी न पूज
Page #21
--------------------------------------------------------------------------
________________
आचार- येत् । लोहाइमकाष्ठमृद्दन्तचित्रगोविड्मयानि च ॥२॥ बिम्बानि कुशलाकाङ्क्षी न गृहे पूजयेत् कचित् । विभागः२ दिनकरः खण्डिताङ्गानि वक्राणि परिवारोज्झितानि च ॥३॥ प्रमाणाधिकहीनानि विषमाङ्गस्थितीनि च । अप्रति
प्रतिष्ठाठानि दृष्टानि बिम्बानि मलिनानि च ॥४॥ चैत्ये गृहे न धार्याणि बिम्बानि सुविचक्षणैः । धातुलेप्यमयं|
विधिः ॥१४२॥
सर्व व्यङ्गं संस्कारमहति ॥५॥ काष्ठपाषाणनिष्पन्नं संस्काराह पुनर्नहि । यच वर्षशतातीतं यच्च स्थापितमुत्तिमैः ॥ ६॥ तयङ्गमपि पूज्यं स्याद्विम्बं तन्निष्फलं नहि । तच्च धार्य परं चैत्ये गेहे पूज्यं न पण्डितैः ॥७॥
। प्रतिष्ठिते पुनर्बिम्बे संस्कारः स्यान्न कर्हिचित् । संस्कारे च कृते कार्या प्रतिष्ठा तादृशी पुनः॥८॥ यदुक्तम्-संस्कृते तुलिते चैव दुष्टस्पृष्टे परीक्षिते । हृते बिम्बे च लिङ्गे च प्रतिष्ठा पुनरेव हि ॥९॥ अथ शास्त्रान्तरेष्वपि श्रूयते । यथा-अतीताब्दशतं यच्च यच्च स्थापितमुत्तमैः । तद्यङ्गमपि पूज्यं स्याद्विम्बं तन्निष्फलं नहि ॥१०॥ नखाङ्गुलीबाहुनासांघीणां भङ्गेष्वनुक्रमात् । शत्रुभीर्देशभङ्गाश्च धनबन्धुकुलक्षयः ॥११॥ पीठयानपरीवारध्वंसे सति यथाक्रमम् । जैन(नैज)वाहनभृत्यानां नाशो भवति निश्चितम् ॥१२॥ आरश्यैकाङ्गुलाद्विम्बाद्यावदेकादशाङ्गुलम् । गृहेषु पूजयेद्विम्बमूर्ध्व प्रासादगं पुनः ॥ १३ ॥ प्रतिमाकाष्ठलेप्याश्मदन्तचित्रायसां गृहे । मानाधिका परीवाररहिता नैव पूज्यते ॥१४॥रौद्री निहन्ति कर्तारमधिकाङ्गी तु
॥१४२॥ शिल्पिनम् । हीनाङ्गी द्रव्यनाशाय दुर्भिक्षाय कृशोदरी ॥१५॥ वक्रनासातिदुःखाय इखानी क्षयकारिणी। अनेत्रा नेत्रनाशाय स्वल्पा स्याद्भोगवर्जिता ॥१६॥ जायते प्रतिमा हीनकटिराचार्यघातिनी । जवाहीना
Jain Education Inter
I
Page #22
--------------------------------------------------------------------------
________________
भवेद्भातृपुत्रमित्रविनाशिनी ॥ १७ ॥ पाणिपादविहीना तु धनक्षयविधायिनी । चिरपर्युषितार्चा तु नादर्तव्या | यतस्ततः ॥ १८॥ अर्थहृत्पतिमोत्ताना चिन्ताहेतुरधोमुखी । आधिप्रदा तिरश्चीना नीचोच्चस्था विदेशदा ॥ २०॥ अन्यायद्रव्यनिष्पन्ना परवास्तुदलोद्भवा । हीनाधिकाङ्गी प्रतिमा स्वपरोन्नतिनाशिनी ॥ २१॥ प्रासादतुर्यभागस्य समानप्रतिमा मता । उत्तमा यत्कृते सा तु कायकोनाधिकाङ्गुला ॥ २२॥ अथवा स्वदशाङ्गेन हीनस्याप्यधिकस्य च । कार्या प्रासादपादस्य शिल्पिभिः प्रतिमा समा॥ २३ ॥ सर्वेषामपि धातूनां रत्नस्फटिकयोरपि । प्रवालस्य च बिम्बेषु चैत्यमानं यदृच्छया ॥२४॥ प्रासादगर्भगेहार्धे भित्तितः पञ्चधा कृते । यक्षाद्याः प्रथमे भागे देव्यः सर्वा द्वितीयके ॥ २५॥ जिनार्कस्कन्दकृष्णानां प्रतिमाः स्युस्तृतीयके । ब्रह्मा तु तुर्यभागेऽस्य लिङ्गमीशस्य पञ्चमे ॥२६॥ ऊर्ध्वदृग् द्रव्यनाशाय तिर्यग्दृग् भोगहानये । दुःखदा स्तब्धदृष्टिश्चाधोमुखी कुलनाशिनी ॥२७॥ चैत्ये गृहे नवं विम्बं कारयन् स्नातकः कृती । सप्तधा निजनामाई जैनबिम्ब विधापयेत् ॥ २८॥” अथातः संप्रवक्ष्यामि गृहे विवस्य लक्षणं । एकांगुलंभवेच्छ्रेष्ठं यंगुलं धननाशनं १ ञ्यंगुले जायते सिद्धिः पीडा स्थाचतुरंगुले । पंचांगुले तु वृद्धिास्यादुद्वेगस्तु षडंगुले २ सप्तांगुले गवां वृद्धिहानिरष्टांगुले मता । नवांगुले पुत्रवृद्धिर्धननाशो दशांगुले ३ एकादशांगुलं बिंबं सर्वकामार्थकारकं । एतत् प्रमाणमाख्यातं है ततउद्धे नकारयेत् ४ इति गृहेबिंबः । सप्तविशुद्धिर्यथा-नाड्याविरोधः १ षट्राष्टकादिपरिहारः २ योन्यवि-12 रोधः ३ वर्गाद्यविरोधः ४ गणाविरोधः ५ लभ्यालभ्यसम्बन्धः ६ राश्याधिपत्यविरोधः ७ एतदर्थजिनानां
SANSARAIGARCA%A9
CCCCCCCCCTOCOC000
For Private & Personal use only
२
Jain Education inter
w.jainelibrary.org
Page #23
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ १४३ ॥
Jain Education Interna
| जन्मनक्षत्राणि जन्मराशयः कथ्यन्ते यथा - "वैश्वी १ ब्राह्मी २ मृगाः ३ पुनर्वसु ४ मघा ५ चित्रा ६ वि शाखा ७ स्तथा राधा ८ मूल ९ जलर्क्ष १० विष्णु १९ वरुणक्ष १२ भाद्रपादोत्तरा १३ । पौष्णं १४ पुष्य १५ यमर्क्ष १६ दाहनयुताः १७ पौष्णा १८ श्विनी १९ वैष्णवा २० दात्री २१ वा २२ विशाखिका २३ र्यम२४ युता जन्मक्षमालाईताम् ॥ १ ॥ चापो १ गौर्मिथुनद्वयं ४ मृगपतिः ५ कन्या ६ तुला ७ वृश्चिका ८ चाप९ श्राप १० मृगास्य ११ कुम्भ १२ शफरा १३ मत्स्यः १४ कुलीरो १५ हुडूः १६ । गौ १७ मनो १८ हुड १९ | रेणवक्त्र २० हुडका २१ कन्या २२ तुला २३ कन्यका २४ विज्ञेयाः क्रमतोर्हतां मुनिजनैः सूत्रोदिता राशयः ॥ २ ॥ एतद्राश्यनुमानेन नाम येनार्हतां समम् । युज्यते कारकस्यास्य बिम्बं कार्यं तदर्हतः ॥ ३ ॥ विम्बं मणिमयं चन्द्रसूर्यकान्तमणीमयम् । सर्वे समगुणं ज्ञेयं सर्वाभी रत्नजातिभिः ॥ ४ ॥ स्वर्णरूप्यताम्रमयं वाच्यं धातुमयं परम् । कांस्यसीसवङ्गमयं कदाचिन्नैव कारयेत् ॥ ५ ॥ तत्र धातुमये रीतिमयमाद्रियते कचित् । निषिद्धो मिश्रधातुः स्याद्रीतिः कैश्चिञ्च गृह्यते ॥ ६ ॥ कार्यों दारुमयश्चैत्ये श्रीपर्ण्य चन्दनेन वा । विल्वेन वा कदम्बेन रक्तचन्दनदारुणा || ७ || पियालोदुम्बराभ्यां वा कचिच्छिशिमयापि वा । अन्यदारूणि सर्वाणि बिम्बकार्ये विवर्जयेत् ॥ ८ ॥ अशुभस्थाननिष्पन्नं सन्त्रासं मशकान्वितम् । सशिरं चैव पाषाणं बिम्बार्थे न समानयेत् ॥ ९ ॥ नीरोगं सुदृढं शुभ्रं हारिद्रं रक्तमेव वा। कृष्णं हरिं च पाषाणं विम्बकार्ये नियोजयेत् ॥१०॥ भूमावपतितगोमयमथ मृत्स्ना पूतभूमिसंभूता । लेप्यमयविम्बकार्ये वर्णा विविधा गवेष्यन्ते ॥ ११ ॥ तन्मध्ये
विभागः २
प्रतिष्ठा
विधिः
॥ १४३ ॥
Page #24
--------------------------------------------------------------------------
________________
4-4
.--
CACROCEOCOCCRICANANCISCOURS
च शलाकायां बिम्बयोग्यं च यद्भवेत् । तदेव दारु पूर्वोक्तं निवेश्य पूतभूमिजम् ॥ १२॥ एवं निष्पन्नबिम्बस्य प्रतिष्ठा गृहमेधिना । विधाप्या सा विधेया च गुरुणा गुणशालिना ॥ १३ ॥ आचार्यैः पाठकैश्चैव साधुभि-8 तिसक्रियैः । जैनविप्रैः क्षुल्लकैश्च प्रतिष्ठा क्रियतेहतः ॥१४॥ दीक्षायां स्थापनायां च शस्तं मूलं पुनर्वसू । स्वातिमैत्रं करं श्रोत्रं पौष्णं ब्राहयुत्तरात्रयम् ॥ १५॥ प्रतिष्ठायां धनिष्ठा च पुष्यः सौम्यं मघापि च । सप्तदोषोज्झितेष्वेषु प्रतिष्ठोडुषु शस्यते ॥१६॥ संवत्सरस्य मासस्य दिनस्यक्षस्य सर्वथा । कुजवारोज्झिता शुद्धिःप्रतिष्ठायां विवाहवत् ॥ १७॥ जन्मः दशमे चैव षोडशेष्टादशे तथा । त्रयोविंशे पञ्चविंशे प्रतिष्ठा नैव कारयेत् ॥१८॥ ग्रहणस्थं ग्रहैर्भिन्नमुदितास्तमितग्रहम् । क्रूरमुक्ताग्रगाकान्तं नक्षत्रं परिवर्जयेत् ॥१९॥ स्थापयितुः शिष्यस्य च गोचरशुद्धौ गुरोस्तु चन्द्रबले । स्थापनदी कार्ये जन्मेन्दुग्रहास्तु सा ग्राह्या ॥ २०॥ लग्नशद्धिर्यथा-सौराकक्षितिसूनवस्त्रिरिपुगा द्वित्रिस्थितश्चन्द्रमा एकद्वित्रिखपञ्चबन्धुषु बुधः शस्तः प्रतिष्ठाविधौ । जीवः केन्द्रनवखधीषु भृगुजो व्योमत्रिकोणे तथा पातालोदययोः सराहुशिखिनः सर्वे ह्युपान्ते
१मगासिराईमासट्ट चित्तपोसहिएविमुत्तसुहा । जइनगुरूसुक्कोवा वालोबुद्दोवअत्थमिओ १ दसतिनिदिणे बालो पणदिणपक्खं च भिगुसुओ पुट्ठो। पविमपुवासुकमा गुरुविजहसंभवंनेउ २ अइप्रवुहविहप्पइ सणिवारा सुंदरवयग्गहाण । बिंबपइहाए पुणोबिबिहप्पईसोमबुहसुष्क ३ मुत्तचउदसिपनरसिनव अद्वमि | छष्टिबारसीचउबी । सेसायवयग्गहणे गुणावहासुविपक्खेसु ४ सियपक्खेपडिवईवीय पंचमीदशमीतेरसि पुन्ना । कसिणेपडिवइवीया पंचमिसुहयापइडाए ५
उत्तररोह णिहत्थाणुराहसयतिमयपुग्वभहवय पुस्स । पुणव्वसुखेड मुस्सिणिसवणएसपए ६ महमियसिरहत्थुत्तर अणुराहारेवईसवणमूलं । पुस्स पुणवसु रोहिMणिसाइ धणिहापइटार ।
Jain Education Interie
Haw.jainelibrary.org
Page #25
--------------------------------------------------------------------------
________________
K
आचार- ४ शुभाः ॥ २१ ॥ इयमुत्तमलग्नस्थितिः । मध्यमाचेयम् । खेकः केन्द्रनवारिगः शशधरः सौम्यो नवास्तारिंगः विभागः२ दिनकरः षष्ठो देवगुरुः सितस्त्रिधनगो मध्यः प्रतिष्ठाक्षणे । अर्केन्दुक्षितिजाः सुते सहजगो जीवो व्ययास्तारिगः शुक्रो प्रतिष्ठा॥१४४॥ व्योमसुते विमध्यमफलः सौरिश्च सद्भिर्मतः ॥ २२ ॥ अधमा यथा-सर्वे परत्र वा जन्मस्मरगः शिखी
विधिः शशियुतश्च । शुभदस्त्रिशत्रुसंस्थोऽपरत्र मध्यो विधुन्तुदस्तद्वत् ॥ २३ ॥ भौमेनार्केण वा युक्ते दृष्टे वाग्निभयं भवेत् । पञ्चत्वं शनिना युक्त समृद्धिस्त्विन्दुजन्मना ॥२४॥ चन्द्रस्योत्तमयुक्तिर्यथा-सिद्धार्चितत्वं जायेत गुरुणा युतवीक्षिते । शुक्रयुक्तेक्षिते चन्द्रे प्रतिष्ठायां समृद्धयः ॥ २५ ॥ विनाशयुक्तियथा-सूर्ये विवले गृहपो गृहिणी मृगलाञ्छने धनं भृगुजे । वाचस्पती तु सौख्यं नियमानाशं समुपयाति ॥ २६ ॥ उदयनभस्तलहिवुकेष्वस्तमये च त्रिकोणसंज्ञे च । सूर्यशनैश्चरवक्राः प्रासादविनाशनं प्रकुर्वन्ति ॥ २७॥ अङ्गारकः शनिश्चैव राहुभास्करकेतवः । भृगुपुत्रसमायुक्ताः ससमस्थास्त्रिकापहाः ॥ २८ ॥ स्थपतिस्थापककर्तृणां सहप्राणवियोगकाः । तस्मात्सर्वप्रयत्नेन सप्तमस्थान् विवर्जयेत् ॥ २९ ॥ बलीयसि सुहद्दष्टे केन्द्रस्थे रविनन्दने । त्रिकोणगे च नेष्यन्ते शुभारम्भा मनीषिभिः ॥ ३०॥ निधनव्ययधर्मस्थकेन्द्रगो वा धरासुतः । अपि सौख्यसहस्राणि विनाशयति पुष्टिमान् ॥ ३१ ॥ क्रूरग्रहसंयुक्ते दृष्टे वा शशिनि सूर्यलुप्तकरे । मृत्युं करोति कर्तुः कृता प्र-131 तिष्ठा शनी याम्ये ॥ ३२॥ शुभयोगयुक्तिर्यथा-बलवति सूर्यस्य सुते बलहीनेऽङ्गारके बुधे चैव । मेषवृषस्थे । सूर्ये क्षपाकरे चाहती स्थाप्या ॥ ३३ ॥ न तिथिन च नक्षत्रं न वारो न च चन्द्रमाः । लग्नमेकं प्रशंसन्ति
ISHERS
Jain Education inte
For Private & Personal use only
Y
Page #26
--------------------------------------------------------------------------
________________
Jain Education Intern
'त्रिषडेकादशे रवौ ॥ ३४ ॥ हिबुकोदय नवमाम्बरपञ्चमगृहगः सितोऽथवा जीवः । लघु हन्ति लग्नदोषांस्तट रुह | इव निम्नगावेगः || ३५ || लग्नं दोषशतेन दूषितमसौ चन्द्रात्मजो लग्नगः केन्द्रे वा विमलीकरोति सुचिरं यद्यर्कविम्बाच्युतः । शुक्रस्तद्विगुणं सुनिर्मलवपुर्लग्न स्थितो नाशयेत् दोषाणामघलक्षमप्यपहरेल्लग्नस्थितो वाक्पतिः ॥ ३६ ॥ ये लग्नदोषाः कुनवांशदोषाः पापैः कृता दृष्टनिपातदोषाः । लग्ने गुरुस्तान् विमलीकरोति फलं यथाम्भः कतकद्रुमस्य ॥ ३७ ॥ सुतहिवुकवियद्विलग्नधर्मेप्यमर गुरुर्यदि दानवार्चितो वा । यदशुभमुपयाति तच्छुभत्वं शुभमपि वृद्धिमुपैति तत्प्रभावात् ॥ ३८ ॥ इत्यनेनानुमानेन नवांशस्यानुसारतः । कार्या षडुर्गसंशुद्धिः स्थापनादीक्षयोः शुभा ॥ ३९ ॥ कार्यमात्यन्तिकं चेत्स्यात्तदा बहुगुणान्वितम् । खल्पदोषं समाश्रित्य लग्नं तत्सर्वमाचरेत् ॥ ४० ॥" इत्येवंविधे लग्ने प्रतिष्ठा विधेया । तत्रोत्कृष्टत्वेन धनुःशतं क्षेत्रशुद्धिः, मध्येन धनुःपञ्चाशत् जघन्येन धनुःपञ्चविंशतिक्षेत्रशुद्धिर्विधेया । क्षेत्रशुद्धियुक्तिर्यथा - शुद्धमृत्तिकापर्यन्तं भूमिखननं, ततः काष्ठास्थिचर्म केशनखदन्ततृणामेध्यावकराणां दूरतोपसारणं तत्र च गौरसुरभिमृत्स्नापरिक्षेपः, तत उपरि गोमूत्रगोमयस्थापनं, ततो देशे वा तत्र नगरे ग्रामे वा दिनसप्तकममारिघोषणं राज्ञो |देशनगराधिपतेः बहुपदादानपूर्वकमनुज्ञाग्रहणं, स्थपतिभ्यो वस्त्रकेयूरकटकमुद्रिकादिदानम् । प्रतिष्ठायां करणीयानि यथा - पञ्चाशद्योजनमध्ये गताचार्योपाध्याय साधुसाध्वीश्रावकश्राविकाणामाह्वानं कौसुम्भस्सूत्रकौसुम्भवस्त्ररञ्जनं कुमारीकर्तितसूत्रप्रगुणीकरणं पवित्रस्थानात् समस्तकूपवापीतडागनिर्झरत दिनीविवरिको
v jainelibrary.org
Page #27
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥१४५॥
ASSACROSORICS
झवृक्षप्रस्रावजलानयनं गङ्गोदकानयनं च कलशैर्वेदिकारचनं दिक्पालपूजोपकरणस्थापनानि, चतुर्णी लप-IST नकराणामुभयकुलविशुद्धानामखण्डिताङ्गानां नीरोगाणां सौम्यानां दक्षाणामधीतलपनविधीनां कृतोपवा
प्रतिष्ठासानां प्रगुणीकरणं, चतसृणां चौषधिपेषणकारिणीनामुभयकुलविशुद्धानां सपुत्रभर्तृकाणां सतीनामखण्डि
विधिः ताङ्गीनां दक्षाणां शुचीनां सचेतनानां प्रगुणीकरणं, दिग्बल्यर्थ च नानान्नपक्कान्नपाचनमक्षतपात्रकृताभग्नतन्दुलप्रस्थकरणं, सणबीज १ लाज २ कुलत्थ ३ यब ४ का ५ माष ६ सर्षप ७ रूपसप्तधान्यमीलनं, धान्य १ मुद्ग२ माष ३ चणक ४ यव ५ गोधूम ६ तिल ७ रूपं सप्तधान्यमन्यत् । सण १ कुलत्थ २ मसूर ३ वल्ल ४ चणक ५ व्रीहि ६ चपलक ७ रूपं सप्तधान्यमन्यत् । कर्पूरकस्तूरीश्रीखण्डागरुकुङ्कुमसिल्हक कुष्टमांसी-18 मुराप्रभृतिगन्धकालागुरुदशाङ्गपञ्चाङ्गद्वादशाङ्गद्वात्रिंशदङ्गसिल्हकसर्जरसकुन्दुरकप्रभृतिधूपाः कर्पूरकस्तूरिकापुष्पवासवासितश्रीखण्डचूर्णवासाः सुरससुगन्धपञ्चवर्णपुष्पजात्यानयनं सुवर्णरूप्यप्रवालराजावर्तकमौक्तिकपश्चरत्नाष्टकसंग्रहः कौसुम्भकङ्कणविंशतिप्रगुणीकरणं श्वेतसर्षपानयनमष्टसर्षपपोहलिकाकरणं सिद्धार्थदधिघृताक्षततन्दुलदूर्वावन्दनजलरूपार्यप्रगुणीकरणं दर्पणानयनमृद्धिवृद्धिमदनफलसमेतकङ्कणकाष्ठककरणं वेदिचतुष्टयकरणं दशजववारशराववापनं दशजववारशरावकरणं षत्रिंशदुत्तरशतमृत्तिकाकलशकरणमेकरूप्यकचोलिकाकरणं सुवर्णशलाकैककरणं नन्द्यावर्तपढें श्रीपर्णीमयमेकं तस्य प्रगुणीकरणमाच्छादनपद्वादशहस्त-2॥१४२ ॥ मिताः षट्, एका मातृशाटिका दशहस्ता मुद्ग ५ यव ५ गोधूम ५ चणक ५ तिलमया ५ प्रत्येकं पञ्चपञ्चपञ्च
CRECARRORMA+
KE
Jain Education Inter
INTw.jainelibrary.org
Page #28
--------------------------------------------------------------------------
________________
विंशतिकर्करिकाः सर्वे प्रत्येकमाण(ढ)कप्रमाणा: मोदककरणं बाटकरणं क्षरेयीकरणं करम्बकरणं कृसराकरणं भक्तकरणं घृतखण्डसंमिश्रपोलिकाचूर्णकरणं पूपिकाकरणं प्रत्येकमेतेषां वस्तूनां कृते शरावसम्पादनं तथा नालिकेरक्रमुकद्राक्षाखजूरशर्करावर्षोपलवाताम्रामृतफलवीरण्टकदाडिमबीजपूराम्रक्षुकदलीफलजम्बीरकरुणाराजादनबदराक्षोटोदारचारुकलिकानिमजकपिशङ्गप्रभृत्याशुष्कफलानयनं ततो वेष्टितं रक्तसूत्रं रक्त
सूत्रवेष्टितकङ्कणिकाः पञ्चनिरुञ्छनकर्त्यः सपुत्रभर्तृकाः कुलीनाश्चतस्रः कञ्चलिकाचतुष्टयकरणं दीपगर्भश-18 कारावदशककरणं घृतगुडसहितमङ्गदीपचतुष्टयं क्रयाणकत्रिशती षष्टिसहिताप्रगुणीकरणं प्रियङ्गुकपूरगोरोच
नादीनां हस्तलेपार्थमानयनं घृतभाजनकरणं सौवीरघृतमधुशर्करारूपं नेत्राञ्जनं शलाकाथै वादिबढक्कबुक्कतालकांस्यतालमृदङ्गपहभेरीझल्लरिद्रगडझर्झरवीणापणवशृङ्गमुखहुडुक्ककाहलात्रंबकधूमलाप्रियवादिकातिमिलाप्रभृतिवादित्रानयनं शङ्खनयनंपूर्णभाजनमेकं वल्लमयपूपकानां शरावाः पञ्च, छगणमूत्रघृतदधिदुग्धदर्भरूपगव्याङ्गदर्भोदकेन पञ्चगव्यस्लपनं पञ्चगव्यानयनं गजवृषभविषाणोत्पादितमृत्तिका-वल्मीकमृत्तिका-राजद्वारमृत्तिका-पर्वतमृत्तिका-नाभयकूल नदीसंगममृत्तिकापद्मसरोवरमृत्तिकामीलनं सुवर्णकलशपश्चकं तदभावे रूप्यकलशपञ्चकं तदभावे ताम्रमयं मृण्मयं वा क्रयाणकप्रतिबद्धाः पुटिकाः त्रिशतीषष्टिसहिताः। तेच यथा
अथ प्रतिष्टोपयोगिनां षष्ट्यधिकत्रिशतसंख्यानां ऋयाणकानां नामानि कीर्त्यन्ते यथा-मदनफल १ मधुयष्टी ४२ तुम्बी ३ निम्ब ४ महानिम्ब ५ बिम्बी ६ इन्द्रवारुणी ७ स्थूलेन्द्रवारुणी ८ कर्कटी ९ कुटज १० इन्द्रयव
HAMARA YAKARANA
Jan Education Inte
rnal
ww.jainelibrary.org
Page #29
--------------------------------------------------------------------------
________________
आचार
दिनकरः.
॥ १४६ ॥
Jain Education Inters
११ मूर्वा १२ देवदाली १३ विडङ्गफल १४ वेतस १५ निचुल १६ चित्रक १७ दन्ती १८ उन्दरकर्णी १९ को | शातकी २० राजकोशातकी २१ करञ्ज २२ चिरबिल्ल २३ पिप्पली २४ - पिप्पलीमूल २५ सैन्धव २६ सौवर्चल २७ कृष्णसौवर्चल २८ बिडलवण २९ पाक्यलवण ३० समुद्रलवण ३१ यवक्षार ३२ रोमक ३३ स्वर्जिका ३४ वचा ३५ एला ३६ क्षुद्रेला ३७ बृहदेला ३८ त्रुटि ३९ महात्रुटि ४० सर्षप ४१ आसुरी ४२ कृष्णसर्षप ४३ | इति मदनादिगणः । त्रिवीज ३ मालविनी ४ त्रिफला ५ स्नुही ६ शङ्खपुष्पी ७ नीलिनी ८ रोध ९ वृहद्रोध १० कृतमाल ११ कम्पिल्लक १२ खर्णक्षीरी १३ इति कुम्भादिगणः । कुष्ट १ बिल्व २ काश्मरी ३ अरणी ४ अरणिका ५ पाटला ६ कुबेराक्षी ७ सेनाक ८ कण्टकारिका ९ क्षुद्रकण्टकारिका १० शालिपर्णी ११ पृश्निपर्णी १२ गोक्षारु १३ देवदारु १४ रास्ता १५ यव १६ शतपुष्पी १७ कुलत्थ १८ माक्षिक १९ पौक्षिक २० क्षौद्र २१ सित्थुक २२ शर्करा कुष्ठादिगणः । ७९ । अपामार्ग १ त्रिकटु ४ नागकेशर ५ त्वक् ६ पत्र ७ हरिद्रा ८ रात ९ दारुहरिद्रा १० श्रीखण्ड ११ शोभाञ्जन १२ रक्तशोभाञ्जन १३ मधुशोभाञ्जन १४ मधूक १५ रसांजन १६ हिङ्गुपत्री १७ इति बेल्लादिगणः । ९६ । तगर १ बला २ अतिबला ३ इति भद्रदार्वादिगणः । ९९ । दूर्वा १ श्वेतदूर्वा २ गण्डदूर्वा ३ जवासक ४ दुरालभा ५ वासा ६ कपिकच्छू ७ क्षुद्रा ८ शतावरी ९ गुञ्जा १० श्वेतगुञ्जा ११ प्रियङ १२ पद्म १३ पुष्कर १४ नीलोत्पल १५ सौगन्धिक १६ कुमुद १७ शालूक १८ वितुन्नक १९ इति दूर्वादिगणः ॥११७॥ जीवन्ती १ काकोली २ क्षीरकाकोली ३ मेद ४ महामेद ५ मुद्गपर्णी ६
विभागः २
प्रतिष्ठाविधिः
॥ १४६ ॥
jainelibrary.org
Page #30
--------------------------------------------------------------------------
________________
आ. दि. २६
Jain Education Inter
माषपर्णी ७ ऋषभक ८ जीवक ९ मधुयष्टी १० इति जीवन्त्यादिगणः ॥ १२७ ॥ विदारी १ क्षीरविदारी २ एरण्ड ३ रक्तैरण्ड ४ वृश्चिकाली ५ पुनर्नवा ६ श्वेतपुनर्नवा ७ नागवला ८ गांगेरुकी ९ सहदेवी १० कृष्णसारिवा ११ हंसपदी १२ । इति विदार्यादिगणः । उशीर १ लामज्जक २ चन्दन ३ रक्तचन्दन ४ कालेयक ५ परूषक ६ इति दार्व्यादिगणः ॥ १४५ ॥ पद्मक १ पुण्डरीक २ वृद्धि ३ तुकाक्षीरी ४ सिद्धि ५ कर्कटाशृङ्गी ६ गुडूची ७ इति पद्मकादिगणः ॥ १५२ ॥ द्राक्षा ९ कटुफल २ कतक ३ राजादन ४ दाडिम ५ शाक ६ इति परुषादिगणः। ॥ १५८ ॥ अञ्जन १ सौवीर २ मांसी ३ गन्धमांसी ४इति अंजनादिगणः ॥ १६२॥ कडका १ पाठा २ पटोल्यादिगणः ॥ १६४ ॥ धान्यक १ गुडूच्यादिगणः ॥ १६५ ॥ काकमाची १ ग्रन्थिल २ किराततिक्त ३ शैलेय ४ सहचर ५ सप्तपर्ण ६ कारवेल्ली ७ बदरी ८ आरग्वधादिगणः ॥ १७३ ॥ बीजक १ तिनस २ भूर्ज ३ अर्जुन ४ खदिर ५ कदर ६ मेषशृंगी ७ धव ८ सिंसिपा ९ ताल १० अगर ११ पलाश १२ शाल १३ क्रमुक १४ अजकर्ण १५ अश्वकर्ण १६ अशनादिगणः ॥ १८९ ॥ वरुण १ मोराट २ अजशृंगी ३ अरुष्कर ४ इति वरुणादिगणः ॥ १९३॥ रूपक १ तुत्थ २ हिंगु ३ कासीस ४ पुष्पकासीस ५ शिलाजतु ६ इति रूपकादिगणः ॥ १९९॥ वेल्लंतर १ बूकस्थल २ पाषाणभेद ३ इर्कटा ४ कास ५ इक्षु ६ नल ७ दर्भ ८ शितवार ९ मर्क १० पिप्पली ११ सुवर्चला १२ इन्दीवर १३ इति वेलंतरादिगणः ॥ २१२ ॥ जिंगिणी १ सरल २ कदली ३ अशोक ४ एलवालुक ५ सल्लकी ६ रोधादिगणः ।। २१८ ।। अर्क १ अलर्क २ विशल्या ३ भारंगी ४ ज्योतिष्मती ५ कटभी ६ श्वेतकट भी ७
Page #31
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ १४७ ॥
Jain Education Inter
इंगुदी ८ इति अर्कादिगणः ॥ २२६ ॥ सुरसा १ श्वेतसुरसा २ फणिज्जक ३ कृष्णकुबेर ४ कुबेर ५ महवक ६ अजकर्णी ७ क्षुवक ८ कपित्थपत्री ९ नदीकान्त १० काकमाची ११ आवसु १२ केशमुष्टि १३ भूतृण १४ निर्गुडी १५ इति सुरसादिगणः ॥ २४९ ॥ मुष्कक १ इति मुष्ककादिगणः ॥ २४२ ॥ अतिविषा १ जीरक २ उपकुंचिका ३ कृष्णजीरक ४ अजमो ५ अजमोद ६ चव्य ७ वत्सकादिगणः ॥ २४९ ॥ पुष्करपत्री १ मंजिष्ठा २ शाल्मलि ३ मोचरस ४ सुनन्दा ५ धातकी ६ प्रियंग्वादिगणः ॥ २५५ ॥ अंबष्ठा १ नंदी २ कच्छुरा ३ इति अंबष्ठादिगणः ॥ २५८ ॥ भल्लातक १ मुस्तादिगणः ॥ २५९ ॥ २६० वट १ पिप्पल २ उदुंबर ३ जंबू ४ राजजंबू ५ काकजंबू ६ कपीतन ७ आम्र ८ पियाल ९ तिंदुक १० इति न्यग्रोधादिगणः ॥ २७० ॥ तुरष्क १ वालक २ नेत्रवालक ३ अधःपुष्पी ४ क्षेमक ५ त्वचा ६ तमालपत्र ७ धोयेयक ८ नख ९ श्रीवेष्ट १० कुन्दुरुक ११ कुंकुम १२ गुग्गुल १३ एलादिगणः ॥ २८३ ॥ सातला १ वृषगंधा २ पीलु ३ श्यामादिगणः ॥ २८६ ॥ त्रायमाण १ खटी २ सोमराजी ३ श्रावणी ४ महाश्रावणी ५ शमी ६ मंडूकपत्री ७ हपुषा ८ काकनाशा ९ काकजंघा ९० पर्यटक ११ विषचारि १२ राजहंस १३ पुष्करमूल १४ अश्मन्तक १५ कोविदार १६ रोहितक १७ वंश १८ वेणु १९ अंकोल २० कौडिन्य २१ फल्गु २२ श्लेष्मातक २३ तिंतिडीक २४ अम्लवेतस २५ कपित्थ | २६ केशाम्र २७ नालिकेर २८ सचलिंद २९ खर्जूर ३० बीजपूर ३१ नारिंग ३२ जंभीर ३३ निंबुक ३४ आनातक ३५ पालेत ३६ मदनफल ३७ आरुक ३८ वीर ३९ कुरंटक ४० अक्षोट ४१ चांगीरी ४२ अम्लिका
विभागः २
प्रतिष्ठा
विधिः
॥ १४७ ॥
jainelibrary.org
Page #32
--------------------------------------------------------------------------
________________
Jain Education Int
४३ करीर ४४ काकंडी ४५ वास्तुक ४६ कुसुंभ ४७ लाक्षा ४८ लांगली ४९ मिश्रेया ५० गंडरीक ५१ काकसी ५२ वरुणा ५३ मूलक ५४ तंदुलीयक ५५ द्रोणपुष्पी ५६ तामलकी ५७ ब्राह्मी ५८ ब्रह्मजीरी ५९ अरिष्ट ६० पुत्रजीव ६१ सहदेवी ६२ कूष्मांडक ६३ महातुंबी ६४ चिर्भटी ६५ कटुचिर्भटी ६६ शुनिकर्ण ६७ अहिमार ६८ विष्णुक्रान्ता ६९ क्षीरिणी ७० सर्पाक्षी ७१ नकुली ७२ गृद्धनखी ७३ अहिंस्री ७४ कर्दमपुष्पी ७५ कर वीर ७६ रक्तकरवीर ७७ धत्तुरक ७८ यवानी ७९ शतपुष्पा ८० लशुन ८१ पलांड ८२ वाराही ८३ मांसरोहिणी ८४ कुलत्थिका ८५ जतुका ८६ पुष्पांजन ८७ वृद्धदारु ८८ बालमुद ८९ बंध्याकर्कोटकी ९० त्रिपत्रिका ९१ शंखपुष्पी ९२ अश्वखुर ९३ बंधन ९४ पिंडीतक ९५ खर्णक्षीरी ९६ सिंदुवार ९७ अश्वगंधा ९८ मदयंती ९९ भृंगराज १०० शिरीष १०१ अगस्ति १०२ नली १०३ मन्दारक १०४ हिंताली १०५ मोहिनी १०६ गोधापदी १०७ महाश्यामा १०८ देवगंधा १०९ विटिका ११० दुर्गंधिलिका १११ आघाटक १९२ स्वर्णपुष्पी ११३ लक्ष्मणा ११४ वज्रशूल ११५ पलंकषा ११६ दधिपुष्पी ११० कुर्कुटपाद ११८ गोजिह्वा ११९ तुनहिका | १२० कस्तूरी १२१ कपूर ९२२ जातिपत्री १२३ जातीफल १२४ कक्कोलक १२५ लवंग १२६ नटी १२७ दमनक १२८ मुरा १२९ कर्पूर १३० तुंबरू १३१ मालती १३२ मल्लिका १३३ यूथिका १३४ सुवर्णयूथिका १३५ वासंती १३६ चंपक १३७ बकुल १३८ तिलक १३९ अतिमुक्तक १४० कुमारी १४१ तरणी १४२ कुंद १४३
१ सुवर्णपुष्पिका इति पाठान्तरम् ।
ww.jainelibrary.org
Page #33
--------------------------------------------------------------------------
________________
%-45-45%
आचारदिनकरः
विभागः२ प्रतिष्ठाविधिः
॥१४८॥
%
A4%
अट्टहास १४४ अतसी १४५ कोरंटक १४६ सुबंधा १४७ हरिताल १४८ हिंगुल १४९ मनःशिला १५० गंधक १५१ 'गैरिक १५२ खटिका १५३ पारद १५४ सौराष्ट्री १५५ गोरोचन १५६ तुवरी १५७ विटमाक्षिक १५८ अभ्रक १५९ वाताम १६० दांति १६१ कारवेल्ल १६२ कौशी १६३ मुंडी १६४ महामुंडी १६५ पुनाड १६६| बोल १६७ सिंदूर १६८ शंखप्रस्तरी १६९ रोध्र १७० शृंगाटक १७१ कांपिल्ल १७२ हंसपदी १७३ करमंद १७४ छुनीरा १७५ घुनीरा १७६ सेसकी १७७ चोअ १७८ । अप्रसिद्ध रोगहरं भेषजं यन्महीतले । तत्क्रयाणकमुद्दिष्टं शेषं वस्तु प्रकीर्तयेत् ॥१॥क्रयाणकानां बाहुल्यमेतदर्थं प्रदर्शितम् । लाभालाभविभागेन ग्राह्यं त्याज्यं च वा भवेत् ॥२॥ अन्नं चतुर्विधं वस्त्रं मणयोऽश्वगवादिकम् । घृतं तैलं गुडश्चैव सुवर्णाद्याश्च धातवः ॥३॥ एतानि रत्नवस्तूनि न क्रयाणकतैषु च । अन्यत् ऋयाणकं सर्वमुपलक्ष्यं विचक्षणः॥४॥ प्लक्ष १ उkबर २ पिप्पल ३ शिरीष ४ न्यग्रोध ५ अर्जुन ६ अशोक ७ आमलक ८ जंघाम्र १० श्रीपर्णी ११ खदिर १२ वेतस १३ छल्लिसमानयनम् । सहदेवी १ बला २ शतमूलिका ३ शतावरी ४ कुमारी ५ गुहा ६ सिंही ७ व्याघी ८ इति प्रथमं सदोषधिवर्गानयनम् । मयूरशिखा १ विरहक २ अंकोल्ल ३ लक्ष्मणा ४ शंखपुष्पी ५ शरपुंखा ६ विष्णुकान्ता ७ चक्रांका ८ साक्षी ९ महानीली १० इति द्वितीयपवित्रमूलिकावर्गानयनम् । कुष्ट १ प्रियंगु २ वचा ३ लोध्र ४ उशीर ५ देवदारु ६ मूर्वा ७ मधुयष्टिका ८ ऋद्धि ९ वृद्धि १० इति प्रथ
१ प्रपुनाड इति पाठान्तरम् ।
4%95-%
॥१४८॥
Jain Education Inter
For Private & Personal use only
anebry.org
Page #34
--------------------------------------------------------------------------
________________
माष्टकवर्गानयनम् । मेदं १ महामेद २ कंकोल ३ क्षीरकंकोल ४ जीवक ५ ऋषभक ६ नखी ७ महानखी ८॥
इति द्वितीयाष्टकवर्गानयनम् । हरिद्रा १ वचा २ शेफा ३ वालक ४ मोथ ५ ग्रंथिपर्णक ६ प्रियंगु ७ मुराद दवास ९ कचूर १० कुष्ट ११ एला १२ तज १३ तमालपत्र १४ नागकेशर १५ लवंग १६ ककोल १७ जाइफल
२८ जातिपत्रिका १९ नख २० चंदन २१ सिल्हक २२ वीरण २३ शोभांजनमूल २४ ब्राह्मी २५ शैलेय २६ चंपकफल २७ इति सौषधिप्रथमवर्गानयनम् । सहदेवी १ बला २ कुष्टं ३ प्रियंगु ४ स्त्वक् ५ च गालवः ६॥ दर्भमूलं ७ तथा दूर्वा ८ सर्वोषध्य उदाहृताः ॥१॥ इति द्वितीयसौषधिवर्गः। विष्णुकान्ता-१ शंखपुष्पी २IX वचा ३ चव्यं ४ यवासकम् ५। भर्भरी ६ भुंगराजश्च ७ वासा ८ चैव दुरालभा ९॥१॥ भाही १० प्रियंग
११ रास्ला १२ च राठा १३ पाठा १४ महौषधम् १५ । वत्सकः १६ सहदेवी १७ च स्थिरा १८ नागवला १९ हवरी २०॥२॥ दूर्वा २१ वीरण २२ मुंजौ २३ च मुस्ता २४ लामजकं २५ जलम् २६ । जीवन्ती २७ रुदती
२८ ब्राह्मी २९ चतुःपत्री ३० तथांबुजम् ३१॥३॥ जीवक ३२र्षभको ३३ चैव मेदश्चैव ३४ महापरः ३५ । वा
सन्ती ३६ मागधी ३७ मूलं ३८ जपा ३९ भुंगी ४० च सल्लकी ४१ ॥ ४ ॥ नकुली ४२ मुद्गपर्णी ४३ च माष-18 तपर्णी ४४ च तितिडी ४५ । श्रीपर्णी ४६ कृष्णपर्णी च जाति ४७ मंडूकपर्णिका ४८ ॥५॥राजहंसो ४९ महा
हंसः ५० श्रीफलो ५१ मकरंदकः ५२। शोभांजनो ५३ र्जुनश्चैव ५४ कर्पासः ५५ पिप्पलो ५६ वटः ५७ ॥६॥ फल्गुः ५८ प्लक्षः ५९ सिंदुवारः ६० करवीरश्च ६१ वेतसः ६२ । कदंबः ६३ कंटशैलश्च ६४ कल्हारो ६५ राट
CRICA
S
Jain Education inte
ainelibrary.org.
Page #35
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ १४९ ॥
Jain Education Inter
I
| ६६ इत्यपि ॥ ७ ॥ वरुणो ६७ बीजपूरश्च ६८ मेषशृंगी ६९ पुनर्नवा ७० । वज्रकंदो ७१ विदारी ७२ च शृगाली ७३ रजनीद्वयम् ७४ ॥ ८ ॥ चित्रकं ७५ नलमूलं ७६ च कोरण्टः ७७ शतपत्रिका ७८ । कुमारी ७९ नागदमनी ८० गौरी ८१ निंबश्च ८२ शाल्मलिः ८३ ॥ ९ ॥ कृतमालश्च ८४ मंदार ८५ इंगुदी ८६ शाल ८७ इत्यपि । शरपुंखा ८८ श्वगन्धा ८९ च वज्रशूलं ९० मयूरकः ९१ ॥ १० ॥ भूतकेशी ९२ रुद्रजटा ९३ रक्ता ९४ च गिरिकर्णिका ९५ । पातालतुंत्र्य ९६ तिविषा ९७ वज्रवृक्ष ९८ शायर: ९९ ॥ ११ ॥ चक्षुष्या १०० च लज्जि - रिका १०१ लक्ष्मणा १०२ लिंगलांछना १०३ । काकजंघा १०४ पटोल १०५ व मुरा १०६ तेजोवती १०७ तथा ॥ १२ ॥ कनकद्रुश्च १०८ भूनिंब १०९ एतेषां मूलमुत्तमम् । शतमूलमिति ख्यातं मिलितं शास्त्रवेदिभिः ॥ १३ ॥ इति शतमूलम् । शतावरी १ सहदेवी २ शिरा ३ जीवा ४ पुनर्नवा ५ । मयूरकः ६ कुष्ट ७ वचे ८ सहस्रं मूलमुच्यते ॥ १ ॥ सहस्रसंख्या वृक्षाणां जातेर्मूलाभिसंग्रहात् । सहस्रमूलमुद्दिष्टमिति कैश्चिन्निगद्यते ॥ २ ॥ इति सहस्रमूलवर्गः ॥ दधि १ दुग्धं २ घृतं ३ चेक्षुरसं ४ पञ्चममं ५ च । आर्हतानां मते पञ्चामृतमेतन्निगद्यते ॥ १ ॥ इति पञ्चामृतम् । तथा च वेदिघटानयने तीर्थजलानयने वेदिस्थापने औषधिवर्तने सर्वेध्वेषु स्थानेषु गीतनृत्यवादित्रबहुलो महानुत्सवो विधेयः । इति प्रतिष्ठासामग्री संपूर्णा ॥
विभागः २
प्रतिष्ठा
विधिः
॥ १४९ ॥
jainelibrary.org
Page #36
--------------------------------------------------------------------------
________________
C
AMERSEASEACTOR
प्रतिष्ठाविधिरादिष्टः पूर्व श्रीचन्द्रसूरिभिः। संक्षिप्तो विस्तरेणायमागमार्थाद्वितन्यते ॥१॥ प्रतिष्ठाकार|यितहे प्रथम शान्तिक पौष्टिकं कुर्यात् । अतश्चश्रीचन्द्रमृरिप्रणीता प्रतिष्ठायुक्तिः, महाप्रतिष्ठाकल्पापेक्षया लघुतरेति ज्ञायते । ततः श्रीआर्यनन्दिक्षपकचन्दनन्दिइन्द्रनन्दीश्रीवज्रखामिप्रोक्तप्रतिष्ठाकल्पदर्शनात् सविस्तरा लिख्यते । यथा-तत्र नवनिष्पन्नविम्बं शुभदिने शुभशकुनैः सुपवित्रं कृतान्तश्चंदनलेपनं बहिःसुधापङ्कितं चन्द्रोदयविराजितच्छदि सधवाकृतसहरिद्रोदकं तन्दुलचूर्णमण्डनं चैत्यं समानयेत् । लघुगृहपूजाबिम्वं च एतदक्तसंस्क्रिय गृहमानयेत् । ततः स्थिरबिम्बस्याधः पञ्चरत्नं कुम्भकारचक्रमृत्तिकासहितं स्थापयेत् । चलबिम्बस्याधस्तु पूतनदीवालुकां समूलं गोकर्णमात्रदर्भ च स्थापयेत् । पूर्व येभ्यो येभ्यो जलाशयेभ्यो । महोत्सवेन जलमानीयते, तेषु तेषु गन्धपुष्पधूपदीपनैवेद्यबलिपूजनमन्त्रपूर्वकं विधाय ततो जलमानयेत् ।। मन्त्रो यथा-ॐ वं वं वं नमो वरुणाय पाशहस्ताय सकलयादोधीशाय सकलजलाध्यक्षाय समुद्रनिलयाय सकलसमुद्रनदीसरोवरपर्वतनिझरकूपवापीखामिने अमृताङ्गकाय देवाय अमृतं देहि २ अमृतं झर २ अमृतं स्रावय २ नमस्ते वाहा गन्धं गृहाण २ पुष्पं गृहाण २ धूपं गृहाण २ दीपं गृहाण २ नैवेद्यं गृहाण २ बलिं गृहाण २ जलं देहि २ खाहा । ततो मण्डपमध्ये वेदिरचना, वेदिस्थापनवेदिप्रतिष्ठाविधिर्विवाहाधिकारादव
सेयः। वेदिमध्ये चलबिम्बस्थापनम्, स्थिरबिम्बं तु तथैव जलपट्टोपरि स्थापयेत्, वेदिमध्ये त्वन्यच्चलबिम्ब हादेववन्दनाप्रथमपूजाकर्मार्थ स्थापयेत् । तत्पार्श्वेषु श्वेतवारकोपरि यववारकनिवेशनं चतुर्दिक्षु तथा च गोधूम
___Jain Education inin
al
For Private & Personal use only
Tww.jainelibrary.org
Page #37
--------------------------------------------------------------------------
________________
म
आचार- चूर्णमयवृतगुडसहितकौसुम्भसूत्रवर्तियुक्तमङ्गलदीपचतुष्टयस्थापनं चतुर्दिक्षु वेद्यन्तरालेषु, वेदिस्थापन विभागः२ दिनकरः चैत्ये मण्डपकोणचतुष्के गृहे त्वङ्गणे वेद्यामष्टासु दिक्षु दिक्पालस्थापनं, वेदियहि गे संक्षिप्तप्रजाच ल.
प्रतिष्ठास्नात्रविध्यनुसारेण, स्नात्रकाराः पूर्वोक्ताश्चत्वारः तत्र समानेयाः, पूर्वोक्ताश्चतस्रो नार्यः सकंकणाः कषायमां- विधिः ॥१५ ॥
गल्यमलीअष्टकवर्गसौषधिशतमूलीसहस्रमूलीपेषणं पवित्रविधिना सोत्सवं कुर्वन्ति । तानि पञ्चरत्नमलिकादीनि संपिष्य पृथक् शरावकेषु संस्थाप्य उपर्यन्यशरावान् दत्वा कौसुम्भसूत्रेण संवेष्ट्य तदुपरि नामानि| लिखित्वा स्थापयेत् । एका च कुमारी पक्षद्वयविशुद्धा लाता कृतालंकारा सकंकणा सौवीरघृतमधुशर्करास|हितं नेत्रांजनं पिनष्टि । ततश्च रूप्यकचोलिकायां विन्यस्य शरावसंपुटे संस्थाप्यं, तस्यै च कौशेयकंचलिका दिया। ततः स्नात्रकारा वर्णानुसारेण जिनोपवीतोत्तरीयोत्तरासंगभृतः कृतधम्मिल्लाः शुचिवस्त्रप्रावरणाः कतो. पवासाः सकंकणमुद्रिकाः समीपस्था विधेयाः, प्रतिष्ठागुरुश्च कृतोपवासः सदशश्वेतवस्त्रभृतकंकणालंकृतप्रकोष्ठः वर्णमुद्रांकितसावित्रीका लाप्रकारचतुष्टययुक्तः चतुर्विधश्रमणसंघसहितः सर्वदिक्षु भूतबलिं ददाति, बक
लपूपादिसर्ववस्त दिक्ष निक्षिपति । भूतबलिमन्त्रो यथा-"ॐ सर्वेपि सर्वपूजाव्यतिरिक्ता भूतप्रेतपिशाचग-1 काणगंधर्वयक्षराक्षसकिंनरवेतालाः खस्थानस्था अमुं बलिं गृह्णन्तु, सावधानाः सुप्रसन्नाः विघ्नं हरन्तु, मंगलं कु-15 दावन्तु” अनेन गुरुरिति भूतबलिं दत्वा, लात्रकारवपूंषि कवचनब्रेण कवचयति । कवचमनो यथा-ॐ नमो
अरिहंताणं शिरसि, ॐ नमो सिद्धाणं मुखे, ॐ नमो आयरियाणं सर्वांगे, ॐ नमो उवज्झायाणं आयुधम् ॐ
Jain Education inte
TODainelibrary.org
Page #38
--------------------------------------------------------------------------
________________
Jain Education Inter
नमो लोए सबसाहूणं वज्रमयं पंजरम् इति दक्षिणहस्तेन चंदनलिप्तेन कवचीकरणं । ततः स्नात्रकाराः स्थापितान्यपूर्वप्रतिष्ठितविम्बस्य पूजनं पूर्वोक्तविधिना स्नानं च लघुस्नात्रविधिना कुर्वन्ति, आरात्रिकादि च कुर्वन्ति । ततो गुरुः सनात्रकारः सचतुर्विध संघोधिकृत जिनस्तुतिगर्भा चैत्यवन्दनां करोति । ततः शान्तिनाथाराधनार्थं कायोत्सर्गः चतुर्विंशतिस्तवचिन्तनं, स्तुतिकथनं तु यथा - " श्रीमते शान्तिनाथाय नमः शान्ति| विधायिने । त्रैलोक्यस्यामराधीश मुकुटाभ्यर्चितांघये ॥ १ ॥ ततः श्रुतदेवतादिकायोत्सर्गेषु सर्वेषु नमस्कार - | चिन्तनं, स्तुतिर्यथा - " यस्याः प्रसादपरिवर्धितशुद्धबोधाः पारं व्रजन्ति सुधियः श्रुततोयराशेः । सानुग्रहा मयि समीहितसिद्धयेऽस्तु सर्वज्ञशासनरता श्रुतदेवतासौ ॥ १ ॥” ततो भुवनदेवताकायोत्सर्गः । स्तुति:"ज्ञानादिगुणयुतानां नित्यं स्वाध्याय संयमरतानाम् । विदधातु भुवनदेवी शिवं सदा सर्वभूतानाम् ॥ १ ॥" क्षेत्रदेवता कायोत्सर्गः । स्तुतिः - " यस्याः क्षेत्रं समाश्रित्य साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं भूयान्नः सुखदायिनी ॥ १ ॥” ततः शांतिदेवता कायोत्सर्गः । स्तुतिः - "उन्मृष्टरिष्टदुष्टग्रहगतिदुःखमदुर्निमि तादि । संपादितहितसंपन्नामग्रहणं जयति शान्तेः ॥ १ ॥" शासनदेवताकायोत्सर्गः । स्तुतिः - "या पाति शासनं जैनं सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्ध्यर्थं भूयाच्छासनदेवता ॥ १ ॥" अम्बिकाराधनार्थं कायोत्सर्गः । स्तुति:- "अम्बा बालाकितांका सौ सौख्य त्यान्तं दधातु नः । माणिक्य रत्नालंकारचित्र सिंहासनस्थिता ॥ १ ॥" अच्छुतादेवीकायोत्सर्गः । स्तुतिः - “रसितमुच्चतुरंगमनायकं विशतु कांचनकांतिरिहाच्युता । धृत
v.jainelibrary.org
Page #39
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥१५१॥
RECRUARCRACKASS
धनुःफलकासिशरैः करैरसितमुच्चतुरंगमनायकम् ॥ १॥” समस्तवैयावृत्यकरकायोत्सर्गः। स्तुतिः-"सर्वे यक्षा-विभागः २ म्बिकाद्या ये वैयावृत्यकरा जिने । रौद्रोपद्रवसंघातं ते द्रुतं द्रावयन्तु नः ॥१॥" ततः पूर्णनमस्कारं भणित्वा प्रतिष्ठाशक्रस्तवभणनं अहणादिस्तोत्रमणनं जयवीयरागाथाकथनं, ततो गुरुः खस्य सकलीकरणं करोति । तद्वि- विधिः धियथा-ॐ नमो अरिहंताणं हृदयं रक्ष रक्ष, ॐ नमो सिद्धाणं ललाटं रक्ष रक्ष, ॐ नमो आयरियाणं शिखां रक्ष रक्ष, ॐ नमो उवज्झायाणं कवचं सर्वशरीरं रक्ष रक्ष, ॐ नमो सवसाहूणं अस्त्रम्, इति सर्वत्र त्रिस्त्रिः मन्त्रन्यासः। ततः सप्त वारान् शुचिविद्यारोपणं । शुचिविद्या यथा ॐ नमो अरिहंताणं, ॐ नमो | सिद्धाणं, ॐ नमो आयरियाणं, ॐ नमो उवज्झायाणं, ॐ नमो लोए सबसाहणं, ॐ नमो आगासगामीणं, ॐ नमो चारणलद्धीणं, ॐ हाक्षः नमः, ॐ अशुचिः शुचिर्भवामि स्वाहा, अनेन सर्वांगशुचीकरणं । केचिलात्रकारांगरक्षामपि अनेनैव मन्त्रेण कथयन्ति । ततः संक्षेपात् दिकपालपूजनं, ततो गुरुबलिमभिमन्त्रयति । मन्त्रो यथा-ॐ ह्रीं क्ष्वी सर्वोपद्रवं बिम्बस्य रक्ष २ स्वाहा अनेकविंशतिवारान् बलिमभिमन्त्रयेत् । ततोभिमन्त्रितबलिं स्नात्रकारा जलदानपूर्वकं धूपदानपूर्वकं सर्वदिक्ष बलिं निक्षिपन्ति । ततः स्नात्रकारा| अभिनवबिम्बस्योपरि पुष्पांजलिं निक्षिपन्ति । वृत्तं यथा-"अभिनवसुगंधिवासितपुष्पौघभृता सुधूपगंधाया। बिम्बोपरि निपतन्ती सुखानि पुष्पांजलिः कुरुताम् ॥१॥” ततो गुरुर्नवबिम्बस्याग्रतः ॥१५१॥
१ क्षुद्रोपद्व इत्यपि पाठः ।
For Private &Personal use Only
Jain Education inte
Mv.jainelibrary.org
Page #40
--------------------------------------------------------------------------
________________
Jain Education Int
| मध्यांगुलीद्वयोर्वीकरणेन रौद्रदृष्ट्या तर्जनीमुद्रां दर्शयति । ततो वामकरण जलं गृहीत्वा रौद्रदृष्ट्या विम्बमाच्छोदयति । केषांचिन्मते स्नात्रकारा एव वामहस्तोदकेन प्रतिमामाच्छोदयन्ति । ततो गुरुर्विम्बस्य तिलकं पूजनं च स्नानकारकरात् कारयति, ततो गुरुर्बिम्बस्य मुद्गरमुद्रां दर्शयति, ततोऽक्षततन्दुलभृतं स्थालं ददाति, ततो वज्रमुद्रया गरुडमुद्रया विम्बस्य नेत्ररक्षां करोति, ततो बलिमन्त्रेण करामर्शेन बिम्बस्य सर्वशरीरे कवचं करोति । बलिमत्रो यथा — ॐ हाँ क्ष्व सर्वोपद्रवं बिम्बस्य रक्ष रक्ष स्वाहा, अनेनैव मन्त्रेण दशखपि दिक्षु त्रित्रिः पठनेन पुष्पाक्षतक्षेपेण दिग्बन्धः । ततः श्राद्धाः स्नात्रकारा वा बिम्बोपरि सणलाजकुलत्थयव कंगुमाषसर्षपरूपं सप्तधान्यकं क्षिपन्ति । सप्तधान्यक्षेपवृत्तम् - " सर्वोष - धीबहुल मंगलयुक्तिरूपं संप्रीणनाकर मपारशरीरिणां च । आदौ प्रभोः प्रतिनिधेरधिवासनायां सप्तान्नमस्तु | निहितं दुरितापहारि ॥ १ ॥” ततो गुरुर्जिनमुद्रया कलशमभिमन्त्रयति । मत्रो यथा - ॐ नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ २ जलं गृहाण २ खाहा । ततः सर्वोषधिचंदनाद्यभिमन्त्रयति । मन्त्रो यथाॐ नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ २ सर्वोषधिचंदनसमालंभनं गृहाण २ स्वाहा । समालभनं चार्चिक्यमुच्यते । ततः पुष्पाणि अभिमन्त्रयति । मन्त्रो यथा - ॐ नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ २ सर्वतो मेदिनी पुष्पं गृहाण खाहा ॐ नमो यः बलिं दह २ महाभूते तेजोधिपते धुधु धूपं गृह्ण २ | खाहा । तत एभिरेव मन्त्रैर्बिम्बस्य जलसर्वोषधिचंदनपुष्पधू पोद्राहणपूजा क्रमात् कर्तव्या मनाक् २ ततो वि
Page #41
--------------------------------------------------------------------------
________________
आचार-1म्बांगुलौ पञ्चरत्नं वध्यते । वृत्तं-"स्वर्णमौक्तिकसविद्रुमरूप्य राजपदृशकलेन समेतम् । पञ्चरत्नमिह मंगल- विभागः २ दिनकरः कार्ये देव दोषनिचयं विनिहन्तु ॥१॥" ततः स्लात्रकाराः पूर्वोक्तरूपाः प्रत्येकं चतुः चतुः कलशैः कलशमु- प्रतिष्ठा
द्रया बहुगीताद्यविस्तरेण स्लानं कुर्वन्ति, चत्वारोपि कलशचतुष्कं जिनबिम्बोपरि प्रक्षिपन्ति । कलशक्षेपान-15 विधिः ॥१५२॥
न्तरं चंदनतिलककरणं पुष्पारोपणं धूपोत्क्षेपणं बिम्बस्य कुर्वन्ति । एतेषु कलशक्षेपेषु नमस्कारपाठ एव । ततः प्रथमं हिरण्योदकेन लपनं । वृत्तं-"सुपवित्रतीर्थनीरेण संयुतं गन्धपुष्पसंमिश्रम् । पततु जलं बिम्बोपरि सहिरण्यं मन्त्रपरिपूतम् ॥१॥” द्वितीयं पञ्चरत्नस्नात्रं, अत्र पञ्चरत्नं प्रवालमौक्तिकसुवर्णरजतताम्ररूपं । वृत्तं यथा-"नानारत्नौघयुतं सुगंधि पुष्पाधिवासितं नीरम् । पतताद्विचित्रवर्ण मन्त्राढ्यं स्थापनाबिम्बे ॥१॥" तृतीयं प्लक्षाश्वत्थशिरीषोदुम्बरवटमध्यछल्लीकषायजलस्लानं । वृत्तं-"प्लक्षाश्वत्थोदुम्बरशिरीषवल्कादिकल्कसंसृष्टम् । बिम्बे कषायनीरं पततादधिवासितं जैने ॥१॥" चतुर्थ पर्वतपद्मतडागनदीसंगमनदीतटद्वयमृत्तिकागोशृंगवल्मीकमृत्तिकादिलानं वृत्तं-"पर्वतसरोनदीसंगमादिमृद्भिश्च मन्त्रपूतानि । उद्वर्त्य जैनबिम्ब स्लपयाम्यधिवासनासमये ॥१॥" पञ्चमं पञ्चगव्यदर्भोदकरलात्रं । वृत्तं-"दधिदुग्धघृतछगणप्रस्रवणैः पञ्चभिर्गवांगभवः। दीदकसंमिश्रः लपयामि जिनेश्वरप्रतिमाम् ॥१॥" षष्ठं सहदेवीवलाशतमूलीशता- ॥१५२॥ वरीकुमारीगुहसिंहीव्याघीसदौषधिस्नात्रं । वृत्तं यथा-"सहदेव्यादिसदौषधिवर्गेणोद्वर्तितस्य बिम्बस्य । सं-| |मिश्रं बिम्बोपरि पतजलं हरतु दुरितानि ॥१॥" सप्तमं मयूरशिखाविहरकअंकोल्ललक्ष्मणाप्रभृति पवित्र-18
15595%252
Jan Education inte
S
wainelibrary.org
Page #42
--------------------------------------------------------------------------
________________
मूलिकालात्रं । वृत्तं-"खपवित्रमूलिकावर्गमर्दिते तदुदकस्य शुभधारा । बिम्बेधिवाससमये यच्छतु सौख्यानि निपतन्ती ॥१॥” ततः कुष्टादिप्रथमाष्टकवर्गस्य अष्टमं लान। वृत्तं यथा-"नानाकुष्टाद्यौषधिसंमिश्रे तद्युतं पतन्नीरम् । बिम्बे कृतसन्मन्त्रं कर्मोघं हन्तु भव्यानाम् ॥१॥" ततो नवमं मेदादिद्वितीयाष्टकवर्गस्लानं ।वृत्तम् -"मेदाद्यौषधिभेदोपरोष्टवर्गः खमत्रपरिपूतः। जिनबिम्बोपरि निपतत् सिद्धिं विदधातु भव्यजने ॥१॥" इति नव स्लात्राणि। ततः सरिरुत्थाय गरुडमुद्रयामुक्ताशक्तिकमुद्रया परमेष्ठिमुद्रया वा प्रतिष्ठाप्यदेवताह्वान तदग्रतो भूत्वा ऊर्ध्वः सन् करोति । मन्त्रो यथा-ॐ नमोऽर्हत्परमेश्वराय चतुर्मुखपरमेष्ठिने त्रैलोक्यगताय अष्टदिग्भागकुमारीपरिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय आगच्छ २ खाहा । ततो दिक्पालाहानं संक्षेपेण करोति यथा-"इन्द्रमग्निं यमं चैव नैर्ऋतं वरुणं यथा।वायं कुबेरमीशानं नागं ब्रह्मा
णमेव च ॥१॥” मन्त्रो यथा-ॐ इन्द्राय सायुधाय सवाहनाय सपरिजनाय इह जिनेन्द्रस्थापने आगच्छ मरवाहा । एवमग्नये एवं दशानामपि दिकपालानामाह्वानमात्रमेव । ततो बिम्बोपरि पुष्पांजलिक्षेपः। वृत्तम्
"सर्वस्थिताय विबुधासुरपूजिताय सर्वात्मकाय विददीरितविष्टपाय । स्थाप्याय लोकनयनप्रमदप्रदाय पुष्पांजलिर्भवतु सर्वसमृद्धिहेतुः॥१॥" ततो दशमं हरिद्रादिसौषधिस्नात्रं । वृत्तं यथा-"सकलौषधिसंयुक्त्यात सुगन्धया घर्षितं सुगतिहेतोः। स्पयामि जैनबिम्ब मन्त्रिततन्नीरनिवहेन ॥१॥” ततो द्वितीयं सहदेव्यादिसौषधि एकादशं स्नात्रं । वृत्तं यथा-"सर्वामयदोषहरं सर्वप्रियकारकं च सर्वविदः । पूजाभिषेककाले
आ.दि.२७
Jain Education inte
For Private & Personal use only
Jainelibrary.eena
Page #43
--------------------------------------------------------------------------
________________
विभागः२ प्रतिष्ठाविधिः
आचार
निपततु सर्वोषधीवृन्दम् ॥ १॥” द्वादशं विष्णुक्रान्तादिशतमूलनानं । वृत्तं यथा-"अनन्तसुखसंघातकन्ददिनकरः
कादम्बिनीसमम् । शतमूलमिदं बिम्बस्नात्रे यच्छतु वांच्छितम् ॥१॥” त्रयोदशं शतावोदिसहस्रमूली
स्नात्रं वृत्तं-"सहस्रमूलसर्वर्द्धिसिद्धिमूलमिहार्हतः । स्नात्रे करोतु सर्वाणि वांछितानि महात्मनाम् ॥१॥" ॥१५३॥
ततो गुरुणा दृष्टिदोषघाताय सिद्धजिनमत्रो दक्षिणहस्तामर्शेन बिम्बे न्यसनीयः। मनो यथा-इहागच्छन्तु जिनाः सिद्धा भगवन्तः खसमयेनेहानुग्रहाय भव्यानां वाहा । अथवा हुँ क्षु हीं वीं ॐ भः वाहा। अथ लोहेनास्पृष्टसिद्धार्थरक्षापोहलिकाः सूरिणाभिमन्त्रिताः स्नात्रकारैः बिम्बदक्षिणकरे बन्धनीयाः। तदभिमन्त्रो यथा-ॐक्षा क्षीं क्ष्वी वीं स्वाहा । चन्दनतिलकं च विधेयं बिम्बस्य । ततो गुरुरूर्वीभूय कृताञ्जलिः जिनपुरतो विज्ञप्तिकां करोति । सायं-स्वागताः जिनाः सिद्धाः प्रसाददाः सन्तु, प्रसादं धिया कुर्वन्तु, अनुग्रहपरा भवन्तु, खागतमनुखागतम् । ततो गुरुरचलिमुद्रया मन्त्रपूर्वकं सुवर्णभाजनस्थमर्घ पूर्वोक्तं विम्बा-|
ग्रतो निवेदयेत् । मन्त्रो यथा ॐभः अर्घ प्रतिच्छन्तु पूजां गृह्णन्तु जिनेन्द्राः खाहा । ततः पुनर्दिक्पालाहानं ततेषां प्रत्येकमर्घदानं यथा-ॐ इन्द्राय सायुधाय सवाहनाय सपरिकराय इह प्रतिष्ठामहोत्सवे आगच्छ २
इदमध्ये गृहाण २ खाहा, एवं ॐ अग्नये सा० ॐ नैर्ऋताय सा०, ॐ वरुणाय सा०, ॐ वायवे सा०, ॐ कुबेराय सा०, ॐ ईशानाय सा० शेषं पूर्ववत् । ॐ नागेश्यः सा०, ॐ ब्रह्मणे सा०, एवं सायुधाय सवाहनाय कथनपूर्व अर्घ्यदानं । ततश्चतुर्दशं पुष्पस्नात्रं वृत्तं-"अधिवासितं समन्त्रैः सुमनःकिल्कराजितं तोयम् ।
REFEE FEEvere**
Jan Education interna
iv.jainelibrary.org
Page #44
--------------------------------------------------------------------------
________________
*
RAS
*
**
तीर्थजलादिसुयुक्तं कलशोन्मुक्तं पततु बिम्बे ॥ १॥” पञ्चदशं सिल्हककुष्टमांसीमुराचंदनागुरुकर्पूरादियुक्तगन्धस्नानिकानात्रं। वृत्तं यथा-"गन्धांगस्नानिकया सन्मृष्टं तदुदकस्य धाराभिः। स्नपयामि जैनबिम्बं कमीघोच्छित्तये शिवदम ॥१॥" ततः षोडशं वासनानं शुक्ला गन्धा वासा उच्यन्ते, ते च मनाक कृष्णा गन्धा इति । वृत्तं-"हृद्यरालादकरैः स्पृहणीयमन्त्रसंस्कृतैजैनीम् । स्नपयामि सुगतिहेतोः प्रतिमामधिवासितैर्वासः ॥१॥” सप्तदशं चन्दनस्नानं । वृत्तं-"शीतलसरससुगन्धिर्मनोमतश्चन्दनद्रुमसमुत्थः। चन्दनकल्कः सजलो मनयुतः पततु जिनबिम्बे ॥१॥" अष्टादशं कुंकुमस्नानं । वृत्तं-"काश्मीरजलसुविलिप्तं बिम्बं तन्नीरधारयाभिनवम् । सन्मन्त्रयुक्तया शुचि जैनं स्पयामि सिद्ध्यर्थम् ॥१॥” एतैर्वस्तुभिर्जिनबिम्बमालिप्य एतद्वस्तुसंमिश्रेण जलेन स्नात्रं सर्वेषु स्नात्रेवन्तराले चन्दनचर्चनं पुष्पारोपणं धूपदानं ततो बिम्बस्यादर्श दर्शयेत् । आदर्शदर्शनमत्रो यथा-"आत्मावलोकनकृते कृतिनां यो वहति सच्चिदानन्दम् । भवति स आदशोंयं गृह्णातु जिनेश्वरप्रतिच्छन्दम् ॥१॥" तत एकोनविंशतितमं तीर्थोदकस्नात्रं । वृत्तं यथा-"जलधिनदीहृदकुण्डेषु यानि सलिलानि तीर्थशुद्धानि । तैमन्त्रसंस्कृतैरिह बिम्बं स्नपयामि सिद्ध्यर्थम् ॥१॥" विंशतितमं कर्पूरस्नात्रं । वृत्तं-"शशिकरतुषारधवला निर्मलगन्धा सुतीर्थजलमिश्रा । कर्पूरोदकधारा सुमन्त्रपूता पततु बिम्बे ॥१॥" ततः पुष्पाञ्जलिक्षेपः । वृत्तं-नानासुगन्धपुष्पौघरञ्जिता चिंचिरीककृतनादा। धूपामोदवि
१ वदति इति पाठान्तरम् । २ सर्वदानन्दम् इति पाठान्तरम् ।
**
HOGA
न पुष्पारोपणं धूपदान तताम्मालिप्य एत
यं गृह्णातु जिनेश्वरमाथा-"आत्मावलोकनकृते
***
**
Ales
Jain Education Inter
Calhinw.jainelibrary.org
Page #45
--------------------------------------------------------------------------
________________
+SSC
मिश्रा पततात्पुष्पांजलिबिम्बे ॥१॥" ततएकविंशतितममष्टोत्तरशतमृन्मयकलशैः शुद्धजलैः स्नात्रम् । वृत्तं आचार
विभाग:२ यथा-"चक्रे देवेन्द्रराजैः सुरगिरिशिखरे योभिषेकः पयोभित्यन्तीभिः सुरीभिर्ललितपदगमं तूर्यनादैः दिनकरः
प्रतिष्ठासुदीपैः। कर्तुं तस्यानुकारं शिवसुखजनकं मन्त्रपूतैः सुकुम्भैविम्बं जैनं प्रतिष्ठाविधिवचनपरः पूजयाम्यत्र काले
विधिः ॥१५४॥ ॥१॥” ततो गुरुरभिमन्त्रितचन्दनेन वामकरधृतां प्रतिमां दक्षिणकरे सर्वाङ्गमालिम्पति । चन्दनाभिमन्त्रणं
है रिमन्त्रेण अधिवासनामन्त्रेण वा कार्यम् । अधिवासनामन्त्रो यथा-ॐ नमः शान्तये हूँ हूं हूँ सः अथवा है।
ॐ नमो पयाणुसारीणं कविलपर्यतः सूरिमन्त्रः । ततः कुसुमारोपणं धूपोत्क्षेपणं वासक्षेपं च करोति, ततो गुरु: प्रियंगुकर्पूरगोरोचनाभिहस्तलेपं विधाय मदनफलसहितं कङ्कणबन्धं करोति बिम्बस्य । तन्मनो यथाॐ नमो खीरासवलद्धीणं, ॐ नमो महुयासवलहीणं, ॐ नमो संभिन्नसोईणं, ॐ नमो पयाणुसारीणं, ॐ नमो कुट्टवुद्धीणं जंमियं विजं पउंजामि सा मे विजा पसिभओ ॐ अवतर २ सोमे २ कुरु २ वग्गु २ निवग्गु २ सुमणे सोमणसे महुमहुरे कविल ॐ कक्षः स्वाहा कंकणबन्धनम् कौसुम्भसूत्रमदनफलारिष्टमयं कण्ठबाहुप्रकोष्ठचरणेषु क्रियते । ततोधिवासनामन्त्रेण गुरुर्मुक्ताशुक्तिमुद्रया मस्तकस्कन्धद्वयजानुद्वयरूपाणि बिम्बस्य पञ्चाङ्गानि सप्तवेलं स्पृशति । अधिवासनामनो यथा ॐ नमः शान्तये हूँ हूं हूँ सः। धूपश्च देयः।
॥१५४॥ ततः परमेष्ठिमुद्रां कृत्वा गुरुः पुनरपि जिनाह्वानं करोति । मन्त्रो यथा-ॐ नमोर्हत्परमेश्वराय चतुर्मुखपर-18 मेष्ठिने त्रैलोक्यगताय अष्टदिग्भागकुमारीपरिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय आ
Jan Education Internal
e
njainelibrary.org
Page #46
--------------------------------------------------------------------------
________________
गच्छ २ स्वाहा । ततो नन्द्यावर्तपूजा। चलबिम्बे नन्द्यावर्तविधि विधाय नन्द्यावर्तोपरि प्रतिमा स्थापयेत् । स्थिरविम्बे तु निश्चलस्थिते बिम्बाग्रतः वेदिमध्ये वा नन्द्यावर्तपूजनं । तद्विधिश्चायं गुरुनिषद्यायामुपविश्य नन्द्यावर्त पूजयति, कर्पूरसंमिश्रश्रीखण्डसप्तलेपलिप्ते श्रीपर्णीपट्टे कपूरकस्तूरिकागोरोचनासंमिश्रकुंकुमरसेन प्रथमं नवकोणः प्रदक्षिणतया नन्द्यावर्तो लिख्यते । यथा मध्यावहिर्वलयक्रमः तन्मध्ये नन्द्यावर्त दक्षिणपाचे सौधर्मेन्द्रशक्रस्थापना वामे च ईशानेन्द्र स्थापना अधः श्रुतदेवतास्थापना तत्र सौधर्मेन्द्रः काञ्चनवर्णश्चतुर्भुजः गजवाहनः पञ्चवर्णवस्त्रावरणः पाणिद्वयेनाञ्जलिबद्धः एकपाणी अभयं एकपाणी वजं । ईशानेन्द्रस्तु श्वेतवर्णो वृषभवाहनः नीललोहितवस्त्रः चतुर्भुजः जयभृत् शूलचापभृत् २ करद्वयेनांजलिकृच्च । श्रुतदेवता श्वेतवर्णा श्वेतवस्त्रधारिणी हंसवाहना श्वेतसिंहासनासीना भामण्डलालंकृता चतुर्भुजा श्वेताजवीणालंकृतवामकरा पुस्तकमुक्ताक्षमालालंकृतदक्षिणकरा ततस्तत्परिधी वृत्तवेष्टनं बहिर्गृहाष्टकविरचनं तत्राष्टदलेषु क्रमेण न्यासः |ॐ नमोऽहं यः वाहा, ॐ नमः सिद्धेश्यः वाहा, ॐ नम आचार्येभ्यः स्वाहा, ॐ नमः उपाध्यायेभ्यः स्वाहा, ॐ नमः सर्वसाधुभ्यः स्वाहा, ॐ नमो ज्ञानाय स्वाहा, ॐ नमो दर्शनाय खाहा, ॐ नमश्चारित्राय स्वाहा । ततः परिधौ वृत्तवलयं तद्वाहिश्चतुर्दिक्षु चतुर्विशतिदलस्थापनं, तेषु क्रमेण स्थापनं यथा-ॐ नमो मरुदेव्यै स्वाहा १ ॐ नमो विजयायै खाहा २ ॐनमः सेनायै स्वाहा ३ ॐ नमः सिद्धार्थायै स्वाहा ४ ॐ नमो मङ्गलायै खाहा ५ ॐ नमः मुसीमायै स्वाहा ६ ॐ नमः पृथ्व्यै खाहा ७ ॐ नमो लक्ष्मणायै स्वाहा ८ ॐ नमो
Miljainelibrary.org
Jain Education Internet
Page #47
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ १५५ ॥
Jain Education Interna
रामायै स्वाहा ९ ॐ नमो नन्दायै स्वाहा १० ॐ नमो विष्णवे खाहा ११ ॐ नमो जयायै खाहा १२ ॐ नमः | श्यामायै स्वाहा १३ ॐ नमः सुयशसे खाहा १४ ॐ नमः सुत्रतायै स्वाहा १५ ॐ नमोऽचिरायै स्वाहा १६ ॐ नमः श्रिये स्वाहा १७ ॐ नमो देव्यै स्वाहा १८ ॐ नमः प्रभावत्यै खाहा १९ ॐ नमः पद्मावत्यै स्वाहा २० ॐ नमो वप्रायै स्वाहा २१ ॐ नमः शिवायै खाहा २२ ॐ नमो वामायै स्वाहा २३ ॐ नमस्त्रिशलायै स्वाहा २४ । ततः पुनः परिधिमण्डलं तत्र षोडशदलरचना तेषु दलेषु ॐ नमो रोहिण्यै खाहा १ ॐ नमः प्रज्ञस्यै स्वाहा २ ॐ नमो वज्रशृंखलायै खाहा ३ ॐ नमो वज्रांकुश्यै स्वाहा ४ ॐ नमोऽप्रतिचक्रायै स्वाहा ५ ॐ नमः पुरुषदत्तायै स्वाहा ६ ॐ नमः काल्यै खाहा ७ ॐ नमो महाकाल्यै खाहा ८ ॐ नमो गौय्यै खाहा ९ ॐ नमो गन्धायै स्वाहा १० ॐ नमो महाज्वालायै स्वाहा ११ ॐ नमो मानव्यै स्वाहा १२ ॐ नमोऽछुप्तायै स्वाहा १३ॐ नमो वैरोट्यायै स्वाहा १४ ॐ नमो मानस्यै स्वाहा १५ ॐ नमो महामानस्यै खाहा १६ । ततो बहिः परिधिं विधाय चतुर्विंशति दलानि कुर्यात् तेषु क्रमेण ॐ नमः सारखतेभ्यः स्वाहा १ ॐ नम आदित्येभ्यः स्वाहा २ ॐ नमो वह्निभ्यः खाहा ३ ॐ नमो वरुणेभ्यः स्वाहा ४ ॐ नमो गर्द्दतोयेभ्यः स्वाहा ५ ॐ नमस्तुषितेभ्यः स्वाहा ६ ॐ नमोऽव्याबाधितेभ्यः स्वाहा ७ ॐ नमोरिष्टेभ्यः स्वाहा ८ ॐ नमोश्याभेभ्यः खाहा ९ ॐ नमः सूर्याभेभ्यः स्वाहा १० ॐ नमश्चन्द्राभेभ्यः स्वाहा ११ ॐ नमः सत्याभेभ्यः स्वाहा १२ ॐ नमः श्रेयस्करेभ्यः स्वाहा १३ ॐ नमः क्षेमंकरेभ्यः स्वाहा १४ ॐ नमो वृषभेभ्यः स्वाहा १५ ॐ नमः कामचारेभ्यः स्वाहा १६ ॐ
विभागः २ प्रतिष्ठाविधिः
।। १५५ ।।
jainelibrary.org
Page #48
--------------------------------------------------------------------------
________________
नमो निर्वाणेभ्यः स्वाहा १७ ॐ नमो दिशान्तरक्षितेभ्यः स्वाहा १८ ॐ नम आत्मरक्षितेभ्यः स्वाहा १९ * नमः सर्वरक्षितेभ्यः स्वाहा २० ॐ नमो मारुतेभ्यः स्वाहा २१ ॐ नमो वसुभ्यः स्वाहा २२ ॐ नमोऽश्वेभ्यः खाहा २३ ॐ नमो विश्वेभ्यः स्वाहा २४ । ततो बहिः परिधि विधाय चतुःषष्टिदलानि विधाय ततोऽनुक्रमेण ॐ नमश्चमराय स्वाहा १ ॐ नमो बलये खाहा २ ॐ नमो धरणाय खाहा ३ ॐ नमो भूतानन्दाय स्वाहा ४ ॐ नमो वेणुदेवाय स्वाहा ५ ॐ नमो वेणुदारिणे खाहा ६ ॐ नमो हरिकान्ताय स्वाहा ७ ॐ नमो हरिसहाय खाहा ८ ॐ नमोऽग्निशिखाय स्वाहा ९ ॐ नमोऽग्निमानवाय स्वाहा १० ॐ नमः पुण्याय स्वाहा ११ ** नमो वशिष्ठाय स्वाहा १२ ॐ नमो जलकान्ताय खाहा १३ ॐ नमो जलप्रभाय स्वाहा १४ ॐ नमोऽमितग-2 तये स्वाहा १५ ॐ नमो मितवाहनाय स्वाहा १६ ॐ नमो वेलंबाय खाहा १७ ॐ नमः प्रभञ्जनाय स्वाहा १८ ॐ नमो घोषाय खाहा १९ ॐ नमो महाघोषाय खाहा २० ॐ नमः कालाय स्वाहा २१ ॐ नमो महाकालाय खाहा २२ ॐ नमः सुरूपाय स्वाहा २३ ॐ नमः प्रतिरूपाय स्वाहा २४ ॐ नमः पूर्णभद्राय खाहा २५ *17 नमो मणिभद्राय स्वाहा २६ ॐ नमो भीमाय स्वाहा २७ ॐ नमो महाभीमाय स्वाहा २८ ॐ नमः किंनरायडू खाहा २९ ॐ नमः किंपुरुषाय स्वाहा ३० ॐ नमः सत्पुरुषाय खाहा ३१ ॐ नमो महापुरुषाय स्वाहा ३२ ॐ नमोऽहिकायाय स्वाहा ३३ ॐ नमो महाकायाय स्वाहा ३४ ॐ नमो गीतरतये स्वाहा ३५ ॐ नमो गीतयशसे खाहा ३६ ॐ नमः संनिहिताय स्वाहा ३७ ॐ नमो महाकायाय स्वाहा ३८ ॐ नमो धात्रे स्वाहा ३९४
A%AAKAARAKHARA
Jain Education Inter
Www.jainelibrary.org
Page #49
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ १५६ ॥
Jain Education Interna
ॐ नमो विधात्रे खाहा ४० ॐ नम ऋषये स्वाहा ४१ ॐ नम ऋषिपालाय स्वाहा ४२ ॐ नम ईश्वराय स्वाहा ४३ ॐ नमो महेश्वराय स्वाहा ४४ ॐ नमः सुवक्षसे खाहा ४५ ॐ नमो विशालाय स्वाहा ४६ ॐ नमो हा साय स्वाहा ४७ ॐ नमो हासरतये स्वाहा ४८ ॐ नमः श्वेताय स्वाहा ४९ ॐ नमो महाश्वेताय स्वाहा ५० ॐ नमः पतंगाय स्वाहा ५१ ॐ नमः पतंगरतये स्वाहा ५२ ॐ नमः सूर्याय स्वाहा ५३ ॐ नमश्चन्द्राय स्वाहा ५४ ॐ नमः सौधर्मेन्द्राय स्वाहा ५५ ॐ नम ईशानेन्द्राय स्वाहा ५६ ॐ नमः सनत्कुमारेन्द्राय स्वाहा ५७ ॐ नमो माहेन्द्राय स्वाहा ५८ ॐ नमो ब्रह्मेन्द्राय स्वाहा ५९ ॐ नमो लान्तकेन्द्राय स्वाहा ६० ॐ नमः शुक्रेन्द्राय स्वाहा ६१ ॐ नमः सहस्रारेन्द्राय स्वाहा ६२ ॐ नम आनतप्राणतेन्द्राय स्वाहा ६३ ॐ नम आरणाच्युतेन्द्राय स्वाहा ६४ । तद्बहिः परिधिं विधाय चतुःषष्टि दलानि कृत्वाऽनुक्रमेण च तेषु दलेषु ॐ नमश्चरम| देवीभ्यः स्वाहा १ ॐ नमो बलिदेवीभ्यः स्वाहा २ ॐ नमो धरणदेवीभ्यः स्वाहा ३ ॐ नमो भूतानन्ददेवीभ्यः स्वाहा ४ ॐ नमो वेणुदेवदेवीभ्यः स्वाहा ५ ॐ नमो वेणुदारिदेवीभ्यः स्वाहा ६ ॐ नमो हरिकान्तदेवीभ्यः खाहा ७ ॐ नमो हरिसहदेवीभ्यः स्वाहा ८ ॐ नमोऽग्निशिखदेवीभ्यः स्वाहा ९ ॐ नमोऽग्निमानवदेवीभ्यः स्वाहा १० ॐ नमः पूर्णदेवीभ्यः स्वाहा ११ ॐ नमो वशिष्टदेवीभ्य स्वाहा: १२ ॐ नमो जलकान्तदेवीभ्यः स्वाहा १३ ॐ नमो जलप्रभदेवीभ्यः खाहा १४ ॐ नमोऽमितगतिदेवीभ्यः स्वाहा १५ ॐ नमोऽमितवाहनदेवीभ्यः स्वाहा १६ ॐ नमो वेलम्बदेवीभ्यः स्वाहा १७ ॐ नमः प्रभञ्जनदेवीभ्यः स्वाहा १८ ॐ नमो घोषदे -
विभागः २
प्रतिष्ठा
विधिः
॥ १५६ ॥
ainelibrary.org
Page #50
--------------------------------------------------------------------------
________________
४.वीभ्यः स्वाहा १९ ॐ नमो महाघोषदेवीभ्यः स्वाहा २० ॐ नमः कालदेवीभ्यः स्वाहा २१ ॐ नमो महाकाल
देवीभ्यः स्वाहा २२ ॐ नमः सुरूपदेवीभ्यः स्वाहा २३ ॐ नमः प्रतिरूपदेवीभ्यः स्वाहा २४ ॐ नमः पूर्णभद्र-14
देवीभ्यः खाहा २५ ॐ नमो मणिभद्रदेवीभ्यः स्वाहा २६ ॐ नमो भीमदेवीभ्यः स्वाहा २७ ॐ नमो महाभीवामदेवीभ्यः स्वाहा २८ ॐ नमः किंनरदेवीभ्यः स्वाहा २९ ॐ नमः किंपुरुषदेवीभ्यः स्वाहा ३० ॐ नमः सत्पु
रुषदेवीभ्यः स्वाहा ३१ ॐ नमो महापुरुषदेवीभ्यः खाहा ३२ ॐ नमोऽहिकायदेवीभ्यः स्वाहा ३३ ॐ नमोर महाकायदेवीभ्यः स्वाहा ३४ ॐ नमो गीतरतिदेवीभ्यः खाहा ३५ ॐ नमो गीतयशोदेवीभ्यः स्वाहा ३६ * नमः संनिहितदेवीभ्यः स्वाहा ३७ ॐ नमः सन्मानदेवीभ्यः स्वाहा ३८ ॐ नमो धातृदेवीभ्यः खाहा ३९ ॐ नमो विधातृदेवीभ्यः स्वाहा ४० ॐनम ऋषिदेवीभ्यः स्वाहा ४१ ॐ नमऋषिपालदेवीभ्यः स्वाहा ४२ ॐ नम ईश्वरदेवीभ्यः स्वाहा ४३ ॐ नमो महेश्वरदेवीभ्यः स्वाहा ४४ ॐ नमो सुवक्षोदेवीभ्यः स्वाहा ४५ ॐ नमो विशालदेवीभ्यः स्वाहा ४६ ॐ नमो हासदेवीभ्यः स्वाहा ४७ ॐनमो हासरतिदेवीभ्यः खाहा ४८ॐ नमः श्वेतदेवीभ्यः स्वाहा ४९ ॐ नमोमहाश्वेतदेवीभ्यःस्वाहा ५० ॐनमः पतङ्गादेवीभ्यः स्वाहा५१ ॐनमः पतङ्गरतिदेवीभ्यः स्वाहा ५२ ॐ नमः सूर्यदेवीभ्यः स्वाहा ५३ ॐ नमश्चन्द्रदेवीभ्यः स्वाहा५४ॐ नमः सौधर्मेन्द्रदेवीभ्यः स्वाहा ५५ ॐ नम ईशानेन्द्रदेवीभ्यः खाहा५६ॐ नमःसनत्कुमारेन्द्रपरिजनाय स्वाहा ५७ ॐ नमो माहेन्द्रपरिजनाय खाहा ५८ ॐ नमो ब्रह्मेन्द्रपरिजनाय स्वाहा ५९ ॐ नमो लान्तकेन्द्रपरिजनाय स्वाहा ६० ॐ नमः शुक्रेन्द्रपरिजनाय
5NRAKAA-25
Jan Education Interne
-
M
ainelibrary.org
Page #51
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥१५७॥
HOSAROKARINAGAMAKAAS
स्वाहा ६१ ॐ नमःसहस्रारेन्द्रपरिजनाय स्वाहा ६२ ॐ नम आनतप्राणतेन्द्रपरिजनाय स्वाहा ६३ ॐनम आर- विभागः२ णाच्युतेन्द्रपरिजनाय स्वाहा ६४ ततो बहिः परिधिं विधाय चतुर्विशति दलानि कुर्यात् तेषु दलेषु क्रमेण ॐाद प्रतिष्ठानमो गोमुखाय स्वाहा १ ॐ नमो महायक्षाय स्वाहा२ॐ नमस्त्रिमुखाय स्वाहा ३ ॐ नमो यक्षनायकाय स्वाहा
विधिः ४ ॐनमस्तुम्बरवे वाहा ५ ॐ नमः कुसुमाय खाहा ६ॐ नमो मातङ्गाय खाहा ७ ॐ नमो विजयाय स्वाहा ८ ॐ नमोऽजिताय स्वाहा ९ ॐ नमो ब्रह्मणे स्वाहा १० ॐ नमो यक्षाय स्वाहा ११ ॐ नमः कुमाराय वाहा १२ ॐ नमः षण्मुखाय स्वाहा १३ ॐ नमः पातालाय स्वाहा १४ ॐ नमः किंनराय स्वाहा १५ ॐ नमो गरु-12 डाय स्वाहा १६ ॐ नमो गन्धर्वाय स्वाहा १७ ॐ नमो यक्षेशाय स्वाहा १८ ॐ नमः कुबेराय वाहा १९ * नमो वरुणाय स्वाहा २० ॐ नमो भृकुटये स्वाहा २१ ॐ नमो गोमेधाय स्वाहा २२ ॐ नमः पार्थाय वाहा २३ ॐ नमो मातंगाय स्वाहा २४॥ ततो बहिः परिधि विधाय चतुर्विशति दलानि कुर्यात् तेषु दलेषु गोमुखादिक्रमेण ॐ नमश्चक्रेश्वर्यै स्वाहा १ ॐ नमोऽजितबलायै स्वाहा २ ॐ नमो दुरितारये वाहा ३ ॐ नमः काालिकायै स्वाहा ४ ॐ नमो महाकालिकायै स्वाहा ५ ॐ नमः श्यामायै स्वाहा ६ ॐ नमः शान्तायै स्वाहा ७ ॐ नमो भृकुटये खाहा ८ ॐ नमः सुतारिकायै स्वाहा ९ ॐ नमोऽशोकायै स्वाहा १० ॐ नमो मानव्यै खाहा ११ ॐ नमश्चण्डायै स्वाहा १२ ॐ नमो विदितायै स्वाहा १३ ॐ नमोऽकुशायै स्वाहा १४ ॐ नमः |
| ॥१५७॥ कन्दर्पायै स्वाहा १५ ॐ नमो निर्वाण्यै स्वाहा १६ ॐ नमो बलायै स्वाहा १७ ॐ नमो धारिण्यै स्वाहा १८ ॐ
.
...
Jain Education Internet
nelibrary.org
Page #52
--------------------------------------------------------------------------
________________
AACARBAGACACANCIENCE%A3
नमो धरणप्रियायै स्वाहा १९ ॐ नमो नरदत्तायै स्वाहा २० ॐ नमो गान्धायै स्वाहा २१ ॐ नमोम्बिकायै खाहा २२ ॐ नमः पद्मावत्यै खाहा २३ ॐ नमः सिद्धायिकायै स्वाहा २४ । ततो बहिः परिधि विधाय दश दलानि कृत्वा क्रमेण ॐ नम इन्द्राय स्वाहा १ ॐ नमोग्नये वाहा २ ॐ नमो नागेभ्यः स्वाहा ३ ॐ नमो यमाय स्वाहा ४ ॐ नमो नैऋतये स्वाहा ५ ॐ नमो वरुणाय स्वाहा ६ ॐ नमो वायवे वाहा ७ ॐ नमः कुवेराय खाहा ८ ॐ नम ईशानाय खाहा ९ ॐ नमो ब्रह्मणे खाहा १० तत उपरि परिधि विधाय दश दलानि कृत्वा क्रमेण ॐ नमः सूर्याय स्वाहा १ ॐ नमश्चन्द्राय स्वाहा २ ॐ नमो भौमाय खाहा ३ ॐ नमो बुधाय खाहा ४ ॐ नमो गुरवे वाहा ५ ॐ नमः शुक्राय खाहा ६ ॐ नमः शनैश्चराय स्वाहा ७ ॐ नमो राहवे * खाहा ८ ॐ नमः केतवे स्वाहा ९ ॐ नमः क्षेत्रपालाय खाहा १० ततः परिधिं विदध्यात् ततो बहिश्चतुकोणं भूमिपुरं चतुश्चतुर्वज्राङ्कितं कोणेषु लक्षवर्णाङ्कितं च तत्र तन्मध्ये ईशानदिशि ॐ नमो वैमानिकेभ्यः खाहा १ आग्नेये ॐ नमो भुवनपतिभ्यः स्वाहा २ नैर्ऋते ॐ नमो व्यन्तरेभ्यः स्वाहा ३ वायव्ये ॐ नमो ज्योतिष्केभ्यः स्वाहा। इति नन्द्यावर्तस्थापना। अथ पूजा। "कल्याणवल्लीकन्दाय कृतानन्दाय साधुषु । सदा शुभविवर्ताय नन्द्यावर्ताय ते नमः॥१॥" अनेन नन्द्यावर्तोपरि कुसुमाञ्जलिक्षेपः नन्द्यावर्ते ॐ नमः सर्वतीर्थकरेभ्यः सर्वगतेभ्यः सर्वविद्भ्यः सर्वदर्शिभ्यः सर्वहितेभ्यः सर्वदेभ्यः इह नन्द्यावर्तस्थापनायां स्थिताः सातिशयाः समातिहार्याः सवचनगुणाः सज्ञानाः ससंघाः सदेवासुरनराः प्रसीदन्तु इदमयं गृहन्तु २ गन्धं ग
Jan Education Intern
Jainelibrary.org
Page #53
--------------------------------------------------------------------------
________________
157
आचारदिनकरः
मध्यपाद्यादेवि शिवप्रति-तिपराभूताय सहस्राक्षासमानिकपा
॥१५८॥
हन्तु २ पुष्पं गृह्णन्तु २ धूपं गृह्णन्तु २ दीपं गृह्णन्तु २ अक्षतान् गृह्णन्तु २ नैवेद्यं गृह्णन्तु २ स्वाहा । एवं क्रमेणा- विभाग यपाद्यगन्धपुष्पधूपदीपाक्षतनैवेद्यदानम् । आर्या-"सौधर्माधिप शक्र प्रधान चेशाननाथ जनवरद । भग- प्रतिष्ठावति वागदेवि शिवं यूयं रचयध्वमासन्नम् ॥१॥” अनेन सौधर्मेन्द्रेशानेन्द्र वाग्देवतासुपुष्पाञ्जलिक्षेपः। ततो
विधिः नन्द्यावर्तदक्षिणे शक्रं प्रति-"उद्वत्तासुरकोटिकूटघटनासंघसंहारणः स्फारः स्फूर्जितवज्रसज्जितकरः शच्यङ्गसंगातिमुत् । क्लुप्तानेकवितानसंततिपराभूताविस्फूर्जित श्रीतीर्थकर पूजनेत्र भवतु श्रीमान् हरिः सिद्धये ॥१॥" ॐ नमः सौधर्मेन्द्राय तप्तकाञ्चनवर्णाय सहस्राक्षाय पाकपुलोमजम्भविध्वंसनाय शचीकान्ताय वज्रहस्ताय द्वात्रिंशल्लक्षविमानाधिपतये पूर्वदिगधीशाय सामानिकपार्षद्यत्रयस्त्रिंशल्लोकपालानीकप्रकीर्णकलोकान्तिकाभियोगिककैल्बिषिकयुतः खदेवीतद्देवीयुतः इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमय पाद्यं बलिं चरूं गृहाण २ संनिहितो भव २ खाहा ततो जलं गृहाण २ खाहा गन्धं गृहाण २ स्वाहा पुष्पं गृहाण २ खाहा अक्षतान् गृहाण २ खाहा फलानि गृहाण २वाहा धूपं गृहाण २ खाहा दीपं गृहाण २ खाहा नैवेद्यं गृहाण २ खाहा सर्वोपचारान् गृहाण २ खाहा इत्येतैराह्वानं संनिहितीकरणं जलगन्धपुष्पाक्षतफलधूपदीपनैवेद्यदानमर्यपाद्यदानं च। ततः “शूलालंकृतहस्तशस्तकरणश्रीभूषितमोल्लसद्देवारातिसमूहसंहृतिपरः वि-18॥१५८॥ इनिर्जितागेश्वरः । ईशानेन्द्रजिनाभिषेकसमये धमार्थसंपूजितः प्रीतिं यच्छ समस्तपातकहरां विघ्नौघविच्छे. दनात् ॥१॥" ॐ नम ईशानेन्द्राय स्फटिकोज्वलाय शूलहस्ताय यज्ञविध्वंसनाय अष्टाविंशतिलक्षविमा
648
-570-15455256054
lan Education inte
For Private & Personal use only
T
w.jainelibrary.org
Page #54
--------------------------------------------------------------------------
________________
नाधिनाथाय सामानिकपार्षद्य० शेषं पूर्ववत् । अथ सरखती प्रति-"जनतान्धकारहरणार्कसंनिभे गुणसंततिप्रथनवाक्समुच्चये। श्रुतदेवतेऽत्र जिनराजपूजने कुमतीविनाशय कुरुष्व वाञ्छितम् ॥१॥" संधिवर्षणी छन्दः। ॐ ह्रीं श्री भगवति वाग्देवते वीणापुस्तकमौक्तिकाक्षवलयश्वेताजमण्डितकरे शशधरनिकरगौरि हंसवाहने इह प्रतिष्ठामहोत्सवे आगच्छ २ शेषं पूर्ववत् । ततः प्रथमवलये “अर्हन्त ईशाः सकलाश्च सिद्धा आचार्यवर्या अपि पाठकेन्द्राः । मुनीश्वराः सर्वसमीहितानि कुर्वन्तु रत्नत्रययुक्तिभाजः ॥१॥” अनेन प्रथमवलये अहंदादिषु पुष्पाञ्जलिक्षेपः। ततः-"विश्वाग्रस्थितिशालिनः समुदया संयुक्तसन्मानसा नानारूपविचित्रचित्रचरिताः संत्रासितांतर्द्विषः । सर्वाध्वप्रतिभासनैककुशलाः सर्वैताः सर्वदाः श्रीमतीर्थकरा भवन्तु भविनां व्यामोहविच्छित्तये ॥१॥” ॐ नमो भगवद्भ्योहङ्ग्यः सुरासुरनरपूजितेभ्यस्त्रिलोकनायकेभ्योऽष्टकर्मनिमुक्तेभ्योऽष्टादशदोषरहितेभ्यः चतुस्त्रिंशदतिशययुक्तभ्यः पञ्चत्रिंशदूचनगुगसहितेभ्यः भगवतोहन्तः सर्वविदः सर्वगा इहप्रतिष्ठामहोत्सवे आगच्छत २ इदमध्ये पाद्यं बलिं च गृह्णन्तु २संनिहिता भवन्तु खाहा जलं गृह्णन्तु २ खाहा गन्धं गृह्णन्तु २ खाहा अक्षतान् गृह्णन्तु २ स्वाहा फलानि गृह्णन्तु २ खाहा मुद्रा गृह्णन्तु २ खाहा धूपं गृह्णन्तु २ खाहा दीपं गृह्णन्तु २ खाहा नैवेद्यं गृह्णन्तु २ खाहा सर्वोपचारान् गृह्णन्तु २ | स्वाहा शान्ति कुर्वन्तु २ तुष्टिं कुर्वन्तु २ पुष्टिं कुर्वन्तु २ स्वाहा ऋद्धिं कुर्वन्तु २ वृद्धिं कुर्वन्तु २ सर्वसमीहितं कुर्वन्तु स्वाहा । तत:-"यद्दीकालमुनिकाचितबन्धबद्धमष्टात्मकं विषमचारमभेद्यकर्म । तत्संनिहत्य परम
आ.दि.२८
Jain Education inte
For Private & Personal use only
Kaw.jainelibrary.org
Page #55
--------------------------------------------------------------------------
________________
आचार- पदमापि यैस्ते सिद्धा दिशन्तु महतीमिह कार्यसिद्धिम् ॥१॥” ॐ नमः सिद्धेभ्योऽशरीरेभ्यो व्यपगतकर्मबन्धने-विभागः२ दिनकरःभ्यश्चिदानन्दमयेभ्योऽनन्तवीर्येभ्यो भगवन्तः सिद्धाः इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमयं शेषं पूर्ववत् । प्रतिष्ठा
ततः-"विश्वस्मिन्नपि विष्टपे दिनकरीभूतं महातेजसा यैरहद्भिरितेषु तेषु नियतं मोहान्धकारं महत् । जातं विधिः ॥१५९॥
तत्र च दीपतामविकलां प्रापुः प्रकाशोद्मादाचार्याः प्रथयन्तु ते तनुभृतामात्मप्रबोधोदयम् ॥१॥" ॐ नम आचार्येभ्यो विश्वप्रकाशकेभ्यो द्वादशाङ्गगणिपिटकधारिभ्यः पञ्चाचाररतेभ्यो भगवन्त आचार्याः इह प्रतिठामहोत्सवे आगच्छन्तु २ इदमध्ये शेषं पूर्ववत् । ततः-"पाषाणतुल्योपि नरो यदीयप्रसादलेशाल्लभते सपर्याम् । जगद्धितः पाठकसंचयः स कल्याणमालां वितनोत्वभीक्षणम् ॥१॥” ॐ नम उपाध्यायेभ्यो निरन्तरद्वादशाङ्गपठनपाठनरतेभ्यः सर्वजन्तुहितेभ्यः दयामयेभ्यो भगवन्त उपाध्याया इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमयं पाद्यं० शेषं पूर्ववत् । ततः-"संसारनीरधिमवेत्य दुरन्तमेव यैः संयमाख्यवहनं प्रतिपन्नमाशु । ते साधकाः शिवपदस्य जिनाभिषेके साधुव्रजा विरचयन्तु महाप्रबोधम् ॥१॥" ॐ नमः सर्वसाधुभ्यो मोक्षमार्गसाधकेभ्यः शान्तेभ्योऽष्टादशसहस्रशीलागधारिभ्यः पञ्चमहाव्रतनिष्ठितेभ्यः परमहितेभ्यो |
भगवन्तः साधवः इह प्रति० शेषं पूर्ववत् । ततः-"कृत्याकत्ये भवशिवपदे पापपुण्ये यदीयप्राप्त्या जीवाः तसुषमविषमा विन्दते सर्वथैव । तत्पश्चाङ्गं प्रकृतिनिचयैरप्यसंख्यैर्विभिन्नं ज्ञानं भूयात् परमतिमिरवातविध्वं
1 ॥१५९॥ सनाय ॥१॥" ॐ नमो ज्ञानायानन्ताय लोकालोकप्रकाशकाय निर्मलायाप्रतिपातिने सप्ततत्त्वनिरूपणाय
Mainelibrary.org
Jain Education Inter
Page #56
--------------------------------------------------------------------------
________________
भगवन् ज्ञान इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमयं पाद्यं बलिं चरुं गृहाण २ संनिहितो भव २ वाहा। जलं गृहाण २ गन्धं गृहाण २ पुष्पं गृहाण २ अक्षतान् गृहाण २ फलानि गृहाण २ मुद्रां गृहाण २ धूपं| गृहाण २ दीपं गृहाण २ नैवेद्यं गृहाण २ सर्वोपचारान् गृहाण २ शान्तिं कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु २ ऋद्धिं कुरु २ वृद्धिं कुरु २ सर्वसमीहितानि कुरु २ स्वाहा । ततः-"अविरतिविरतिभ्यां जातवेदस्य जन्तोभवति यदि विनष्टं मोक्षमार्गप्रदायि । भवतु विमलरूपं दर्शनं तन्निरस्ताखिलकुमतविषादं देहिनां बोधि. भाजाम् ॥१॥" ॐ नमो दर्शनाय मुक्तिमार्गप्रावणाय निष्पापाय नियन्धनाय निरञ्जनाय निर्लेपाय भगव| दर्शन इह प्रति० शेषं पूर्ववत् । ततः-"गुणपरिचयं कीर्ति शुभ्रां प्रतापमखण्डितं दिशति यदिहामुत्र स्वर्ग शिवं च सुदुर्लभम् । तदमलमलं कुर्याचित्तं सतां चरणं सदा जिनपरिवृढरप्याचीर्ण जगत्स्थितिहेतवे ॥१॥" ॐ नमश्चारित्राय विश्वत्रयपवित्राय निर्मलाय स्वर्गमोक्षप्रदाय वाञ्छितार्थप्रदाय भगवंश्चारित्र इह प्रतिष्ठा० शेषं पूर्ववत् ॥ ततो द्वितीयवलये-"महादयामयहृदः श्रीतीर्थकरमातरः। प्रसन्नाः सर्वसंघस्य वाञ्छितं ददतां परम् ॥१॥” अनेन द्वितीयवलये जिनमातृयुक्ते पुष्पाञ्जलिक्षेपः "इक्ष्वाकुभूमिसंभूता नाभिवामाङ्गसंस्थिता। जननी जगदीशस्य मरुदेवास्तु नः श्रिये ॥१॥" ॐ नमः श्रीमरुदेव्यै नाभिपत्यै श्रीमदादिदेवजनन्यै विश्वहिताय करुणात्मिकायै आदिसिद्धायै भगवति श्रीमरुदेवि इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमयं पाद्यं बलिं चरुं गृहाण २ संनिहिता भव स्वाहा जलं गृहाण २ गन्धं गृहाण २ पुष्पं गृहाण २ अक्षतान् गृहाण २]
है
Www.jainelibrary.org
Jain Education
a
For Private &Personal use Only
l
Page #57
--------------------------------------------------------------------------
________________
॥ १६० ॥
फलानि गृहाण २ मुद्रां गृहाण २ धूपं गृहाण २ दीपं गृहाण २ नैवेद्यं गृहाण २ सर्वोपचारान् गृहाण २ शान्तिं कुरु २ तुष्टिं कुरु २ पुष्टिं कुरु २ ऋद्धिं कुरु २ वृद्धिं कुरु २ सर्वसमीहितानि कुरु २खाहा |१| "अयो ध्यापुरसंसक्ता जितशत्रुनृपप्रिया । विजया विजयं दद्याजिन पूजामहोत्सवे ॥ १ ॥ ॐ नमः श्रीविजयायै * श्री अजितखाभिजनन्यै भगवति श्रीविजये इह प्रति० शेषं पूर्ववत् । २ । “ श्रावस्तीरचितावासा जितारिहृद्यप्रिया । सेना सेनां परां हन्यात्सदा दुष्टाष्टकर्मणाम् ॥ १ ॥ ॐ नमः श्रीसेनायै श्रीसंभवखामिजनन्यै भगवति श्रीसेने इह प्रति० शेषं पूर्ववत् । ३ । “विनीताकृतवासायै प्रियायै संवरस्य च । नमः सर्वार्थसिद्ध्यर्थं सिद्धार्थायै निरन्तरम् ॥ १ ॥ ॐ नमः श्रीसिद्धार्थायै श्रीमदभिनन्दनखाभिजनन्यै भगवति श्रीसिद्धार्थे इह प्रतिष्ठा महोत्सवे० शेषं पूर्ववत् । ४ । " कोशला कुशलं धात्री मेघप्रमदायिनी । सुमङ्गला मङ्गलानि कुरु+ ताजिन पूजने ॥ १ ॥ ॐ नमः श्रीसुमङ्गलायै सुमतिखामिजनन्यै भगवति श्रीसुमङ्गले इह प्रति० शेषं पूर्ववत् । ५ । “घरधाराधरे विद्युत्कोशाम्बी कुशलप्रदा । सुसीमा गतसीमानं प्रसादं यच्छतु ध्रुवम् ॥ १ ॥” ॐ नमः श्रीसुसीमायै श्रीपद्मप्रभखाभिजनन्यै भगवति सुसीमे इह प्रति० शेषं पूर्ववत् । ६ । “वाणारसीरसाधात्रीप्रतिष्ठे सुप्रतिष्ठिता । पृथ्वी पृथ्वीं मतिं कुर्यात् प्रतिष्ठादिषु कर्मसु ॥ १ ॥ ॐ नमः श्रीपृथ्वै श्रीसुपार्श्वखामिजनन्यै भगवति श्रीपृथ्वि इह प्रति० शेषं पूर्ववत् । ७ । “देवि चन्द्रपुरीवासे महसेननृपप्रिये । लक्ष्मणे लक्ष्मनिर्मुक्तं सज्ज्ञानं यच्छ साधुषु ॥ १ ॥” ॐ नमः श्रीलक्ष्मणायै श्रीचन्द्रप्रभखामिजनन्यै भगवति
आचार
दिनकरः
Jain Education Inter
विभागः २
प्रतिष्ठा
विधिः
॥ १६० ॥
ainelibrary.org
Page #58
--------------------------------------------------------------------------
________________
Jain Education Inter
लक्ष्मणे इह० शेषं पूर्ववत् |८|" काकन्दी सुन्दरावासे सुग्रीव श्रीवलप्रदे । रामेऽभिरामां मे बुद्धिं चिदानन्दे प्र दीयताम् ॥ १ ॥ ॐ नमः श्रीरामाये श्री मुविधिखामिजनन्यै भगवति रामे इह प्रति० शेषं पूर्ववत् । ९ । “भ व्रिलाभद्रशमने श्रीमदृढरथ प्रिये । नन्दे मे परमानन्दं प्रयच्छ जिनपूजने ॥ १ ॥ ॐ नमः श्रीनन्दायै शीतलखामिजनन्यै भगवति श्रीनन्दे इह० शे० । १० । “कृतसिंहपुरावासा विष्णुर्विष्णुहृदि स्थिता । वेवेष्टु भ विनां चित्तमहानन्दाध्वसिद्धये ॥ १ ॥ ॐ नमः श्रीविष्णवे श्रीश्रेयांसखामिजनन्यै भगवति श्रीविष्णो इह प्रति० शेषं पू० । ११ । " चंपानिष्कम्पताकृत्ये वसुपूज्यप्रमोददे । जये जयं षडङ्गस्यारिषड्वर्गस्य दीयताम् ॥ १ ॥ ॐ नमः श्रीजयायै वासुपूज्यखामिजनन्यै भगवति जये इह० शे० । १२ । "कांपीलपुर संवासा कृतवर्मकृतादरा । श्यामा क्षामां विदध्यान्मे मतिं दृष्टत्वशालिनीम् ॥ १ ॥” ॐ नमः श्रीश्यामायै श्रीविमलखामिजनन्यै भगवति श्रीश्यामे इह० शे० । १३ । “सिंहसेने शितुः कान्तायोध्याबोधप्रदायिनी । सुयशा यशसे |भूयाद्विमलायाचलाय च ॥ १ ॥ ॐ नमः श्रीसुयशले श्रीमदनन्तस्वामिजनन्यै भगवति श्रीसुयशः इह प्रति० शेषं पू० । १४ । “श्रीमद्रत्नपुरावासा भानुदेवहृदि प्रिया । सुव्रता सुव्रते बुद्धिं करोतु परमेश्वरी । १५ । ॐ नमः श्री सुव्रतायै श्रीधर्मखामिजनन्यै भगवति सुव्रते इ० प्र० शे० । १६ । “हस्तिनापुर संस्थायै दद्यामयपरात्मने । प्रियायै विश्वसेनस्य अचिरायै चिरं नमः ॥ १ ॥ ॐ नमः श्रीअचिरायै शान्तिखाभिजनन्यै भगवति श्रीअचिरे इह० शे० । १६ । " हस्तिनापुरवासिन्यै प्रियायै शूरभूपतेः । नमः श्रियै श्रियां वृद्धिकारिण्यै
ainelibraty.org
Page #59
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ १६१ ॥
Jain Education Inter
करुणावताम् ॥ १ ॥ ॐ नमः श्रीश्रिये श्री कुन्थुनाथजनन्यै भगवति श्रीः इह० शे० । १७ । “ सुदर्शनस्य कान्तायै नमो हस्तिपुरस्थिते । तुभ्यं देवि महादेवि भृत्यकल्पद्रुमप्रभे ॥ १ ॥ ॐ नमः श्रीदेव्यै अरनाथजनन्यै भगवति श्रीदेवि इ० शे० । १८ । “मिथिलाकृतसंस्थाना कुम्भभूपालवल्लभा । प्रभावती प्रभावत्यै देहस्थित्यै सदास्तु नः ॥ १ ॥ ॐ नमो भगवत्यै श्रीप्रभावत्यै श्रीमल्लिनाथजनन्यै भगवति श्रीप्रभावति इ० शे० । १९ । “श्रीमद्राजगृहावासा सुमित्रक्ष्मापतिप्रिया । पद्मा पद्मावबोधं नः करोतु कुलवर्द्धिनी ॥ १ ॥ ॐ नमः श्रीपद्मायै श्रीसुव्रतस्वामिजनन्यै भगवति श्रीपद्मे इ० शे० । २० । “मिथिलाकृतसंस्थाने विजयक्ष्मा पवल्लभे । वप्रे त्वं वप्रतां गच्छ क्रोधादिद्विड्मयादिषु ॥ १ ॥ ॐ नमः श्रीवप्रायै नमिनाथजनन्यै भगवति श्रीवप्रे इ० शे० । २१ । श्रीसौर्यपुरसंसक्ता समुद्रविजयप्रिया । शिवा शिवं जिनार्चायां प्रददातु दयामयी ॥ १ ॥ ॐ नमः श्रीशिवायै नेमिनाथजनन्यै भगवति श्रीशिवे इ० शे० । २२ । " वाणारसीकृतस्थानेऽश्वसेनाङ्गपरिष्टिते । वामे सर्वाणि वामानि निकृन्तय जिनाचने ॥ १ ॥ ॐ नमः श्रीवामाये श्रीपार्श्वनाथजनन्यै भगवति श्रीवामे इ० शे० । २३ । “श्रीमत्कुण्डपुरावासे सिद्धार्थनृपवल्लभे । त्रिशले कलयाजस्रं संघे सर्वत्र मङ्गलम् ॥ १ ॥ ॐ नमः श्रीत्रिशलायै श्रीवर्द्धमानखामिजनन्यै भगवति श्रीत्रिशले इ० शे० । २४ । ॐ नमो भगवतीभ्यः सर्वजिनजननीभ्यो विश्वमातृभ्यो विश्वहिताभ्यः करुणात्मिकाभ्यः सर्वदुरितनिवारणीभ्यः समस्तसंताप विच्छेदिनीभ्यः सर्ववाञ्छितप्रदाभ्यः सर्वाशापरिपूरणीभ्यः भगवत्यो जिनजनन्यः इह प्रतिष्ठाम
विभागः २ प्रतिष्ठा
विधिः
॥ १६१ ॥
ainelibrary.org
Page #60
--------------------------------------------------------------------------
________________
Jain Education In
होत्सवे आगच्छन्तु २ इदमर्घ्यं पाद्यं बलिं चरुं गृह्णन्तु संनिहिता भवन्तु खाहा जलं गृह्णन्तु २ गन्धं गृह्णन्तु २ पुष्पं गृह्णन्तु २ अक्षतान् गृ० प० गृ० मुद्रां० धूपं० दीपं० नैवेद्यं सर्वोपचारान् गृह्णन्तु शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु २ खाहा । अनेन सर्वजिनजननीनां परिपिण्डितपूजा ॥ ॥ अथ तृतीयवलये " यासां मन्त्रपदैर्विशिष्टम हिमप्रोद्भूतभृत्युत्करैः षट् कर्माणि कुलाध्वसंश्रितधियः क्षेमात्क्षणात् कुर्वते । ता विद्याधरवृन्दवन्दितपदा विद्यावलीसाधने विद्यादेव्य उरुप्रभावविभवं यच्छन्तु भक्तिस्पृशाम् ॥ १ ॥" अनेन वृत्तेन तृतीयवलये पुष्पाञ्जलिक्षेपः । " शङ्खाक्षमालाशरचापशालिचतुः करा कुन्दतुषारगौरा । गोगामिनी गीतवरप्रभावा श्रीरोहिणी सिद्धिमिमां ददातु ॥ १ ॥ ॐ ह्रीं नमः श्रीरोहिण्यै विद्यादेव्यै भगवति श्रीरोहिणि इह प्रति० आगच्छ २ इदमर्घ्य पाद्यं बलिं चरुं गृहाण २ संनिहिता भव २ खाहा जलं गृहाण २ पुष्पं २ अक्षतान् २ फलानि २ मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृहाण २ शान्तिं कुरु २ तुष्टिं० २ पुष्टिं० २ ऋद्धिं० २ वृद्धिं० २ सर्वसमीहितानि कुरु २ स्वाहा । १ । “शक्तिसरोरुहहस्ता मयूरकृतयानलीलया कलिता । प्रज्ञप्तिर्विज्ञप्तिं शृणोतु नः कमलपत्राभा ॥ १ ॥” ॐ हँसँक्लीं नमः श्रीप्रज्ञत्यै विद्यादेव्यै भगवति श्रीप्रज्ञप्ति इ० शे० । २ । " सशृङ्खल गदाहस्ता कनकप्रभविग्रहा । पद्मासनस्था श्रीवज्रशृङ्खला हन्तु नः खलान् ॥ १ ॥ ॐ नमः श्रीवज्रशृङ्खलायै विद्यादेव्यै भगवति वज्रशृङ्खले इह० शेषं पूर्ववत् । ३ । “निस्त्रिंश १ वज्र २ फलको ३ त्तमकुन्त ४ युक्तहस्ता सुतप्तविलसत्कलधौतकान्तिः । उन्मन्त
•
Page #61
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ १६२ ॥
Jain Education Intern
दन्तिगमना भुवनस्य विघ्नं वज्रांकुशी हरतु वज्रसमानशक्तिः ॥ १ ॥” ॐ ँ लँ लँ नमः श्रीवज्रांकुशायै विद्यादेव्यै भगवति श्रीवज्रांकुशे इ० शे० । ४ । "गरुत्मत्पृष्ठ आसीना कार्तस्वरसमच्छविः । भूयादप्रतिचक्रा नः सिद्धये चक्रधारिणी ॥ १ ॥ ॐ नमः श्रीअप्रतिचक्रायै वि० अप्रतिचक्रे इ० शे० । ५ । “खद्गस्फरांकितकरद्वयशासमाना मेघाभ सैरिभ पटुस्थितिभासमाना । जात्यार्जुनप्रभतनुः पुरुषाग्रदत्ता भद्रं प्रयच्छतु सतां | पुरुषाग्रदन्ता ॥ १ ॥ ॐ हं सः नमः श्रीपुरुषदत्तायै वि० श्रीपुरुषदत्ते इह० शेषं० । ६ । “ शरदम्बुधरप्रमुक्त चञ्चद्गगनतला भतनुद्युतिर्दयाढ्या । विकचकमलवाहना गदाभृत् कुशलम लंकुरुनात्सदैव काली ॥ १ ॥” ॐ ह्रीं नमः श्रीकालिकायै विद्या० श्रीकालिके इह० शेषं० । ७ । “नरवाहना शशधरोपलोज्वला रुचिराक्षसूत्रफ लविस्फुरत्करा । शुभघंटिकापविवरेण्यधारिणी भुवि कालिका शुभकरा महापरा ॥ १ ॥ ॐ हैं में नमो महामहाकाल्यै विद्या० श्रीमहाकालिके इह० शेषं० । ८ । "गोधासनसमासीना कुन्दकर्पूरनिर्मला । सहस्रपत्रसंयुक्तापाणिगौरी श्रियेस्तु नः ॥ १ ॥ ॐ एँ नमः श्रीगोयै वि० श्रीगौरि इह० शेषं० । ९ । " शतपत्र स्थित चरणा मुसलं वज्रं च हस्तयोर्दधती । कमनीयांजनकान्तिर्गान्धारी गां शुभां दद्यात् ॥ १ ॥ ॐ गं गां नमः श्रीगान्धारि इह० शेषं० । १० । “ मार्जारवाहना नित्यं ज्वालोद्भासिकरद्वया । शशाङ्कघवला ज्वाला देवी भद्रं ददातु नः ॥ १ ॥ ॐ ह्रीं नमः श्रीमहाज्वालायै वृषवाहना वि० श्रीमहाज्वाले इह० शे० । ११ । “नीलाङ्गी नीलसरोजवाहना वृक्षभासमानकरा । मानवगणस्य सर्वस्य मङ्गलं मानवी दद्यात् ॥ १ ॥” ॐ वचनमः श्रीमा
1
विभागः २
प्रतिष्ठा
विधिः
॥ १६२ ॥
ainelibrary.org
Page #62
--------------------------------------------------------------------------
________________
Jain Education I
नव्यै वि० श्रीमानवि इ० शेषं० । १२ । “खड्गस्फुरत्स्फुरितवीर्यवदूर्ध्वहस्ता सद्दन्दशूकवरदा परहस्तयुग्मा । सिंहासनाब्जमुदतारतुषारगौरा वैरोट्ययाप्यभिधयास्तु शिवाय देवी ॥ १ ॥ ॐ जं जः नमः श्रीवैरोट्यायै विद्या० श्रीवैरोट्ये इह० शेषं० । १३ । “सव्यपाणिघृतकार्मुकस्फरान्यस्फुरद्विशिखखङ्गधारिणी । विद्युदाभतनुरश्ववाहनाच्छुसिका भगवती ददातु शम् ॥ १ ॥ ॐ अं एँ नमः श्रीअच्छुप्तायै विद्या० श्रीअच्छुप्ते इह० शेषं० । १४ । “हंसासनसमासीना वरदेन्द्रायुधान्विता । मानसी मानसीं पीडां हन्तु जाम्बूनदच्छविः ॥ १ ॥ " ॐ ह्रीं अर्ह नमः श्रीमानस्यै वि० श्रीमानसि इह० शेषं० | १५ | "करखङ्गरनवर दाख्यपाणिभृच्छशिनिभा मकरगमना । संघस्य रक्षणकरी जयति महामानसी देवी ॥ १ ॥ ॐ हं हं हं सं नमः श्रीमहामानस्यै विद्या० भ० श्रीमहामा० इह० शेषं० । १६ । ॐ ह्रौं नमः षोडश विद्यादेवीभ्यः सायुधाभ्यः सवाहूनाभ्यः सपरिकराभ्यः विघ्नहरीभ्यः शिवंकरीभ्यः भगवत्यः विद्यादेव्यः इह० प्रतिः आगच्छन्तु २ इदमर्घ्यं पाद्यं । बलिं चरुं गृह्णन्तु २ संनिहिता भवन्तुखाहा जलं गृह्णन्तु २ गन्धं० पुष्पं० अक्षतान्० फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं सर्वोपचारान् गृह्णन्तु शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं० वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा अनेन सर्वविद्यादेवीनां परिपिण्डितपूजा ॥ ततश्चतुर्थवलये “सम्यग्दृशः सुमनसो भवसप्तकान्तःसंप्राप्तनिर्वृतिपथाः प्रथितप्रभावाः । लौकान्तिका रुचिरकान्तिभृतः प्रतिष्ठाकार्ये भवन्तु विनिवारितसर्वविघ्नाः ॥१॥" अनेन वृत्तेन लौकांतिकवलये पुष्पाञ्जलिप्रक्षेपः । " शुभ्रामरालगमनाः प्रियंगुपुष्पाभवसनकृतशोभाः ।
ww.jainelibraryg
Page #63
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ १६३ ॥
Jain Education Intern
सारखता अनिमिषा जयन्ति वीणानिनादभृतः ॥ १ ॥ ॐ नमः सारस्वतेभ्यो लौकान्तिकेभ्यः सारखताः सायुधाः सवानाः सपरिच्छदाः इह प्रतिष्ठामहोत्सवे आगच्छत इदमर्घ्यं पाद्यं बलिं चरुं गृह्णीत संनिहिता भवत २ खाहा जलं गृह्णीत गन्धं गृह्णीत पुष्पं० अक्षतान्० फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोप चारान् गृह्णीत शान्तिं कुरुत तुष्टिं कुरुत पुष्टिं कु० ऋद्धिं कु० वृद्धिं कु० सर्वसमीहितानि यच्छत २ खाहा । १ । “आदित्यसमशरीरकान्तयोरुणसमानवरवसनाः । आदित्याः श्वेततुरंगवाहनाः कमलहस्ताश्च ॥ १ ॥ ॐ नमो आदित्येभ्यो लौकान्तिकेभ्यः आदित्याः सायुधाः शे० पू० । २ । " नीलाम्बराः कपिलकान्तिधारिणश्छागवाहनासीनाः । शकटीकरा वरेण्या दहन्तु जडतां च वह्निसुराः ॥ १ ॥” ॐ नमो वह्निभ्यो लौकान्तिकेभ्यो वह्नयः सायुधाः शेषं पूर्ववत् । ३ । “घनवर्णा झषगमनाः पीतसुसिचयाः खहस्तधृतपाशाः । वरुणा वरेण्यबुद्धिं विदधतु सर्वस्य संघस्य ॥ १ ॥ ॐ नमो वरुणेभ्यो लौकान्तिकेभ्यो वरुणाः सायुधाः शेषं पू० । ४ । “नीला मयूरपत्राः सुपीतवसनाश्च धान्ययुतहस्ताः । रचयन्तु गर्दतोयाः सर्व वाञ्छितफलं सुहृदः ॥ १ ॥ ॐ नमो गर्दतोयेभ्यो लौकान्तिकेभ्यो गर्दतोयाः सायु० शे० । ५ । " शशधरकरसमवर्णा हरहारसमानव सनकृतशोभाः । हंसासनाः करयुगे सरोजसहिताः सदा तुषिताः ॥ १ ॥ ॐ नमस्तुषितेभ्यो लौका० सायु० शेषं पू० । ६ । " नरयानस्था धृतपञ्चवर्णवसनाः प्रियंगुतुल्यरुचः । अन्याबाधा वीणासनाथहस्ताः शुभं ददताम् ॥ १ ॥” ॐ नमोऽव्याबाधेभ्यो लौका ० अव्याबाधाः सा० शेषं पू० । ७ । “श्यामाश्च शोणवसनाः कुरङ्गयानाः कुठार
विभागः २
प्रतिष्ठा
विधिः
॥ १६३ ॥
v.jainelibrary.org
Page #64
--------------------------------------------------------------------------
________________
A
हस्ताश्च । मङ्गलकरा अरिष्टा अरिष्टघातं विरचयन्तु ॥१॥” ॐ नमोऽरिष्टेभ्यो लौका. अरिष्टाः सा०शेष है|पू०।८। "अरुणा अरुणनिवसनाः पाशाङ्कुशधारिणः ससम्यक्त्वाः । अभ्याभाः शूकरगा निघ्नन्तु समस्तदु
रितसंघातम् ॥१॥" ॐ नमोऽग्याभेभ्यो लौ० अग्न्याभाः सायु० शे०।९। “कुलिशाङ्कितनिजहस्ताः सूर्यनिभाः शुभनिवसनकृतशोभाः। रचिताः स्वरथविमानाः सूर्याभा ददतु वः शौर्यम् ॥१॥" ॐ नमः सूर्या-1 भेभ्यो लौ० सूर्याभाः सा० शेषं पू०।१०। “चन्द्राभाश्चन्द्ररुचः क्षमाशुभास्यै शुभैर्युता वसनैः । कलशस्थाः151 कुमुदभृतो हरन्तु दुरितानि सर्वलोकानाम् ॥१॥” ॐ नमश्चन्द्राभेभ्यो लौ० चन्द्राशाः सा० शेषं पूर्ववत् । ।। ११ । “शुक्लाः शुक्लनिवसनाः सत्याभाः सत्यवृषभकृतगमनाः । शुभ्राभ्रसूत्रमालां दधतो हस्तद्वये नित्यम् | ॥१॥” ॐ नमः सत्याभेम्यो लौ० सत्याभाः सा. शे०।१२। “भविषु सदा श्रेयस्करधवलाः शुचिनीलनिवसना गजगाः । कुर्वन्तु शिवं श्रेयस्करा वरदाभयोर्जिकरद्वयाः ॥१॥” खंधा । ॐ नमः श्रेयस्करेभ्यो लौ० श्रेय-11 स्कराः सा० शेषं पू०।१३ । “पीताम्बरकायरुचः कमलधराः कमलवाहना धवलाख्याः। क्षेमंकरा जिनार्चनभाजः क्षेमंकराः सदा सुमनोमुख्याः ॥१॥” खंधा । ॐ नमः क्षेमंकरेभ्यो लौ० क्षेमंकरा० सा० शेषं०।१४।। | "दर्वाङ्कशाकिस्ताभ्यां हस्ताभ्यां लक्षिताश्च माञ्जिष्टाः। हरितसिगुदयरुचिरितिवृषगतिवरचरणयुगवृषभाः ॥१॥" ॐ नमो वृषभेभ्यो लौ० वृषभाः सा० शेषं०।१५। “संध्यारुचिवसना गरुडवाहनाः पञ्चवर्णकायरुचः। रचयन्तु कामचाराश्चक्रकरा निर्मलं चरिताम् ॥१॥" ॐ नमः कामचारेभ्यो लौ० कामचाराः सा|
ACCACANCCCACARA
.1-CASEASOOMACEUCk:
Jan Education inte
jainelibrary.org
Page #65
--------------------------------------------------------------------------
________________
आचारशेषं।१६। “श्वेता हंसासीनाः श्वेतैर्वस्त्रः शुभावयवपुष्टाः । निर्वाणा निर्वाणं यच्छन्तु प्रौढशक्त्यकाः ॥१॥"
विभागा२ दिनकरः ॐ नमो निर्वाणेभ्यो लौ० निर्वाणाः सा० शेषं०।१७। “नीला अरुणनिवसनाः पाशच्छुरिकाकरा गरुडग-18
प्रतिष्ठामनाः। नित्या दिगन्तरक्षितदेवा विजयं प्रयच्छन्तु ॥१॥" ॐ नमो दिगन्तरक्षितेभ्यो लौ०दिगन्तरक्षिताः
विधिः ॥१६४॥
सा० शे०।१८। “तरणीसंस्थाः कदलीदलाभवस्त्राः कपोतकायरुचः । वरदाभयहस्ता आत्मरक्षिताः कुशलमादधताम् ॥१॥" ॐ नम आत्मरक्षितेभ्यो लौ० आत्मरक्षिता० सा० शेषं । १९ । “कुर्कुटरथाश्च हरिताः पीताम्बरधारिणः कुलिशहस्ताः। जिनपूजनपर्वणि सर्वरक्षिताः सन्तु संनिहिताः॥१॥” ॐ नमः सर्वरक्षितेभ्यो लौ० सर्वरक्षिताः सा० शेषं०।२०। "हरिणगमनहरिततरकरणशुकमुखनिभवसनरुचिरमरुतः। केतुच्छाया नित्यं देयासुमंगलं देवाः ॥१॥" वैश्या आर्या । ॐ नमो मरुद्भ्यो लौ० मरुतः सा० शेष । २१ ।
"विशिखधनुरुदितकरयुगलिततरसुधवलकरणवसनभृतः। कमठगतिरचितपदरचनविततिभुवनवरवस्तुनिव-18 हहम् ॥ १॥” सर्वलघुराः । ॐ नमो वसुभ्यो लौ० वसवः सा० शेषं० । २२। "अश्वमुखाः कपिलरुचः श्वेतानम्बरधारिणः सरोजकराः। अश्वा महिपारूढा विस्रोतसिकां विघटयन्तु ॥१॥" ॐ नमोऽश्वेभ्यो लौ० अश्वाः
सा० शेषं०।२३। “कुशदूर्वाङ्कितहस्ताः काञ्चनरुचयः सिताम्बरच्छन्नाः। गजगा विश्वेदेवा लोकस्य समीहितं ॥१६४॥ ददताम् ॥१॥" ॐ नमो विश्वेदेवेभ्यो लौ० विश्वेदेवाः सा. शेषं । २४ । ॐ नमः सर्वेभ्यो लौकान्तिकेभ्यः सम्यग्ष्टिभ्योहद्भक्तेभ्यो भवाष्टकान्तः प्राप्य मुक्तिपदेभ्यः सर्वे लौकान्तिकाः इह प्रतिष्ठामहोत्सवे आग-1
Jan Education Inters
Jainelibrary.org
Page #66
--------------------------------------------------------------------------
________________
आ. दि. २९
Jain Education Inte
च्छन्तु २ इदमध्ये पाद्यं बलिं चरुं गृह्णन्तु २ संनिहिता भवन्तु खाहा गन्धं गृह्णन्तु पुष्पं० अक्षतान्० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचा० शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धि वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा इति सर्वलौकान्तिकानां परिपिण्डितपूजा ॥ अथ पञ्चमवलये - "ये तीर्थेश्वरजन्मपर्वणि समं देवाप्सरःसंचयैः शृङ्गे मेरुमहीधरस्य मिमिलुः सर्वर्द्धिवर्द्धिष्णवः । ते वैमानिकनागलोकगगनावासाः सुराधीश्वराः प्रत्यूहप्रतिघातकर्मणि चतुःषष्टिः समायान्त्विह ||१||" अनेन वृत्तेन इन्द्रवलये पुष्पाञ्जलिप्रक्षेपः । "मेघाभो रक्तववसनश्चूडामणिविराजितः । असुराधीश्वरः क्षेमं चमरोत्र प्रयच्छतु ॥ १ ॥ ॐ नमः श्रीचमराय असुरभवनपतीन्द्राय श्रीचमरेन्द्रः सायुधः सवाहनः सपरिच्छदः अङ्गरक्षकसामानिकपार्षत्रयस्त्रिंशल्लोकपालानकप्रकीर्णकाभियोगिक कैल्बिषिकयुतः इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमर्घ्य पाद्यं बलिं चरुं गृहाण २ संनिहितो भव खाहा जलं गृहाण २ गन्धं गृ० पुष्पं० अक्षतान् फलं० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोप० शान्तिं कुरु २ तुष्टिं पुष्टिं० ऋद्धिं० वृद्धिं सर्वसमीहितानि देहि २ स्वाहा । १ । “पयोदतुल्यदेहरु जपासुमाभवस्त्रभृत् । परिस्फुरच्छिरोमणिर्बलिः करोतु मङ्गलम् ॥ १ ॥” प्रमाणिका । ॐ नमः श्रीवलये असुरभवनपतीन्द्राय श्रीबलीन्द्रः सायुधः सवाहनः शेषं पू० । २ । “स्फटिकोज्वल चारुच्छ विर्नीलाम्बरभृत्कणत्रयाङ्कशिराः । नानायुधधारी धरणनागराहू पातु भव्यजनान् ॥ १ ॥” आर्या । ॐ नमः श्रीधरणाय नागभवनपतीन्द्राय श्रीधरणेन्द्र सा० शेष० । ३ । " काशश्वेतः शौर्योपेतो नीलाच्छायो विद्युन्नादः । दृक्कर्णाद्यं चिह्नं विभ्रद्भूतानन्दो भूयाद्भूत्यै
w.jainelibrary.org
Page #67
--------------------------------------------------------------------------
________________
-
२-
आचार- ॥१॥” विद्युन्माला । ॐ नमः श्रीभूतानन्दाय नागभवनपतीन्द्राय श्रीभूतानन्देन्द्र सा० शे०।४। “हेमका-विभागः२ दिनकरः न्तिर्विशुद्धिवस्त्रस्ताक्षकेतुः प्रधानशस्त्रः। शुद्धिचेताः सुदृष्टिरत्नं वेणुदेवः श्रियं करोतु ॥१॥" लघुमुखीछन्दः।
प्रतिष्ठाॐ नमः श्रीवेणुदेवाय सुपर्णभवनपतीन्द्राय श्रीवेणुदेवेन्द्र सा० शेषं०।५।"तार्थ्यधारी चामीकरप्रभा श्वेत॥१६५॥
विधिः वासा विद्रावयन्द्विषः।देवभक्तोपि विस्फारयन् मनो वेणुदारी लक्ष्मी करोवलम्॥१॥" पङ्किजातिः। ॐ नमः श्रीवेणुदारिणे सुवर्णभवनपतीन्द्राय श्रीवेणुदारीन्द्र सा० शे०।६। “रक्ताङ्गरुग् नीलवरेण्यवस्त्रः सुरेशशस्त्रध्वज-12
राजमानः । इह प्रतिष्ठासमये करोतु समीहितं श्रीहरिकान्तदेवः॥१॥” ॐ नमः श्रीहरिकान्ताय विद्युद्भवनपतीइन्द्राय श्रीहरिकान्त सा० शे०१७। “रक्तप्रभाधः कृतपद्मरागो वज्रध्वजोत्पादितशकभीतिः। रम्भादलाभाद्भुत
नक्तकश्रीः सहानुवादो हरिसंज्ञ इन्द्रः॥१॥” उपजातिः। ॐ नमः श्रीहरिसंज्ञाय श्रीहरिसंज्ञ सा० शेषं०1८॥ "कुम्भध्वजश्चारुतरारुणश्रीः सुचङ्गदेहो हरितान्तरीयः । भक्त्या विनम्रोऽग्निशिखो महेन्द्रो दारिद्यमुद्रांश्लथतां करोतु ॥१॥” उपजातिः। ॐनमः श्रीअग्निशिखाय अग्निभवनपतीन्द्राय श्रीअग्निशिख सा. शे०।९। “अग्निमानवविभुर्घटध्वजः पद्मरागसमदेहदीधितिः । इन्द्रनीलसमवर्णवस्त्रभो मङ्गलानि तनुताजिनार्चने ॥१॥" रथोद्धता ।ॐ नमः श्रीअग्निमानवाय अग्निभवनपतीन्द्राय श्रीअग्निमानव सा. शे०।१०। “विद्रुमदुमजपल्लवकान्तिःक्षेमपुष्पसमचीरपरीतः । सिंघलाञ्छनधरः कृतपुण्योऽगण्यसद्गुणगणोस्तु स पुण्यः ॥१॥" खागता। ॐ
|॥१६५॥ नमः श्रीपुण्याय द्वीपभवनपतीन्द्राय श्रीपुण्य सा० शेषं०।११। “सान्ध्यदिवाकरसमदेहः शारदगगनसमावृत
RSCIENCOCALCASAMACHAR
ACANCY
Jain Education in
w
ww.jainelibrary.org
Page #68
--------------------------------------------------------------------------
________________
वस्त्रः। हरिणमृगारियुतोडतकेतुर्भद्रकरः प्रभुरस्तु वशिष्ठः॥१॥” उपचित्रा।ॐनमः श्रीवशिष्ठाय द्वीपभवनपतीन्द्राय श्रीवशिष्ठ सा० शेषं० । १२ । “पयोदनिर्मुक्तशशाङ्कसत्करः प्रभाभिरामद्युतिरश्वकेतनः। कलिन्दकन्याजलधौतकालिमा सुवर्णवस्त्रो जलकान्त उत्तमः॥१॥" वंशस्थम् । ॐ नमः श्रीजलकान्ताय उदधिभवनपतीन्द्राय जलकान्त सा० शे० ।१३। “कैलासलास्योद्यतयज्ञसूदनप्रख्याङ्गकान्तिः कलिताश्वलाञ्छनः । भग्नेन्द्रनीलाभशिवातिरोचनः श्रेयःप्रबोधाय जलप्रभोस्तु नः॥१॥" इन्द्रवं। ॐ नमः श्रीजलप्रभाय उदधिभ० श्रीजलप्रभ सा० शेषं । १४ । कनककलितकान्तिरम्यदेहः कुमुदविततिवर्णवसुधारी । धवलकरटिकेतु राजमानोप्यमितगतिरिहास्तु विघ्नहर्ता ॥१॥” जगत्याम् । ॐ नमः श्रीअमितगतये दिग्भवनपतीन्द्राय श्रीअमितगते सा० शेषं० । १५ । “कृतमालसमातिदेहधरः कलधौतदलोपमवस्त्रधरः । सुरवारणकेतुवरिष्ठरथो मितवाहनराट्र कुरुतात् कुशलम् ॥१॥" जगत्याम् । ॐ नमः श्रीमितवाहनाय दिगभव. श्रीमितवाहन सा० शेषः । १६ । “लसचारुवैराटकोदञ्चिकायः प्रवालाभशिग्युग्ममिष्टं दधानः । मरुद्वाहिनीवाहनप्रष्ठकेतुः सवेलम्बदेवेश्वरः स्तान्मुदे नः ॥१॥" भुजङ्गप्रयातं । ॐ नमः श्रीवेलम्बाय वायुभवनपतीन्द्राय श्रीवेलम्ब सा० शेषं ।१७। “नवार्कसंस्पृष्टतमालकायरुक सुपक्कबिम्बोपमवर्णकर्पटः।सुतीक्ष्णदंष्टं मकरं ध्वजे वहन् प्रभञ्जनोऽस्त्वामयभञ्जनाय नः॥१॥” वंशस्थं । ॐ नमः श्रीप्रभञ्जनाय वायुभवन. श्रीप्रभञ्जन सा० शेषं०।१८। “तप्तकलधौतगात्रातिभ्राजितश्चन्द्रकिरणाभवस्त्रैरभ्राजितः । वर्द्धमानध्वजः शक्रविभाजितो घोषनामा शिवे
Jain Education in
a
l l
For Private & Personal use only
X
Page #69
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ १६६ ॥
Jain Education I
५
लोचनभ्राजितः ॥ १॥" चन्द्राननं । ॐ नमः श्रीघोषाय स्तनितभवनपतीन्द्राय श्रीघोष सा० शेषं । १९ । “ज्वलद्वहिततार्जुनप्रख्यकायः पशुखामिहासद्युतिव्यूतवासाः । शरावध्वजालिङ्गितश्रीविलासो महाघोषदेवाधिराजः श्रियेस्तु ॥ १ ॥" भुजङ्गप्रयातं । ॐ नमः श्रीमहाघोषाय स्तनितभव० श्रीमहाघोष सा० शेषं०। २० । “विलसत्तमालदलजालदीधितिर्दिवसा दिसूर्यसदृशान्तरीयकः । धृतपुष्पनीपकलितध्वजोदयो जयतात् स | कालकृतसंज्ञकः प्रभुः ॥ १ ॥ " संधिवर्षिणी । ॐ नमः श्रीकालाय पिशाचव्यन्तरेन्द्राय श्रीकालः सायुधः सवाहनः सपरिच्छदः अङ्गरक्षक सामानिकपार्षद्यानीकप्रकीर्णकाऽऽभियोगिककैल्बिषिकयुतः इह प्र० शेषं० ।। २१ । “ गगनतल बलवद्वरिष्ठवर्णः कपिलतराम्बरवर्धमानशोभः । कुसुमयुतकदम्ब केतुधारी स महाकालसुराधिपोऽद्भुतश्रीः ॥ १ ॥” वृत्तम् । ॐ नमः श्रीमहाकालाय पिशाचव्यन्तरेन्द्राय श्रीमहाकाल सा० शे० । २२ । "भुजगश्रेणीयामुनवेणी समवर्णो हेमच्छेदारग्वधपुष्पोपमवासाः । केतुस्थानस्फूर्जन्निर्गुण्डीवरवक्षाः सर्वैर्मान्यो भूयाद्भूत्यै स सुरूपः || १||" मत्तमयूरं । ॐ नमः श्री सुरूपाय भूतव्यन्तरेन्द्राय श्रीसुरूप सा० शेषं० | २३ | "नन्दीश्वरोऽञ्जन गिरीश्वर शृङ्गतेजाः सच्चम्पकद्रुकुसुमप्रतिरूपवस्त्रः । शेफालिकाविरचितोन्नतभावकेतुः सेतुर्विपज्जलनिधौ प्रतिरूप इष्टः ॥ १ ॥ वसन्ततिलका | ॐ नमः श्रीप्रतिरूपाय भूतव्यन्तरेन्द्राय श्रीपतिरूप सा० शेषं । २४ । “विरचितबहुकामश्यामदेहप्रभाढ्यो लसदरुणपटा भान्यकृतोरुमवालः । प्रकटवटवरिष्ठं केतुमुचैर्दधानः परमरिपुविघातं पूर्णभद्रः करोतु ॥१॥” मालिनी । ॐ नमः श्रीपूर्णभद्राय श्रीपूर्णभद्र सा० शे० । २५ । “कुवल
विभागः २
प्रतिष्ठाविधिः
॥ १६६ ॥
to buyw.jainelibrary.org
Page #70
--------------------------------------------------------------------------
________________
Jain Education Interna
यदलकान्तिप्राप्त सौभाग्यशोभः प्रसृमरवरजावारक्तसुव्यक्तवासाः । अनुपमबहुपादक्ष्मारुहत्केतुमिच्छन् जयति जिनमतस्यानन्दको माणिभद्रः ॥ १ ॥” मालिनी । ॐ नमः श्रीमाणिभद्राय यक्षव्यन्तरेन्द्राय श्रीमाणिभद्र सा० शे० । २६ । “स्फटिकनिभैः शरीरभवरोचिषां समूहैर्गगनतलाद्भुतावगमनाम्बराभिषक्तैः । शयनपढ़ाधिरूढचिरध्वजाभियोगैः पटुतरभूरिलक्ष्मकलितः स भीमदेवः ॥ १ ॥" अष्टौजातिः । ॐ नमः श्री भीमदेवाय राक्षसव्यन्तरेन्द्राय श्री भीम सा० शेषं० । २७ । “शरचन्द्रज्योतिर्निचयरचिताशां धवलयन् स्फुरद्राजावर्तप्रभवसनशोभाप्रकटनः । स्वकेतौ खट्टाङ्गं दधदविकलं कल्मषहरो महाभीमः श्रीमान् विदलयतु विघ्नं तनुभृताम् ॥ १॥" शिखरिणी । ॐ नमः श्रीमहाभीमाय राक्षसव्यन्तरेन्द्राय श्रीमहाभीम सा० शे० । २८ । " नीलाइमाभच्छविमविकलामङ्गसङ्गे दधानो वासः पीतं परिणतरसालाभमाभासयंश्च । रक्ताशोकं कुवलयनयनापादसंस्पर्शयोग्यं बिभ्रत्ती प्रभुरभिभवं किंनरो न्यक्करोतु ॥ १ ॥ ॐ नमः श्रीकिंनराय किंनरव्यन्तरेन्द्राय श्रीकिंनर सा० शेषं० । २९ । " रम्येन्दीवरचञ्चरीकविकसद्वर्धिष्णुदेहद्युतिः सज्जाम्बूनदपुष्पवर्णव सनप्रोद्भूतशोभाभरः । रक्ताशोकपिशङ्गितध्वजपटः प्रस्फोटितारिव्रजः खामी किंपुरुषः करोतु करुणां कल्पद्रुकल्पं स्पृशन् ॥ १ ॥ ॐ नमः श्रीकिंपुरुषाय किंनरव्यन्तरेन्द्राय किंपुरुष सा० शेषं० । ३० । “ शरदुद्गतचन्द्रदेह रुक फलि - नीर्ना लवरेण्यवस्त्रभाक् । कृतचम्पकभूरुहो ध्वजे विपदं सत्पुरुषो निहन्तु नः ॥ १ ॥ तिष्टवजातौ । ॐ नमः श्रीसत्पुरुषाय किंपुरुषव्यन्तरेन्द्राय श्रीसत्पुरुष सा० शे० । ३१ । " शशाङ्कमणिसंकुलद्युतिविराजिताङ्गः सदा
ainelibrary.org
Page #71
--------------------------------------------------------------------------
________________
विभागः२ प्रतिष्ठा
विधिः
आचार- तमालदलनिर्मलप्रवरवाससां धारणः । सुवर्णकुसुमक्षमारुहविलासिकेतृद्गमो महापुरुषदेवराड् भवतु सुप्रदिनकरः
सिन्नोऽधना शा" पृथ्वी । ॐ नमः श्रीमहापुरुषाय किंपुरुषव्यन्तरेन्द्राय श्रीमहापुरुष सा.शेश अम्भ
दश्रेणिमुक्तत्रिदशपतिमणिस्पष्टरूपान्तरीक्ष छायापायप्रदायिखचरणमहसा भूषितारक्तवस्त्रः । नागाख्य॥१६७॥
मारुहोद्यध्वजपटलपरिच्छन्नकाष्ठान्तरालः कल्याणं वो विध्यादविकलकलया देवराजोहिकायः ॥१॥" स्रग्धरा । ॐ नमः श्रीअहिकायाय महोरगव्यन्तरेन्द्राय श्रीअहिकाय सा० शे०। ३३ । “ईषन्नीलाभदेहोऽस्तशिखरिशिखरासीनपीनप्रभाठ्यप्रादुर्भूतार्कवर्णप्रकटसमुदयस्तैन्यकृद्वस्त्रलक्ष्मीः । नागदुस्फारधाराधरपथगमनोद्यत्पताकाविनोदः श्रीवृद्धिं देहभाजां वितरतु सुरराट् श्रीमहाकायनामा ॥१॥” स्रग्धरा।ॐ नमःश्रीमहाकायाय महोरगव्य० श्रीमहाकाय सा. शेषं० । ३४ । "क्षीरोदसलिलस्नातलक्ष्मीकान्तवर्णविराजितः संध्याभवस्त्रवितानविस्तृतचेष्टितैरपराजितः । केतुधृततुम्बरुवृक्षलक्षितसर्वदारिपुनिर्जयः श्रीगीतरते नु कृतोद्यमखण्डितोसविपद्भयः॥१॥” गीता । ॐ नमः श्रीगीतरतये गन्धर्वव्यः श्रीगीतरते सा० शे। ३५ । "श्यामलकोमलाभकरुणार्जितबहुसौभाग्यसंहतिः कुङ्कमवर्णवर्णनीयद्युतिमत्सिचयनिवारिताहसिः । कुसुमोद्भासचारुतरतवरतुम्बरकेतुधारणो रचयतु सर्वमिष्टमतिगुणगणगीतयशाः सुदारुणः॥१॥” द्विपदी। ॐ नमः श्रीगीतयशसे गन्धर्वव्य० श्रीगीतयशः सा० शेषं। ३६। "विशदशरदिन्दकरकुन्दसमदेहरुम् नीलमणिवर्णवस
१ सर्वदानवनिर्जयः इत्यपि पाठः।
॥१६॥
Jain Education in
Mainelibrary.org
Page #72
--------------------------------------------------------------------------
________________
SAR
नप्रभाजालयुक् । विश्वरूपोल्लसद्यानकेतूच्छ्रितः संनिहितदेवराडस्तु निकटस्थितः ॥१॥" चन्द्राननं । ॐ नमः श्रीसंनिहिताय अणपन्निव्य० श्रीसंनिहित सा० शेषं० । ३७ । “स्फटिकोज्वलनचलदंशुसंवरो विलसत्तमालदलसंनिभाम्बरः । सन्माननायकहरिर्गरुत्मता ध्वजसंस्थितेन कलितः श्रियेस्तु नः ॥१॥” उपजातिः। ॐ नमः श्रीसन्मानाय अणपन्निव्य० श्रीसन्मान सा० शेषं०।३८ । "जम्बूनदाभवपुरूत्थदीधितिः प्रस्फारितोरुफलिनीसमाम्बरः । फलहस्तवानरवरिष्ठकेतुभाग् धाता दधातु विभुतामनिन्दिताम् ॥१॥” उपजातिः। ॐ नमः श्रीधात्रे पणपन्निव्य० श्रीधातः सा० शेषं०। ३९ । “आरग्वधाङ्गकुसुमोपमकायकान्तिर्मोचादलप्रतिमवस्त्रविराजमानः । केतुप्रदृप्तवरवानरचित्तहारी विश्वं विशेषसुखितं कुरुताद्विधाता॥१॥" वसन्ततिलका । ॐ नमः श्रीविधाने पणन्निव्य. श्रीविधातः सा० शे०। ४० । “चन्द्रकान्तकमनीयविग्रहः सांध्यरागसममम्बरं वहन् । कुम्भविस्फुरितशालिकेतनो भूरिमङ्गलमृषिः प्रयच्छतु ॥१॥" रथोद्धता । ॐ नमः श्रीऋषये ऋषिपातव्यन्तरेन्द्राय श्रीऋषे सा० शे०। ४१ । “कृतकलधौतशङ्खाब्धिफेनेश्वरस्मितसमश्लोकगुणवृन्दहत्संवरः। साधुबन्धूकबन्धुप्रकृष्टाम्बरः कुम्भकेतुः स ऋषिपालदेवेश्वरः ॥१॥” श्रीचन्द्राननं । ॐ नमः श्रीऋषिपालाय ऋषिपा-18 तिव्य. श्रीऋषिपाल सा० शे०। ४२। “शङ्ककुन्दकलिकाभतनुश्रीः क्षीरनीरनिधिनिर्मलवासाः। उक्षरक्षितमहाध्वजमाली संप्रयच्छतु स ईश्वर ईशः॥१॥" स्वागता । ॐ नमः श्रीईश्वराय भृतवादिव्यन्तरेन्द्राय श्रीई
अभीप्सिताम् इत्यपि पाठः ।
SA
Jain Education
a
l
FO Private &Personal use Only
ww.jainelibrary.org
Page #73
--------------------------------------------------------------------------
________________
विभागार प्रतिष्ठा
वक्ष समाश्रयतु शुद्धहृदा सुवामप्रकाशविग्रहः प्रियङ्गुनीलशीलताच ॐ नमः श्रीविशालाय
आचार- ४श्वर सा० शे० । ४३ । “महेश्वरः शक्तुरशोभमानः पताकयाविष्कृतवैरिघातः। शुक्लाङ्गकान्त्यम्बरपूरितश्री: दिनकरः
श्रेयांसि संघस्य सदा ददातु ॥१॥” उपजातिः। ॐ नमः श्रीमहेश्वराय भूतवादिव्य श्रीमहेश्वर सा. शे०
४४ । “विक्षिप्तदानवचयः कलधौतकान्तिः श्रीवत्स केतुरतिनीलमनोज्ञवासाः। संक्षिप्तपापकरणः शरणं भ॥१६८॥
यात्तौ वक्षः समाश्रयतु शुद्धहृदां सुवक्षाः॥१॥” वसन्ततिलका । ॐ नमः श्रीसुवक्षसे क्रन्दिव्य० श्रीसुवक्षः सा० शे०।४५। "सुहेमपुष्पिकाविकाशसप्रकाशविग्रहः प्रियङ्गनीलशीलिताम्बरावलीकृतग्रहः। मुकुन्दहृद्यलक्ष्मकेतुरेनसां विघातनो विशालनामकः सुरः सुरेश्वरः सनातनः ॥१॥"नाराचं । ॐ नमः श्रीविशालाय ऋन्दिव्य० श्रीविशाल सा० शेषं । ४६। "क्षमापुष्पस्फूर्जत्तनुविरचनावर्णललितः सुवर्णाभैर्वस्त्रैः समणिवलयैश्चापि कलितः। निजे चोचैः केती मृगपतियुवानं परिवहन् यशोहासं हासः प्रदिशतु जिना धृतधियाम् ॥१॥” शिखरिणी। ॐ नमः श्रीहासाय महाक्रन्दिव्य. श्रीहास सा० शे०।४७। “फलिनीदलाभविमलाङ्गरुचिः कृतमालपुष्पकृतवस्त्ररुचिः। हरिकेतुरुल्लसितहास्यरतिः कुशलं करोत विभुहास्यरतिः॥१॥" जगत्यां । ॐ नमः श्रीहास्यरतये महाक्रन्दितव्य. श्रीहास्यरते सा.शे०। ४८। "क्षीराम्भोधिप्रचलसलिलापूर्णकम्बुप्रणालीनिर्यद्वाराधवलवसनक्षेत्रवित्रस्तपापः । चक्र केतौ दशशतविशिष्टारयुक्तं दधानः श्वेतः श्वेतं गुणगणमलंकाररूपं करोतु ॥१॥” मन्दाक्रान्ता। ॐ नमः श्रीश्वेताय कृष्माण्डव्यन्तरेन्द्राय श्रीश्वेत सा० शेषं। ४९ । “वलक्षं खंदेहं बसनमपि बिभ्रध्वजपटप्रतिक्रीडचक्रोन्मथितरिपुसंघातपूतनः । लसल्लीलाहे
Jan Education Inter
Alainelibrary.org
Page #74
--------------------------------------------------------------------------
________________
NAGALANGANAGAR
लादलितभविकापायनिचयो महाश्वेतस्त्राता भवतु जिनपूजोत्सुकधियाम् ॥१॥" ॐ नमः श्रीमहाश्वेताय कूष्माण्डव्य श्रीमहाश्वेत सा० शे०।५०। “विमलविद्रुमविभ्रमभृत्तनुर्धवलवस्त्रसमर्पितमङ्गलः। वरमरालमनोहरकेतनः पतगराट्र परिरक्षतु सेवकान् ॥१॥" ॐ नमः श्रीपतगाय पतगव्य० श्रीपतग सा० शे०। ५१॥ "पतगरतिरवाप्तपद्मरागच्छविरतिशुभ्रसिचाविचार्यशोभः । प्रगुणितजनसंसहंसकेतुः किसलयतां कुशलानि सर्वकालम् ॥१॥" पुष्पिताया।ॐ नमः श्रीपतगरतये पतगव्य० श्रीपतगरते सा.शे०।५२। "सप्ताश्वप्रचलरथप्रतिष्ठिताङ्ग धृतहरिकेतन इष्टपद्मचक्रः सकलवृषविधानकर्मसाक्षी दिवसपतिर्दिशतात्तमोविनाशम् ॥१॥" उपच्छन्दसिकं । ॐ नमः श्रीसूर्याय ज्योतिष्केन्द्राय श्रीसूर्य सा० शे०१५३ । “अमृतमयशरीरविश्वपुष्टिप्रदकुमुदाकरदत्तबोधनित्यम् । परिकरितसमस्तधिष्ण्यचक्रैः शशधर धारय मानसप्रसादम् ॥१॥” पुष्पिताग्रा । ॐ नमः श्रीचन्द्राय ज्योतिष्केन्द्राय श्रीचन्द्र सा० शे०।५४। “सम्यक्त्वव्यतिरेकतर्जितमहामिथ्यात्वविस्फूर्जितः पाणिप्रापितवज्रखण्डितमहादैत्यप्रकाण्डस्थितिः । पौलोमीकुचकुम्भसंभ्रमधृतध्यानोद्यदक्षावलिः श्रीशक्रः ऋतुभुक्पतिर्वितनुतादानन्दभूतिं जने ॥१॥” शार्दूलविक्रीडितं । ॐ नमः श्रीशक्राय सौधर्मकल्पेन्द्राय श्रीशक्र सायुधः सवाहनः सपरिच्छदः सामानिकारक्षत्रयस्त्रिंशल्लोकपालानीकप्रकीर्णिकाभियोगिककैल्बिषिकयुतः इह प्रति० शेषं० । ५५ । "ईशानाधिपते ककुद्मदयनश्वेताङ्गशूलायुधः श्रीतीर्थकरपादपङ्कजसदासेवैकपुष्पव्रतः । यज्ञध्वंसवरिष्ठविक्रमचमत्कारक्रियामन्दिर श्रीसंघस्य समस्तविघ्ननिवहंद्रागेव दूरीकुरु ॥१॥"
Thinelibrary.org
Jain Education Inter
Page #75
--------------------------------------------------------------------------
________________
आचारदिनकरः ॥१६९॥
-
ॐ नमः श्रीईशानाय ईशानकल्पेन्द्राय श्रीईशान इह प्रति शेषं० । ५६ । “किरीटकोटिप्रतिकूटचञ्चच्चामी-विभागः२ करासीनमणिप्रकर्षः। सनत्कुमाराधिपतिर्जिनार्चाकाले कलिच्छेदनमातनोतु ॥१॥" ॐ नमः श्रीसनत्कुमा-P प्रतिष्ठाराय सनत्कुमारकल्पेन्द्राय श्रीसनत्कुमार इह शेष । ५७ । “महैश्वर्यो वार्यमकिरणजालप्रतिनिधिप्रता- विधिः पप्रागल्भ्याद्भुतभवनविस्तारितयशाः। चमत्काराधायिध्वजविधुततोरासमुदयः ध्वजिन्या दैत्यान् मन् सपदि स महेन्द्रो विजयते ॥१॥” ॐ नमः श्रीमहेन्द्राय माहेन्द्रकल्पेन्द्राय श्रीमहेन्द्र इह० शेषं० ।५८ । "हंसावि योजनवियोजितवातसाम्यभ्राम्यद्विमानरुचिरीकृतदेवमार्गः। ब्रह्मा हिरण्यसमगण्यशरीरकान्तिः कान्तो जिनार्चन इह प्रकटोऽस्तु नित्यम् ॥१॥ ॐ नमः श्रीब्रह्मणे ब्रह्मकल्पेन्द्राय श्रीब्रह्मन् इह शेषं० ।५९ । “षड्विधाविधुतदैत्यमण्डली मण्डितोत्तमयशश्चयाचिरम् । अर्हता विपुलभक्तिभासिनी लान्तकेश्वरचमूर्विराजताम् ॥१॥” ॐ नमः श्रीलान्तकाय लान्तककल्पेन्द्राय श्रीलान्तक इह शेषं०।६०। “दिनेशकान्ताश्ममयं विमानमधिश्रितः श्रीधनरूपदृष्टिः । शुक्रः परिक्रान्तदनूद्भवालिलालित्यमहद्भवने करोतु ॥१॥” ॐ नमः श्रीशुक्राय शुक्रकल्पेन्द्राय श्रीशुक्र इह शेषं। ६१ । “सहस्रग्भिरुल्लासितोद्यकिरीटः सहस्रासुराधीश्वरोद्वासनार्थी । सहस्रारकल्पेऽद्भुतश्चक्रवर्ती सहस्रारराजोऽस्तु राज्यप्रदाता॥१॥ ॐ नमः श्रीसहस्राराय सहस्रारक. श्रीसहस्रार इह शेषं । ६२ । “सैन्यसंहतिविनाशितासुराधीशपू:समुदयो दयानिधिः । आनतो विन- ॥१६९॥ ४/ तिमञ्जसा दधत्तीर्थनायकगणस्य नन्दतु ॥१॥" ॐ नमः श्रीआनतेन्द्राय आनतप्राणतकल्पेन्द्राय श्रीआनत
-
-
2-9-4
Jain Education
4Nw.jainelibrary.org
Page #76
--------------------------------------------------------------------------
________________
Jain Education Inter
शेषं० । ६३ । “जिनपतिजिननात्रे पूर्व कृताधिकगौरवे विपुलविमलां सम्यग्दृष्टिं हृदि प्रचुरां दधत् । त्रिदशनिवहे कल्पोद्भूते सुकर्ममतिं ददत् जगति जयति श्रीमानिन्द्रो गुणानतिरच्युतः ॥ १॥” ॐ नमः श्रीअच्यु ताय आरणाच्युतकल्पेन्द्राय श्रीअच्युत इह शेषं० । ६४ । ॐ नमः चतुःषष्टिसुरासुरेन्द्रेभ्यः सम्यग्दृष्टिभ्यः जिनच्यवनजन्मदीक्षाज्ञाननिर्वाणनिर्मितमहिमभ्यः सर्वे चतुःषष्टिसुरासुरेन्द्रा भवनपतिव्यन्तरज्योतिष्क| वैमानिकाधिपत्य भाजो निजनिजविमानवाहनारूढा निजनिजायुधधारिणः निजनिजपरिवारपरिवृताः अङ्ग| रक्षकसामानिकपार्षद्यस्त्रायत्रिंशल्लोकपालानीकप्रकीर्णकाभियोगिक कैल्बिषिकजुष इह प्रतिष्ठामहोत्सवे आगच्छत २ इदमर्घ्य पाद्यं बलिं चरुं गृह्णन्तु २ संनिहिता भवन्तु स्वाहा जलं गृह्णन्तु गन्धं० पुष्पं० अक्षता० फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं सर्वोपचारान् गृह्णन्तु शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं २ ऋद्धिं २ वृद्धिं २ | सर्वसमीहितानि कुर्वन्तु खाहा । अनेन सर्वेन्द्राणां परिपिण्डितपूजा ॥ ततः षष्ठवलये - "खं खं पतिं नित्यमनुव्रजन्त्यः सम्यक्त्वकाम्यं तु हृदं वहन्त्यः । परिच्छदैः खैरनुयातमार्गाः सुरेन्द्रदेव्योऽत्र भवन्तु तुष्टाः । १ ।” | अनेन षष्ठवलये पुष्पाञ्जलिक्षेपः । “कौसुम्भवस्त्राभरणाः श्यामाद्योऽद्भुततेजसः । देव्यः श्रीचमरेन्द्रस्य कृतयत्ता भवत्विह ॥ १ ॥” ॐ नमः श्रीचमरेन्द्रदेवीभ्यः श्रीचमरेन्द्रदेव्यः सायुधाः सवाहनाः सपरिच्छदाः सस| खीकाः इह प्रतिष्ठामहोत्सवे आगच्छत २ इदमर्घ्यं पाद्यं बलिं चरुं गृह्णीत २ संनिहिता भवत २ खाहा जलं गृह्णीत २ गन्धं० पुष्पं० अक्ष० फला० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृ० २ शान्तिं कुरु० २
jainelibrary.org
Page #77
--------------------------------------------------------------------------
________________
आचार- तुष्टिं० पुष्टिं० ऋद्धिं० वृद्धिं० सर्वसमीहितं यच्छत खाहा । १ । “प्रियंगुश्यामकरणाः शरणं भयभागिनाम् । विभागः २ दिनकरः
बलिदेव्यः प्रभातार्कसमवासोधराः स्फुटम् ॥ १॥" ॐ नमः श्रीवलीन्द्रदेवीभ्यः श्रीबलिदेव्यः सायुधाः सवा-| प्रतिष्ठा
हनाः शेषं० पूर्ववत् । २।"नीलाम्बरपरिच्छन्नाः पुण्डरीकसमप्रभाः । धरणेन्द्रप्रियाः सन्तु जिनस्लाने समा- विधिः ॥१७॥
हिताः॥१॥" ॐ नमः श्रीधरणेन्द्रदेवीभ्यः श्रीधरणेन्द्रदेव्यः सा० शे०।। "तुषारहारगौरायः प्रियङ्गसमवाससः। आयान्तु जिनपूजायां भूतानन्दवधूव्रजाः॥१॥" ॐ नमः श्रीभूतानन्ददेवीभ्यः श्रीभूतानन्देन्द्रदेव्यः सा० शे०।४। "तप्तचामीकरच्छेदतुल्यनिःशल्यविग्रहाः। लूताजालसमाच्छादा वेणुदेवस्त्रियः श्रिये ॥१॥" ॐ नमः श्रीवेणुदेवेन्द्रदेवीभ्यः श्रीवेणुदेवेन्द्रदेव्यः सा० शे०। ५। "आरग्वधसुमश्रेणीसमसंवरतेजसः। श्वेताम्बरा वेणुदारिदेव्यः सन्तु समाहिताः ॥१॥” ॐ नमः श्रीवेणुदारीन्द्रदेवीभ्यः श्रीवेणुदारीन्द्रदेव्यः सा० शे०।६। “पद्मरागारुणरुचो हरिकान्तमृगेक्षणाः । विष्णुक्रान्तापुष्पसमवाससः सन्तु सिद्धये ॥१॥” ॐ नमः श्रीहरिकान्तेन्द्रदेवीभ्यः श्रीहरिकान्तेन्द्रदेव्यः सा० शे०।७। “कृतविद्रुमसंकाशकायकान्तिविराजिताः।
वर्णवसनाः श्रिये हरिसहस्त्रियः ॥१॥" ॐ नमः श्रीहरिसहेन्द्रदेवीभ्यः श्रीहरिसहेन्द्रदेव्यः सा० शे. 81 "बन्धूककलिकातुल्यां बिभ्रत्यो वपुषि श्रियम् । अतसीपुष्पसंकाशवस्त्रा अग्निशिखस्त्रियः ॥१॥" ॐ
नमः श्रीअग्निशिखेन्द्रदेवीभ्यः श्रीअग्निशिखेन्द्रदेव्यः सा० शे०।९। “रक्ताशोकलसत्पुष्पवर्णनीलतमाम्बराः। अग्निमानवदेवेन्द्ररमण्यः सन्तु भद्रदाः॥१॥" ॐ नमः श्रीअग्निमानवदेवेन्द्रदेवीभ्यः श्रीअग्निमान
श०।७। "कृतविद्रमसहाय ॥१॥ ॐ नमः
वसनाः श्रिये हरिसहस्त्रिया
Jain Education Interna
N
ainelibrary.org
Page #78
--------------------------------------------------------------------------
________________
तेवदेव्यः सा. शे० ।१०। नवोदितार्ककिरणकरणा अरुणाधराः । नीलाम्बराः पुण्यराजकान्ताः कान्ति
ददत्वरम् ॥१॥ ॐ नमः श्रीपूर्णेन्द्रदेवीभ्यः श्रीपूर्णेन्द्रदेव्यः सा० शे०।११। लसत्कोकनदच्छायां दधत्यो निजवमणि । फलिनीवर्णवस्त्राच्या वशिष्ठमहिलाः श्रिये ॥१॥ ॐ नमः श्रीवशिष्ठेन्द्रदेवीभ्यः श्रीवशिष्ठेन्द्रदेव्यः सा० शे० ।१२। "स्फटिकच्छायसत्कायनीलवर्णाव्यवाससः । कुर्वन्तु सर्वकार्याणि जलकान्तमृगेक्षणाः ॥१॥” ॐ नमः श्रीजलकान्तेन्द्रदेवीभ्यः जलकान्तेन्द्रदेव्यः सा० शे० ।१३। “भागीसारथीप्रवाहाभदेहातिमनोहराः । नीलाम्बराः श्रिये सन्तु जलप्रभमृगीदृशः ॥ १ ॥” ॐ नमः श्रीज
लप्रभेन्द्रदेवीभ्यः श्रीजलप्रभेन्द्रदेव्यः सा. शे०।१४। "हेमपुष्पीपुष्पसमं बिभ्रत्यो धाम विग्रहे । श्रीमदमितगतीन्द्रप्रियाः शुभ्राम्बराः श्रिये ॥१॥" ॐ नमः श्रीअमितगतीन्द्रदेवीभ्यः श्रीअमितगतीन्द्रदेव्यः सा० शे०। १५ । "खजूरतर्जनाकारिविलसद्वर्मतेजसः । श्वेतवस्त्रा धिये सन्तु मितवाहनवल्लभाः॥१॥" ॐ नमः श्रीमितवाहनेन्द्रदेवीभ्यः श्रीमितवाहनेन्द्रदेव्यः सा. शे० ।१६। "प्रियङ्गचङ्गिमौतुझ्यभङ्गदाय्यङ्गतेजसः । वेलम्बवल्लभाः सांध्यरागारुणसिचः श्रिये ॥१॥" ॐ नमः श्रीवेलम्बेन्द्रदेवीभ्यः श्रीवेलम्बेन्द्रदेव्यः सा० शे०।१७। “कदलीदललालित्यविलम्बिवपुषः श्रिया। प्रभञ्जनप्रियाः प्रीताः सन्तु
मनिष्ठवाससः ॥१॥" ॐ नमः श्रीप्रभञ्जनदेवेन्द्रदेवीभ्यः श्रीप्रभञ्जनेन्द्रदेव्यः सा. शे० ।१८। “सचम्पआ.दि.३०
कोल्लसत्कोरकाभकायाः सिताम्बराः । घोषप्रियतमाः प्रेम पुष्णन्तु पुरुषस्त्रियः॥१॥” ॐ नमः श्रीघोषेन्द्र
New
Jain Education Internal
For Private &Personal use only. .
PDainelibrary.org
Page #79
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ १७१ ॥
Jain Education Intern
देवीभ्यः श्रीघोषेन्द्रदेव्यः सा० शे० । १९ । “महाघोषमहिष्यस्तु घृतचन्द्राभवाससः । हारिद्रहारिकरणाः कुर्वन्तु करुणां सताम् ॥ १ ॥ ॐ नमः श्रीमहाघोषेन्द्रदेवीभ्यः श्रीमहाघोषेन्द्रदेव्यः सा० शे० । २० । “कजलश्यामलरुचो धृतपीततराम्बराः । कालकान्ताः शुभं कालं कलयन्तु महात्मनाम् ॥ १ ॥ ॐ नमः श्रीकालेन्द्रदेवीभ्यः श्रीकालेन्द्रदेव्यः सा० शे० । २१ । “भ्रमभ्रमरविभ्राजिशरीरोग्रमनोहराः । वर्षाविद्युत्समसिचो | महाकालप्रियाः श्रिये ॥ १ ॥ ॐ नमः श्रीमहाकालेन्द्रदेवीभ्यः श्रीमहाकालेन्द्रदेव्यः सा० शे० । २२ । “भा द्रवारिधरश्यामकामप्रदत्तनुत्विषः । सुरूपकान्ता रात्रीशकान्तवस्त्राः समाहिताः ॥ १ ॥ ॐ नमः श्रीसुरूपे - न्द्रदेवीभ्यः श्री सुरूपेन्द्रदेव्यः सा० शे० | २३ | " कालिन्दीजलकल्लोलविलोलवपुरिङ्गिताः । स्फटिकोज्ज्वलचीराश्च प्रतिरूपस्त्रियः श्रिये ॥ १ ॥ ॐ नमः श्रीप्रतिरूपेन्द्रदेवीभ्यः श्रीप्रतिरूपेन्द्र देव्यः सा० शे० । २४ । " शातकुम्भनिभैर्वस्त्रैः कलिताः श्यामलत्विषः । पूर्णभद्रस्त्रियः पूर्णभद्रं कुर्वन्तु सर्वतः ॥ १ ॥ ॐ नमः श्रीपूर्ण भद्रेन्द्रदेवीभ्यः श्रीपूर्णभद्रदेव्यः सा० शे० । २५ । “नवार्क कर संस्पृष्टतमालोत्तममूर्तयः । कर्पूरोपमवस्त्राश्च | माणिभद्राङ्गनाः श्रिये ॥ १ ॥ ॐ नमः श्रीमाणिभद्रदेवीभ्यः श्रीमाणिभद्रदेव्यः सा० शे० । २६ । “चन्द्रका न्तप्रतीकाश सप्रकाशवपुर्धराः । नीलाम्बरा भीमनार्यः सन्तु सर्वार्थसिद्धये ॥ १ ॥ ॐ नमः श्री भीमेन्द्रदे| वीभ्यः श्री भीमेन्द्रदेव्यः सा० शे० । २७ । “क्षीरोदधिक्षीरधौतमुक्ताहारसमप्रभाः । इन्द्रनीलोपमसिचो महाभीमस्त्रियोऽद्भुताः ॥ १ ॥” ॐ नमः श्रीमहाभीमेन्द्रदेवीभ्यः श्रीमहाभीमेन्द्रदेव्यः सा० शे० । २८ । “प्रिय
1964-%
विभागः २ प्रतिष्ठा
विधिः
॥ १७१ ॥
ainelibrary.org
Page #80
--------------------------------------------------------------------------
________________
Jain Education Inter
I
गुरङ्गाङ्गरुचः स्फटिकोज्ज्वलवाससः । प्राणेश्वर्यः किंनरस्य कुर्वन्तु कुशलं सताम् ॥ १ ॥ ॐ नमः श्रीकिंनरेन्द्रदेवीभ्यः श्रीकिंनरेन्द्रदेव्यः सा० शे० । २९ । “नीलकायरुचः कान्ताः कान्ताः किंपुरुषस्य च । चन्द्रोज्ज्वलाच्छादधराः सन्तु विघ्नभिदाकृतः ॥ १ ॥ ॐ नमः श्रीकिंपुरुषेन्द्रदेवीभ्यः श्रीकिंपुरुषेन्द्रदेव्यः सा० शे० । ३० । "सत्कुन्द कलिकाजालवलक्षतनुतेजसः । नीलवस्त्राः सत्पुरुषवशा वाञ्छितदायिकाः ॥ १ ॥ ॐ नमः श्रीसत्पुरुषेन्द्रदेवीभ्यः श्रीसत्पुरुषेन्द्रदेव्यः सा० शे० । ३१ । “महापुरुषदेव्यस्तु शङ्खोज्ज्वलतनूधराः । प्रियङ्गुप्रियवर्णाभवस्त्राः सन्त्वत्र संस्थिताः ॥ १ ॥ ॐ नमः श्रीमहापुरुषेन्द्रदेवीभ्यः श्रीमहापुरुषेन्द्रदेव्यः सा० शे० । ३२ । “अन्तरिक्षप्रख्यरुचो धृतपीताम्बरस्रजः । अहिकायमहिष्यस्तु नन्तु विघ्नं जिनार्चने ॥ १ ॥ ॐ नमः श्रीअहिकायेन्द्रदेवीभ्यः श्रीअहिकायेन्द्रदेव्यः सा० शे० । ३३ । “महाकायस्त्रियः श्यामकमनीयाङ्गराजिताः । पीताम्बराश्च सङ्घस्य कुर्वन्तु कुलवर्द्धनम् ॥ १ ॥ ॐ नमः श्रीमहाकायेन्द्रदेवीभ्यः श्रीमहाकायेन्द्रदेव्यः सा० शे० । ३४ । “वीणाकराः श्यामरुचः कौसुम्भवसनावृताः । सन्तु गीतरतेर्देव्यः ससंगीता जिनार्चने ॥ १ ॥ " ॐ नमः श्रीगीतरतीन्द्रदेवीभ्यः श्रीगीतरतीन्द्रदेव्यः सा० शे० । ३५ । “श्रीमद्गीतयशोदेव्यः श्यामाः संगीतसंगताः । कुरुविन्दारुणसिचः सन्तु संतापशान्तये ॥ १ ॥ ॐ नमः श्रीगीतयशइन्द्रदेवीभ्यः श्रीगीतयशइन्द्रदेव्यः सा० शे० । ३६ । “मौक्तिकप्रख्यवपुषो नीलाम्बरमनोहराः । देव्यः संनिहितेन्द्रस्य सन्तु संनिहिता इह ॥ १ ॥ ॐ नमः श्रीसंनिहितेन्द्रदेवीभ्यः श्रीसंनिहितेन्द्रदेव्यः सा० शे० । ३७ । “नवोद्यत्पारदरुचो रा
jainelibrary.org
Page #81
--------------------------------------------------------------------------
________________
आचार-||जावर्ताभवाससः । सन्मानकान्ताः कीर्ति नः कुर्वन्तु कुशलप्रदाः॥१॥ॐ नमः श्रीसन्मानेन्द्रदेवीभ्यः श्रीस-11
विभागः२ दिनकरःन्मानेन्द्रदेव्यः सा० शे० । ३८ । “कृतमालपुष्पमालावर्णा हरितवाससः । धातुर्विदधतां कान्ताः कमनीया-13
प्रतिष्ठार्चनामतिम् ॥१॥" ॐ नमः श्रीधात्रिन्द्रदेवीभ्यः श्रीधात्रिन्द्रदेव्यः सा. शे० । ३९। "संतप्तकाश्चनरुचः
विधिः ॥१७२॥ प्रियङ्गुप्रभनक्तकाः। जिनार्चनेषु दद्यासुर्विधातुर्वल्लभा बलम् ॥१॥" ॐ नमः श्रीविधात्रिन्द्रदेवीभ्यः श्रीवि-18
धात्रिन्द्रदेव्यः सा० शे। ४० । “चन्द्रकान्ताभकायाख्या मञ्जिष्ठासिचया ताः । ऋषिपत्य ऋषीन्द्राणां सन्तु व्रतमतिप्रदाः ॥१॥” ॐ नमः श्रीऋषीन्द्रदेवीभ्यः श्रीऋषीन्द्रदेव्यः सा० शे०। ४१ । “ऋषिपालाम्बुजदृशः शशाङ्ककिरणोज्वलाः । रक्ताम्बरा वरं सर्वसङ्घस्य ददतां सदा ॥१॥” ॐ नमः श्रीऋषिपालेन्द्रदेवीभ्यः श्रीऋषिपालेन्द्रदेव्यः सा० शे०। ४२। “शङ्खोज्वलमनोज्ञायः लातशेषाभवाससः । ईश्वरस्य प्रियतमाः सङ्के कुर्वन्तु मङ्गलम् ॥ १॥" ॐ नमः ईश्वरेन्द्रदेवीभ्यः श्रीईश्वरेन्द्रदेव्यः सा० शे०।४३ । "क्षीराब्धिगौराः काशाभवाससो वारिजाननाः । महेश्वरस्य दयिता दयां कुर्वन्तु देहिषु ॥१॥" ॐ नमः श्रीमहेश्वरेन्द्रदेवीभ्यः श्रीमहेन्द्रदेव्यः सा० शे०। ४४। "सुवर्णवर्णनीयाड्यो मेचकाम्बरडम्बराः। सुवक्षसः सुवक्षोजाः
कान्ता यच्छन्तु वाञ्छितम् ॥१॥" ॐ नमः श्रीसुवक्षइन्द्रदेवीभ्यः श्रीसुवक्षइन्द्रदेव्यः सा. शे०।४५ । 8|"विशालहारिद्ररुचः सुनीलसिया अपि । विशालदेव्यः कुर्वन्तु सर्वापत्क्षणनं क्षणात् ॥१॥" ॐ नमः
॥१७२॥ १ कान्ति न इति पाठः। २ शङ्खाभवाससः इति पाठः ।
-SACAREECTORSCORROROGRESS
Jain Education intens
Mainelibrary.org
Page #82
--------------------------------------------------------------------------
________________
Jain Education
श्रीविशालेन्द्रदेवीभ्यः श्रीविशालेन्द्रदेव्यः सा० शे० । ४६ । “अतसीपुष्पसंकाशैरङ्गैः शून्यः शुभेङ्गिताः । पीताम्बरधरा हासविलासिन्यः समाहिताः ॥ १ ॥ ॐ नमः श्रीहासेन्द्रदेवीभ्यः श्रीहासेन्द्रदेव्यः सा० शे० ।। ४७ । “नीलाङ्गकान्तिकलिताः शातकुम्भाभवाससः । श्रीहास्यरतिकामिन्यः कामितं पूरयन्तु नः ॥ १ ॥ ॐ नमः श्रीहास्यरितीन्द्रदेवीभ्यः श्रीहास्यरतीन्द्रदेव्यः सा० शे० । ४८ । “क्षीराम्भोनिधिनिर्गच्छच्छेषाभतनुवाससः । श्वेताम्बुजेक्षणाः शत्रून क्षपयन्तु मनीषिणाम् ॥ १ ॥ ॐ नमः श्रीश्वेतेन्द्रदेवीभ्यः श्रीश्वेतेन्द्रदेव्यः सा० शे० । ४९ । “ शेषाहिदशनज्योतिर्व्यूतवासो विभूषिताः । शरत्तारकदेहाश्च महाश्वेतस्त्रियो मुदे ॥ १ ॥ " ॐ नमः श्रीमहाश्वेतेन्द्रदेवीभ्यः श्रीमहाश्वेतेन्द्र देव्यः सा० शे० । ५० । “अशोकन व पुष्पाली रक्तदेहरुचोऽधिकम् । कुन्देन्दुधवलाच्छाद्या जयन्ति पतगस्त्रियः ॥ १ ॥ ॐ नमः श्रीपतगेन्द्रदेवीभ्यः श्रीपतगेन्द्रदेव्यः सा० शे० ।। ५१ । " कामिन्यः पतगरतेः स्फुटविद्रुमतेजसः । विशुद्धवसनाः सन्तु सर्वसंघमनोमुदे ॥ १ ॥ ॐ नमः श्रीपतगरतीन्द्रदेवीभ्यः श्रीपतगरतीन्द्रदेव्यः सा० शे० । ५२ । “प्रदीप्तदेह रुग्ध्वस्तध्वान्त संहतयः सिताः । | रक्ताभवसनाः सूर्यचकोराक्ष्यो महामुदे ॥ १ ॥ ॐ नमः श्रीसूर्येन्द्रदेवीभ्यः श्रीसूर्येन्द्रदेव्यः सा० शे० । ५३ । "सुधा गिरः सुधाधाराः सुधादेहाः सुधाहृदः । सुधाकरस्त्रियः सन्तु स्लात्रेस्मिन् प्रेकिरत्सुधाः ॥ १ ॥” ॐ नमः श्री चन्द्रेन्द्रदेवीभ्यः श्रीचन्द्रेन्द्रदेव्यः सा० शे० । ५४ । “पौलोमीप्रमुखाः शक्रमहिष्यः काञ्चनत्विषः । पीता१ प्रक्षरत्सुधाः इति पाठः ।
1
Page #83
--------------------------------------------------------------------------
________________
म्बरा जिनार्चायां सन्तु संदृप्तकल्पनाः॥१॥" ॐ नमः श्रीसौधर्मशकेन्द्रदेवीभ्यः श्रीसौधर्मशकेन्द्रदेव्यः विभागः२ आचारदिनकरः
सा० शे०। ५५ । "गौरीप्रभृतयो गौरकान्तयः कान्तसंगताः । देव्य ईशाननाथस्य सन्तु सन्तापहानये ॥१॥” प्रतिष्ठा
ॐ नमः श्रीईशानेन्द्रदेवीभ्यः श्रीईशानेन्द्रदेव्यः सा० शे०। ५६ । सनत्कुमारादीन्द्राणां देव्यो न सन्ति । विधिः ॥१७३॥ यत उक्तमागमे-"उववाओ देवीणं कप्पदुगं जाव पुरओ सहस्सारो । गमणागमणं नत्थि अचुअपरओ
सुराणं पि॥१॥” अतः सनत्कुमारादीन्द्राणां परिजनपूजैव, सा चेन्द्रपूजासहचारिणी, तथा व्यन्तरज्यो|तिकेन्द्राःत्रायस्त्रिंशल्लोकपालवर्जिताः पठनीयाः, शुक्रादिकल्पेन्द्राः कैल्बिषिकावर्जिताः पठनीयाः, अत्र च देवेषु कैल्बिषिकाः परमाधार्मिकाश्च न पूजनीयाः, किंत्विन्द्रपरीवारसाहचर्येण अखण्डितसूत्रपाठे न दोषः ।। अन्ये तु ग्रैवेयकानुत्तरसुराः पार्थपूजायां ज़म्भकादयश्च पूजयिष्यन्ते । ॐ ह्रीं नमश्चतुःषष्टिसुरासुरेन्द्रदे
वीभ्यः सम्यगदर्शनवासिताभ्योऽनन्तशक्तिभ्यः श्रीचतुःषष्टिसुरासुरेन्द्रदेव्यः सायुधाः सवाहनाः सपरि-2 गच्छदाः साभियोगिकदेव्यः इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमयं पाद्यं बलिं चहं गृह्णन्तु २ संनिहिता
भवन्तु २ खाहा जलं गृह्णन्तु २ गन्धं पुष्पं अक्षतान्० फलानि मुद्रां० धूपं० दीपं० नैवेद्यं गृह्णन्तु सर्वोपचारान् शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं० ऋद्धिं वृद्धिं० सर्वसमीहितानि यच्छन्तु २ वाहा । अनेन चतु:
॥१७३॥ षष्टिसुरासुरेन्द्रदेवीनां परिपिण्डितपूजा । ततः सप्तमवलये। "ये केवले सुरगणे मिलिते जिनाग्रे श्रीसङ्घर-1 क्षणविचक्षणतां विदध्युः । यक्षास्त एव परमर्द्धिविवृद्धिभाज आयान्तु शान्तहृदया जिनपूजनेऽत्र ॥१॥"
CAS
Jan Education in
wow.jainelibrary.org
Page #84
--------------------------------------------------------------------------
________________
अनेन वृत्तेन सप्तमवलये शासनयक्षाणां पुष्पाञ्जलिक्षेपः । "वर्णाभो वृषवाहनो द्विरदगोयुक्तश्चतहभिः बिभ्रदक्षिणहस्तयोश्च वरदं मुक्ताक्षमालामपि । पाशं चापि हि मातुलिङ्गसहितं पाण्योर्वहन वामयोः संघ रक्षतु दाक्ष्यलक्षितमतिर्यक्षोत्तमो गोमुखः॥१॥" ॐ नमो गोमुखयक्षाय श्रीयुगादिजिनशासनरक्षाकारकाय श्रीगोमुखयक्ष सायुध सवाहन सपरिच्छदः इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमध्य पाद्यं बलिं चर्स गृहाण २ संनिहितो भव २ स्वाहा जलं गृहाण २ गन्धं पुष्पं० अक्षतान्० फलानि मुद्रां० धूपं. दीपं0
नैवेद्यं सर्वोपचारान् गृहाण २ शान्ति कुरु २ तुष्टिं पुष्टिं ऋद्धिं० वृद्धिं० सर्वसमीहितानि देहि २ स्वाहा है।। १ । “द्विरदगमनकृच्छितिश्चाष्टबाहुश्चतुर्वक्रभाग्मुद्गरं वरदमपि च पाशमक्षावलिं दक्षिणे हस्तवृन्दे वहन् ।
अभयमविकलं तथा मातुलिङ्ग मणिशक्तिमाभासयत् सततमतुलं वामहस्तेषु यक्षोत्तमोसौ महायक्षकः॥१॥" इच्छादण्डकः । ॐ नमो महायक्षाय श्रीअजितखामिजिनशासनरक्षाकारकाय श्रीमहायक्ष सायु० सवा० शेष पूर्ववत् । २। "त्र्यास्यः श्यामो नवाक्षः शिखिगमनरतः षड्भुजो वामहस्तः प्रस्तारे मातुलिङ्गाक्षवलयभुजगान् दक्षिणे पाणिवृन्दे । बिभ्राणो दीर्घजिह्वद्विषदभयगदासादिताशेषदुष्टः कष्टं संघस्य हन्यात्रिमुखसुरवरः
शुद्धसम्यक्त्वधारी ॥१॥" ॐ नमः श्रीत्रिमुखयक्षाय श्रीसंभवखामिजिनशासनरक्षाकारकाय श्रीमुखयक्ष है सा० शेषं०।३। "श्यामः सिन्धुरवाहनो युगभुजो हस्तद्वये दक्षिणे मुक्ताक्षावलिमुत्तमा परिणतं सन्मातु
लिङ्गं वहन् । वामेऽप्यङ्कशमुत्तमं च नकुलं कल्याणमालाकरः श्रीयक्षेश्वर उज्ज्वलां जिनपतेदेद्यान्मति शासने
ACAMACHARMACAMACANCHA
Jan Education
Paw.jainelibrary.org
Page #85
--------------------------------------------------------------------------
________________
AC-%
आचारदिनकरः
॥१७४॥
ACCESSAGROCCALCC
५॥१॥" ॐ नमः श्रीयक्षेश्वरयक्षाय श्रीअभिनन्दनस्वामिजि. श्रीयक्षेश्वरयक्ष शे०।४।"वर्णश्वेतो गरुड
विभाग:२ गमनो वेदबाहुश्च वामे हस्तद्वन्द्वे सुललितगदां नागपाशं च बिभ्रत् । शक्तिं चञ्चद्वरदमतुलं दक्षिणे तुम्बर
प्रतिष्ठास प्रस्फीतां नो दिशतु कमलां संघकार्येऽव्ययां च ॥१॥" ॐ नमः श्रीतुम्बरवे सुमतिखामिजि. श्रीतुम्बरो
विधिः शे०।५।"नीलस्तुरङ्गगमनश्च चतुर्भुजाव्यः स्फूर्जत्फलाभयसुदक्षिणपाणियुग्मः । बभ्रक्षसूत्रयुतवामकरद्व* यश्च सङ्घ जिनार्चनरतं कुसुमः पुनातु ॥१॥" ॐ नमः श्रीकुसुमाय श्रीपद्मप्रभखामिजि० श्रीकुसुम शे०।६।।
"नीलो गजेन्द्रगमनश्च चतुर्भुजोपि बिल्वाहिपाशयुतदक्षिणपाणियुग्मः । वज्राङ्कुशप्रगुणितीकृतवामपाणि-181 मातङ्गराड़ जिनमतेर्द्विषतो निहन्तु ॥१॥” ॐ नमः श्रीमातङ्गयक्षाय श्रीसुपार्श्वजि० श्रीमातङ्गयक्ष शे० ॥७॥"श्यामानिभो हंसगतिस्त्रिनेत्रो द्विबाहुधारी कर एव वामे । सन्मुद्रं दक्षिण एव चक्रं वहन् जयं
श्रीविजयः करोतु ॥ १॥ ॐ नमः श्रीविजययक्षाय श्रीचन्द्रप्रभस्वामिजि. श्रीविजययक्ष शे०।८। “कूर्माट्र रूढो धवलकरणो वेदबाहुश्च वामे हस्तद्वन्द्वे नकुलमतुलं रत्नमुत्तंसयंश्च । मुक्तामालां परिमलयुतं दक्षिणे
बीजपूरं सम्यग्दृष्टिप्रसृमरधियां सोऽजितः सिद्धिदाता ॥१॥" ॐनमः श्रीअजितयक्षाय श्रीसुविधिखामि-* जि. श्रीअजितयक्ष शे०।९। “वसुमितभुजयुक् चतुर्वक्त्रभाग द्वादशाक्षो रुचा सरसिजविहितासनो मातुलिङ्गाभये पाशयुग्मुद्गरं दधदति गुणमेव हस्तोत्करे दक्षिणे चापि वामे गदां सृणिनकुलसरोद्भवाक्षावलीब्र
॥१७४॥ मनामा सुपर्वोत्तमः ॥१॥” इच्छादण्डकः । ॐ नमः श्रीब्रह्मणे श्रीशीतलखामिजि० श्रीब्रह्मन् शे० ॥१०॥
Jan Education Intern
- For Private &Personal use Only
ainelibrary.org
Page #86
--------------------------------------------------------------------------
________________
CACAMARAGAOCOCOCON
"ध्यक्षो महोक्षगमनो धवलश्चतुर्दोमेऽथ हस्तयुगले नकुलाक्षसूत्रे । संस्थापयंस्तदनु दक्षिणपाणियुग्मे सन्मातुलिङ्गकगदेऽवतु यक्षराजः ॥१॥" ॐ नमः श्रीयक्षराजाय श्रीश्रेयांसवामिजि० श्रीयक्षराज. शे० ॥१२॥ "श्वेतश्चतुर्भुजधरो गतिकृच हंसे कोदण्डपिङ्गलसुलक्षितवामहस्तः । सद्वीजपूरशरपूरितदक्षिणान्यहस्तद्वयः | शिवमलंकुरुतात्कुमारः॥१॥" ॐ नमः श्रीकुमारयक्षाय श्रीवासुपूज्यखामिजि० श्रीकुमारयक्ष शे०।१२॥ "शशधरकरदेहरुग् द्वादशाक्षस्तथा द्वादशोद्यद्भुजो बर्हिगामी परं षण्मुखः फलशरकरवालपाशाक्षमालां म-| हाचक्रवस्तूनि पाण्युत्करे दक्षिणे धारयन् तदनु च ननु वामके चापचक्रस्फरान् पिङ्गलां चाभयं साङ्कुशं सजनानन्दनो विरचयतु मुखं सदा षण्मुखः सर्वसंघस्य सर्वासु दिक्षु प्रतिस्फुरितोद्यद्यशाः॥१॥” इच्छा-15 दण्डकः । ॐ नमः श्रीषण्मुखयक्षाय श्रीविमलखामिजि. श्रीषण्मुखयक्ष शे० । १३ । "खट्वाङ्गस्त्रिमुखः षड-15 म्बकधरो वादोगतिलोहितः पद्मं पाशमसिं च दक्षिणकरव्यूहे वहन्नञ्जसा । मुक्ताक्षावलिखेटकोरगरिपू वामेषु हस्तेष्वपि श्रीविस्तारमलंकरोतु भविनां पातालनामा सरः॥१॥” ॐ नमः श्रीपातालाय श्रीअनन्तखामि|जि. श्रीपातालयक्ष शेषं० । १४ । “छ्यास्यः षण्नयनोरुणः कमठगः षड्बाहुयुक्तोभयं विस्पष्टं फलपूरक गुरु-15 गदां चावामहस्तावलौ । बिभ्रद्वामकरोचये च कमलं मुक्ताक्षमालां तथा बिभ्रत्किंनरनिर्जरो जनजरारोगादिकं कृन्ततु ॥१॥" ॐ नमः श्रीकिंनरयक्षाय श्रीधर्मवामिजि० श्रीकिंनरयक्ष शे० । १५ । “श्यामो वराहगमनश्च वराहवक्त्रश्चञ्चच्चतुर्भुजधरो गरुडश्च पाण्योः । सव्याक्षसूत्रनकुलोप्यथ दक्षिणे च पाणिद्वये धृत
REKARANAGAR
Jain Education inte
ForPrivate &Personal use Only
jainelibrary.org
Page #87
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ १७५ ॥
Jain Education Interna
सरोरुहमातुलिङ्गः । १ ।” ॐ नमः श्रीगरुडयक्षाय श्रीशान्तिनाथजि० श्रीगरुडयक्ष शे० । १६ । " श्यामश्च|तुर्भुजधरः सितपत्रगामी विभ्रच दक्षिणकरद्वितयेपि पाशम् । विस्फूर्जितं च वरदं किल वामपाण्योर्गन्धर्वराष्ट् परिधृताङ्कुशबीजपूरः ॥ १ ॥” ॐ नमः श्रीगन्धर्वयक्षाय श्री कुन्थनाथजि० श्रीगन्धर्वयक्ष शे० । १७ । “वसु| शशिनयनः षडास्यः सदा कम्बुगामी धृतद्वादशोद्यद्भुजः श्यामलः तदनु च शरपाशसडीजपूराभयासिस्फुरन्मुद्गरान् दक्षिणे स्फारयन् करपरिचरणे पुनर्वाम के बभ्रुशूलाङ्कुशानक्षसूत्रं स्फरं कार्मुकं दधदवितथवाक् स यक्षेश्वराभिख्यया लक्षितः पातु सर्वत्र भक्तं जनम् ॥ १ ॥" इच्छादण्डकः । ॐ नमः श्रीयक्षेश्वराय श्रीअरनाथजि० श्रीयक्षेश्वर शेषं० । १८ । “अष्टाक्षाष्टभुजचतुर्मुखधरो नीलो गजोद्यद्गतिः शूलं पर्शुमथाभयं च वरदं पाण्युच्चये दक्षिणे । वामे मुद्गरमक्ष सूत्रममलं सहीजपूरं दधत् शक्तिं चापि कुबेरकूबरधृताभिख्यः सुरः पातु वः ॥ १ ॥ ॐ नमः श्रीकुबेराय वा श्रीमल्लिनाथजि० श्रीकुबेरयक्ष शेषं० । १९ । “श्वेतो द्वादशलोचनो वृषगतिर्वेदाननः शुभ्ररुक् सज्जात्यष्टभुजोऽथ दक्षिणकरवाते गदां सायकान् । शक्ति सत्फलपूरकं दधदधो वामे धनुः पङ्कजं पशुं बभ्रुमपाकरोतु वरुणः प्रत्यूहविस्फूर्जितम् ॥ १ ॥ ॐ नमः श्रीवरुणयक्षाय श्रीमुनिसुव्रतस्वामिजि० श्रीवरुणयक्ष शे० । २० । “खर्णाभो वृषवाहनोष्टभुजभाग् वेदाननो द्वादशाक्षो वामे कर| मण्डलेऽभयमथो शक्तिं ततो मुद्गरम् । बिभ्रद्वै फलपूरकं तदपरे वामे च बभ्रं पविं पशुं मौक्तिकमालिकां भृकुटि डिस्फोटयेत्संकटम् ॥ १ ॥ ॐ नमः श्रीभृकुटियक्षाय श्रीनेमिखामिजि० श्रीभृकुटियक्ष शेषं० । २१ ।
I
विभागः २ प्रतिष्ठा
विधिः
।। १७५ ।।
ainelibrary.org
Page #88
--------------------------------------------------------------------------
________________
Jain Education Inte
" षड्बाह्रम्बकभाक् शितिस्त्रिवदनो बाह्यं नरं धारयन् पश्यत्फलपूरचक्रकलितो हस्तोत्करे दक्षिणे । वामे पिङ्गलशूलशक्तिललितो गोमेघनामा सुरः सङ्घस्यापि हि सप्तभीतिहरणो भूयात्प्रकृष्टो हितः ॥ १ ॥” ॐ नमः श्रीगोमेधयक्षाय श्री नेमिनाथजि० श्रीगोमेधयक्ष शेषं० । २२ । “खर्वः शीर्षफणः शितिः कमठगो दअन्त्याननः पार्श्वकः स्थामोद्भासिचतुर्भुजः सुगदया सन्मातुलिङ्गेन च । स्फूर्जद्दक्षिणहस्तकोऽहिनकुलभ्राजिष्णु वामस्फुरत्पाणिर्यच्छतु विघ्नकारि भविनां विच्छित्तिमुच्छेकयुक् ॥ १ ॥ ॐ नमः श्रीपार्श्वयक्षाय श्रीपार्श्व* नाथजि० श्रीपार्श्वयक्ष शेषं० | २३ | "श्यामो महाहस्तिगतिर्द्वियाहुः सहीजपूराङ्कितवामपाणिः । द्विजिह्वाशद्यदवामहस्तो मातङ्गयक्षो वितनोतु रक्षाम् ॥ १ ॥” ॐ नमः श्रीमातङ्गयक्षाय श्रीवर्द्धमानखामिजि० श्रीमातङ्गयक्ष सायु० शे० । २४ । ॐ नमश्चतुर्विंशतिशासनयक्षेभ्यश्चतुर्विंशतिजिनशासनरक्षकेभ्यः सर्वे शासनयक्षा इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमध्ये पाद्यं बलिं चरुं गृह्णन्तु २ संनिहिता भवन्तु २ खाहा जलं गृह्णन्तु २ गन्धं० पुष्पं० अक्षतान् फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं सर्वोपचारं गृह्णन्तु २ शान्तिं कु र्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं० वृद्धिं० सर्वसमीहितानि यच्छन्तु २ स्वाहा । इति सर्वशासनयक्षाणां परिपिण्डितपूजा ॥ अथ अष्टमवलये - " यासां संस्मरणाद्भवन्ति सकलाः संपद्मणा देहिनां दिक्पूजाकरणैकशुद्धमनसां स्युर्वाञ्छिता लब्धयः । याः सर्वाश्रमवन्दितास्त्रिजगतामाधारभूताश्च या वन्दे शासनदेवताः परिकरै
Page #89
--------------------------------------------------------------------------
________________
विभागः२ प्रतिष्ठाविधिः
आचार- युक्ताः सशस्त्रात्मनः॥१॥" अनेन अष्टमवलये शासनदेवीपुष्पाञ्जलिक्षेपः ॥ "वर्णाभा गरुडासनाष्टभुदिनकरः
जयुग वामे च हस्तोचये वज्रं चापमथाङ्कशं गुरुधनुः सौम्याशया बिभ्रती । तस्मिंश्चापि हि दक्षिणेऽथ वरदं
चक्रं च पाशं शरान् सच्चक्रापरचक्रभञ्जनरता चक्रेश्वरी पातु नः॥१॥" ॐ नमः श्रीचक्रेश्वर्यै ऋषभनाथदिशासनदेव्यै श्रीचक्रेश्वरि सायुधा सवाहना सपरिकरा इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमयं पाद्यं बलिं
चरं गृहाण २ संनिहिता भव २ स्वाहा जलं गृहाण गन्धं पुष्पं० अक्षतान्० फलानि मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् शान्तिं कुरु २ तुष्टिं कुरु २ पुष्टिं ऋद्धिं० वृद्धिं० सर्वसमीहितानि देहि २ स्वाहा।१। “गोगामिनी धवलरुक्च चतुर्भुजाड्या वामेतरं वरदपाशविभासमाना । वामं च पाणियुगलं मृणिमातुलिङ्ग
युक्तं सदाजितबला दधती पुनातु ॥१॥” ॐ नमः श्रीअजितबलायै श्रीअजितनाथशासनदेव्यै श्रीअजिहतबले सा० शे०।२। "मेषारूढा विशदकरणा दोश्चतुष्केग युक्ता मुक्तामालावरदकलितं दक्षिणं पाणियु
ग्मम् । वामं तच्चाभयफलशुभं बिभ्रती पुण्यभाजां दद्याद्भद्रं सपदि दुरितारातिदेवी जनानाम् ॥१॥" ॐ नमः श्रीदुरितारये श्रीसंभवनाथशा० श्रीदरितारे सा.शे०।३। "श्यामाभा पद्मसंस्था वलयवलिचतुर्वा
हुविभ्राजमाना पाशं विस्फूर्जमूर्जस्खलमपि वरदं दक्षिणे हस्तयुग्मे । बिभ्राणा चापि वामेऽङ्कुशमपि कविषं &|भोगिनं च प्रकृष्टा देवीनामस्तु काली कलिकलितकलिस्फूर्तितद्भूतये नः॥१॥” ॐ नमः श्रीकाल्यै अभि
सशस्त्रासनाः इति पाठान्तरम् ।
॥१७६॥
59
Jan Education in
i tal
VRw.jainelibrary.org
Page #90
--------------------------------------------------------------------------
________________
नन्दननाथशा० श्रीकालि सा० शे०।४। “खाभाम्भोरुहकृतपदा स्फारवाहाचतुष्का सारं पाशं वरदममलं दक्षिणे हस्तयुग्मे । वामे रम्याङ्कुशमतिगुणं मातुलिङ्गं वहन्ती सद्भक्तानां दुरितहरणी श्रीमहाकालिकास्तु ॐ नमः श्रीमहाकालिकायै श्रीमतिनाथशा. श्रीमहाकालिके सा० शे०।५।"श्यामा चतुर्भुजघरा नरवाहनस्था पाशं तथा च वरदं करयोदधाना । वामान्ययोस्तदनु सुन्दरबीजपूरं तीक्ष्णाङ्कशं च परयोः प्रभुदेऽच्युतास्तु ॥१॥" ॐ नमः श्रीअच्युतायै श्रीपद्मप्रभखामिजि. श्रीअच्युते शे० ।६। “गजारूढा पीता द्विगुणभुजयुग्मेन सहिता लसन्मुक्तामालां वरदमपि सव्यान्यकरयोः । वहन्ती शूलं चाभयमपि च सा वामकरयोर्निशान्तं भद्राणां प्रतिदिशतु शान्ता सदुदयम् ॥१॥” ॐ नमः श्रीशान्तायै श्रीसुपार्श्वनाथजि० श्रीशान्ते शेष०।७। “पीता बिडालगमना भृकुटिश्चतुर्दोर्वामे च हस्तयुगले फलकं सुपशुम् । तत्रैव दक्षिणकरेऽप्यसिमुद्गरौ च बिभ्रत्यनन्यहृदयान् परिपातु देवी ॥१॥" ॐ नमः श्रीभृकुटये श्रीचन्द्रप्रभखामिशा० श्रीभृकुटे शे०।८। “वृषभगतिरथोद्यच्चारुबाहाचतुष्का शशधरकिरणाभा दक्षिणे हस्तयुग्मे । वरदरसजमाले बिभ्रती चैव वामे सृणिकलशमनोज्ञा स्तात् सुतारा महद्धय ॥१॥” ॐ नमः श्रीसुतारायै श्रीसुविधिजिनशा० श्रीसुतारे शे०।९। “नीला पद्मकृतासना वरभुजैर्वेदप्रमाणैर्युता पाशं सद्वरदं च दक्षिणकरे हस्त
द्वये बिनती। वामे चाङ्कुशवमणी बहुगुणाऽशोका विशोका जनं कुर्यादप्सरसां गणैः परिवृता नृत्यद्भिरानसन्दितः॥१॥" ॐ नमः श्रीअशोकायै श्रीशीतलनाथशा० श्रीअशोके शे० । १०। "श्रीवत्साप्यथ मानवी
Jain Education Inter
M.jainelibrary.org
....
Page #91
--------------------------------------------------------------------------
________________
आचार
शशिनिभा मातङ्गजिद्वाहना वामं हस्तयुगं तटाङ्कशयुतं तस्मात्परं दक्षिणम् । गाढं स्फूर्जितमुद्गरेण वरदे- विभागः२ दिनकरः
नालंकृतं बिभ्रती पूजायां सकलं निहन्तु कलुषं विश्वत्रयस्वामिनः ॥१॥" ॐ नमः श्रीमानव्यै श्रीश्रेयांस-|| प्रतिष्ठा
जि. श्रीमानवि शे०।११। “श्यामा तुरगासना चतुर्दोः करयोदक्षिणयोर्वरं च शक्तिम् । दधती किल विधिः ॥१७७॥
हवामयोः प्रसूनं सुगदा सा प्रवरावताच चण्डा ॥१॥" ॐ नमः श्रीचण्डायै श्रीवासुपूज्यजि० श्रीचण्डे शेषं०1४
।१२। "विजयाम्बुजगा च वेदबाहुः कनकाभा किल दक्षिणद्विपाण्योः । शरपाशधरा च वामपाण्योर्विदिता नागधनुर्धराऽवतादः॥१॥" ॐ नमः श्रीविदितायै श्रीविमलजि. श्रीविदिते शे०।१३ । “पद्मासनोज्वलतनुश्चतुराख्यबाहुः पाशासिलक्षितसुदक्षिणहस्तयुग्मा । वामे च हस्तयुगलेऽङ्कुशखेटकाभ्यां रम्याङ्कुशा दयतु प्रतिपक्षवृन्दम् ॥१॥" ॐ नमः श्रीअङ्कशायै श्रीअनन्तजि. श्रीअङ्कशे शेषं । १४ । “कन्दर्पा धृतपरपन्नगाभिधाना गौराभा झषगमना चतुर्भुजा च । सत्पद्माभययुतवामपाणियुग्मा कल्हाराङ्कुशभृतदक्षिणद्विपाणिः ॥१॥" ॐ नमः श्रीकन्दर्पायै श्रीधर्मजिनशा० श्रीकन्द शे०।१५। "पद्मस्था कनकरुचिश्चतुर्भुजाभूत्कल्हारोत्पलकलिताऽपसव्यपाण्योः। करकाम्बुजसव्यपाणियुग्मा निर्वाणा प्रदिशतु निवृति जनानाम् ॥१॥" ॐ नमः श्रीनिर्वाणायै श्रीशान्तिजि. श्रीनिर्वाणे शे०।१६। “शिखिगा सुचतुर्भुजाऽतिपीता फलपूरं दधती त्रिशूलयुक्तम् । करयोरपसव्ययोश्च सव्ये करयुग्मे तु भुशुडिभृहलाऽव्यात् ॥१॥
॥१७७॥ ॐ नमः श्रीबलायै अच्युतायै श्रीकुन्धजि. श्रीबले शे०।१७। "नीलाभाब्जपरिष्ठिता भुजचतुष्काढ्याप
%A4%9-4+CCCC
Jain Education inte
Page #92
--------------------------------------------------------------------------
________________
AAAAAAACEBOOK
सव्ये करदन्दू कैरवमातुलिङ्गकलिता वामे च पाणिद्वये । पद्माक्षावलिधारिणी भगवती देवार्चिता धारिणी
सहस्याप्यखिलस्य दस्युनिवहं दूरीकरोतु क्षणात् ॥१॥" ॐ नमः श्रीधारिण्यै श्रीअरजि० श्रीधारिणि शे० है।।१८। “कृष्णा पद्मकृतासना शुभमयप्रोद्यच्चतुर्बाहुभृत् मुक्ताक्षावलिमद्भुतं च वरदं संपूर्णमुद्विभ्रती । चञ्च
दक्षिणपाणियुग्ममितरस्मिन्वामपाणिद्वये सच्छक्तिं फलपूरकं प्रियतमा नागाधिपास्यावतु ॥१॥" ॐ नमः | |श्रीवरोव्यायै श्रीमल्लिजि० श्रीवैरोट्ये शे० ।१९। “भद्रासना कनकरुकतनुरुच्चयाहुरक्षावलीवरददक्षिणपाणियुग्मा । सन्मातुलिङ्गयुतशूलितदन्यपाणिरच्छुप्तिका भगवती जयतान्नदत्ता॥१॥" ॐ नमः श्रीनरदत्तायै श्रीमुनिसुव्रतस्वामिजि. श्रीनरदत्ते शे०।२० । “हंसासना शशिसितोरुचतुर्भुजाच्या खड्गं वरं सदपसव्यकरद्वये च । सव्ये च पाणियुगले दधती शकुन्तं गान्धारिका बहुगुणा फलपूरमव्यात् ॥१॥" ॐ नमः श्रीगान्धायै श्रीनेमिजि० श्रीगान्धारि शे०।२१। "सिंहारूढा कनकतनुरुग् वेदबाहुश्च वामे हस्तद्वन्द्वे कुशतनुभुवौ बिभ्रती दक्षिणेऽत्र । पाशाम्राली सकलजगतां रक्षणैकाचित्ता देव्यम्बा नः प्रदिशतु समस्तापविध्वंसमाशु॥१॥" ॐ नमः श्रीअम्बायै श्रीअम्बे शे०।२२। "वर्णाभोत्तमकुकुटाहिगमना सौम्या चतुर्बा
हुभृद् वामे हस्तयुगेशं दधिफलं तत्रापि वै दक्षिणे । पद्मं पाशमुञ्चयन्त्यविरतं पद्मावती देवता किंनर्यरार्चितनित्यपादयुगला संघस्य विघ्नं हियात् ॥१॥" ॐ नमः श्रीपद्मावत्यै श्रीपार्श्वजि० श्रीपद्मावति शे०।२३॥
। देवार्चने इति पाठः ।
|
Jain Educatio
n
al
Page #93
--------------------------------------------------------------------------
________________
आचार"सिंहस्था हरिताङ्गरुम् भुजचतुष्केण प्रभावोर्जिता नित्यं धारितपुस्तकाभयलसद्वामान्यपाणिद्वया । पाशा
विभागः२ दिनकरः म्भोरुहराजिवामकरभाग सिद्धायिका सिद्धिदा श्रीसङ्घस्य करोतु विघ्नहरणं देवार्चने संस्मृता ॥१॥" ॐ
प्रतिष्ठानमः श्रीसिद्धायिकायै श्रीवर्धमानजि. श्रीसिद्धायिके सा० शे०।२४ । ॐ नमः श्रीजिनशासनचतुर्विंशति
विधिः ॥१७८॥ जिनशासनदेवीभ्यो विघ्नहारिणीभ्यः सर्ववाञ्छितदायिनीभ्यः समस्तशासनदेव्यः इह प्रतिष्ठामहोत्सवे आग-21
४च्छन्तु २ इदमय पाद्यं बलिं चरुं गृह्णन्तु २ संनिहिता भवन्तु २ खाहा जलं गृह्णन्तु २ गन्धं० पुष्पं० अक्ष-1
तान्० फलानि मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृह्णन्तु २ शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं| वृद्धिं० सर्वसमीहितानि यच्छन्तु खाहा। इति समस्तशासनदेवीनां परिपिण्डितपूजा ॥ ततो नवमवलये| "दिकपालाः सकला अपि प्रतिदिशं खं खं बलं वाहनं शस्त्रं हस्तगतं विधाय भगवत्लाने जगहुर्लभे । आनदन्दोल्वणमानसा बहुगुणं पूजोपचारोच्चयं संध्याय प्रगुणं भवन्तु पुरतो देवस्य लब्धासनाः ॥१॥" अनेन|
वृत्तेन दिकपालवलये पुष्पाञ्जलिप्रक्षेपः । “सम्यक्त्वस्थिरचित्तचित्रितककुप्कोटीरकोटीपटत् सङ्घस्योत्कटराजपट्टपटुतासौभाग्यभाग्याधिकः। दुर्लक्षप्रतिपक्षकक्षदहनज्वालावलीसंनिभो भाखड़ाल निभालयेन्द्र भगवस्नात्राभिषेकोत्सवम् ॥१॥" ॐ वषट् नमः श्रीइन्द्राय तप्तकाञ्चनवर्णाय पीताम्बराय ऐरावणवाहनाय वज्रहस्ताय द्वात्रिंशल्लक्षविमानाधिपतये अनन्तकोटिसुरसुराङ्गनासेवितचरणाय सप्तानीकेश्वराय पूर्वदिगधीशाय श्रीइन्द्र सायुध सवाहन सपरिच्छद इह प्रतिष्ठामहोत्सवे आगच्छ २ इदमयं पायं यलिं चरुं गृहाण २ संनि
SECREASEARCAKA
Jan Education in
ainelibrary.org
Page #94
--------------------------------------------------------------------------
________________
हाण टि पुष्टिं ऋविष्णुरोचिनिचपचरवाहो धिनोतु ॥ नीलाम्बराय
SAMSACSCRISECRACAREL
हितो भव २ स्वाहा जलं गृहाण २ गन्धं० पुष्पं० अक्षतान् फलानि० मुद्रांक धूपं० दीपं० नैवेद्य० सर्वोपचारान् गृहाण २ शान्ति कुरु २ तुष्टिं० पुष्टिं ऋद्धिं वृद्धिं० सर्वसमीहितं देहि २ स्वाहा।। "नीलाभाच्छादलीलाललितविलुलितालङ्कतालंभविष्णुस्फूर्जद्रोचिष्णुरोचिनिचयचतुरतावञ्चितोदश्चिदेहः । नव्याम्भोदप्रमोदप्रमुदितसमदाकर्णविद्वेषिधूमध्वान्तध्वंसिध्वजश्रीरधिकतरधियं हव्यवाहो धिनोतु ॥१॥" ॐ नमः श्रीअग्नये सर्वदेवमुखाय प्रभूततेजोमयाय आग्नेयाय दिगधीश्वराय कपिलवर्णाय छागवाहनाय नीलाम्बराय धनुर्वाणहस्ताय श्रीअग्ने सा० शे०।२। “मणिकिरणकदम्बाडम्बरालम्बितुंगोत्तमकरणशरण्यागण्यनित्याहदाज्ञाः । बलिभुवनविभावैः खैरगन्धा सुधान्ता गुरुवरभुवि लात्वा यान्तु ते दन्दशूकाः॥१॥" ॐ हीं फु नमः श्रीनागेभ्यः पातालखामिभ्यः श्रीनागमण्डल सा० शेषं पूर्ववत् ।३ । “दैत्यालीमुण्डखण्डीकरणमुडमरोदण्डशुण्डप्रचण्डदोर्दण्डाडम्बरेण प्रतिहरिदनुगं भापयन् विघ्नजातम् । कालिन्दीनीलमीलत्सलिलविलुनितालङ्कृतोद्यल्लुलायन्यस्तानिधर्मराजो जिनवरभुवने धर्मबुद्धिं ददातु ॥ १॥” ॐ घं घं नमो यमाय धर्मराजाय दक्षिणदिगधीशाय समवर्तिने धर्माधर्मविचारकरणाय कृष्णवर्णाय चर्मावरणाय महिषवाहनाय द्ण्डहस्ताय श्रीयम सा० शे०।४। "प्रेतान्तप्रोतगण्डप्रतिकडितलुडन्मुण्डितामुण्डधारी दुर्वारीभूतवीर्याध्यवसितलसितापायनिर्घातनार्थी । कार्यामर्शप्रदीप्यत्कुणथकृतबदो नैऋतैयाप्तपार्श्वस्तीर्थेशस्लात्रकाले| रचयतु निर्धतिदुष्टसंघातघातम् ॥१॥" ॐ हसकलही नमःहीं श्रीं नितये नैऋतदिगधीशाय धूम्रवर्णाय
SASR4%828
Jan Education inte
For Private & Personal use only
Sr.jainelibrary.org
Page #95
--------------------------------------------------------------------------
________________
आचारदिनकरः
विभागः२ प्रतिष्ठाविधिः
॥१७९॥
*USASSASSASSASSUOSISAAS
व्याघ्रचर्मवृताय मुद्गरहस्ताय प्रेतवाहनाय श्रीनिते सा० शे० ।५। "कल्लोलोल्बणलोललालितचलत्मालम्बमुक्तावलीलीलालम्भिततारकाव्यगगनः सानन्दसन्मानसः । स्फूर्जन्मागधसुस्थितादिविबुधैः संसेव्यपादद्वयो बुद्धिं श्रीवरुणो ददातु विशदां नीतिप्रतानाद्भुतः॥१॥" ॐ वं नमः श्रीवरुणाय पश्चिमदिगधीशाय समुद्रवासाय मेघवर्णाय पीताम्बराय पाशहस्ताय मत्स्यवाहनाय श्रीवरुण सा० शे०।६। "ध्वस्तध्वान्तध्वजपटलटल्लंपटाटंकशंकः पङ्कवातश्लथनमथनः पार्श्वसंस्थायिदेवः । अर्हत्सेवाविदलितसमस्ताघसंघो विदध्यात् बाह्यान्तस्थप्रचुररजसा नाशनं श्रीनभखान् ॥१॥" ॐ यं नमः श्रीवायवे वायव्यदिगधीशाय धूसराङ्गाय रक्ताम्बराय हरिणवाहनाय ध्वजप्रहरणाय श्रीवायो सा.शे० ।। "दिननाथलक्षसमदीप्तिदीपिताखिलदिग्विभागमणिरम्यपाणियुक् । सद्गण्यपुण्यजनसेवितक्रमो धनदो दधातु जिनपूजने धियम् ॥१॥" ॐ यं ३ नमः श्रीधनदाय उत्तरदिगधीशाय सर्वयक्षेश्वराय कैलासस्थाय अलकापुरीप्रतिष्ठाय शक्रकोशाध्यक्षाय कनकाशाय श्वेतवस्त्राय नरवाहनाय रत्नहस्ताय श्रीधनद सा० शे०।८। “उद्यत्पुस्तकसस्तहस्तनिवहः संन्यस्तपापोद्भवः शुध्यानविधूतकर्मविमलो लालित्यलीलानिधिः । वेदोचारविशारिचारुवदनोन्मादः सदा सौम्यहम् ब्रह्मा ब्रह्मणि निष्ठितं वितनुताद्भव्यं समस्तं जनम् ॥१॥" ॐ नमो ब्रह्मणे ऊर्ध्वलोकाधीश्वराय सर्वसुरप्रतिपन्नपितामहाय स्थविराय नाभिसंभवाय काञ्चनवर्णाय चतुर्मुखाय श्वेतवस्त्राय हंसवाहनाय कमलसंस्थाय पुस्तककमलहस्ताय श्रीब्रह्मन् सा०।९। "क्षुभ्यत्क्षीराब्धिगर्भाम्बुनिवहसततक्षालिताम्भोजवर्णः
ACCACANABCRESS
॥१७९॥
Jain Education inte
For Private & Personal use only
m.jainelibrary.org
Page #96
--------------------------------------------------------------------------
________________
है खं सिद्धर्द्धिप्रगल्भीकरणविरचितात्यन्तसम्पातिनृत्यः । तार्तीयाक्षिप्रतिष्ठस्फुटदहनवनज्वालया लालिताङ्गः |
शम्भुः शं भासमानं रचयतु भविनां क्षीणमिथ्यात्वमोहः ॥१॥" ॐ नमः श्रीईशानाय ईशानदिगधीशाय सुरासुरनरवन्दिताय सर्वभुवनप्रतिष्ठिताय श्वेतवर्णाय गजाजिनवृताय वृषभवाहनाय पिनाकशूलधराय श्रीईशान सा० शे०।१०। ॐ नमः सर्वेभ्यो दिक्पालेभ्यः शुद्धसम्यग्दृष्टिभ्यः सर्वजिनपूजितेभ्यः सर्वेपि दिक्पालाः सायुधाः सवाहनाः सपरिच्छदाः इह नन्द्यावर्तपूजने आगच्छन्तु २ इदमध्ये पाद्यं बलिं चरुं गृहन्तु २ संनिहिता भवन्तु स्वाहा जलं गृह्णन्तु २ गन्धं० पुष्पं० फलानि० मुद्रां० धूपं दीपं० नैवेद्यं० सर्वोप है |चारान् गृह्णन्तु २ शान्तिं कुर्वन्तु २ तुष्टिं० पुष्टिं ऋद्धिं० वृद्धिं० सर्वसमीहितानि यच्छन्तु स्वाहा । इति सर्वदिक्पालानां परिपिण्डितपूजा॥ ततो दशमवलये-“सर्वे ग्रहा दिनकरप्रमुखाः स्वकर्मपूर्वोपनीतफलदानकरा जनानाम् । पूजोपचारनिकरं खकरेषु लात्वा सन्त्वागताः सपदि तीर्थकरार्चनेऽत्र ॥१॥” अनेन वृत्तेन ग्रहवलयेषु पुष्पाञ्जलिक्षेपः । “विकसितकमलावलीविनियंत्परिमललालितपूतपादवृन्दः । दशशतकिरणः करोतु नित्यं भुवनगुरोः परमार्चने शुभौघम् ॥१॥" ॐ घृणि २ नमः श्रीसूर्याय सहस्रकिरणाय रत्नादेवीकान्ताय वेदगर्भाय यमयमुनाजनकाय जगत्कर्मसाक्षिणे पुण्यकर्मप्रभावकाय पूर्वदिगधीशाय स्फटिकोज्वलाय रक्तवस्नाय कमलहस्ताय सप्ताश्वरथवाहनाय श्रीसूर्य सायुधः सवाहनः सपरिच्छदः इह नन्द्यावर्तपूजने आगच्छ
दमय पाद्यं बलिं चरुं गृहाण २ संनिहितो भव २ स्वाहा जलं गृहाण २ गन्धं पुष्पं० फलानि मुद्रांक
Jain Education
Forww.jainelibrary.org
a
l
Page #97
--------------------------------------------------------------------------
________________
आचारदिनकरः ॥ १८० ॥
Jain Education Inte
धूपं० दीपं० नैवेद्यं • सर्वोपचारान् शान्तिं कुरु २ तुष्टिं पुष्टिं० ऋद्धिं० वृद्धिं० सर्वसमीहितानि देहि २ स्वाहा । १ । “प्रोद्यत्पीयूष पूरप्रसृमरजगती पोषनिर्दोषकृत्यव्यावृत्तो ध्वान्तकान्ताकुल कलितमहामानदत्तापमानः । उन्माद्यत्कण्टकाली दल कलित सरोजालिनिद्राविनिद्रश्चन्द्रश्चन्द्रावदातं गुणनिवहमभिव्यातनोत्वात्मभाजाम् ॥ १ ॥ ॐ चं चं चं नमश्चन्द्राय शम्भुशेखराय षोडशकला परिपूर्णाय तारागणाधीशाय वायव्यदिगधीशाय अमृताय अमृतमयाय सर्वजगत्पोषणाय श्वेतवस्त्राय श्वेतदशवाजिवाहनाय सुधाकुम्भहस्ताय श्रीचन्द्र सायु० शे० । २ । “ऋणाभिहन्ता सुकृताधिगन्ता सदैववक्रः ऋतुभोजिमान्यः । प्रमाथकृद्विघ्नसमुचयानां श्रीमङ्गलो मंगलमातनोतु ॥ १ ॥ ॐ हुं हुं हुं सः नमः श्रीमङ्गलाय दक्षिणदिगधीशाय विद्रुमवर्णाय रक्ताम्बराय भूमिस्थिताय कुद्दालहस्ताय श्रीमङ्गल सा० शे० । ३ । “प्रियप्रख्याङ्गो गलदमलपीयूषनिकषस्फुरद्वाणीत्राणीकृत सकलशास्त्रोपचयधीः । समस्तप्राप्तीनामनुपमविधानं शशिसुतः प्रभूतारातीनामुपनयतु भङ्गं स भगवान् ॥ १ ॥” ॐ ऐं नमः श्रीबुधाय उत्तरदिगधीशाय हरितवस्त्राय कलहंसवाहनाय पुस्तकहस्ताय श्रीबुध सा० शेषं० । ४ । " शास्त्र प्रस्तारसारप्रततमतिवितानाभिमानातिमानप्रागल्भ्यः शम्भुजम्भक्षयकरदिनकृद्विष्णुभिः पूज्यमानः । निःशेषाखप्रजातिव्यतिकर परमाधीतिहेतुर्बृहत्याः कान्तः कान्तादिवृद्धिं भवभयहरणः सर्वसङ्घस्य कुर्यात् ॥ १ ॥ ॐ जीव २ नमः श्रीगुरवे बृहतीपतये ईशानदिगधीशाय सर्वदेवाचार्याय सर्वग्रहबलवत्तराय काञ्चनवर्णाय पीतवस्त्राय पुस्तकहस्ताय श्रीहंसवाहनाय श्रीगुरो सा० शे० १५॥
विभागः २
प्रतिष्ठा
विधिः
॥ १८० ॥
jainelibrary.org
Page #98
--------------------------------------------------------------------------
________________
Jain Education Inte
"दयितसंवतदानपराजितः प्रवरदेहि शरण्य हिरण्यदः । दनुजपूज्यजयोशन सर्वदा दयितसंवृतदानपराजितः ॥ १ ॥ ॐ सुं नमः श्रीशुक्राय दैत्याचार्याय आग्नेयदिगधीशाय स्फटिकोजवलाय श्वेतवस्त्राय कुम्भहस्ताय तुरगवाहनाय श्रीशुक्र सा० शे० । ६ । माभूद्विपत्समुदयः खलु देहभाजां द्रागित्युदीरितलघिष्ठगतिर्नितान्तम् । कादम्बिनीकलितकान्तिरनन्तलक्ष्मीं सूर्यात्मजो वितनुताद्विनयोपगूढः ॥ १ ॥” ॐ शः नमः शनैश्चराय पश्चिमदिगधीशाय नीलदेद्दाय नीलांबराय परशुहस्ताय कमठवाहनाय श्रीशनैश्वर सा० शे० |७| "सिंहिकासुतसुधाकर सूर्योन्मादसादन विषादविघातिन् । उद्यतं झटिति शत्रुसमूहं श्राद्धदेव भुवनानि नयत्र ॥ १ ॥ ॐ क्षः नमः श्रीराहवे नैर्ऋतदिगधीशाय कज्जलश्यामलाय श्यामवस्त्राय परशुहस्ताय सिंहवाहनाय श्रीराहो सा० शे० । ८ । “सुखोत्पातहेतो विपद्वार्धिसेतो निषद्यासमेतोत्तरीयार्धकेतो । अभद्रानुपेतोपमाछायुकेतो जयाशंसनाहर्निशं तार्क्ष्यकेतो ॥ १ ॥” ॐ नमः श्रीकेतवे राहुप्रतिच्छन्द्राय श्यामाङ्गाय श्यामवस्त्राय पन्नगवाहनाय पन्नगहस्ताय श्रीकेतो सा० शे० । ९ । “समरडमरसंगमोदामराडम्बराडम्बलंबोल सद्विंशतिप्रौढबाहूपमाप्राप्तसर्पाधिपालंकृतिः । निशितकठिन खड्ग खड्गाङ्गजाकुन्तविस्फोटको दण्डकाण्डाछलीयष्टिशूलोरुचक्रक्रमभ्राजिहस्तावलिः । अतिघनजनजीवन पूर्ण विस्तीर्णसद्वर्णयुताविद्युदुद्भूतिभाग भोगिहारोरुरत्नच्छटा संगतिः । मनुजदनुज की कसोत्पन्नकेयूरताडङ्करम्योर्मिकास्फारशीर्षण्यसिंहासनोल्लासभाखत्तमः क्षेत्रपः ॥ १ ॥ ॐ क्षां क्षीं क्षं क्षौं क्षः नमः श्रीक्षेत्रपालाय कृष्णगौरकाञ्चनधूसर कपिलवर्णाय कालमेघमे
ww.jainelibrary.org
Page #99
--------------------------------------------------------------------------
________________
आचारदिनकर ॥१८१॥
घनादगिरिविदारणआल्हादनप्रह्लादनखञ्जकभीमगोमुखभूषणदुरितविदारणदुरितारिप्रियंकरप्रेतनाथप्रभृतिप्र-15 सिद्धाभिधानाय विंशतिभुजादण्डाय बर्बरकेशाय जटाजूटमण्डिताय वासुकीकृतजिनोपवीताय तक्षक
प्रतिष्ठाकृतमेखलाय शेषकृतहाराय नानायुधहस्ताय सिंहचावरणाय प्रेतासनाय कुक्कुरवाहनाय त्रिलोचनाय आ
विधिः नन्दभैरवाद्यष्टभैरवपरिवृताय चतुःषष्टियोगिनीमध्यगताय श्रीक्षेत्रपालाय सा. शे०।१०। ॐ नमः श्रीआदित्यादिग्रहेभ्यः कालप्रकाशकेभ्यः शुभाशुभकर्मफलदेभ्यः नमः कालमेघादिक्षेत्रपालेभ्यः ग्रहाः क्षेत्रपालाः सायुधाः सवाहनाः सपरिच्छदाः इह नन्द्यावर्तपूजने आगच्छन्तु इदमयं पायं बलिं चक्रं गृह्णन्तु २ संनिहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं० पुष्पं० अक्षतान् फलानि मुद्रांक धूपं० दीपं० नैवेद्यं सर्वो-18 पचारान् गृह्णन्तु २ शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं० ऋद्धिं० वृद्धिं० सर्वसमीहितानि यच्छन्तु २ खाहा ।
इति ग्रहक्षेत्रपालानां परिपिण्डितपूजा । इति नन्द्यावर्तवलयदशकपूजाक्रमः ॥ ततः तद्भुमिपुरमध्ये प्रकीर्ण*कपूजा । यथा आग्नेये असुरनागसुपर्णविद्युदग्निद्वीपोदधिदिकपवनस्तनितरूपा दशविधा भुवनपतयो निज कार वर्णवस्त्रवाहनध्वजधराः सकलनाः सायुधाः सवाहनाः सपरिच्छदाः प्रभूतभक्तय इह नन्यावतपूजने आ
गच्छन्तु २ इदमयं पायं बलिं चरुं गृह्णन्तु संनिहिता भवन्तु २ खाहा जलं गृह्णन्तु २ गन्धं० पुष्पं० अक्षतान्० फलानि मुद्रां० धूपं० दीपं० नैवेद्यं सर्वोपचारान् शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं० वृद्धि
॥१८१॥ सर्वसमीहितानि यच्छन्तु खाहा ।१। नैर्ऋते पिशाचभूतयक्षराक्षसकिंनरकिंपुरुषमहोरगगन्धर्वअणपन्नि
Jan Education Inter
A
w
.jainelibrary.org
Page #100
--------------------------------------------------------------------------
________________
CARROCCCCCACAAR
पणपन्निऋषिपातिभूतपातिक्रन्दिमहाक्रन्दिकूष्मांडपतगरूपा व्यन्तरा निज २ वर्णवस्त्रवाहनध्वजधराः स. कलत्राः सायुधाः सवाहनाः सपरिच्छदाः प्रभूतभक्तय इह नन्द्यावर्तपूजने आगच्छन्तु २ इदमयं पाद्यं बलिं| चरं गृह्णन्तु २ संनिहिता भवन्तु २ खाहा जलं गृह्णन्तु २ गन्धं पुष्पं० अक्षतान्० फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं सर्वोपचारान् शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं० ऋद्धिं० वृद्धिं० सर्वसमीहितानि यच्छन्तु २ खाहा ।२। वायव्ये चन्द्रसूर्यग्रहनक्षत्रतारकरूपा ज्योतिष्कादयो निज २ वर्णवस्त्रवाहन शेषं पूर्ववत् ।। इशाने सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलान्तकशुक्रसहस्रारानतप्राणतआरणाच्युतकल्पभवाः सुदर्शनसुप्रभमनोरमसर्वभद्रसुविशालसुमनसः सौमनसप्रियंकरादित्यप्रैवेयकभवा विजयवैजयन्तजयन्तापराजितसवार्थसिद्धिपश्चानुत्तरभवा वैमानिकाः निज २ वर्ण० शे०।४। पूर्वस्यां सर्वे दशविधा जृम्भका निज २ वर्णः शे०।५। दक्षिणस्यां रुचकवासिन्यः षट्पञ्चाशद्दिकुमार्य: निज २ वर्ण. शेषं०।६। पश्चिमायां चतुःषष्टियोगिन्यः निज २ वर्ण० शे०।७। उत्तरस्यां सर्वे वीरभूतपिशाचयक्षराक्षसवनदैवतजलदैवतस्थलदेवताकाशदैवतप्रभृतयो निज २ वर्ण शेषं० ।८। ततश्च पातालभूलोकवर्गलोकवासिनोष्टनवत्युत्तरशतभेदा देवा निज २ वर्ण० शे०।१०। अत्र च सौधर्मेन्द्रस्य नन्द्यावर्तपार्श्वे इन्द्रमध्ये दिक्पालमध्ये त्रिः पूजा, ईशानेन्द्रस्याप्येवं त्रिः पूजा, चन्द्रसूर्ययोऽहमध्ये इन्द्रमध्ये च द्विः पूजा, तत्र स्थानान्तरे एकस्यापि पुनः पुनः पूजा क्रमकृता स्यान्न दोषाय, यथा शान्तिकुन्थ्वराणां जिनमध्ये चक्रिमध्ये च संस्थापनपूजने, तथा च पूजास्त
lain Education in
T
w w.jainelibrary.org
Page #101
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ १८२ ॥
Jain Education Inte
वादौ न पुनरुक्तदोषः । यत उक्तमागमे "सज्झायज्झाणतवोसहेसु उवएसथुइपयाणेसु | संत्तगुणकित्तणेसु अ न हुंति पुणरुत्तदोसा उ ॥ १ ॥' अत्र च पूजने प्रतिष्ठा कर्मकारिभिर्माहन ब्रह्मचारिभिः खहस्तेन नन्द्यावर्तवलय देवतानां पूजा विधेया, अष्टकोणाग्निकुण्डे च तत्समीपे घृतपायसखण्डैरिक्षुखण्डैर्नानाफलैः प्रत्येकं परमेष्ठिरत्नत्रयजिनमात्रविद्यादेवी लौकान्तिकेन्द्रेन्द्राणीशासनयक्षशासन यक्षिणी दिक्पाल ग्रहशेषदेवतानां प्रत्येकं नामग्रहणेन तत्पूजामन्त्रैः खाहान्तेन होमो विधेयः । क्षुल्लकयतिभ्यां तु प्रतिष्ठाकारिभ्यां सर्वसावद्यसंगविरताभ्यां केवलं पूजैव स्वयं मन्त्रं पठित्वा पार्श्वस्थगृहस्थकरैः कारणीया न तु स्वयं कार्या, यतउक्तमागमे - "सुब्बइयवइररिसिणा कारवर्णपि अणुट्ठिअ मिमत्सु । वायगगच्छेसु तहा एअगणादेसणा चेव ॥ १ ॥” ततः साधुक्षुल्लकौ खाहास्थाने मन्त्रे होमवर्जिते नम एवं कथयतः, नन्द्यावर्तपूजायां स्थापनासंख्यया परिपिण्डितपूजासंख्यया तत्संख्यजलचुलुक १ चन्दनादितिलक २ पुष्प ३ अक्षतमुष्टि ४ नालिकेरजाति ५ मुद्रा ६ धूपपुटिका ७ दीप ८ नैवेद्य शरावादि ९ नववस्तुस्वरूपं प्रगुणीकार्य । जलाचमन २९९ चन्दनतिलक २९१ पुष्प २९१ अक्षतमुष्टि २९९ नालिकेरजाति प्रत्येक २९१ रूप्यस्वर्णमुद्रा २९१ धूपपुटिका २९१ दीप २९१ नैवेशरावा: २९१ तथा च ब्राह्मणब्रह्मचारिक्रियमाणप्रतिष्ठाया एतद्धिका होमार्थं घृतपायस खण्डमिश्रशराविका: २९१ सर्वफलजातिप्रत्येकं २९१ प्रादेशमात्राः पिप्पल सहकारकपित्थोदुम्बराशोक बकुलद्रुमसमिद्गणा बहवः पञ्चाङ्गुलीमीलितहस्तेन दक्षिणेन होमः । इति नन्द्यावर्तपूजाविधिः ॥ तत्र नन्द्यावर्तमध्ये यदि चल
विभागः २
प्रतिष्ठा
विधिः
॥ १८२ ॥
elibrary.org
Page #102
--------------------------------------------------------------------------
________________
आ. दि. ३२
Jain Education Interop
बिम्बं भवति तदा नन्द्यावर्तमध्ये स्थिरबिम्बं तु मनसा तत्र स्थापयेत् तत एकनवत्युत्तरद्विशतहस्तमात्रेण सदशवस्त्रेण नन्द्यावर्तपट्टमाच्छादयेत्, नन्द्यावर्ताच्छादनोपरि नानाविधनालिकेर बीजपूरनारिंगपन सद्राक्षा|दिसुमधुर सुगन्धशुष्काईफलाढौकनं खाद्यकन्दजातिढौकनं च ततो वेदिकायां चतुष्कोणेषु चतुर्गुणकुमारीकर्तितसूत्रवेष्टनं बाह्ये ततश्चतुर्दिक्षु धवलितस्थपनकोपरि यववारकस्थापनं, एकस्या एकस्या घटपरम्परायाचतुर्दिक्षु इत्यर्थः, अनया युक्त्या षोडश भवन्ति, यववारास्तु यवत्रीयङ्कुरमयाः, ततश्चतुर्षु वेदिकोणेषु बाट १ क्षीरेयी २ करम्ब ३ कृसरा ४ कुर ५ चूरिमापिंडि ६ पूपक ७ भृताः सप्त २ शरावाः स्थाप्यन्ते । ततश्च - त्वारः स्वर्णकलशा मृत्कलशा वा चन्दनचर्चिताः सकंकणाः सखर्णमुद्राः सजलाः सपिधानाः नन्द्यावर्तचतुकोणेषु धवलस्थपनकेषु स्थाप्याः, घृतगुडसहितमङ्गलप्रदीपचतुष्टयं नन्द्यावर्तपट्टचतुर्दिक्षु स्थापयेत् । पुनश्च|तुर्दिक्षु सहिरण्यसकपर्दिकरक्षासहितजलधान्यसहित चतुर्वारकस्थापनं, तेषु सुकुमारिकापूजाकङ्कणवन्धः, तेषामुपरि चतुर्यववारकस्थापनं, तेषां च चतुर्गुणेन कौसुम्भसूत्रेण प्रत्येकं वेष्टनम्, ततः शक्रस्तवेन चैत्यवन्दनं, ततोधिवासनालग्नसमये समासन्ने पुष्पसमेतऋद्धिवृद्धिमदनफलारिष्टकङ्कणारोपणं बिम्बस्य नवेन सदशेन चतुर्विंशतिहस्तप्रमाणेन चन्दनचर्चितेन पुष्पान्वितेन श्वेतवस्त्रेण बिम्बाच्छादनं, पार्श्ववेष्टने मातृशाटिका एका च देया, तदुपरि चन्दनच्छटाः पुष्पपूजनं च, ततो गुरुर्बिम्बस्याधिवासनं करोति । अधिवासनामत्रो यथा “ॐ नमो खीरासवलद्धीणं ॐ नमो महुआसवलीणं ॐ नमो संभिन्नसोईणं ॐ नमो पयाणुसारीणं ॐ
ainelibrary.org
Page #103
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ १८३ ॥
Jain Education Inte
नमो कुबुद्धीणं जमियं विज्जं परंजामि सा मे विजा पसिज्झउ ॐ अवतर २ सोमे २ ॐ वज्जु २ ॐ निवज २ सुमणसे सोमणसे महुमहुरे कविल ॐ कक्षः खाहा । अथवा ॐ नमः शान्तये हूं क्षं हूं सः अनेन सर्वागेषु हस्तन्यासेन बिम्बस्याधिवासनं । ततः शालि १ यव २ गोधूम ३ मुद्ग ४ वल्ल ५ चणक ६ चवलक ७ रूपैः सप्तधान्यैः पुष्पयुक्तैरञ्जलिभिराच्छादितबिम्बस्य स्वपनं । सप्तधान्यस्नपनवृत्तं यथा - "सर्वप्राणसमं सर्वधारणं सर्वजीवनम् । अजीवजीवदानाय भवत्वन्नं महार्चने ॥ १ ॥” पुष्पारोपणं धूपोत्क्षेपणं सर्वत्र । धूपो त्क्षेपवृत्तं यथा - " ऊर्ध्वगतिदर्शनालोकदर्शितानन्तरोर्ध्वगतिदानः । धूपो वनस्पतिरसः प्रीणयतु समस्तसुरवृन्दम् ॥ १ ॥” सपुत्राः सधवाश्चतस्रो बह्रयो वा स्त्रियो निरुंछनविधिं कुर्वन्ति, ताभ्यो हिरण्यदानं पुनर्वि स्वाग्रे प्रचुरमोदक पक्कान्नढौकनं, ततः षष्ट्यधिकशतत्रयक्रयाणकपृथक्पुटिकाढौकनं, श्राद्धा आरात्रिकावतारणं कुर्वन्ति, केचिन्मङ्गलं प्रदीपं च कुर्वन्ति, ततश्चैत्यवन्दनं ततोधिवासना देव्याराधनार्थ "करेमि काउस्सगं" गुरुश्राद्ध इति कायोत्सर्ग करोति “अन्नत्थ यावदप्पाणं वोसिरामि" चतुर्विंशतिस्तवचिन्तनं पारयित्वा स्तुतिकथनं यथा - "विश्वाशेषसुवस्तुषु मन्त्रैर्याजस्रमधिवसति वसतौ । सेमामवतरतु श्रीजिनतनुमधिवासनादेवी ॥ १ ॥" अथवा " पातालमन्तरिक्षं भवनं वा या समाश्रिता नित्यम् । सात्रावतरतु जैनीं प्रतिमामधिवासनादेवी ॥ १ ॥” ततः श्रुतदेवीशान्तिदेव्यम्याक्षेत्र देवीशासनदेवीसमस्तवैयावृत्तकरकायोत्सर्गाः स्तुतयश्च पूर्ववत् । पुनः शक्रस्तवकथनं ततो गुरुणोपविश्य बिम्बाग्रे स्वागताः जिनाः सिद्धाः प्रसाददा
विभागः २ प्रतिष्ठाविधिः
॥ १८३ ॥
v.jainelibrary.org
Page #104
--------------------------------------------------------------------------
________________
IP सन्तु, प्रसादं धिया कुर्वन्तु, अनुग्रहपरा भवन्तु, भव्यानां खागतमनुखागतमिति विज्ञप्तिकावचने धारणा कार्या । इत्यधिवासनाविधिः।
अधिवासनारात्री दिवा प्रतिष्ठा प्रायः करणीया । इतरथा समासन्नयोरधिवासनाप्रतिष्ठालग्नयोः किंचिकालं विलम्ब विधाय अधिवासनातो विभिन्न लग्ने प्रतिष्ठा कार्या। तस्य चायं विधिः-प्रथमं "उन्मृष्टरिष्टदुष्टग्रहगतिदुःस्वादुनिमित्तादि । संपादितहितसंपन्नामग्रहणं जयति शान्तः॥१॥” इति वृत्तेन सर्वदिक्ष सजलं शान्तिबलिदानम् । ततश्चैत्यवन्दनम् । प्रतिष्ठादेवतायाः कायोत्सर्गः । चतुर्विशतिस्तवचिन्तनं पारयित्वा स्तुतिश्च यथा-"यदधिष्ठिताः प्रतिष्ठाः सर्वाः सर्वास्पदेषु नन्दन्ति । श्रीजिनबिम्बं प्रविशतु सदेवता सुप्रतिष्ठमिदम् ॥१॥” ततः शासनदेवीक्षेत्रदेवीसमस्तवैयावृत्यकरकायोत्सर्गाः स्तुतयश्च पूर्ववत् । ततो धूपोत्क्षेपः। ततः प्रतिष्ठालग्ने गुरुः सर्वजनं दूरीकृत्य परिच्छदां बध्वा बिम्बस्य वस्त्रमपनयेत् । घृतपूर्णपात्रं पुरो ढोकयेच्च । ततो रूप्यपात्रस्थापितसौवीरघृतमधुशर्करापिष्टमिलितं स्वर्णशलाकया गृहीत्वा प्रतिमानेत्रोन्मीलनं करोति वर्णन्यासपूर्वकम् । हां ललाटे। श्री नयनयोः । ह्रीं हृदये। सर्वसंधिषु । लौं प्राकारः। कुम्भकेन न्यासः। शिरसि अभिमश्रितवासदानं मूरिमन्त्रेण वासाभिमन्त्रणमाचार्यपदयुक्तिवत् । ततः चन्दनाक्षतपूजिते बिम्बदक्षिणकर्णे सप्तवेलमाचार्यमन्त्रकथनं ततस्त्रिपञ्चसप्तवारान प्रतिष्ठामन्त्रेण दक्षिणहस्तेन बिम्ब
१सा विशतु इति पाठः ।
ALIGANGANAGANA
Jan Education Intera
Kiraw.jainelibrary.org
Page #105
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ १८४ ॥
Jain Education Inter
स्पृशेत् चक्रमुद्रया १ प्रतिष्ठामत्रो यथा - ॐ वीरे २ जय वीरे सेणवीरे महावीरे जये विजये जयन्ते अपराजिते ॐ ह्रीं स्वाहा । अयं प्रतिष्ठामन्त्रः । ततो दधिभाण्डढौकनं दर्पणदर्शनं दृष्टेव रक्षणाय सौभाग्याय स्थैर्याय च सौभाग्यपरमेष्ठिसुरभिप्रवचनगरुडरूपपञ्चमुद्राकरणपूर्वकं ॐ अवतर २ सोमे सोमं कुरु २ ॐ वग्गु २ निवग्गु २ सुमणसे सोमणसे महुमहुरे ॐ कविलकक्षः खाहा इति मन्त्रः सर्वाङ्गेषु न्यसनीयः । ततः स्त्रीभिर्निरुञ्छनं । ततः स्थिरप्रतिमाया मन्त्रेण स्थिरीकरणं । मन्त्रो यथा - ॐ स्थावरे तिष्ठ २ खाहा । चलप्रतिमायाः पुनरयं मन्त्रो न्यसनीयः । ॐ जये श्रीं ह्रीं सुभद्रे नमः । ततः पद्ममुद्रया मत्रेण रत्नासनस्थापनम् । इदं रत्नमयमासनमलंकुर्वन्तु इहोपविष्टा भव्यानवलोकयन्तु हृष्टदृष्ट्यादिजिनाः स्वाहा । ततः ॐ हयें गन्धान् प्रतीच्छन्तु खाहा । ॐ हों पुष्पाणि प्रतीच्छन्तु स्वाहा । ॐ हमें धूपं भजन्तु खाहा । इति मन्त्रैः क्रमेण गन्धपुष्पधूपदानं । ततो॒ मन्त्रपाठपूर्वकं पुष्पाञ्जलित्रयप्रक्षेपः । मत्रो यथा -ॐ ह्रीं सकलसवालोककर अवलोकय भगवन् अवलोकय खाहा । ततः परिच्छदामपनीय सर्वसंघ संघट्य गन्धपुष्पधूपदीपनैवद्य वस्त्रालंकारैर्महापूजा । ततो मोरण्डसुकुमारिकाप्रभृतिनैवेद्यदानं लवणारात्रिकावतारणं । ततः ॐ हों भूतबलिं जुषन्तु खाहा इति मन्त्रेण भूतबलिदानं बिम्बाग्रे । ततः संघसहितेन गुरुणा चैत्यवन्दनं विधेयं । ततः पुनः श्रुतदेवीशान्तिदेवीक्षेत्रदेवता अम्बासमस्तवैयावृत्य कर कायोत्सर्गजाः स्तुतयश्च पूर्ववत् । ततः प्रतिष्ठादेवीकायोत्सर्गस्तु|तिश्च यथा - " यदधिष्ठिताः प्रतिष्ठाः सर्वाः सर्वास्पदेषु नन्दन्ति । श्रीजिनबिम्बं सा विशतु देवता सुप्रति
विभागः २ प्रतिष्ठाविधिः
॥ १८४ ॥
jainelibrary.org
Page #106
--------------------------------------------------------------------------
________________
ष्ठितमिदं ॥१॥" ततो नमस्कारपूर्वकं शक्रस्तवं पठित्वा शान्तिस्तवभणनं । ततः सहसमन्वितेन गुरुणा मङ्गलगाथापाठपूर्वकं असंमिताक्षताञ्जलिक्षेपो विधेयः । मङ्गलगाथा यथा-"जह सिद्धाणपइहा तिलोयचूडामणिम्मि सिद्धपये। आचन्दसूरिअं तह होउ इमा सुप्पइट्ठित्ति ॥१॥जह सग्गस्स पइट्ठा समग्गलो. यस्स मब्भयारम्मि । आचन्दसू०॥२॥ जह मेरुस्स पइट्ठा समग्गलोयस्स मब्भयारम्मि । आचन्दसू०॥॥ जह जम्बुस्स पइट्ठा समग्गदीवाण मन्भयारम्मि । आचन्दसू०॥४॥जह लवणस्स पइट्टा समग्गऊदीण मन्भयारम्मि । आचन्दसूरिअंतह होउ इमा सुप्पइट्टित्ति ॥५॥” तत आभिरेव गाथाभिः पुष्पाञ्जलिक्षेपः। ततो मुखोद्धाटनं । महापूजामहोत्सवः। ततः प्रवचनमुद्रया गुरुधर्मदेशनां करोति । देशना यथा"घुइदाण मंतनासो आहवणं तह जिणाण दिसिबन्धो । नेत्तुम्मीलण देसण गुरुअहिगारा इहं कप्पे ॥१॥ रायाबलेण वड्डइ जसेण धवलेण सयलदिसिभाए । पुन्नं बन्धइ विउलं सुपइट्टा जस्स देसम्मि ॥२॥ अवहणइ रोगमारिं दुज्झिक्खं हणइ कुणइ सुहभाके । भावेण कीरमाणा सुपइहा सयललोयस्स ॥३॥ जिणबिम्बपइट्ठ जे करन्ति तह कारवन्ति भत्तीए । अणुमन्नन्ति पइदिशं सबे सुहभाइणो हुन्ति ॥४॥ दवं तमेवमन्नह जिणबिम्बपइट्ठणाइ कजेसु । जंलग्गइ तं सहलं दोग्गइ जणणं हवइ सेसं ॥५॥ एवं नाऊण सया जिणवरबिम्बस्स कुणह सुपइडं। पावेह जेण जरामरणवजिअं सासयं ठाणं ॥६॥” इत्येते प्रतिष्ठागुणाः॥ ततोऽष्टाहिकामहिमा । गुरोर्वस्त्रपात्रपुस्तकवसतिकङ्कणमुद्रादिदानं । सर्वसाधुभ्यो वस्त्रान्नदानं सङ्घपूजा
Jan Education Inte
Diw.jainelibrary.org
Page #107
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ १८५ ॥
Jain Education Internat
पञ्चरत्नादिवर्तनकारिणीभ्यो वस्त्रभूषणदानं स्लपनकारेभ्यः स्वर्णकटकमुद्रादानं अञ्जनपेषिण्यै कन्यायै वस्त्रभूपणमातृशादिकादानं । ततस्त्रिपञ्चसप्तनवदिनानि देशकालाद्यपेक्षया प्रतिष्ठादेवतास्थापनं नन्द्यावर्तरक्षणं च । तत्र प्रत्यहं उत्तरोत्तरस्नात्रपूजनविधिर्विधेयः । सचायमुच्यते । प्रथमं पूर्वोक्तश्राद्धदिनचर्यामध्यगताहत्कल्पोक्तविधिना जिनपूजनं आरात्रिककरणं च । ततः श्राद्धः स्नपनपीठं प्रक्षाल्य स्वयं स्नातानुलिप्तः शु|चिवस्त्रधारी कङ्कणस्वर्णमुद्राङ्कितहस्तो जिनोपवीतोत्तरासङ्गधर उत्तरासङ्गवसनेन मुखमाच्छाद्य चलस्थिरप्र|तिमाया अग्रतः स्थित एकाकी द्वित्रिचतुःपञ्चयुतो वा कुसुमाञ्जलिं सर्वैः समं करसंपुटे निधाय इति पठेत् ॥ - " लक्ष्मीरद्यानवद्यप्रतिभपरिनिगद्याद्य पुण्यप्रकर्षोत्कर्षैराकृष्यमाणा करतलमुकुलारोहमारोहति स्म । शश्वद्विश्वातिविश्वोपशमविशदतोङ्गा सविस्मापनीयं स्नात्रं सुत्रामयात्राप्रणिधि जिनविभोर्यत्समारब्धमेतत् ॥ १ ॥ कल्याणोल्लास लास्यप्रसृमरपरमानन्दकन्दायमानं मन्दामन्दप्रबोधप्रतिनिधिकरुणाकारकन्दायमानम् । लात्रं श्री तीर्थ भर्तुर्धनसमयमिवात्मार्थकन्दायमानं दद्याद्भक्तेषु पापप्रशमनमहिमोत्पादकं दायमानम् ॥ २ ॥ देवादेवाधिनाथप्रणमननवनानन्तसानन्तचारिप्राणप्राणावयान प्रकटितविकटव्यक्तिभक्तिप्रधानम् । शुक्लं शुक्लं च किंचिञ्चिदधिगमसुखं सत्सुखं नात्रमेतन्नन्द्यान्नन्द्याप्रकृष्टं दिशतु शमवतां संनिधानं निधानं ॥ ३ ॥ विश्वात्संभाव्य लक्ष्मीः क्षपयति दुरितं दर्शनादेव पुंसामासन्नो नास्ति यस्य त्रिदशगुरुरपि प्राज्यराज्यप्रभावे ।
१ राकृष्टमाना इति पाठः ।
1919
विभागः २ प्रतिष्ठाविधिः
॥ १८५ ॥
ainelibrary.org
Page #108
--------------------------------------------------------------------------
________________
CAGAMANA
भावान्निर्मुच्य शोच्यानजनि जिनपतियः समायोगयोगी तस्येयं लात्रवेला कलयतु कुशलं कालधर्मप्रणाशे ॥४॥ नालीकं यन्मुखस्याप्युपमितिमलभत्कापि वार्तान्तराले नालीकं यन्न किंचित्प्रवचन उदितं शिष्यपपत्समक्षम् । नालीकं चापशक्त्या व्यरचयत न वै यस्य सद्रोहमोहं नालीकं तस्य पादप्रणतिविरहितं नोऽस्तु तत्स्नात्रकाले ॥५॥" स्रग्धरावृत्तानि । अनेन वृत्तपञ्चकेन कुसुमाञ्जलिक्षेपः॥१॥"फणिनिकरविवेष्टनेऽपि येनोज्झितमतिशैत्यमनारतं न किंचित् । मलयशिखरिशेखरायमाणं तदिदं चन्दनमहतोऽर्चनेस्तु ॥१॥" अनेन वृत्तेन चन्दनचर्चनं । शक्रस्तव पाठः-"ऊर्ध्वाधोभूमिवासित्रिदशदनुसुतक्ष्मास्पृशां प्राणहर्षप्रौढि-1 प्राप्तप्रकर्षः क्षितिरुहरजसः क्षीणपापावगाहः । धूपोऽकूपारकल्पप्रभवमृतिजराकष्टविस्पष्टदुष्टस्फूर्जत्संसारपाराधिगममतिधियां विश्वभर्तुः करोतु ॥ १॥” अनेन वृत्तेन सर्वकुसुमाञ्जल्यन्तराले धूपदानं विम्बस्य ॥ १॥ पुनः कुसुमाञ्जलिं करे गृहीत्वा-"कल्पायुःस्थितिकुम्भकोटिविटपैः सर्वैस्तुराषागणैः कल्याणप्रतिभासनाय विततप्रव्यक्तभक्त्या नतः । कल्याणप्रसः पयोनिधिजलैः शत्याभिषिक्ताश्च ये कल्याणप्रभवाय सन्तु सुधियां ते तीर्थनाथाः सदा ॥१॥” रागद्वेषजविग्रहप्रमथनः संक्लिष्टकर्मावलीविच्छेदादपविग्रहः प्रतिदिन
देवासुरश्रेणिभिः । सम्यक्चर्चितविग्रहः सुतरसा निधूतमिथ्यात्ववक्तेजःक्षिप्तपविग्रहः स भगवान्भूयाद्भ|वोच्छित्तये ॥२॥ संक्षिप्ताश्रवविक्रियाक्रमणिकापर्यल्लसत्संवरं षण्मध्यप्रतिवासिवैरिजलधिप्रष्टम्भने संवशरम् । उद्यत्कामनिकामदाहहुतभुग्विध्यापने संवरं वन्दे श्रीजिननायकं मुनिगणप्राप्तप्रशंसं वरम् ॥३॥ श्री
ACCICARROACACANCE
GACADC
Jan Education inte
For Private & Personal use only
jainelibrary.org
Page #109
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ १८६ ॥
Jain Education Inter
तीर्थेश्वरमुत्तमैर्निजगुणैः संसारपाथोनिधेः कल्लोलक्लवमानवप्रवरतासंधानविध्यापनम् । वन्देऽनिन्यसदागमार्थकथनप्रौढप्रपञ्चैः सदा कल्लोलप्लव मानवप्रवरता संघानविध्यापनम् ॥ ४ ॥ स्नानं तीर्थपतेरिदं सुजनताखानिः कलालालसं जीवातुर्जगतां कृपाप्रथनकृत्कृप्तं सुराधीश्वरैः । अङ्गीकुर्म इदं भवाच बहुलस्फूर्तेः प्रभावैर्निजैः स्नानं तीर्थपतेरिदं सुजनताखानिः कलालालसम् ॥ ५ ॥” शार्दूलविक्रीडितवृत्तानि । अनेन वृत्तपञ्चकेन कुसुमाञ्जलिप्रक्षेपः । "दूरीकृतो भगवतान्तरसंश्रयो यो ध्यानेन निर्मलतरेण स एव रागः । मुक्त्यै सिषेवि घुरमुं जगदेकनाथम विभाति निवसन् घुसृणच्छलेन ॥ १ ॥ अनेन वृत्तेन कुङ्कुमचचनं । शक्रस्तवपाठः ऊर्ध्वाधो० । अनेन वृत्तेन धूपदानम् ॥ पुनः कुसुमाञ्जलिं करे गृहीत्वा - "प्रभोः पादद्वन्द्वे वितरणसुधाभुक शिखरिणीव संभूतश्रेयो हरिमुकुट मालाशिखरिणी । विभाति प्रश्लिष्टा समुदयकथा वैशिखरिणी न तेज:पुञ्जाढ्या सुखरसनकाङ्गाशिखरिणी ॥ १ ॥ जगद्वन्द्या मूर्तिः प्रहरणविकारैश्व रहितो विशालां तां मुक्तिं सपदि सुददाना विजयते । विशालां तां मुक्तिं सपदि सुददाना विजयते दधाना संसारच्छिदुरपरमानन्द| कलिता ॥ २ ॥ भवाभासंसारं हृदिहरणकम्पं प्रति नयत् कलालम्बः कान्तप्रगुणगणनासादकरणः । तृतीयचतुर्थी पादौ प्रथमद्वितीयतुल्यावेव ज्ञेयौ ॥ ३ ॥ जयं जीवं भानुं बलिनमनिशं संगत इलाविलासः सत्कालक्षितिरलसमानो विसरणे । चतुर्थपद्येऽपि प्रथमद्वितीयपादौ तुल्यावेव तृतीयचतुर्थावेव ज्ञेयौ ॥ ४ ॥ अमायद्वेषोऽर्हन्नवनमनतिक्रान्तकरणैरमाद्यद्वेषोऽर्हन्नवनमनतिक्रान्तकरणैः । सदा रागत्यागी विलसदनवद्यो वि
विभागः २ प्रतिष्ठा
विधिः
॥ १८६ ॥
jainelibrary.org
Page #110
--------------------------------------------------------------------------
________________
मथनः सदारागत्यागी विलसदनवद्यो विमथनः ॥५॥"शिखरिणीवृत्तानि । अनेन वृत्तपञ्चकेन कुसुमाञ्जबालिक्षेपः। "घाणतर्पणसमर्पणापटुः क्लृप्तदेवघटनागवेषणः । यक्षकदम इनस्य लेपनात्कर्दमं हरतु पापसंभवम्
॥१॥" अनेन वृत्तेन यक्षकर्दमविलेपनं बिम्बस्य । पुनः शक्रस्तवपाठः । ऊध्वोंधो । अनेन वृत्तेन धूपोत्क्षेपः |॥३॥ पुनः कुसुमाञ्जलिं करे गृहीत्वा-"आनन्दाय प्रभव भगवन्नङ्गसङ्गावसान आनन्दाय प्रभव भगवन्नङ्गसङ्गावसान । आनन्दाय प्रभवभगवन्नङ्गसङ्गावसान आनन्दाय प्रभवभगवन्नङ्गसङ्गावसान ॥१॥ भालप्राप्सप्रसृमरमहाभागनिर्मुक्तलाभ देवव्रातप्रणतचरणाम्भोज हे देवदेव । जातं ज्ञानं प्रकटभुवनत्रातसज्जन्तुजातं हंसश्रेणीधवलगुणभाक् सर्वदा ज्ञातहंसः॥२॥ जीवन्नन्तर्विषमविषयच्छेदक्लप्तासिवार जीवस्तुत्यप्रथितजननाम्भोनिधौ कर्णधारः । जीवप्रौढिप्रणयनमहासूत्रणासूत्रधार जीवस्पर्धारहितशिशिरेन्दोपमेयान्दधार ॥३॥ पापाकाङ्क्षामथन मथनप्रौढिविध्वंसिहेतो क्षान्त्याघास्थानिलय निलयश्रान्तिसंप्राप्ततत्क । साम्यक्राम्यन्नयननयनव्याप्तिजातावकाश स्वामिन्नन्दाशरणशरणप्रासकल्याणमाला ॥४॥जीवाः सर्वे रचितकमल त्वां शरण्यं समेताः क्रोधाभिख्याज्वलनकमलकान्तविश्वारिचक्रम् । भव्यश्रेणीनयनकमलप्राग्विबोधैकभानो मोहासौख्यप्रजनकमलच्छेदमस्मासु देहि ॥५॥" मन्दाक्रान्तावृत्तानि । अनेन । “निरामयत्वेन मलोज्झितेन गन्धेन सर्वप्रियताकरेण । गुणैस्त्वदीयातिशयानुकारी तवागमां गच्छतु देवचंद्रः॥१॥" अनेन वृत्तेन बिम्बे
लाभप्राप्त इति पाठः। २ मालं इति पाठः ।
-645625A8%AAAAAAE
Jain Education
a
l
w .jainelibrary.org
Page #111
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ १८७ ॥
Jain Education Interna
कर्पूरारोपणम् । पुनः शक्रस्तवपाठः । ऊ० धूपोत्क्षेपः ॥४॥ पुनः कु० - “संसारवारिनिधितारण देवदेव संसारनिर्जितसमस्त सुरेन्द्रशैल । संसारबन्धुरतया जितराजहंस संसारमुक्त कुरु मे प्रकटं प्रमाणम् ॥ १ ॥ रोगादिमुक्तकरणप्रतिभाविभास कामप्रमोदकरणव्यतिरेकघातिन् । पापाष्टमादिकरणप्रतपःप्रवीण मां रक्ष पात| करणश्रमकीर्णचित्तम् ॥ २ ॥ त्वां पूजयामि कृतसिद्धिरमाविलासं नम्र क्षितीश्वरसुरेश्वर सद्विलासम् । उत्पन्नकेवलकलापरिभाविलासं ध्यानाभिधानमयचंचदनाविलासम् ॥ ३ ॥ गम्यातिरेकगुणपापभरावगम्या न व्याशुते विषयराजिरपारनव्या । सेवाभरेण भवतः प्रकटेरसे वा तृष्णा कुतो भवति तुष्टिव (म) तां च तृष्णा ||४|| वन्दे त्वदीयवृषदेशन सद्मदेवजीवातुलक्षितिमनन्तरमानिवासम् । आत्मीयमानकृतयोजनविस्तराढ्यं जीवातुलक्षितिमनन्तरमानिवासम् ॥ ५ ॥” वसन्ततिलकावृत्तानि । अनेन० । “नैर्मल्यशालिन इमेप्यजडा अपिण्डाः संप्राप्तसद्गुणगणा विपदां निरासा: । त्वद्ज्ञानवज्जिनपते कृतमुक्तिवासा वासाः पतन्तु भविनां भवदीयदे ॥ १ ॥ अनेन वृत्तेन बिम्बे वासक्षेपः । पुनः शक्रस्तवपाठः ऊ० धूपोत्क्षेपः ॥ ५ ॥ पुनः कु०"सुरपतिपरिक्कतं त्वत्पुरो विश्वभर्तुः कलयति परमानन्दक्षणं प्रेक्षणीयम् । न पुनरधिकरागं शान्तचित्ते वि धत्ते कलयति परमानन्दक्षणं प्रेक्षणीयम् ॥ १ ॥ सदयसदयवार्तानर्तितामर्त्यहर्षा विजयविजयपूजाविस्तरे | सन्निकर्षा । विहितविहितबोधादेशना ते विशाला कलयकुलयमुचैर्मय्यनत्यार्द्रचित्ते ॥ २ ॥ विरचितमहिमानं १ पदे किल इति पाठः । २ मयचन्हनताविलासं इति । ३ मुक्तिः इति पाठः ।
विभागः २ प्रतिष्ठा
विधिः
॥ १८७ ॥
ainelibrary.org
Page #112
--------------------------------------------------------------------------
________________
Jain Education
माहिमानन्दरूपं प्रतिहतकलिमानं कालिमानं क्षिपन्तम् । जिनपतिमभिवन्दे माभिवन्देतिघातं सुविशदगुणभारं गौणभारङ्गसारम् ॥ ३ ॥ सुभवभृदनुकम्पानिर्विशेषं विशेषं क्षपितकलुषसंघातिप्रतानं प्रतानम् । पदयुगमभिवन्दे ते कुलीनं कुलीनं उपगतसुरपर्षत्सद्विमानं विमानम् ॥ ४ ॥ किरणकिरणदीप्तिर्विस्तरागोतिरागो विधुतविधुतनूजाक्षान्तिसाम्योऽतिसाम्यः । विनयविनययोग्यः संपरायो परायो जयति जयतिरोधानैकदेहः कदेहः ॥ ५ ॥” मालिनीवृत्तानि । अनेन० “श्रितफणपतिभोगः कृप्तसर्वाङ्गयोगः लथितसदृढ रोगः श्रेष्ठनापोपभोगः । सुरवपुषितरोगः सर्वसंपन्नभोगः स्फुटमृगमदभोगः सोऽस्तु सिद्धोपयोगः ॥ १ ॥” अनेन वृत्तेनविम्बे मृगमदलेपः । पुनः शक्रस्तवपाठः । ऊ० धूपोत्क्षेपः ॥ ६ ॥ पुनः कु० - " यशश्चारशुभ्रीकृतानेकलोकः सुसिद्धान्तसन्तर्पितच्छेकलोकः । महातत्त्वविज्ञायिसंवित्कलोकः प्रतिक्षिप्तकर्मारिवैपाकलोकः ॥ १ ॥ विमानाधिनाथस्तुताद्वियश्रीविमानातिरेकाशयः काशकीर्तिः । विमानाप्रकाशैर्महोभिः परीतो विमानायिकेलक्षितो नैव किंचित् ॥ २ ॥ क्षमासाधनानन्तकल्याणमालः क्षमासज्जनानन्तवन्याङ्घ्रियुग्मः । जगद्भावनानन्तविस्तारितेजा जगद्व्यापनानन्तपूः सार्थवाहः ॥ ३ ॥ वपुः संकरं संकरं खण्डयन्ति सहासंयमं संयमं संतनोति । कलालालसं लालसं तेजसे तं सदाभावनं भावनं स्थापयामि ॥ ४ ॥ विशालं परं संयमस्थं विशालं | विशेषं सुविस्तीर्णलक्ष्मीविशेषम् । नयानन्दरूपं खभक्तान्नयानं जिनेशं स्तुतं स्तौमि देवं जिनेशम् ॥ ५ ॥” भुजङ्गप्रयातवृत्तानि । अनेन० । “देवादेवाद्यभीष्टः परमपरमहानन्ददाताददाता कालः कालप्रमाथी विशर
Page #113
--------------------------------------------------------------------------
________________
आचार-विशरणः संगतश्रीगतश्रीः । जीवाजीवाभिमर्शः कलिलकलिलताखण्डना)डना) द्रोणाद्रोणास्यलेपः कल-विभागः दिनकरः यति लयतिग्मापवर्गपवर्गम् ॥१॥” अनेन वृत्तेन बिम्बे कालागुरुलेपः। पुनः शक्रस्तवपाठः। अ० धूपोत्क्षेपः । प्रतिष्ठा॥७॥ पुनः कु०-"विधूतकारिबलःसनातनो विधूतहारावलितुल्यकीर्तिभाक् । प्रयोगमुक्तातिशयोर्जित
विधिः ॥१८८॥
स्थितिः प्रयोगशाली जिननायकः श्रिये ॥१॥ सुपुण्यसंदानितकेशवप्रियः सदैवसंदानितपोविधानकः । सुविस्तृताशोभनवृत्तिरेन्द्रकस्तिरस्कृताशोभनपापतापनः ॥२॥ स्थिताततिः पुण्यभृतां क्षमालया पुरोपि यस्य प्रथिताक्षमालया। तमेव देवं प्रणमामि सादरं पुरोपचीर्णेन महेन सादरं ॥३॥ कलापमुक्तवतसंग्रहक्षमः कलापदेवासुरवन्दितक्रमः । कलापवादेन विवर्जितो जिनः कलापमानं वितनोतु देहिषु ॥४॥ निदेशसं.
भावितसर्वविष्टपः सदाप्पदंभावित दस्युसंहतिः । पुराजनुर्भावितपोमहोदयः सनामसंभावितसर्वचेष्टितः ४॥५॥” वंशस्थ वृत्तानि । अनेन । “विभूषणोऽप्यद्भुतकान्तविभ्रमः सुरूपशाली धुतभीरविनमः । जिनेईश्वरो भात्यनघो रविभ्रमः प्रसादकारी महसातिविभ्रमः ॥१॥” अनेन वृत्तेन बिम्बात्पुष्पालंकारावतरणम् ।
पुनः श० ऊ० धूपोत्क्षेपणं ॥ ८॥ पुनः कु०-"प्रासंगतातं जिननाथचेष्टितं प्रासंगमत्यद्भुतमोक्षवमनि । प्रासंगतां त्यक्तभवाश्रयाशये प्रासंगवीराद्यभिदे नमांसि ते॥१॥ कल्याणकल्याणकपञ्चकस्तुतः संभारसं- ॥१८८॥ भारमणीयविग्रहः। संतानसंतानवसंश्रितस्थितिः कन्दर्पकन्दर्पभराजयेजिनः ॥२॥ विश्वान्धकारैककराप
१ विस्मृता इति पाठः । २ स्तुतभीरु इति पाठः । ३ प्रमाथकारी इति पाठः ।
RECECE
Jan Education Internet
inelibrary.org
Page #114
--------------------------------------------------------------------------
________________
--CGHORAM-G5%
वारणः क्रोधेभविस्फोटकरापवारणः । सिद्धान्तविस्तारकरापवारणः श्रीवीतरागोऽस्तु करापवारणः ॥३॥ संभिन्नभिन्ननयप्रमापणः सिद्धान्तसिद्धान्तनयप्रमापणः । देवाधिदेवाधिनयप्रमापणः संजातसंजातनयप्रमापणः ॥ ४॥ कालापयानं कलयत्कलानिधिः कालापरलोकचिताखिलक्षितिः । कालापवादोज्झितसिद्धिसंगतः कालापकारी भगवान् श्रियेऽस्तु नः ॥५॥” इन्द्रवंशावृत्तानि । अनेन । "प्रकृतिभासुरभासुरसेवितो धृतसुराचलराचलसंस्थितिः । लपनपेषणपेषणयोग्यतां वहतु संप्रति संप्रतिविष्टरः ॥१॥" अनेन वृत्तेन लपनपीठक्षालनं । पुनः श० उ० धूपोत्क्षेपः । ९ । कु०-"निहितसत्तमसत्तमसंश्रयं ननु निरावरणं वरणं श्रियाम् । धृतमहः करणं करणं धृतेनमत लोकगुरुं कगुरुं सदा ॥१॥ सदभिनन्दननन्दनशेष्यको जयति जीवनजीवनशैत्यभाक् । उदितकंदलकंदलखण्डनः प्रथितभारतभारतदेशनः ॥२॥ वृषविधापनकार्यपरम्परासुसदनं सदनं चपलं भुवि । अतिवसौखकुले परमे पदे दकमलंकमलंकमलंभुवि ॥३॥ तव जिनेन्द्र विभाति सरखती प्रवरपारमिता प्रतिभासिनी। न यदपांतगताऽवति बुद्धगीः प्रवरपारमिताप्रतिभासिनी ॥४॥ सदनुकम्पन कंपनवर्जित क्षतविकारणकारणसौहृद । जय कृपावनपावनतीर्थकृत् विमलमानस मानससद्यशः ॥५॥" द्रुतविलम्बितवृत्तानि । अनेन । न हि मलभरो विश्वस्वामिस्त्वदीयतनौ कचिद्विदितमिति च प्राज्ञैः पूर्वैरथाप्यधुनाभवैः । लपनसलिलं स्पृष्टं सद्भिर्महामलमान्तरं नयति निधनं माज्य बिम्बं वृथा तव देव हि ॥१॥" अनेन वृत्तेन बिम्बमार्जनं । पुनः श. ऊ. धूपोत्क्षेपः।१०। पुनः कु०-"संवरः प्रतिनियु.
आ.दि. ३३
------
Jan Education Inter
P
ainelibrary.org
Page #115
--------------------------------------------------------------------------
________________
आचार-
20+ LEON-N
दिनकरः
ACSCG0200
वेभागः २ तसंवरो विग्रहः प्रकमनीयविग्रहः । संयतः सकलुषैरसंयतः पङ्कहृद्दिशतु शान्तिपङ्कहृत् ॥ १॥ जम्भजित्प्र-1
प्रतिष्ठाणतसूरजम्भजित्संगतः शिवपदं सुसंगतः । जीवनः सपदि सर्वजीवनो निवृतिविकदत्तनिवृतिः॥२॥
विधिः निर्जरप्रतिनुतश्च निर्जरः पावनः श्रितमहात्रपावनः। नायको जितदयाविनायको हंसगः सविनयोरुहंसगः ॥३॥ धारितप्रवरसत्कृपाशयः पाशयष्टिधरदेवसंस्तुतः । संस्तुतो दमवतां सनातनो नातनः कुगतिमङ्गभृन्मृधार ॥४॥ लोभकारिपरिमुक्तभूषणो भूषणो विगतसर्वपातकः । पातकः कुमनसां महाबलो हावलोपकरणो जिनः श्रिये ॥५॥” रथोद्धतावृत्तानि । अनेन । “कार्य कारणमीश सर्वभुवने युक्तं दरीदृश्यते त्वत्पूजाविषये, द्वयं तदपि न प्राप्नोति योगं कचित् । यस्मात्पुष्पममीभिरर्चकजनैस्त्वन्मस्तके स्थाप्यते तेषामेव पुनर्भवी शिवपदे स्फीतं फलं प्राप्नयात् ॥१॥” अनेन वृत्तेन बिम्बशिरसि पुष्पारोपणं । पुनः श० ऊ० धूपोत्क्षेपः । ११ । पुनः कु०-"महामनोजन्मिनिषेव्यमाणो नन्याययुक्तोत्थित एव मत्सः। महामनोजन्मनिकृन्तनश्च नन्याययुग्रक्षिततीर्थनाथः॥१॥ कामानुयाता निधनं विमुञ्चन्प्रियानुलापावरणं विहाय । गतो विशेषान्निधनं पदं यः स दुष्टकर्मावरणं भिनत्तु ॥२॥ मृदुत्वसंत्यक्तमहाभिमानो भक्तिप्रणम्रोरुसहस्रनेत्रः । अम्भोजसंलक्ष्यतमाभिमानः कृतार्थतात्मस्मृतिघस्रनेत्रः ॥३॥ समस्तसंभावनया वियुक्तप्रतापसंभावनयाभिनन्दन् । अलालसंभावनयानकाक्षी वरिष्ठसंभावनया न काली ॥ ४ ॥ समस्तविज्ञानगुणावगन्ता गुणावगन्ता परमाभि
नयामिलापी इति पाठः।
॥१८९॥
-
-
Jain Education Intern
M
w.jainelibrary.org
Page #116
--------------------------------------------------------------------------
________________
----
----
रामः । रामाभिरामः कुशलाविसर्पः शिलाऽवसर्पो जयताजिनेन्द्रः॥५॥” उपजातिवृत्तानि । अनेन। "रम्यैरनन्तगुणषडसशोभमानैः सद्वर्णवर्णिततमैरमृतोपमेयैः । खारवाद्यफलविस्तरणैर्जिना मर्चामि वर्चसि | परैः कृतनित्यचर्चः ॥१॥" अनेन वृत्तेन बिम्बाग्रतः फलढौकनम् । पुनः श. ऊ. धूपोत्क्षेपः। १२॥ पुनः कुछ-"करवालपातरहितां जयश्रियं करवालपातरहितां जयश्रियम् । विनयन्नयापदसुचारिसंयमो विनययन्नयापदसुचारिसंयमः॥१॥ इनमन्धतामसहरं सदासुखं प्रणमामि कामितफलप्रदायकम् । इनमन्धतामसहरं सदा सुखं विजये च तेजसि परिष्ठितं चिरम् ॥२॥ निजभावचौरदमनं दयानिधि दमनं च सर्वमुनिमण्डलीवृतम् । मुनिमञ्जसा भवलसप्तयोनिधौ निलसक्तवीर्यसहितं नमामि तम् ॥३॥ बहुलक्षणोधकमनीयविग्रहः क्षणमात्रभिन्नकमनीयविग्रहः । कमनीयविग्रहपदावतारणो भवभुक्तमुक्तकुपदावतारणः ॥४॥ सुरनाथमानहरसंपदश्चितःक्षतराजमानहरहासकीर्तिभाक् । विगतोपमानहरणोद्धृताशयो विगताभिमानहरवध्यशातनः॥५॥" संधिवर्षिणीवृत्तानि । अनेन । “धाराधाराभिमुक्तोद्रसबलसबलेक्षोदकाम्यादकाम्या भिक्षाभिक्षाविचारखजनितजनितप्रातिमानोऽतिमानः । प्राणप्राणप्रमोदप्रणयननयनंधातहंधातहन्ता
श्रीदः श्रीदप्रणोदी खभवनभवनः काकतुण्डाकतुण्डा ॥१॥" अनेन वृत्तेन अगुरुक्षेपः । पुनः श० ऊ. धूपो४ क्षेपः । १३ । पुनः कु०-"ज्ञानकेलिकलितं गुणनिलयं विश्वसारचरितं गुणनिलयम् । कामदाहदहनं परम
मृतं वर्गमोक्षसुखदं परममृतम् ॥ १॥ खावबोधरचनापरमहितं विश्वजन्तुनिकरे परमहितम् । रागसङ्गिम
-
-
Jain Education Internation
Mainelibrary.org
Page #117
--------------------------------------------------------------------------
________________
विभागः२ प्रतिष्ठाविधिः
आचार- नसां परमहितं दुष्टचित्तसुमुचां परमहितम् ॥ २॥ भव्यभावजनतापविहननं भव्यभावजनतापविहननम् । दिनकराजीवजीवभवसारविनयनं जीवजीवभवसारविनयनम् ॥ ३ ॥ कालपाशपरिघातबहुबलं कालपाशकृतहार-
विहरणम् । नीलकण्ठसखिसन्निभनिनदं नीलकण्ठहसितोत्तमयशसम् ॥ ४ ॥न्यायबन्धुरविचारविलसनं ॥१९ ॥ लोकबन्धुरविचारिसुमहसम् । शीलसारसनवीरतनुधरं सर्वसारसनवीरमुपनये ॥५॥" जगतीजातिवृत्तानि ।।
अनेन । “विनयविनयवाक्यस्फारयुक्तोरयुक्तः पुरुषपुरुषकाराद्भावनीयोवनीयः । जयतु जयतुषारो दीप्रमादे प्रमादे सपदि सपदिभता वासधूपः सधूपः॥१॥” अनेन वृत्तेन संयुक्तधूपोत्क्षेपणं । पुनः श. ऊ। धूपोतक्षेपः । १४ । पुनः कु०-"आततायिनिकरं परिनिघ्नन्नाततायिचरितः परमेष्ठी । एकपादरचनासुकृताशीरक
पादयिताकमनीयः॥१॥ वर्षदानकरभाजितलक्ष्मीश्चारुभीरुकरिभाजितवित्तः । मुक्तशुभ्रतरलालसहारो है ध्वस्तभूरितरलालसकृत्यः ॥२॥ युक्तसत्यबहुमानवदान्यः कल्पितद्रविणमानवदान्यः । देशनारचितसाधुवि
चारो मुक्तताविजितसाधुविचारः ॥३॥ उक्तसंशयहरोरुकृतान्तस्तान्तसेवकपलायकृतान्तः। पावनीकृतवरिष्ठकृतान्तस्तां तथा गिरमवेत्य कृतान्तः ॥४॥ यच्छतु श्रियमनर्गलदानो दानवस्त्रिदशपुण्यनिदानः । दानवार्थकरिविभ्रमयानो यानवर्जितपदोतिदयानः॥५॥" स्वागतावृत्तानि । अनेन । “अमृतविहितपोषं
शैशवं यस्य पूर्वादमृतपथनिदेशाद्दुर्धरा कीर्तिरासीत् । अमृतरचितभिक्षा यस्य वृत्तिव्रतादोरमृतममृतसंस्थ६ स्यार्चनायास्तु तस्य ॥१॥" अनेन वृत्तेन बिम्बे जलपूजा । पुनः श० ऊ । धूपोत्क्षेपः । १५ । पुनः कु०
R-SAMAC
॥१९०
-5
Jain Education Inter
al
Page #118
--------------------------------------------------------------------------
________________
Jain Education Interna
“विश्वेशः क्षितिलसमानमानमान: प्रोद्याती मरुदुपहारहारहारः । संत्यक्तप्रवरवितानतानतानः सामस्त्याद्विगतविगानगानगानः ॥ १ ॥ विस्फूर्जन्मथितविलासलासलासः संक्षेपक्षपितविकारकारकारः । सेवार्थव्रजितविकालकालकालश्चारित्रक्षरितनिदानदानदानः ॥ २ ॥ पूजायां प्रभवदपुण्यपुण्यपुण्यस्तीर्थार्थं विलसद्गण्यगण्यगण्यः । सद्ध्यानैः स्फुरदवलोकलोकलोको दीक्षायां हतभवजालजालजालः ॥ ३ ॥ स्मृत्यैव क्षतकरवीरवीरवीरः पादान्तप्रतिनतराजराजराजः । सद्विद्याजितशतपत्रपत्रपत्रः पार्श्वस्थप्रवर विमानमानमानः ॥४॥ नेत्रश्रीजितजलवाहवाहवा हो योगित्वामृतघन शीतशीतशीतः। वैराग्यादघृतसुवालवालवालो नामार्थोत्थितमु दधीरधीरधीरः ॥ ५ ॥” प्रहर्षिणीवृत्तानि । अनेन० । “क्षणनताडनमर्दनलक्षणं किमपि कष्टमवाप्य तिति|क्षितम् । त्रिभुवनस्तुतियोग्ययदक्षतैस्तव तनुष्व जने फलितं हि तत् ॥ १ ॥" अनेन वृत्तेन बिम्बे अक्षतारोपणम् । पुनः श० ऊ० धूपोत्क्षेपः । १६ । पुनः कु० - "तारंतारङ्गमलनैः स्यादवतारंसारं सारङ्गेक्षणनार्यक्षतसारम्। कामं कामं घातितवन्तं कृतकामं वामं वामं द्रुतमुज्झितगतवामम् ॥ १ ॥ देहं देहं त्यक्त्वा नम्रोरुविदेहं भावं भावं मुक्त्वा वेगं द्रुतभावम् । नारं नारं शुद्धभवन्तं भुवनारं मारं मारं विश्वजयं तं सुकुमारम् ॥ २ ॥ देवं देवं पादतलालन्नरदेवं नाथंनाथं चान्तिकदीप्यच्छुरनाथम् । पार्क पार्क संयमयन्तं कृतपाकं वृद्धं वृद्धं कुड्मलयन्तं सुरवृद्धम् ॥ ३ ॥ कारं कारंभाविरसानामुपकारं काम्यं काम्यंभाविरसानामतिकाम्यम् । १ संगमयतं इति पाठः ।
Page #119
--------------------------------------------------------------------------
________________
आचारदिनकर
विभागा२ प्रतिष्ठाविधिः
-A
॥१९
॥
जीवं जीवंभाविरसानामुपजीवं वन्देवन्दे भाविरसानामभिवन्दे ॥४॥ सर्वैः कार्यैः संकुलरत्नं कुलरत्नं शुद्धस्फूर्त्या भाविवितानं विवितानम् । वन्दे जातत्राससमाधि ससमाधि तीर्थाधीशं संगतसङ्गगतसङ्गम् ॥५॥" मत्तमयूरवृत्तानि । अनेन। "खामिन् जायेताखिललोकोऽभयरक्षो नामोच्चारात्तीर्थकराणामनघानाम् । यत्तबिम्बे रक्षणकर्म व्यवसेयं तत्र प्रायः श्लाध्यतमः स्थायवहारः॥१॥" अनेन वृत्तेन बिम्बशरीरे हां ह्रीं हूं हौं ह्रः रूपैः पञ्चशून्यैः पञ्चाङ्गरक्षा। पुनः श० ऊ. धूपोत्क्षेपः ।१७। पुनः कु०-"बद्धनीतासुगं बद्धनीता सुगं सानुकम्पाकरं सानुकम्पाकरम् । मुक्तसंधाश्रयं मुक्तसंघाश्रयं प्रीतिनिर्यातनं प्रीतिनिर्यातनम् ॥१॥ सर्वदा दक्षणं पारमार्थे रतं सर्वदा दक्षणं पारमार्थेरतम् । निर्जराराधनं संवराभासनं संवराभासनं निर्जराराधनम् २॥ तैजसं संगतं संगतं तैजसं दैवतं बन्धुरं बन्धुरं दैवतम् । सत्तमं चागमाचागमात्सत्तमं साहसे कारणं कारणं साहसें ॥३॥ विश्वसाधारणं विश्वसाधारणं वीतसंवाहनं वीतसंवाहनम् । मुक्तिचंद्रार्जनं मुक्तिचंद्रार्जनं सारसंवाहनं सारसंवाहनं ॥४॥ कामलाभासहं पापरक्षाकरं पापरक्षाकरं कामलाभासहम् । बाणवीवर्धनं पूरकार्याधरं पूरकार्याधारं बाणवीवर्धनम् ॥५॥" चन्द्राननच्छन्दांसि । अनेन । “संसारसं
सारसुतारणाय संतानसंतानकतारणाय । देवाय देवायतितारणाय नामोस्तु नामोस्तुतितारणाय ॥१॥" ६ अनेन वृत्तेन बिम्बस्य निरुञ्छनकरणम् । पुनः श० ऊ० धूपोत्क्षेपः । १८ । पुनः कु०-"सदातनुं दयाकरं
. सारसंवासनं सारसंवासनं इति पाठः।
CKASS
+440
॥१९
॥
Jan Education Inter
Page #120
--------------------------------------------------------------------------
________________
NAGAUR
दयाकरं सदातनुं । विभावरं विसंगरं विसंगरं विभावरम् ॥१॥ निरञ्जनं निरञ्जनं कुपोषणं कुपोषणं । सुरा|जितं सुराजितं धराधरं धराधरम् ॥ २॥ जनं विधाय रञ्जनं कुलं वितन्य संकुलं । भवं विजित्य सद्भवं जयं प्रतोष्य वै जयम् ॥३॥ घनं शिवं शिवं घनं चिरन्तनं तनं चिरं । कलावृतं वृतं कला भुवः समं समं भुवः ॥ ४ ॥ नमामि तं जिनेश्वरं सदाविहारिशासनं । सुराधिनाथमानसे सदाविहारिशासनम् ॥५॥" प्रमाणि। कावृत्तानि । अनेन । “प्रकटमानवमानवमण्डलं प्रगुणमानवमानवसंकुलम् । नमणिमानवमानवरं चिरंज-18 यति मानवमानवकौसुमम् ॥१॥" अनेन वृत्तेन बिम्बे मालारोपणम् । पुनः श. ऊ. पुनधूपदानं । १९ । पुनः कु०-"बहुशोकहरं बहुशोकहरं कलिकालमुदं कलिकालमुदम् । हरिविक्रमणं हरिविक्रमणं स कलाभिमतं सकलाभिमतम् ॥१॥ कमलाक्षमलं विनयायतनं विनयायतनं कमलाक्षमलम् । परमातिशयं वसुसंवलभं वसुसंवलभं परमातिशयम् ॥ २॥ अतिपादवपाटवलं जयिनं हतदानवदानवसुं सगुणम् । उपचारजवारजनाश्रयणं प्रतिमानवमानवरिष्टरुचम् ॥३॥ सरमं कृतमुक्तिविलासरमं भयदंभयमुक्तमिलाभयदम् । परमंत्रजनेत्रमिदं परमं भगवन्तमये प्रभुताभगवम् ॥४॥ भवभीतनरप्रमदाशरणं शरणं कुशलस्यमुनीशरणम् । शरणं प्रणमामि जिनं सदये सदये हृदि दीप्तमहागमकम् ॥५॥" जगतीवृत्तानि । अनेन । |"आशातना या किल देवदेव मया त्वदर्चारचनेऽनुषक्ता। क्षमख तां नाथ कुरु प्रसादं प्रायो नराः स्युः प्रचुरप्रमादाः॥१॥” अनेन वृत्तेन बिम्बस्य अञ्जलिना बद्धेन अपराधक्षामणम् । पुनः श. ऊ. पुनधूपदानं । २०
Jan Education Internati
N
ainelibrary.org
Page #121
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ १९२ ॥
Jain Education Inter
पुनः कु० - "करकलितपालनीयः कमनीयगुणैकनिधिमहाकरणः । करकलितपालनीयः स जयति जिनपतिरकर्मकृतकरणः ॥ १ ॥ विनयनयगुणनिधानं सदारतावर्जनं विसमवायम् । वन्दे जिनेश्वरमहं सदारतावर्जनं विसमवायम् ॥ २ ॥ जलतापवारणमहं नमामि सुखदं विशालवासचयम् । जलतापवारणमहं नमामि | सुखदं विशालवासचयम् ॥ ३ ॥ शृङ्गारसमर्यादं यादः पतिवत्सदाप्यगाधं च । शृङ्गारसमर्यादं यादःपतिवन्दितं प्रणिपतामि ॥ ४ ॥ भीमभवार्णवपोतं वन्दे परमेश्वरं सितश्लोकम् । उज्झितकलत्रपोतं वन्दे परमेश्वरं सितश्लोकम् ॥ ५ ॥” गीतयः । अनेन० । “नीरस्य तर्षहरणं ज्वलनस्य तापं तार्क्ष्यस्य गारुडमनङ्गतनोर्विभूषाम् । कुर्मो जिनेश्वर जगत्रयदीपरूप दीपोपदां तव पुरो व्यवहारहेतोः ॥ १ ॥ अनेन वृत्तेन बिम्बस्य दीपदानम् । पुनः श० कु० पुनर्धूपदानं । २१ । पुनः कु० - " वनवासं वनवासं गुणहारिणहारिवपुषं वपुषम् । विजयानं विजयानं प्रभुं प्रभुं नमत नमत बलिनं बलिनम् ॥ १ ॥ सोमकलं सोमकलं पङ्के हितं पङ्के हितम् । | पुण्ये पुण्य बहिर्मुख बहिर्मुख महितं महितं परं परं धीरं धीरम् ॥ २ ॥ स्मृतिदायी स्मृतिदायी जिनो जिनोपास्तिकायः कायः । नखरायुध न खरायुध वन्द्योवन्द्यो यहृद्यहृत्कान्तः कान्तः ॥ ३ ॥ कुलाकुलाहरहरहारः करणः करणः विश्वगुरुर्विश्वगुरुः । कविराट् कविराट् महामहा कामः कामः ॥ ४ ॥ कल्याणं कल्याणं प्रथयन् प्रथयन् हितेहिते प्रख्यः प्रख्यः । परमेष्ठी परमेष्ठी लालो लालो वितर वितर सत्त्वं सत्त्वम् ||५||” खंधाजातिः । अनेन० । “धीराधीरावगाहः कलिलकलिलताछेदकारीछेदकारी प्राणि प्राणिप्रयोगः सरुचिसरुचिताभास
I
विभागः २
प्रतिष्ठा
विधिः
॥ १९२ ॥
Page #122
--------------------------------------------------------------------------
________________
-
%A4%
-%COCOCACAMACHAR
मानः समानः कल्पाकल्पात्मदर्शः परमपरमताछेददक्षोददक्षो देवादेवात्महृद्यः स जयति जयतिर्यत्प्रकृष्टः प्रकृष्टः॥१॥" अनेन वृत्तेन बिम्बे दर्पणाढौकनं । पुनः श० अ० धूपदानं । २२। पुनः कु०-"अनारतमनारतं सगुणसंकुलं संकुलं विशालकविशालकं स्मरगजेसमंजे समम् । सुधाकरसुधाकरं निजगिरा जितं राजितं जिनेश्वरजिनेश्वरं प्रणिपतामि तं तामितम् ॥१॥ जरामरणबाधनं विलयसाधुतासाधनं. नमामि परमेश्वरं स्तुतिनिषक्तवागीश्वरम् । जरामरणबाधनं विलयसाधुतासाधनं कुरङ्गनयनालटत्कटुकटाक्षतीव्रव्रतम् ॥२॥ अनन्यशुभदेशनावशगतोरुदेवासुरं पुराणपुरुषार्दनप्रचलदक्षभङ्गिश्रियम् । अशेषमुनिमण्डलीप्रणतिरञ्जिताखण्डलं पुराणपुरुषार्दनप्रचलदक्षभङ्गिश्रियम् ॥३॥ स्मरामि तव शासनं सुकृतसत्त्वसंरक्षणं महाकुमतवारणं सुकृतसत्त्वसंरक्षणम् । परिस्फुरदुपासक मृतया महाचेतनं वितीर्णजननिवृतिं मृदुतया महाचेतनम् ॥ ४॥ पयोधरविहारणं जिनवरं श्रियां कारणं पयोधरविहारणं सरलदेहिनां तारणम् । अनङ्गकपरासनं नमत मक्षु तीर्थेश्वरं अनङ्गकपरासनं विधृतयोगनित्यस्मृतम् ॥५॥” पृथ्वीवृत्तानि । अनेन । “त्व-10 य्यज्ञाते स्तुतिपदमहो किं त्वयि ज्ञातरूपे स्तुत्युत्कण्ठा न तदुभयथा त्वत्स्तुतिनोंथ योग्या । तस्मात्सिङ्ग्युगजनविधिना किंचिदाख्यातिभाजो लोका भक्तिप्रगुणहृदया नापराधास्पदं स्युः॥१॥” इति वृत्तं पठित्वा अधिकृतजिनस्तोत्रं पठेत् । पुनः श. ऊ. धूपदानं। २३ । पुनः कु०-"कुलालतां च पर्याप्त निर्माणे शुभकर्मणाम् । कुलालतां च पर्याप्तं वन्दे तीर्थपतिं सदा ॥१॥ जयताजगतामीशः कल्पवत्तापमानदः । निरस्त
ACCIACALC-%
Jain Education india
I
Page #123
--------------------------------------------------------------------------
________________
आचारदिनकरः ॥१९३॥
विभागः२ प्रतिष्ठाविधिः
ममतामायः कल्पवत्तापमानदः ॥२॥ महामोहमहाशैल पविज्ञानपरायण । परायणपविज्ञान जय पारगतेश्वर ॥ ३॥ समाहितपरीवार परीवारसमाहित । नमोस्तु ते भवच्छ्रेयो भवच्छ्रेयो नमोस्तु ते ॥ ४॥ वराभिख्यवराभिख्य कृपाकर कृपाकर । निराधार निराधार जयानतजयानत ॥५॥” श्लोकाः । अनेन । “न स्वर्गाप्सरसां स्पृहा समुदयो नानारकच्छेदने नो संसारपरिक्षितौ न च पुनर्निर्वाणनित्यस्थितौ । त्वत्पादद्वितयं नमामि भगवन्कित्वेककं प्रार्थये त्वद्भक्तिर्मम मानसे भवभवे भूयाद्विभो निश्चला ॥१॥" अनेन वृत्तेन अञ्जलिं कृत्वा बिम्बाग्रे विज्ञप्तिकां कुर्यात् । पुनः श. ऊ. धूपदानं । २४ । पुनः कु०-"अधिकविरसः शृङ्गाराङ्गः समाप्तपरिग्रहो जयति जगतां श्रेयस्कारी तवागमविग्रहः । अधिकविरसः शृङ्गाराङ्गः समाप्तपरिग्रहो न खलु कुमतव्यूहे यत्र प्रवर्तितविग्रहः ॥१॥ विषयविषमं हन्तुं मच प्रगाढभवभ्रमं बहुलबलिनो देवाधीशा नितान्तमुपासते । तव वृषवनं यस्मिन्कुञान्महत्तमयोगिनो बहुलबलिनो देवाधीशा नितान्तमुपासते ॥२॥ समवसरणं साधुव्याघवृषरहिभिर्वरं जयति मधुभित्कृप्तानेकाविनश्वरनाटकम् । तव जिनपते काङ्क्षापूर्ति प्रयच्छतु संकुलं समवसरणं साधुव्यावृषैरहिभिर्वरम् ॥३॥ तव चिदुदयो विश्वस्वामिनियर्ति विशङ्कितो जलधरपदं खर्गव्यूहं भुजङ्गगृहं परम् । जलधरपदवर्गव्यूहं भुजङ्गगृहं परं त्यजति भवता कारुण्यात्याक्षिपक्ष्मकटाक्षितः॥४॥ विशदविशदप्राज्यप्राज्यप्रवारणवारणा हरिणहरिण श्रीद श्रीदप्रबोधनबोधना । कमलकमलव्यापव्यापद्दरीतिदरीतिदा गहनगहन श्रेणीश्रेणी विभाति विभाति च ॥५॥"
Jan Education Internatio
For Private &Personal use Only
.
jainelibrary.org
Page #124
--------------------------------------------------------------------------
________________
Jain Education Internationa
हरिणीवृत्तानि । अनेन० । “जयजयजयदेवदेवाधिनाथो लसत्सेवया प्रीणितखान्त कान्तप्रभप्रतिघबहुलदावनिर्वापणे पावनाम्भोदवृष्टे विनष्टाखिलाद्यत्रज । मरणभयहराधिकध्यानविस्फूर्जितज्ञानदृष्टिप्रकृष्टेक्षणाशंसन त्रिभुवन परिवेषनिःशेषविद्वज्जन श्लाघ्य कीर्तिस्थितिख्यातिताश प्रभो ॥ १ ॥" अनेन वृत्तेन बिम्बाग्रतोऽञ्जलिं बध्वा क्षणं ध्यानं । पुनः शक्रस्तवपाठः । ऊर्ध्वाधो० अनेन धूपोत्क्षेपः । २५ । एवं पञ्चविंशतिकुसुमाञ्जलयः प्रक्षिष्यन्ते । एतान्येव कुसुमाञ्जलिकाव्यान्यन्तर्गतविधिकाव्यपञ्चविंशतिरहितानि पञ्चविंशत्युत्तरशतसंख्यानि स्तुतिकुसुमाञ्जलिमहाकाव्यं ज्ञेयं विद्वद्भिर्भणनीयं पठनीयं पाठनीयं च ॥
ततोऽनन्तरं प्रतिष्ठायां नन्द्यावतेऽविसृष्टे तथैव रीत्या नन्द्यावर्ते शक्रेशानपरमेष्ठिजिनमातृलौकान्तिकवियादेवीइन्द्र इन्द्राणीशासनयक्ष शासनयक्षिणीदिक्पालग्रह चतुर्णिका यदेवादिपूजनं तथैव विधेयं नवरं पृथक् मुद्रा फलशरावादिढौकनं प्रतिष्ठादिनादन्यत्रदिने नास्ति किंतु गन्धपुष्पादिभिः सामान्यपूजैव विधेया । नन्यावर्ते तु विसृष्टे सर्वदा पर्वणि वा प्रतिमाप्रवेशे वा शान्तिके वा पौष्टिके वा बृहत्स्नानविधौ विधेये नन्द्यावर्तवलयक्रमो न स्थाप्यः किंतु पृथगेव भिन्नपीठेषु क्रमेण दिक्पालसक्षेत्रपालग्रह चतुर्णिकायदेवस्थापनं तेषां तत्र स्थापनं च पूर्वनिर्मित मूर्तिधातुकाष्ठपाषाणनिर्मितप्रतिमास्थापनम् । अथवा नानाधातुभिः कुङ्कुमचन्दनाद्यैर्वा तन्मूर्तिलिखनं उत तिलकमात्रदानेन स्थापनं पीठे यथादिग्भागं दिक्पालानां ग्रहणं च प्रदक्षिणावर्तया च आवाहनं संस्थापनं पूजनं कुसुमाञ्जलिक्षेपादि नन्द्यावर्तविधिकथितविधिनैव तैरेव काव्यैर्विधेयं ।
inelibrary.org
Page #125
--------------------------------------------------------------------------
________________
-
--
आचारदिनकरः
विभागा२ प्रतिष्ठाविधिः
॥१९४॥
एवं दिक्पालग्रहदेवगणपूजनं विधाय जिनबिम्बस्य पञ्चामृतस्नात्रं कुर्वीत । तद्यथा । पुनः कुसुमाञ्जलिं करे गृहीत्वा । “पूर्व जन्मनि मेरुभूधशिखरे सर्वैः सुराधीश्वरै राज्योभृतिमहे महर्द्धिसहितः पूर्वेऽभिषिक्ता जिनाः । तामेवानुकृतिं विधाय हृदये भक्तिप्रकर्षान्विताः कुर्मः स्वस्वगुणानुसारवशतो बिम्बाभिषेकोत्सवम् ॥१॥” अनेन वृत्तेन पुष्पाञ्जलिक्षेपः । पुनः पुष्पाञ्जलिं करे गृहीत्वा । “मृत्कुम्भाः कलयन्तु रत्नघटितां पीठं पुनर्मेरुतामानीतानि जलानि सप्तजलधिक्षीराज्यदध्यात्मताम् । बिम्बं पारगतत्वमत्र सकल: संघः सुराधीशतां येन स्यादयमुत्तमः सुविहितः स्नात्राभिषेकोत्सवः ॥१॥" अनेन वृत्तेन पुष्पाञ्जलिक्षेपः । पुनः पुष्पाञ्जलिं करे गृहीत्वा । "आत्मशक्तिसमानीतैः सत्यं चामृतवस्तुभिः । तदार्द्धिकल्पनां कृत्वा लपयामि जिनेश्वरम् ॥१॥" अनेन वृत्तेन पुष्पाञ्जलिक्षेपः । ततः क्षीरभृतं कलशं करे गृहीत्वा । "भगवन्मनोगुणयशोनुकारिदुग्धाब्धितः समानीतम् । दुग्धं विदग्धहृदयं पुनातु दत्तं जिनस्लाने ॥१॥" अनेन वृत्तेन क्षीरस्तात्रम् । पुनः दधिभृतं कलशं करे गृहीत्वा । “दधिमुखमहीध्रवर्ण दधिसागरतः समाहृतं भक्त्या । दधि विदधातु शुभविधिं दधिसारपुरस्कृतं जिनस्लाने ॥१॥" अनेन वृत्तेन दधिस्लानम् । पुनः घृतभृतं कुम्भं गृहीत्वा । "स्निग्धं मृदु पुष्टिकरं जीवनमतिशीतलं सदाभिख्यम् । जितमतवद्धतमेतत्पुनातु लग्नं जिनलाने ॥१॥" अनेन वृत्तेन घृतस्नात्रम् । पुनरिक्षुरसभृतं कलशं गृहीत्वा। "मधुरिमधुरीणविधुरितसुधाधराधार आत्मगुणवृत्त्या। शिक्षयतादिक्षुरसो विचक्षणीघं जिनलाने ॥१॥" अनेन वृत्तेन इक्षुरसलात्रम् । पुनः शुद्धजलभृ
Jain Education Interna
For Private & Personal use only
M
Page #126
--------------------------------------------------------------------------
________________
तकलशं गृहीत्वा । “जीवनममृतं प्राणदमकलुषितमदोषमस्तसर्वरुजम् । जलममलमस्तु तीर्थाधिनाथविम्बानुगे लाने ॥१॥” अनेन वृत्तेन जललात्रम् । इति पञ्चामृतस्नात्रम् । पुनः सहस्रमूलमिश्रजलकलशं गृहीत्वा । “विघ्नसहस्रोपशमं सहस्रनेत्रप्रभावसद्भावम् । दलयतु सहस्रमूलं शत्रुसहस्रं जिनलाने ॥१॥" अनेन वृत्तेन सहस्रमूलस्नात्रम् । पुनः शतमूलमिश्रितजलकलशं गृहीत्वा । “शतमर्त्यसमानीतं शतमूलं शतगुणं शताख्यं च । शतसंख्यं वाञ्छितमिह जिनाभिषेके सपदि कुरुतात् ॥१॥" अनेन वृत्तेन शतमूललात्रम् । पुनः सर्वोषधिगर्भितं जलकलशं गृहीत्वा । “सर्वप्रत्यूहहरं सर्वसमीहितकरं विजितसर्वम् । सौंषधिमण्डलमिह जिनाभिषेके शुभं ददताम् ॥१॥" अनेन वृत्तेन सर्वौषधिस्नात्रम् । ऊर्ध्वाधो० । अनेन वृत्तेन धूपोत्क्षेपणं । शक्रस्तवपाठः । ततो यथाशक्त्या स्वर्णरूप्यताम्रद्विकयोगत्रिकयोगरीतिमृण्मयकलशस|मारचनम् । तेच कलशाः स्थपनकोपरि स्थाप्यन्ते । यथाशक्ति स्नात्रसंख्यया अष्टोत्तरशतचतुःषष्टिपञ्चविंश-| तिषोडशाष्टपञ्चचतुस्त्रिोकसंख्याः। तेच चन्दनागरुकर्पूरकस्तूरीकुङ्कमैः स्वस्तिककरणैश्चतुर्दिश्च पूज्यन्ते। तत्कण्ठेषु पुष्पमालाभिर्विभूषणम् । ततः सर्वतीर्थाहतेन पूर्वोक्तजलमत्रपूतेन चन्दनागरुकस्तूरीकर्पूरकुङ्कुममिश्रितेन पाटलादिपुष्पाधिवासितेन निर्मलजलेन तान्कलशान्पूरयेत् । ततः स्नात्रकाराः पूर्वोक्तवेषभृतो
जिनोपवीतोत्तरासङ्गयुजो बद्धधम्मिल्लाः कृतस्नाना द्वादशतिलकाङ्किताः परमेष्ठिमनं पठित्वा तान्कलशान्खआ.दि. ३३|
लखकरयोग्रेहन्ति । ततस्तेऽपरे च श्राद्धाःस्वखाभ्यासानुसारेण जिनस्ततिगर्भषटपददरहास्तोत्रादि परिवतेयन्ति
WHAHARASWARA
Jan Education Intern
twow.jainelibrary.org
Page #127
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ १९५ ॥
Jain Education Inter
पूर्वकविकृतानि जिनाभिषेककाव्यानि पठन्ति च । ततः नमो अरिहन्ताणं नमोर्हत्सिद्धाचार्यो० । “पूर्व जन्मनि विश्वभर्तुरधिकं सम्यक्त्व भक्तिस्पृशः सूतेः कर्म समीरवारिदमुखं काष्ठाकुमार्यो व्यधुः । तत्कालं तविषेश्वरस्य निविडं सिंहासनं प्रोन्नतं वातोडूतसमुद्धरध्वजपटप्रख्यां स्थितिं व्यानशे ॥ १ ॥ क्षोभात्तत्र सुरेश्वरः प्रसृमर क्रोध क्रमाक्रान्तधीः कृत्वालक्तक सिक्त कूर्मसदृशं चक्षुः सहस्रं दधौ । वज्रं च स्मरणागतं करगतं कुर्वन्प्रयुक्तावधिज्ञानात्तीर्थकरस्य जन्मभुवने भद्रंकरं ज्ञातवान् ॥ २ ॥ नम नम इति शब्द ख्यापयंस्तीर्थ नाथं स झटिति नमति स्म प्रौढसम्यक्त्वभक्तिः । तदनु दिवि विमाने सा सुघोषाख्यघण्टा सुररिपुमदमो | दाघातिशब्दं चकार ॥ ३ ॥ द्वात्रिंशल्लक्षविमानमण्डले तत्समा महाघण्टाः । ननदुः सुदुः प्रधर्षा हर्षोत्कर्षे | वितन्वन्त्यः ॥ ४ ॥ तस्मान्निश्चित्य विश्वाधिपतिजनुरथो निर्जरेन्द्रः स्वकल्पान् कल्पेन्द्रान्व्यन्तरेन्द्रानपि भुवनपतींस्ता रकेन्द्रान्समस्तान् । आह्रायाह्नाय तेषां स्वमुखभवगिराख्याय सर्व स्वरूपं श्रीमत्कार्तखराद्रेः शिरसि | परिकरालंकृतान्प्राहिणोच्च ॥ ५ ॥ ततः स्वयं शक्रसुराधिनाथः प्रविश्य तीर्थंकरजन्मगेहम् । परिच्छदैः सार्धमथो जिनाम्बां प्रखापयामास वरिष्ठविद्यः ॥ ६ ॥ कृत्वा पञ्च वपूंषि विष्टपपतिः संधारणं हस्तयोश्छत्रस्योद्वहनं च चामरयुगप्रोद्भासनाचालनम् । वज्रेणापि घृतेन नर्तनविधिं निर्वाणदातुः पुरो रूपैः पञ्चभिरेवमुत्सुकमनाः प्राचीनवर्हिर्व्यधात् ॥ ७ ॥ सामानिकाङ्गरक्षैरेवं परिवारितः सुराधीशः । बिभ्रत्रिभुवननाथं प्राप सुराद्रिं सुरगणाढ्यम् ॥ ८ ॥ तत्रेन्द्रास्त्रिदशाप्सरः परिवृता विश्वेशितुः संमुखं मङ्क्ष्वागत्य नमस्कृतिं व्यधुरलं
विभागः २ प्रतिष्ठाविधिः
॥ १९५ ॥
Page #128
--------------------------------------------------------------------------
________________
Jain Education Interna
खालङ्कृतिभ्राजिताः । आनन्दान्नन्नृतुस्तथा सुरगिरिस्त्रुट्यद्भिराभाखरैः शृङ्गैः काञ्चनदानकर्मनिरतो भातिस्म भक्त्या यथा ॥ ९ ॥ अतिपाण्डुकम्बलाया महाशिलायाः शशाङ्कधवलायाः । पृष्ठे शशिमणिरचितं पीठमधुदेवगणवृषभाः ॥ १० ॥ तत्राधायोत्सङ्गे ईशानसुरेश्वरो जिनाधीशम् । पद्मासनोपविष्टो निबिडां भक्तिं दधौ | मनसि ॥ ११ ॥ इन्द्रादिष्टास्तत आभियोगिकाः कलशगणमथानिन्युः । वेदरसखवसु ८०६४ संख्यं मणि रजतसुवर्णमृद्रचितम् ॥ १२ ॥ कुम्भाश्च ते योजनमात्रवक्रा आयाम औन्नत्यमथैषु चैवम् । दशाष्टबार्हत्करयोजनानि द्वित्र्येकधातुप्रतिषङ्गगर्भाः ॥ १३ ॥ नीरैः सर्वसरित्तडागजलधिप्रख्यान्यनीराशयाऽनीतैः सुन्दरगन्धगर्भिततरैः खच्छैरलं शीतलैः । भृत्यैर्देवपतेर्मणीमयमहापीठस्थिताः पूरिताः कुम्भास्ते कुसुमस्रजां समुदयैः कण्ठेषु संभाविताः ॥ १४ ॥ पूर्वमच्युतपतिर्जिनेशितुः स्नानकर्म विधिवद्यधान्महत् । तैर्महा कलशवारिभिर्धनैः प्रोल्लसन्मलयगन्धधारिभिः ॥ १५ ॥ चतुर्वृषभशृङ्गोत्थधाराष्टकमुदञ्चयन् । सौधर्माधिपतिः स्नानं विश्वभर्तुर पूरयत् ॥ १६ ॥ शेषं क्रमेण तदनन्तरमिन्द्रवृन्दं कल्पा सुरक्षेवननाथमुखं व्यधत्त । स्नात्रं जिनस्य कलशैः कलितप्रमोदं प्रावारवेषविनिवारितसर्वपापम् ॥ १७ ॥ तस्मिन्क्षणे बहुलवादितगीतनृत्यगर्भ महं च सुमनोप्सरसो व्यधुस्तम् । येनादधे स्फुटसदाविनिविष्टयोगस्तीर्थकरोपि हृदये परमाणु चित्तम् ॥ १८ ॥ मेरुशृङ्गे च यत्नात्रं जगद्भर्तुः सुरैः कृतम् । बभूव तदिहास्त्वेतदस्मत्करनिषेकतः ॥ १९ ॥” इति पठित्वा सर्वैः स्नात्रकारैः समकालं जिनबिम्बे कलशाभिषेकः करणीयः । पुनः पुनरन्तिमं श्लोकं पठित्वा जिनस्नात्रं करणीयम् ॥
ww.jainelibrary.org
Page #129
--------------------------------------------------------------------------
________________
विधिः
एवं स्नानविधौ निर्वर्तिते कोमलै पचूर्णवासितैर्वस्पैर्जिनबिम्ब मार्जयेत् । “कस्तूरिकाकुङ्कुमरोहणद्रुः क:- BIविभाग, आचारदिनकरः तरककोलविशिष्टगन्धम् । विलेपनं तीर्थपतेः शरीरे करोतु संघस्य सदा विवृद्धिम् ॥१॥ तुरापाट्स्नानपर्यन्ते
प्रतिष्ठा. विदधे यद्विलेपनम् । जिनेश्वरस्य तद्भयादन्न बिम्बेऽस्मदाहृतम् ॥ २॥" अनेन वृत्तद्वयेन बिम्बे कस्तूरिकाकु
मकर्पूरश्रीखण्डादिविलेपनम् ॥"मालतीविचकिलोज्वलमल्लीकुन्दपाटलसुवर्णसुमैश्च । केतकैर्विरचिता जिन-2 पूजा मङ्गलानिस कलानि विध्यात् ॥१॥ स्नात्रं कृत्वा सुराधीशैजिनाधीशस्य वमणि । यत्पुष्पारोपणं चक्रे तदस्त्वस्मत्करैरिह ॥२॥" अनेन वृत्तद्वयेन पुष्पमालादिपूजा । "केयूरहारकटकैः पटुभिः किरीटैः सत्कुण्डलैर्मणिमयीभिरथोर्मिकाभिः। बिम्बं जगत्रयपतेरिह भूषयित्वा पापोचयं सकलमेव निकृन्तयामः ॥१॥ या भूषा त्रिदशाधीशैः स्नानान्ते मेरुमस्तके । कृता जिनस्य सात्रास्तु भविकैर्भूषणार्जिता ॥२॥” अनेन वृत्तद्वयेन बिम्बस्य मुकुटहारकुण्डलादिभूषणपरिधापनम् । “सन्नालिकेरफलपूररसालजम्बुद्राक्षापरूषकसुदाडिम-12 नागरिङ्गैः । वातामपूगकदलीफलजम्भमुख्यैः श्रेष्ठैः फलैर्जिनपतिं परिपूजयामः ॥१॥ यत्कृतं स्नानपर्यन्ते
सुरेन्द्रः फलढौकनम् । तदिहास्सत्करादस्तु यथासंपत्ति निर्मितम् ॥२॥"अनेन वृत्तद्वयन बिम्बाग्रतोऽक्षतPढौकनम् । “निर्झरनदीपयोनिधिवापीकूपादितः समानीतम् । सलिलं जिनपूजायामहाय निहन्तु भवदाहम् । 8॥ १॥ मेरुशृङ्गे जगद्भर्तुः सुरेन्द्रैर्यज्जलार्चनम् । विहितं तदिह प्रौढिमातनोत्वरमादृतम् ॥२॥" अनेन वृत्तद्व-IRTest
येन बिम्बाग्रे जलकलशढौकनम् । "कर्पूरागरुचन्दनादिभिरलं कस्तूरिकामिश्रितः सिहायैः सुसुगन्धिभिव
Jan Education in
(Hr
Page #130
--------------------------------------------------------------------------
________________
इतरै रूपैः कृशानद्गतः । पातालक्षितिगोनिवासिमरुतां संप्रीणकैरुत्तमैधूमाक्रान्तनभस्तलैर्जिनपतिं संपूजयामोऽधुना ॥१॥ या धूपपूजा देवेन्द्रः स्नानानन्तरमादधे । जिनेन्द्रस्यास्मदुत्कर्षादस्तुसात्र महोत्सवे ॥२॥" अनेन वृत्तद्वयेन बिम्बस्य धूपदानम् । “अन्तज्योतिद्योतितो यस्य कायो यत्संस्मृत्या ज्योतिरुत्कर्षमेति । तस्याभ्याशे निर्मितं दीपदानं लोकाचारख्यापनाय प्रभाति ॥१॥ या दीपमाला देवेन्द्रः सुमेरौ खामिनः कृता। सात्रान्तर्गतमस्माकं विनिहन्तु तमोभरम् ॥२॥" अनेन वृत्तद्वयेन बिम्बाग्रे दीपदानम् । "ओदनैविविधैः शाकैः पक्कान्नैः षड्रसान्वितैः । नैवेद्यैः सर्वसिद्ध्यर्थं जायतां जिनपूजनम् ॥१॥" अनेन वृत्तेन बिम्बाग्रे नैवेद्यढीकनम् । “गोधूमतन्दुलतिलैहरिमन्थकैश्च मुद्गाढकीयवकलायमकुष्टकैश्च । कुल्माषवल्लवरचीनकदेवधान्यैर्मत्यैः कृता जिनपुरः फलदोपदास्तु ॥१॥" अनेन वृत्तेन जिनाग्रतः सर्वधान्यढौकनम् । “शुण्ठीकणामरिचरामठजीरधान्यश्यामासुराप्रभृतिभिः पटुवेसवारैः । संढौकनं जिनपुरो मनुर्विधीयमानं मनांसि यशसा विमलीकरोतु ॥१॥” अनेन वृत्तेन जिनाग्रतः सर्ववेसवारढीकनम् । "उशीरवटिकाशिरोज्वलनचव्यधात्रीफलैबलासलिलवत्सकैर्घनविभावरीवासकैः । वचावरविदारिकामिशिशताह्वयाचन्दनैः प्रियङ्गुतगरै|र्जिनेश्वरपुरोस्तु नो ढौकनम् ॥ १॥" अनेन वृत्तेन जिनप्रतिमाग्रतः सर्वोषधीढौकनम् । “भुजङ्गवल्लीछदनैः सिताभ्रकस्तूरिकैलासुरपुष्पमित्रैः। सजातिकोशैः सममेव चूर्णैस्ताम्बूलमेवं तु कृतं जिनाग्रे ॥१॥" अनेन |वृत्तेन जिनविम्बाग्रे ताम्बूलढोकनम् । “सुमेरुशृङ्गे सुरलोकनाथ: स्नात्रावसाने प्रविलिप्य गन्धैः । जिनेश्वरं
Jain Education
a
l
Page #131
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥१९७॥
णिभिर्विम्वस्याङ्गपूजाविसराधिनाथैः सुमेरुशृङ्गे तशा सुवर्णमुद्रामणिभिः । विभाग २
COCONUSUMMS4%
वस्त्रचयैरनेकैराच्छादयामास निषक्तभक्तिः ॥१॥ ततस्तदनुकारेण सांप्रतं श्राद्धपुङ्गवाः । कुर्वन्ति वसनैः विभागार पूजां त्रैलोक्यस्वामिनोऽग्रतः ॥२॥" अनेन वृत्तद्वयेन जिनबिम्बस्य वस्त्रपूजा । "सुवर्णमुद्रामणिभिः कृ- प्रतिष्ठातास्तु पूजा जिनस्य स्नपनावसाने । अनुष्ठिता पूर्वसुराधिनाथैः सुमेरुशृङ्गे धृतशुद्धभावः ॥१॥” अनेन वृत्तेन विधिः सुवर्णरूप्यटङ्कमुद्रामणिभिबिम्बस्याङ्गपूजाजिनबिम्बाग्रतो विस्तीर्णश्रीपीपीठं अन्योत्तमकाष्ठपीठं वा न्यस्य भूमि वा शुद्धगोमयेन समारचय्य पुष्पाञ्जलिं गृहीत्वा । “मङ्गलं श्रीमदहन्तो मङ्गलं जिनशासनम् । मङ्गलं सकलः संघो मङ्गलं पूजका अमी ॥१॥" अनेन वृत्तेन पीठोपरि वा समारचितभूमौ वा पुष्पाञ्जलिक्षेपः।। | "आत्मालोकविधौ जनोपि सकलस्तीनं तपो दुश्चरं दानं ब्रह्मपरोपकारकरणं कुर्वन्परिस्फूर्जति । सोऽयं यत्र सुखेन राजति स वै तीर्थाधिपस्याग्रतो निर्मेयः परमार्थवृत्तिविदुरैः संज्ञानिभिदर्पणम् ॥१॥" अनेन वृत्तेन है चन्दनमयं वा स्वर्णरूप्ययवमयं वा तन्दुलमयं वा जिनबिम्बाग्रे दर्पणं लिखेत् । “जिनेन्द्रपादैः परिपूज्य पृष्टैरतिप्रभावैरपि संनिकृष्टम् । भद्रासनं भद्रकरं जिनेन्द्रं पुरो लिखेन्मङ्गलसत्प्रयोगम् ॥१॥" अनेन वृत्तेन चन्दनमयं वा स्वर्णरूप्यमयं वा जिनबिम्बाग्रतो भद्रासनं लिखेत् ॥२॥"पुण्यं यशः समुदयः प्रभुता महत्त्वं सौभाग्यधीविनयशर्ममनोरथांश्च । वर्धन्त एव जिननायक ते प्रसादात् तद्बर्धमानयुगसंपुटमादधानः ॥१॥” अनेन वृत्तेनचं० जिनाग्रतो वर्धमानसंपुटं लिखेत् । ३।"विश्वत्रये च खकुले जिनेशो व्याख्यायते R ॥१९७॥ श्रीकलशायमानः । अतोऽत्र पूर्ण कलशं लिखित्वा जिनार्चनाकर्म कृतार्थयामः ॥१॥" अनेन वृत्तेन चन्दन
Jan Education Intel
T
w w.jainelibrary.org
Page #132
--------------------------------------------------------------------------
________________
Jain Education Interna
जिनप्रतिमाग्रतः पूर्णकलशं लिखेत् । ४ । “अन्तः परमज्ञानं यद्भाति जिनाधिनाथहृदयस्य । तच्छ्रीवत्सव्याजात्प्रकटीभूतं बहिर्वन्दे ॥ १ ॥ अनेन वृत्तेन चं० जिनाग्रे श्रीवत्सं लिखेत् । ५ । " त्वद्वन्ध्यपश्चशरकेतनभावलसं कर्तुं मुधा भुवननाथ निजापराधम् । सेवां तनोति पुरतस्तव मीनयुग्मं श्राद्धैः पुरो विलिखितोरुनिजाङ्गयुक्तया ॥ १ ॥ अनेन वृत्तेन चं० जिनाग्रे मत्स्ययुग्मं लिखेत् । ६ । “खस्तिभूगगननागविष्टपेषूदितं | जिनवरोदयेक्षणात् । खस्तिकं तदनुमानतो जिनस्याग्रतो बुधजनैर्विलिख्यते ॥ १ ॥ अनेन वृत्तेन चं० जिनबिम्बा स्वस्तिकं लिखेत् । ७ । " त्वत्सेवकानां जिननाथ दिक्षु सर्वासु सर्वे निधयः स्फुरन्ति । अतश्चतुर्धा नवकोणनन्द्यावर्तः सतां वर्तयतां सुखानि ॥ १ ॥" अनेन वृत्तेनचं० जिनबिम्बाग्रे नन्द्यावर्त लिखेत् | ८ | ततोऽष्टमङ्गलानि गन्धैः पुष्पैः फलैः पक्कान्नैः पूजयेत् । ततः पुष्पमालां गृहीत्वा । “दर्पणभद्रासनवर्द्धमानपूर्ण घटमत्स्ययुग्मैश्च । नन्द्यावर्त श्रीवत्सविस्फुटस्वस्तिकैर्जिनार्चासु ॥ १ ॥" अनेन वृत्तेन पुष्पमालां जिनबिम्बोपरि न्यसेत् । अष्टमाङ्गलिक्यस्थापना यथा । तदनन्तरं पुष्पं गृहीत्वा "देवेन्द्रः कनकाद्रिमूर्द्धनि जिनस्नात्रेण गन्धार्पणैः पुष्पैर्भूषणवस्त्रमङ्गलगणैः संपूज्य मातुः पुनः । आनीयान्यतएवमत्र भविका विम्बं जगत्स्वामिनस्तस्कृत्यानि समाप्य कल्पितमतः संप्रापयन्त्यास्पदम् ॥ १ ॥" अनेन वृत्तेन बिम्बं स्नपनपीठादुत्थाप्य यथास्थानं स्थापयेत् । स्थिरबिम्बे तु । आज्ञाहीनं क्रियाहीनं मन्त्र० । १ । अनेन पुष्पारोपणम् । तदनन्तरं पूर्वरीत्या आरात्रिकमाङ्गलिकादिकर्मकरणं पूजाकर्मवत् । तदनन्तरं चैत्यवन्दनं साधुवन्दनं च दिक्पालक्षेत्रपालग्रहस्था
ww.jainelibrary.org
Page #133
--------------------------------------------------------------------------
________________
आचार- पनां प्रति । "यान्तु देवगणाः सर्वे पूजामादाय मामकीम् । सिद्धिं दत्त्वा च महतीं पुनरागमनाय च ॥१॥" विभागार दिनकरः इत्युक्त्वा पुष्पारोपणेन ग्रहदिक्पालक्षेत्रपालविसर्जनम् । इति बृहत्स्नात्रविधिः॥ ॥ नवप्रतिष्ठिते विम्बे
प्रतिष्ठाप्रतिष्ठाखखिलास्वपि । शान्तिके पौष्टिके चैव पर्वसु प्रौढकर्मसु ॥१॥ तीर्थे नव्यासु यात्रासु प्राप्ते बिम्बे न-8 विधिः ॥१९८॥
वेपि च । बृहत्स्नात्रविधिर्योज्यः स्याद्वादोऽन्यत्र कर्मणि ॥२॥” इति बृहत्स्नानविध्युपयोगः ॥ ॥ एवं दिनहै त्रिपञ्चसप्तकं द्रव्यक्षेत्रकालभावापेक्षया बृहत्स्नात्रविधिना नन्द्यावर्तसहितेन पूजा विधेया। ततो नन्द्यावर्तविसर्जनम् । तस्य चायं विधिः । पूर्वक्रमेण सर्ववलयदेवताः संपूज्य ततो बहिर्वलये यान्तु देवगणाः सर्वे इत्युक्त्वा ॐ ग्रहाः सक्षेत्रपालाः पुनरागमनाय स्वाहा । तन्मध्यवलये। यान्तु देव० इत्युक्त्वा ॐ दिक्पालाः पुनरागमनाय खाहा । तन्मध्यवलये यान्तु देव० इत्युक्त्वा ॐ शासनयक्षिण्यः पुनरागमनाय स्वाहा ।।
तन्मध्यवलये यान्तु देव० इत्युक्त्वा ॐ सर्वेन्द्रदेव्यः पुनरागमनाय स्वाहा । तन्मध्यवलये यान्तु देव इत्यु६ क्त्वा ॐ सर्वेन्द्राः पुनराग। तन्मध्यवलये यान्तु देव. इत्युक्त्वा ॐ सर्वलोकान्तिकाः पुनराग० । तन्म
ध्यवलये यान्तु देव० इत्युक्त्वा ॐ विद्यादेव्यः पुनरा० । तन्मध्यवलये यान्तु देव. इत्युक्त्वा ॐ जिनमातरः पुनरा०। पुनस्तन्मध्यवलये यान्तु देव० इत्युक्त्वा ॐ पश्चपरमेष्ठिनस्सरत्नत्रयाः पुनरा। तन्मध्ये यान्तु देव० इत्युक्त्वा ॐ वाग्देवते पुनरा। ॐ ईशानेन्द्र पुनरा। ॐ सौधर्मेन्द्र पुनरा० । ततः ॐ ह्रीं श्रीपरम
॥१९८॥ देवतासनपरमेष्ठ्यधिष्ठानश्रीनन्द्यावर्त पुनरागमनाय स्वाहा। आज्ञाहीनं०॥१॥ अञ्जलिं बध्या विसर्जनं ।
Jan Education inte
THA
R
w
w.jainelibrary.org
Page #134
--------------------------------------------------------------------------
________________
CASSAGAR
इति नन्द्यावर्तविसर्जनविधिः॥ ॥ अथ कङ्कणमोचनविधिः । तत उत्कृष्टतया वर्षेण कङ्कणमोचनं मध्यस्थतया षण्मासैः जघन्यतया मासेन पक्षण दशाहेन सप्ताहेन त्र्यहेण वा । तत्र जिनपुरः पीठद्वये दिक्पालसक्षेत्रपालग्रहस्थापनं बृहत्स्नात्रविधिना पश्चामृतस्नात्रं सर्वोषधिस्नानपूर्व जिनस्नानं तथैव च । ततो बृहस्नानविधेरन्तिमश्लोकेन मेरुशृङ्गेत्यादि अष्टोत्तरशतशुद्धजलकलशस्त्रात्रं नानागन्धैर्विलेपनं पुष्पधूपदीपनैवद्यपूजनं पूर्ववत् । ततो दिक्पालसक्षेत्रपालग्रहपूजा पूर्ववत् । लघुस्नात्रविधियुक्त्या ततश्चैत्यवन्दनं चतुर्भिः स्तुतिभिः शान्तिस्तवपाठः। ततः कङ्कणमोचनार्थ प्रतिष्ठादेवताविसर्जनार्थ करेमि काउस्सग्गं अन्नत्थ० यावत् अप्पाणं० चतुर्विंशतिस्तवचिन्तनं भणनं च । ततः श्रुतशान्तिक्षेत्रभुवनशासनवैयथावृत्यकरदेवताका-5 योत्सर्गाः स्तुतयश्च पूर्ववत् । ततः सौभाग्यमुद्रया बिम्बे मन्त्रन्यासः। सचायं ॐ अवतरअवतरसोमे २ कुरु । २ वग्गु २ निवग्गु २ सोमेसोमणसे महमहुरे कविल ॐ कः क्षः वाहा इत्युक्त्वा पञ्चपरमेष्ठिमनं पठित्वा मङ्गलगीतनृत्यवाद्येषूल्लसत्सु मदनफलारिष्टादिकङ्कणं बिम्बादुत्तार्य अविधवायाः करे देयं । ततो बिम्बे वासान् निक्षिप्य ॐ विसर २ प्रतिष्ठादेवते स्वाहा इति मन्त्रं पठित्वा अञ्जलिमुद्रां कृत्वा विसर्जनं दिक्पालग्रहविसर्जनं पूर्ववत् । यान्तु देव० १ आज्ञाहीनं० इत्यादि यावत्कङ्कणमोचनं न भवति तावद्धृहत्स्वात्रवि|धिना नित्यं स्नानं । कङ्कणमोचने कृते लघुस्वात्रविधिना वर्ष यावत् नित्यं स्नानं । ततो वर्षग्रन्थौ पूर्णे बृहस्वात्रविधिना स्नात्रं विधायोत्तरोत्तरपूजा विधेया । इति कङ्कणमोचनविधिः॥ ॥ अथाचार्यान्तरेण मोच
Jain Education Intern
W
ww.jainelibrary.org
Page #135
--------------------------------------------------------------------------
________________
आचार- नविधिः । प्रतिष्ठानन्तरं दिन ३५७।९ कङ्कणलोटनं करणीयं । तत्र नान्दीफलानि करणीयानि । खीच पा-विभागः२ दिनकरः यली २ पूयडी २७ पञ्चामृतस्नानं करणीयं । घृत १ दुग्ध २ दधि ३ खंड ४ सौषधि ५ चन्दनकर्पूरोद्वर्तनैः प्रतिष्ठाबिम्बे प्रथमं पूजां विधाय । नमोऽर्हत्सिद्धाचा. पूर्वकं । “उवणेउ मङ्गलं वो जिणाण मुहलालिजालसंव
विधिः ॥१९९॥
लिआ। तित्थपवत्तणसमए तियसविमुक्का कुसुमवुट्ठी ॥१॥" अग्रतः कुसुमाञ्जलिर्मोक्तव्यः । “जाहिजूहियकुन्दमन्दारनीलुप्पलवरकमलसिन्दुवारचम्पय । समुज्जलपसरन्तपरिमलबहुलगन्धलुद्धनचन्तमहुयर । इय कुसुमंजलिजिणचलणि चिंतय पावपणासं मुक्कियतारायणसरिसभवेवह पूरबु आस ॥२॥" पादयोर्मोक्तव्या । “सयवत्तकुंदमालय बहुवियकुसुमाइ पंचवन्नाइं । जिणनाहन्हवणकाले दिंतु सुरा कुसुमंजली हत्था ॥३॥" हस्तयोः। "मुक्कजिणवमुक्कजिणवन्हवगकालम्मि कुसुमंजलिसुरवरिहि महमहंततिहुअणमहग्घिय निवडतजिणपयकमलि हरउ दुरिउ सिरिसमणसंघहा वीरजिणंदहपयकमलि देवहिमुक्कसतोस । सा कुसुमंजलि अवहरड भवियह दुरिय असेस ॥४॥" शिरसि । ततो धूपोद्धाहः । अहिणवेहिं कणयकलसेहिं खीरोयहिजलभरिएहिं सुरवरेहिं करयलि धरेविणु अहिसित्तउ पासजिणु मेरुसिहरि जयजय भणेविणु हियआई पडतं निधवेउ वे । पावगिम्हतवियाइ घणसमयस्सव पढमं मजणसलिलं मुणिवयस्स ॥१॥
बालत्तणम्मि सामिय सुमेरुसिहरम्मि कणयकलसेहिं । तियसासुरेहि न्हविओ ते धण्णा जेहिं दिट्ठोसि ॥१९९॥ 3||॥२॥” प्रथमं सामान्यस्नात्रं पानीयधाराचन्दनतिलकं पुष्पारोपणं सर्वस्नात्रेषु करणीयं । धूपो देयः । तद
Jan Education Inter
Kall
Page #136
--------------------------------------------------------------------------
________________
ISROADCAMERASACROCESS
६ नन्तरं घृतस्मात्रं नमोऽर्हत्सि० "घृतमायुर्वृद्धिकरं भवति परं जैनगात्रसंपर्कात् । तद्भगवतोऽभिषेके पातु घृतं
घृतसमुद्रस्य ॥१॥" पानीयधाराद्य० । अथ दुग्धस्नात्रं । “दुग्धं दुग्धाम्भोधेरुपाहृतं यत्सुरासुरवरेन्द्रैः। तहलपुष्टिनिमित्तं भवतु सतां भगवदभिषेके ॥२॥” पानीयधारायः । अथ दधिः । “दधि मङ्गलाय सततं ही जिनाभिषेकोपयोगतोऽभ्यधिकम् । भवतु भविनां शिवाध्वनि दधि जलधेराहृतं त्रिदशैः ॥३॥" पानीयधाराद्य० । अथ इक्षुरस० । इक्षुरसोदादुपहृत इक्षुरसः सुरवरैस्तदभिषेके । भवदवसदवथु भविनां जनयतु शैत्यं सदानन्दम् ॥४॥"पानीयधाराद्य० । ततः कस्तूरेण कर्पूरेण वा पीठिकया उद्वर्त्य कलस १०८ स्नात्रं । ततः पुनः कुसुमाञ्जलिक्षेपः । ततः सर्वौषधिस्नात्रं । “सवाषधीषु निवसति अमृतमिदं सत्यमहदभिषेकात् । तत्सर्वोषधिसहितं पञ्चामृतमस्तु वः सिद्ध्यै ॥ ५॥” ततः अङ्गप्रक्षालनं लूहनं विलेपनं च । सुरभिपुष्पैः ।। पूजनं । ततः फलपत्रपूगाक्षतधूपदीपजलनान्दीफलढौकनं । अगरूक्षेपः । शुचिस्थाले ग्रहपूजास्थापना । ॐ नमः सूर्याय इत्यादि ॥ ॥ अथ ग्रहशान्तिः । “प्रणम्य सर्वभावेन देवं विगतकल्मषम् । ग्रहशान्ति प्रवक्ष्यामि सर्वविघ्नप्रणाशिनीम् ॥१॥ सम्यक्स्तुता ग्रहाः सर्वे शान्तिं कुर्वन्ति नित्यशः । तेनाहं श्रद्धया किंचित्पूजां वक्ष्ये विधानतः ॥२॥ ग्रहवर्णानि गन्धानि पुष्पाणि च फलानि च । अक्षतानि हिरण्यानि धृपाश्च सुरभीणि च ॥ ३॥ एवमादिविधानेन ग्रहाः सम्यक्प्रपूजिताः । व्रजन्ति तोषमत्यर्थ तुष्टाः शान्ति ददाति 2 च॥४॥ बन्धूकपुष्पसंकाशो रक्तोत्पलसमप्रभः । लोकनाथो जगद्दीपः शान्ति दिशतु भास्करः ॥१॥
Jain Education inte
Ik
Page #137
--------------------------------------------------------------------------
________________
आचार
शङ्खहारमृणालाभः काशपुष्पनि भोपमः । शशाङ्को रोहिणीभर्ता सदा शान्ति प्रयच्छतु ॥२॥ धरणीगर्भसं-1 विभागार दिनकरः भूतो बन्धुजीवनिभप्रभः । शान्तिं ददातु वो नित्यं कुमारो वक्रगः सदा ॥ ३॥ शिरीषपुष्पसंकाशः कृशाङ्गो प्रतिष्ठा
भूषणार्जनः । सोमपुत्रो बुधः सौम्यः सदा शान्ति प्रयच्छतु ॥ ४॥ सुवर्णवर्णसंकाशो भोगदायुःप्रदो विदुः ।। विधिः ॥२० ॥
प्रदेवमन्त्री महातेजा गुरुः शान्ति प्रयच्छतु ॥ ५॥ काशकुन्देन्दुसंकाशः शुक्रो वै ग्रहपुंगवः । शान्तिं करोतु
वो नित्यं भृगुपुत्रो महायशाः॥६॥ नीलोत्पलदलश्यामो वैडूर्याञ्जनसप्रभः । शनैश्चरो विशालाख्यः सदा शान्ति प्रयच्छतु ॥७॥ अतसीपुष्पसंकाशो मेचकाकारसन्निभः । शान्ति दिशतु वो नित्यं राहुश्चन्द्रार्कमदनः॥८॥सिन्दूररुधिराकारो रक्तोत्पलसमप्रभः । प्रयच्छतु सदा शान्ति केतुरारक्तलोचनः॥९॥ वर्णसंकीर्तनैरित्थं स्तुताः सर्वे नवग्रहाः । शान्ति दिशन्तु मे सम्यक् अन्येषामपि देहिनाम् ॥ १०॥ एवं शान्ति समायोज्य पूजयित्वा यथाविधि । तद्भक्तलिङ्गिनां पश्चाद्भोजनं दानमाचरेत् ॥११॥ खल्पमन्नं ग्रहस्योक्तमादौ दत्वा विचक्षणः। पश्चात्कामिकमाहारं दत्वा तं भोजयेन्नरः॥१२॥ नानाभक्ष्यविशेषैश्च तथा मिष्टा-16 नपानकैः । यावद्भवन्ति संतुष्टास्तावत्संभोज्य पूजयेत् ॥ १३ ॥ तेषां संतोषमात्रेण ग्रहास्तोषमुपागताः। आ-12 तुरस्यातिहरणं कुर्वन्ति मुदिताः सदा ॥१४॥" कुङ्कमकपूरकस्तूरिकागोरोचनाभिर्ग्रहा मण्डनीयाः । कणयरपुष्प १ कुमुद २ जासून ३ चम्पक ४ सेवन्ती ५ जाइ ६ वेउल ७ कुन्द ८ नीली ९ पुष्पैः पूजनीयाः।। ॥२० ॥ द्राक्षा १ इक्षु २ पूग ३ नारङ्ग ४ करुणा ५ बीजपूर ६ खजूर ७ नालिकेर ८ दाडिम ९ फलानि ढोकनीयानि ।।
RECAR-SCARE
Jan Education inte
For Private & Personal use only
Page #138
--------------------------------------------------------------------------
________________
AAAA
%
नैवेद्यं यथाशक्ति । धूपवासकर्पूरादिपूजा कर्तव्या । मूलमत्रेण बलिमभिमन्य भूतबलिक्षेपः । ततो दिक्पालपूजा । ततो लूणपाणी आरती मङ्गलप्रदीपः देववन्दनप्रतिष्ठा देवताविसर्जनार्थ कङ्कणमोचनार्थ करेमि काउस्सग्गं लोगस्स उज्झो०१। चिन्तनं पाठश्च । ततः श्रुतदेव्याराधनार्थ करेमि काउस्सग्गं नवकार १ चिन्तनं नमोऽहं सुयदेवयाभण ॥१॥ ततो वाग्देव्यारा. “वाग्देवी वरदीभूतपुस्तिकापद्मलक्षितौ। आपोद्या बिभ्रती हस्तौ पुस्तिकापद्मलक्षितौ ॥२॥" शान्तिदेव्यारा। "उन्मृष्टरिष्टदुष्टग्रहगतिदावनदार्निमितादिः। संपादितहितसंपन्नामग्रहणं जयति शान्तः ॥३॥" अथ क्षेत्रदेवी० । यस्याः क्षे०॥४॥ ततः समस्तवैयावृत्त्यकराराधना० । सम्मइंसणजुत्ता जिणमयभत्ताणहिययसमजुत्ता । जिणवेयावच्चगरा सवे मे
हुंतु संतिकरा ॥५॥ ततः सौभाग्यमुद्रया ॐ अवतर २ सोमे २ कुरु २ वग्गु २ निवग्गु.२ सोमे सोमणसे ४महुमहुरे कविल ॐ कः क्षः स्वाहा । अनेन मन्त्रेण मङ्गलाचारपूर्वकं कङ्कणछोटनं सुमुहूर्ते कर्तव्यम् । ततः ॐ
विसर २ प्रतिष्ठादेवता स्वाहा । अञ्जलिमुद्रया विसर्जनम् । “देवा देवार्चनार्थ ये पुरुहूताश्चतुर्विधाः । ते विधायार्हतः पूजां यान्तु सर्वे यथागतम् ॥१॥" ततः शान्तिपठनं संघवात्सल्यं यथाशक्ति द्वादशमासिकं स्नात्रं वर्षग्रन्थिः करणीयः । इति प्रतिष्ठाधिकारे कङ्कणछोटनविधिः आचार्यान्तरोक्तः॥ ॥तथा चैत्यस्थापनीयेषु ग्रहस्थापनीयेषु धातुकाष्ठपाषाणदन्तनिर्मितेषु बिम्बेषु प्रतिष्ठाकर्म सदृशमेव किंतु लेप्यमयेऽयं विशेषः। लेप्यबिम्बे स्नात्रकर्म दर्पणप्रतिच्छन्दप्रविष्टे दर्पण एव कुर्यात् । शेषं पूर्ववत् । तथाच गृहपूज्यबिम्बानां कृ
A5-%A5
आ.दि.३५
%25
Jain Education inte
KTww.jainelibrary.org
Page #139
--------------------------------------------------------------------------
________________
आचारदिनकरः
विधिः
॥२०१॥
तायां प्रतिष्ठायां यदि तत्रैव लब्धे गृहे स्थाप्यमाने पूर्वप्रतिष्ठितकङ्कणमोचनविधिं कुर्यात् । अन्यत्र वा गृह-विभागः२ पूज्यबिम्बे कुतोपि गृहे स्थापनं भवति तत्रैव कङ्कणमोचनं कुर्यात् । यदि वा तबिम्बमन्यत्र गृहान्तरे ग्रामा-1 प्रतिष्ठा न्तरे वा देशान्तरे वा स्थाप्यं भवति तदा तस्य कङ्कणमोचनं तत्र नीत्वा प्रवेशकमहोत्सवैः कुर्यात् । कङ्कण-18|| मोचनस्य स एव विधिः । इति प्रतिष्ठाधिकारे जिनबिम्बप्रतिष्ठा संपूर्णा ॥१॥ ___ अथ चैत्यप्रतिष्ठाविधिः ॥२॥ सचायं बिम्बप्रतिष्ठासदृशे लग्ने बिम्बप्रतिष्ठानन्तरं तत्कालमेव दिनमासपक्षवर्षान्तरेषु वा संघमीलनम् । चैत्यचतुर्दिक्षु वेदिकाकरणं कुर्वीत । ततश्चतुर्विशतितन्तुसूत्रेण अन्तर्बहिर्वे|ष्टितेन चैत्यरक्षाकरणं शान्तिमन्त्रेण । ततः स्नात्रकारपञ्चकम् ओषधिवर्तकनारीपञ्चकं पूर्ववत् । तथैव रसाञ्जनसौवीरमाक्षिकवर्तनं नास्ति । ततो बृहत्वात्रविधिना जिनलानं विधाय सप्तधान्यवर्धापनं बिम्बवत् रक्षाबन्धनं च बिम्बवत् । ततो रौद्रदृष्ट्या मध्याङ्गलिद्वयोवीकरणेन वामकरजलेन चैत्याछोटनम् । ततश्चैत्यस्य वस्त्राच्छादनम् उपरि च पूर्ववत् । नानागन्धफलपुष्पैः पूजनम् । ततो नन्द्यावर्तस्थापनं पूजनं सर्व बिम्बप्रतिठावत् । ततः संप्राप्तायां लग्नवेलायां वासक्षेपपूर्व जिनप्रतिष्ठामन्त्रं पठित्वा वास्तुदेवतामत्रं पठेत् । सचायं ॐ ह्रींश्रीक्षांक्षीक्षहांह्रीं भगवति वास्तुदेवते ल ५ क्षि ५ इह चैत्ये अवतर २ तिष्ठ २ स्वाहा इति वासक्षेपपूर्वकं देहल्यां द्वारश्रियां शिखरे सप्तसप्तवेलं वासान् क्षिपेत् । ततो वेद्यन्तेषु नैवेद्यशरावादि पूर्ववत् । ततः ॥ २०१॥ प्रतिष्ठाता पुनः बृहत्स्लाविधिना जिनलानं कुर्यात् । ततश्चैत्यात् वस्त्रापनयनं महोत्सवश्च सर्वोपि पूर्ववत् ।।
Jan Education inte
Page #140
--------------------------------------------------------------------------
________________
**********
ततः प्रतिष्ठादेवताविसर्जनं शक्रस्तवकायोत्सर्गस्तुतिप्रभृति सर्व पूर्ववत् । ततः प्रतिष्ठितध्वजारोपश्चैत्ये । ध्वजप्रतिष्ठा तदधिकाराज्ञया । ततो नन्द्यावर्तविसर्जनं पूर्ववत् । महाचैत्यप्रतिष्ठावत् मण्डपप्रतिष्ठा । किंतु जिनस्नात्रमेकवेलमेव । देवकुलिकाप्रतिष्ठायां वेदिकरणं वेदिबलिविधानं । बृहन्नन्द्यावर्तपूजनं नास्ति किंतु लघुनन्द्यावर्तपूजनं । तस्य चायं विधिः । पूर्ववन्नन्द्यावर्तलिखनं । तहक्षिणपाचे धरणेन्द्रस्थापनं वामपाचे अम्बादेवीस्थापनं अधः श्रुतदेवीस्थापनं । उपरि गौतमगणधरस्थापनं । प्रथमवलये पञ्चपरमेष्ठिरत्नत्रयस्थापनं । द्वितीयवलये विद्यादेवीस्थापनं । तृतीयवलये शासनयक्षिणीस्थापनं । चतुर्थवलये दिक्पालस्थापनं । पञ्चमव
लये ग्रहक्षेत्रपालस्थापनं । ततो बहिश्चतुर्दिक्षु चतुर्णिकायदेवस्थापनं । एषाम् आवाहनं पूजनं सर्व पूर्ववत् । ६ इति पश्चवलयो नन्द्यावर्तविधिः । अन्यत्सर्वं चैत्यवत् । मण्डपिकाप्रतिष्ठा देवकुलिकाप्रतिष्ठावत् । कोष्ठिकादिप्रतिष्ठायां सूत्रेण रक्षाकरणं दिक्पालग्रहपूजनं वास्तुदेवतामन्त्रेण वासक्षेपः ॥ इति प्रतिष्ठाधिकारे चैत्यप्रतिष्ठाविधिः ॥२॥
अथ कलशप्रतिष्ठाविधिः ॥ ३ ॥ सचायम् । तत्र भूमिशुद्धिः पूर्ववत् । लग्नशुद्धिः प्रतिष्ठावत् । गन्धोदकैः है पुष्पैर्भूम्यधिवासनं च । तत्र पूर्वमेव आदितस्तद्भूमौ पञ्चरत्नकं कुम्भकारचक्रमृत्तिकासहितं भूम्यन्तर्निक्षि
|पेत् । तत्रोपरिकलशं स्थापयेत् । ततः सर्वजलाशयेभ्यः पवित्रस्थानाजलानयनं पूर्ववत् । ततो बृहत्वात्रविदूधिना चैत्यबिम्बे स्नात्रकरणम् । लघुपश्चवलयनन्द्यावर्तस्थापनं पूजनं पूर्ववत् । तथाच जिनबिम्बचैत्यमण्डप
**
Jain Education Internal
W
w.jainelibrary.org
Page #141
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ २०२ ॥
Jain Education Inter
1
| देवकुलिकामण्डपिकाकलशध्वजगृह बिम्बप्रतिष्ठा कारयितॄणां नृणां याज्यानां गृहे पूर्वमेव शान्तिकं पौष्टिकं च कुर्यात् । तथा नन्द्यावर्तपूजनानन्तरं सर्वदिक्षु दिक्पालनामग्रहणपूर्वकं शान्तिबलिं दद्यात् । यथा ॐ इन्द्राय नमः ॐ इन्द्र इह कलशप्रतिष्ठायां इमं बलिं गृहाण २ स्थपकस्थापककर्तॄणां संघस्य जनपदस्य शान्ति तुष्टिं पुष्टिं कुरु २ खाहा । एवं सर्वदिक्पालानां सर्वद्गिभिमुखं बलिदानं । तत्र बलिदाने पूर्व जलचुलुकक्षेपः पञ्चाद्गन्धछटा ततः पुष्पक्षेपः ततो राद्वसप्तधान्यक्षेपः अनेनैव मन्त्रेण सर्वेषाम् ॐ अग्नये नमः ॐ अनये इत्यादि सर्वेषाम् । पूर्वोक्ताभिः स्त्रीभिः पूर्वोक्त सर्वोषधिवर्तनम् । स्नात्रकारप्रगुणीकरणं पूर्ववत् । सकलीकरणं पूर्ववत् । स्वस्य स्नात्र काराणां च शुचिविद्यारोपणं पूर्ववत् । ततो देवाग्रे चैत्यवन्दनं चतसृभिः स्तुतिभिः | शान्तिदेवताश्रुत देवताशा सनदेवताक्षेत्र देवता समस्त वैयावृत्य करकायोत्सर्गाः स्तुतयश्च पूर्ववत् । पुष्पाञ्जलिं गृहीत्वा । "पूर्ण येन सुमेरुशृङ्गसदृशं चैत्यं सुदेदीप्यते यः कीर्ति यजमानधर्मकथनप्रस्फूर्जितां भाषते । यः स्पर्धा कुरुते जगत्रयमहीदीपेन दोषारिणा सोऽयं मङ्गलरूपमुख्यगणनः कुम्भश्चिरं नन्दतु ॥ १ ॥” अनेन वृ| तेन कलशे पुष्पाञ्जलिप्रक्षेपः । तदनन्तरम् आचार्येण मध्याङ्गुलिद्वयोर्ध्वकरणेन तर्जनीमुद्रा रौद्रदृष्ट्या देया । तदनु वामकरे जलं गृहीत्वा कलश आच्छोदनीयः । ततः कलशस्य चन्दनेन तिलकं पुष्पादिभिः पूजनं ततो मुद्गरमुद्रादर्शनं । ततः ॐ ह्रींक्षांसर्वोपद्रवं रक्ष रक्ष स्वाहा । अनेन मन्त्रेण कण्ठे हस्तस्पर्शेन कलशस्य चक्षूरक्षा कलशोपरि सप्तधान्यकप्रक्षेपः पूर्ववत् । ततो हिरण्यगर्भितकलशचतुष्टयेन कलशस्य स्नानम् । वृत्तम् ।
विभागः २
प्रतिष्ठा
विधिः
Page #142
--------------------------------------------------------------------------
________________
“यत्पूतं भुवनत्रयसुरासुराधीशदुर्लभं वर्ण्यम् । हेम्ना तेन विमिनं कलशे स्नानं भवत्वधुना ॥१॥" ततः सर्वोषधि १ मूलिका २ गन्धोदक ३ वासोदक ४ चन्दनोदक ५ कुङ्कुमोदक ६ कर्पूरोदक ७ कुसुमोदक ८ भरितैः कलशैः स्नात्रवृत्तैरेव किन्तु वृत्तमध्ये जिनबिम्बस्थाने कलशकुम्भइत्यागुच्चारणं विधेयम् । ततः पञ्चरत्नसिद्धार्थसमेतरक्षापोहलिकाबन्धः पूर्ववत् । ततः ॐ अर्हत्परमेश्वराय इहागच्छतु २ अनेन मन्त्रेण वामहस्तधृतदक्षिणकरेण कलशं चन्दनेन सर्वाङ्गमालिप्य पुष्पसमेतमदनफलऋद्धिवृद्धियुतबन्धनम् । कलशे धूपदानं पूर्ववत् । कङ्कणवन्धनं । ततः स्त्रीभिर्निरंछनकरणम् । सुरभिमुद्रा १ परमेष्ठिमुद्रा २ गरुडमुद्रा ३ अञ्जलिमुद्रा ४ गणधरमुद्रा ५ दर्शनम् । सूरिमन्त्रेण वारत्रयमधिवासनं । ॐ स्थावरे तिष्ठ तिष्ठ वाहा अनेन वस्त्राच्छादनम् । तदुपरि पूर्ववत् जम्बीरादिफलसप्तधान्यकपुष्पपत्रपरिक्षेपः । ततः कलशस्यारात्रिकावतरणं । वृत्तं यथा "दुष्टसुरासुररचितं नरैः कृतं दृष्टिदोषज विघ्नम् । तद्गच्छत्वतिदूरं भविककृतारात्रिकविधानः ॥१॥" चैत्यवन्दनं । ततोऽधिवासनादेव्या आराधनानिमित्तं करेमिकाउस्सग्गं अन्नच्छ० यावत् अप्पा. चतुर्विश
तिस्तवचिन्तनं पारयित्वा अधिवासनदेवीस्तुतिकथनं पूर्ववत् । किंतु जैनबिम्बस्थाने जैनकलशे इति कथनी-3 दयम् । ततः शान्तिदेव्यम्बिकादेवीसमस्तवैयावृत्यकरकायोत्सर्गाः स्तुतयश्च पूर्ववत् । ततः पुनः पूर्ववत्
शान्तिबलिदानं शक्रस्तवेन चैत्यवन्दनं बृहच्छान्तिस्तवभणनं प्रतिष्ठादेवताराधनार्थ करेमि काउस्सग्गं कायोत्सर्गश्चतुर्विंशतिस्तवचिन्तनं चतुर्विशतिस्तवभणनं । यदधिष्ठिताः प्रतिष्ठा० इति स्तुतिपाठः । सूरिः।
GADGAONKARACHAR
Jan Education in
Page #143
--------------------------------------------------------------------------
________________
आचार- स्वयं अक्षतरञ्जलिं कृत्वा लोकाश्च तथाक्षतभृताञ्जलीन् समीपे विधाय मङ्गलगाथाः पठेत् । नमोऽर्हत्सिद्धा. विभागः२ दिनकरः
१ जह सग्गस्स.२जह मेरुस्स०३ जह लवणस्स० ४ जह जम्बुस्स.५। ततः पूर्ववृत्तेन पुष्पाञ्जलिक्षेपः | प्रतिष्ठा
वस्त्रापनयनं महोत्सवो धर्मदेशना पूर्ववत् । ततः प्रासादमूर्ध्नि मण्डपमूर्ध्नि वा कलशारोपणं तदारोपकस्य विधिः ॥२०३॥
15 स्थपतेः वस्त्रकरणादिदानं अष्टाहिकामहोत्सवः साधुभ्यो वस्त्रपात्रान्नदानं संघार्चा मार्गणदीनतोषणं । तपाषाणमये कलशे चैत्यसमाप्तिसमकालरोपिते चैत्यप्रतिष्ठैव सैव पूर्णा प्रतिष्ठा । तस्मिंश्च कालान्तरारोपिते है
अयमेव प्रतिष्ठाविधिः । मृत्कलशे च विवाहमण्डपाद्यारोपिते परमेष्ठिमन्त्रेणैव वासक्षेपप्रतिष्ठा ॥ इति प्रतिष्ठाधिकारे कलशप्रतिष्ठा संपूर्णा ॥३॥ __ अथ ध्वजप्रतिष्ठाविधिः ॥ ४॥ स चायम् । भूमिशुद्धिः पूर्ववत् । तत्र भूमौ गन्धोदकपुष्पादिसत्कारः पूर्ववत् । अमारिघोषणं पूर्ववत् । संघाहानं वेदिकारचनं बृहद्दशवलयनन्द्यावर्तलिखनं दिक्पालस्थापनं च पूर्व| वत् । ततः सूरिः कङ्कणमुद्रिकाहस्तः सदशवस्त्रपरिधानः सकलीकरणं कृत्वा शुचिविद्यां चारोपयति पूर्ववत् । दिलपनकारान् पूर्वोक्तरूपान् अभिमन्यते कलशारोपणवत् । सर्वदिक्ष बलिदानं धूपसहितं सोदकं क्रियते ।
बल्यभिमन्त्रणमत्रो यथा-ॐ ह्रीं क्ष्वी सर्वोपद्रवं रक्ष २ स्वाहा । दिक्पालाह्वानं बिम्बप्रतिष्ठावत् । ततः शान्तिवलिं दत्वा मूलबिम्बस्य बृहत्वात्रविधिना स्नात्रम् । तदन्त्र चैत्यवन्दनं चतसृभिः स्तुतिभिः संघस- ॥२० ॥ हितेन गुरुणा कार्यम् । ततः शान्ति १ श्रुत २ क्षेत्र ३ भुवन ४ शासन ५ वैयावृत्यकर ६ कायोत्सर्गस्तुतयः
Jain Education Intern
T
Page #144
--------------------------------------------------------------------------
________________
Jain Education Internatio
पूर्ववत् । ततो वंशे कुसुमाञ्जलिक्षेपः । वृत्तम् । “रत्नोत्पत्तिर्वहु सरलता सर्वपर्वप्रयोगः सृष्टोच्चत्वं गुणसमुदयो मध्यगम्भीरता च । यस्मिन्सर्वा स्थितिरतितरां देवभक्तप्रकारा तस्मिन्वंशे कुसुमविततिर्भव्यहस्तोद्गतास्तु ॥ १ ॥ चन्दनचचनं पुष्पादिभिः पूजनं हिरण्यगर्भितजलकलशलानानि कलशवत् । ततः क्रमेण कर्पूर १ पञ्चरत्नचूर्ण २ कस्तूरी ३ गोशृङ्गचतुष्पथराजद्वारवल्मीकमृत्तिका ४ मूल्य ५ गरु ६ सहस्रमूली ७ गन्ध ८ वास ९ चन्दन १० कुङ्कुम ११ तीर्थोदक १२ कनकमिश्रजल १३ कलशैः पूर्वैरेव वृत्तेर्ध्वजनामाङ्कितैः ध्वजदण्डस्य स्नात्रम् । ततः पञ्चामृतस्नात्रम् । ततो बृहत्स्नात्रविधिकाव्यैरेव । ततो वंशस्य चन्दनेन चर्चनं पुष्पारोपणं धूपदानं बृहत्स्त्रात्रविधिकाव्यैरेव । ऋद्धिवृद्धि सर्षपमदनफलरूपकङ्कणबन्धो बिम्बप्रतिष्ठावत् । नन्यावर्तपूजनं । प्राप्तायां लग्नवेलायां सदशवस्त्रेण वंशस्याच्छादनं । पञ्चमुद्रान्यासः कलशवत् । चतुर्भिः स्त्रीभिनिरुंछनकरणम् । ततो ध्वजपट्टाधिवासनं वासधूपादिप्रदानतः । ॐ श्रींठः अनेन ध्वजवंशस्याभिमन्त्रणम् । ततो जववारफलजातिबलिनैवेद्यढौकनम् । आरात्रिकावतरणं । ध्वजसामाङ्कितकलशारात्रिकवृत्तेन । पुनर|धिकृत जिनस्तुत्या चैत्यवन्दनम् । ततः शान्तिनाथस्याराधनार्थं करेमि काउस्सगं । वन्दणं अन्नत्थ० यावत् अप्पाणं वो० चतुर्विंशतिस्तवचिन्तनं पारयित्वा स्तुतिपाठः । यथा - श्रीमते शान्तिना० ॥ १ ॥ ततः श्रुत० १ शान्तिदेवी २ शासनदेव्य ३ म्बिका ४ क्षेत्रदेव्य ५ धिवासनदेवी ६ समस्तवैयावृत्यकर ७ कार्योत्सर्गस्तुतयः पूर्ववत् । ततः उपविश्य शक्रस्तवपाठः वृहच्छान्तिस्तवभणनं बलिदाने सप्तधान्यं फलजातिदानं
w.jainelibrary.org
Page #145
--------------------------------------------------------------------------
________________
आचार
दिनकरः
२०४ ॥
Jain Education Inter
वासपुष्पधूपाधिवासनं वस्त्रस्यापनयनं ततो वंशे ध्वजपहारोपणं ध्वजस्यारोपितपदस्य चैत्यपार्श्वे त्रिः प्रदक्षि णाकरणं ततः प्रासादशिखरे पुष्पाञ्जलिक्षेपः कलशस्त्रपनम् । वृत्तम् - " कुलधर्मजातिलक्ष्मीजिनगुरुभक्तिप्र| मोदितोन्नतिदे । प्रासादे पुष्पाञ्जलिरयमस्मत्करकृतो भूयात् ॥ १ ॥" अनेन पुष्पाञ्जलिक्षेप: । “ चैत्याग्रतां प्रपन्नस्य कलशस्य विशेषतः । ध्वजारोपविधौ स्नानं भूयाद्भक्तजनैः कृतम् ॥ १ ॥" अनेन वृत्तेन शिखरे कलशस्त्रपनम् । ध्वजगृहे पञ्चरत्ननिक्षेपः । सर्वग्रहदृष्टे शुभे लग्ने शुभांशके ध्वजनिक्षेपः । सूरिमन्त्रेण वासनिक्षेपः । फलं जातिसप्तधान्यवलिमोरिण्डकमोदकादिवस्तूनां प्रभूतानां प्रक्षेपणम् । महाध्वजस्य ऋजुगत्या दक्षिणकरे प्रतिमाया बन्धनम् । प्रवचनमुद्रया सूरिणा धर्मदेशना कार्या । संघार्चनम् अष्टाहिका पूजा । ततो विषमदिने त्रिपञ्चसप्तसंख्ये जिनपूजनं कृत्वा बृहत्स्ना विधिना भूतबलिं दत्त्वा चैत्यवन्दनं विधाय शान्ति १ श्रुत २ क्षेत्र ३ भुवन ४ शासन ५ समस्तवैयावृत्तकर कायोत्सर्गस्तुतिदानं विधाय महाध्वजस्य छोटनम् । ततः पूर्ववत् नन्द्यावर्तविसर्जनं साधुभ्यो वस्त्रान्नपानदानं यथाशक्त्या मार्गणदीनपोषणं । ध्वजरूपं यथा - “विग्रैवेयक शिखरः प्रमाणमानो ध्वजस्य वै दण्डः । दण्डतृतीयांशोनो भवति तथा ध्वजपटोर्घपृथुः ॥ १ ॥ शुभ्रो वा रक्तो वा विचित्रवर्णोथवासघंटाभृत् । ध्वजदण्डः स्वर्णमयो वंशमयो वाऽन्यमयः ॥ २ ॥” पताकाप्रतिष्ठायां तु सूरिमश्रेण वासक्षेपश्च विधेयः चन्दनचचनं पुष्पारोपणं चेति । महाध्वजप्रतिष्ठायां तु बिम्ब परिकरशिखरमारभ्य समण्डपं प्रासादमन्तरवगाह्य पुनर्बहिः परिवृत्य ध्वजदण्डाश्लेषी महाध्वजः । स च जिना
विभागः २
प्रतिष्ठा
विधिः
Page #146
--------------------------------------------------------------------------
________________
Jain Education Intern
ग्रतो नीयते । तत्र कुङ्कुमरसेन मायाबीजं लिख्यते तदन्तश्च कुङ्कुमेनानुरज्यते तत्प्रान्ते पञ्चरत्नं बध्यते सूरिमन्त्रेण वासक्षेपश्च विधेयः । ततो महाध्वजाधिरोपणम् ॥ ॥ अथ राजध्वजाः मत्स्यसिंहवानरकलशगजवरत्रातालचामरदर्पणचक्रमण्डलाङ्किताः बहुभेदाः तेषां च प्रतिष्ठा नृपगृहे विधेया । तत्र पौष्टिककरणं बृहस्नात्रविधिना गृह बिम्बे स्नात्रं वृहद्दशवलयनन्द्यावर्तस्थापनं पूजनं च जिनबिम्बप्रतिष्ठावत् । ततः संपूर्णनिष्पन्नं ध्वजं पूर्ववत् शोधितायां पञ्चरत्नगर्भितायां पृथिव्यामूर्ध्वाकुर्यात् । ततस्तन्मूले अनेकनैवेद्य फलमुद्राढौकनं । ततो वासान् गृहीत्वा सूरिपदोचिताभिर्द्वादशमुद्राभिर्वर्धमानविद्यया अभिमन्त्रयेत् । ततो ध्वजप्रतिष्ठामन्त्रेण अष्टोत्तरशतवारं वासक्षेपं कुर्यात् । मन्त्रो यथा - ॐ जये २ जयन्ते अपराजिते ह्रीं विजये अनिहते अमुम् अमुकचिह्नाङ्कितं ध्वजम् अवतर २ शत्रुविनाशं जयं यशो देहि २ खाहा । ततो गन्धाक्षतपुष्पधूपदीपनैवेद्यैः ध्वजपूजनं ॐ जये गन्धं गृहाण २ एवम् अक्षतान् पुष्पं धूपं दीपं नैवद्यं गृहाण शान्तिं तुष्टिं जयं कुरु २ खाहा इति सर्वपूजा दानम् । ततो दिनत्रयं ध्वजरक्षणं महोत्सवराजप्रतिष्ठाकारकाय गृह्यगुरवे स्वर्णाभरणवस्त्रादि दद्यात् । दीनोद्धरणं माहनपोषणं । ततस्तृतीयेहि ध्वजापनयनं जयादेवीविसर्जनं नन्यावर्तविसर्जनं च पूर्ववत् ॥ इति नृपध्वजप्रतिष्ठा ॥ इति प्रतिष्ठाधिकारे ध्वजप्रतिष्ठाविधिः संपूर्णः ॥ ४ ॥
अथ जिनबिम्बपरिकर प्रतिष्ठाविधिः ॥ ५ ॥ स चायं यदि जिनबिम्बेन सह परिकरो भवति तदा जिनबिम्बप्रतिष्ठायामेव वासक्षेपमात्रेण परिकरप्रतिष्ठा पूर्यते । पृथग्भूते परिकरे पृथक्प्रतिष्ठा विधीयते । परिक
Page #147
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ २०५ ॥
Jain Education Intern
| राकारो यथा । बिम्बाधो गजसिंह की चरूपाङ्कितं सिंहासनं पार्श्वयोश्चमरघरौ तयोर्बहिश्राञ्जलिकरौ मस्तकोपरिक्रमोपरि तु छत्रत्रयं तत्पार्श्वयोरुभयोः काञ्चनकलशाङ्कितशुण्डाग्रं श्वेतगजद्वयं गजोपरि झर्झरवाद्यकराः पुरुषाः तदूर्ध्वयोः मालाकारौ शिखरे शङ्खध्माः तदुपरि कलशः । मतान्तरे सिंहासनमध्यभागे हरिणद्वयतो| रणाङ्कितधर्मचक्रं तत्पार्श्वयोः ग्रहमूर्तयः । एवं निष्पन्ने परिकरे बिम्बप्रतिष्ठोचिते लग्ने भूमिशुद्धिकरणं अमारिघोषणं संघाह्नानं बृहत्स्नात्रविधिना जिनस्नात्रं तत्पूजनं कलशपूजावत् । ततः परिकरे सप्तधान्यवर्धापनम् अङ्गुलिद्वयोर्श्वीकरणेन रौद्रदृष्ट्या वामहस्तचुलुकेन जलाच्छोटनं अक्षतभृतपात्रदानम् । ततः ॐ ह्रीं श्रीं जयन्तु जिनोपासकाः सकला भवन्तु खाहा । इति मन्त्रेण परिकरस्य गन्धाक्षतपुष्पधूपदीपनैवेद्यैः पूजनं सदशवस्त्रेणाच्छादनं ततश्चतसृभिः स्तुतिभिश्चैत्यवन्दनं ततः शान्तिश्रुतक्षेत्रभुवनशासनवैयावृत्तकरप्रतिष्ठादेवताकायोत्सर्गाः स्तुतयः पूर्ववत् । ततः संप्राप्तायां लग्नवेलायां द्वादशभिर्मुद्राभिः सूरिमत्रेण वासमभिमन्य सर्वजनं दूरतः कृत्वा एभिर्मन्त्रैर्वासक्षेपं विदध्यात् । मत्रो यथा-ॐ ह्रीं श्रीं अप्रतिचक्रे धर्मचक्रायनमः इति धर्मचक्रे वासक्षेपत्रिः । ॐ घृणिचद्रां ऐं क्षौ ठः ठः क्षां क्षीं सर्वग्रहेभ्यो नमः इति ग्रहेषु वासक्षेपत्रिः । ॐ ह्रीं श्रीं आधाशक्तिकमलासनाय नमः इति सिंहासने वासक्षेपत्रिः । ॐ ह्रीं श्रीं अर्हक्तेभ्यो नमः इति अञ्जलिकरद्वये वासक्षेपत्रिस्त्रिः । ॐ ह्रीं चं चामरकरेभ्यो नमः इति चामरकरद्वये वासक्षेपत्रित्रिः । ॐ ह्रीं विमलवाहनाय इति गजद्वये वासक्षेपत्रिस्त्रिः । पुर २ पुष्पकरेभ्यो नमः इति मालाधरद्वये वासक्षेपस्त्रिस्त्रिः
विभागः २
प्रतिष्ठाविधिः
॥ २०५ ॥
Page #148
--------------------------------------------------------------------------
________________
ॐ श्रीं शङ्खधराय नमः इति शङ्खधरे वासक्षेपस्त्रिस्त्रिः । ॐ पूर्णकलशाय नमः इति कलशे वासक्षेपस्त्रिस्त्रिः। ततः अनेकफलनैवेद्यढौकनं । पुनर्जिनलानं बृहत्लाविधिना ततश्चैत्यवन्दनं प्रतिष्ठादेवताविसर्जनं कायोत्सर्ग चतुर्विंशतिस्तवचिंतनं भणनं च नन्द्यावर्तविसर्जनं पूर्ववत् । अष्टाहिकामहोत्सवः संघपूजनं दीनमागणपोषणं । जलपप्रतिष्ठायां तु जलपट्टोपरि बृहन्नन्द्यावर्तस्थापनं च पूर्ववत् । जलपट्टे क्षीरलानं पञ्चरत्ननिक्षेपः वस्त्रमन्त्रेण वासक्षेपः नन्द्यावर्तविसर्जनं ॥ इति कलशप्रतिष्ठा ॥ ॥ तोरणप्रतिष्ठायां तु बृहत्वात्रविधिना जिनस्तात्रं मुकुटमन्त्रेण तोरणे द्वादशमुद्राभिमंत्रितवासक्षेपः । मुकुटमन्त्रो यथा-ॐ अआइईउऊऋऋ इत्यादिहकारपर्यन्तं नमो जिनाय सुरपतिमुकुटकोटिसंघहितपदाय इति तोरणे समालोकय २ स्वाहा ॥ इति तोरणप्रतिष्ठा ॥ इति प्रतिष्ठाधिकारे परिकरप्रतिष्ठाविधिः संपूर्णः॥५॥ | अथ देवीप्रतिष्ठाविधिः॥६॥ स चायम् । तत्र देव्यस्त्रिधा प्रासाददेव्यः १ संप्रदायदेव्यः २ कुलदेव्यश्च
३। प्रासाददेव्यः पीठोपपीठेषु क्षेत्रोपक्षेत्रेषु गुहास्थिता भूमिस्थिताः प्रासादस्थिता लिङ्गरूपा वा स्वयंभूत| रूपा वा मनुष्यनिर्मितरूपा वा । संप्रदायदेव्यः अम्बासरखतीत्रिपुराताराप्रभृतयो गुरूपदिष्टमन्त्रोपासनायाः। कुलदेव्यः चण्डीचामुण्डाकण्टेश्वरीसत्यकासुशयनाव्याघ्रराजीप्रभृतयः एतासां प्रतिष्ठा तुल्यैव । तत्र प्रतिष्ठाकारयितुर्ग्रहशान्तिकं पौष्टिकं च कुर्यात् । ततः प्रासादे गृहे वा बृहत्स्नात्रविधिना स्नानं । देवीप्रासादे ग्रहप्रतिमा नीत्वा स्नात्रं कुर्यात् । ततः पूर्वोक्तरीत्या भूमिशुद्धिं विधाय पञ्चरत्नं तत्र न्यस्य तदुपरि कदम्बकाष्ठ
Jan Education Internat
F
w.jainelibrary.org
Page #149
--------------------------------------------------------------------------
________________
आचार- पीठं संस्थाप्य तदुपरि देवीप्रतिमां न्यसेत् । स्थिरप्रासाददेवीप्रतिमां तु कुलपीठोपरि पञ्चरत्नन्यासपूर्वकं न्य-15 विभागः २ दिनकरःसेत् । ततः कुडव २ मात्रमिलितैः सर्वान्नैर्देवीप्रतिमां संवर्धयेत् । मत्रो यथा-ॐ श्रीं सर्वान्नपूर्णे सर्वान्ने प्रतिष्ठास्वाहा । ततः स्नात्रकारचतुष्टयं पूर्वोक्तलक्षणं प्रगुणीकुर्यात् । सूरिणा आत्मा स्नात्रकाराश्च मुद्राकरणसहि
विधिः ॥२०६॥
तसदशवस्त्रसहिता विधेयाः। ततः खस्य तेषां च व्यङ्गरक्षान्यासो यथा-ॐ ह्रीं नमो ब्रह्माणि हृदये । ॐ ह्रीं नमो वैष्णवि भुजयोः । ॐ ह्रीं नमः सरस्वति कण्ठे । ॐ ह्रीं नमः परमभूषणे मुखे । ॐ ह्रीं नमः सुगन्धे नासिकयोः । ॐ हीं नमः श्रवणे कर्णयोः । ॐ ह्रीं नमः सुदर्शने नेत्रयोः । ॐ ह्रीं नमो भ्रामरि भ्रुवोः । ॐ नमो महालक्ष्मि भाले । ॐ हीं नमः प्रियकारिणि शिरसि । ॐ हीं नमो भुवनखामिनि शिखायां । ॐ ह्रीं नमो विश्वरूपे उदरे । ॐ ह्रीं नमः पद्मवासे नाभौ । ॐ ह्रीं नमः कामेश्वरि गुह्ये । ॐ ह्रीं नमो विश्वोत्तमे ऊर्वोः । ॐ ह्रीं नमः स्तम्भिनि जान्वोः। ॐ ह्रीं नमः सुगमने जङ्घयोः । ॐ ह्रीं नमः परमपूज्ये पादयोः। ॐ ह्रीं नमः सर्वगामिनि कवचम् । ॐ ह्रीं नमः परमरौद्रि आयुधं । इति गुरुः खस्य लात्रकाराणां च अङ्गरक्षां कुर्यात् । ततः पञ्चगव्येन देवीस्नात्रम् । वृत्तम्-"विश्वस्यापि पवित्रतां भगवती प्रौढानुभावैर्निजैः संधत्ते कुशलानुबन्धकलिता मामरोपासिता । तस्याः स्नात्रमिहाधिवासनविधौ सत्पश्चगव्यैः कृतं नो दोषाय महाजनागमकृतः पन्थाः प्रमाणं परम् ॥१॥” ततः पुष्पाञ्जलिं गृहीत्वा-"सर्वाशापरिपूरिणि निजप्रभावै- ॥२०६॥ यशोभिरपि देवि । आराधनकर्तृणां कर्तय सर्वाणि दुःखानि ॥१॥" अनेन वृत्तेन पुष्पाञ्जलिक्षेपः ॥१॥
Jain Education Inter
W
w w.jainelibrary.org
Page #150
--------------------------------------------------------------------------
________________
आ. दि. ३६
Jain Education Interna
पुनः पुष्पाञ्जलिं गृहीत्वा - " यस्याः प्रौढदृढप्रभावविभवैर्वाचंयमाः संयमं निर्दोषं परिपालयन्ति कलयन्त्यन्यकलाकौशलम् । तस्यै नम्रसुरासुरेश्वरशिरः कोटीर तेजइछटा कोटिस्पृष्टशुभाङ्गये त्रिजगतां मात्रे नमः सर्वदा ॥ १ ॥ अनेन वृत्तेन पुष्पाञ्जलिक्षेपः ॥ २ ॥ पुनः पुष्पाञ्जलिं गृहीत्वा - "न व्याधयो न विपदो न महान्तराया नैवायशांसि न वियोगविचेष्टितानि । यस्याः प्रसादवशतो बहुभक्तिभाजामाविर्भवन्ति हि कदाचन सास्तु लक्ष्म्यै ॥ १ ॥" अनेन वृ० ॥ ३ ॥ पुनः - "दैत्यच्छेदोद्यतायां परमपरमतत्रोधबोधप्रबोधक्रीडानित्रडपीडाकरणमशरणं वेगतो धारयन्त्या । लीलाकीला कर्पूरजनिनिजनिजक्षुत्पिपासाविनाशः क्रव्यादामास यस्यां विजयमविरतं सेश्वरा वस्तनोतु ॥ १ ॥” अनेन वृ० ॥ ४ ॥ पुनः - " लुलायदनुजक्षयं क्षितितले वि धातुं सुखं चकार रभसेन या सुरगणैरतिप्रार्थिता । चकार रभसेन या सुरगणैरतिप्रार्थिता तनोतु शुभमुत्तमं | भगवती प्रसादेन सा ॥ १ ॥" अनेन वृत्तेन० ॥ ५ ॥ पुनः- “सा करोतु सुखं माता बलिजित्तापवारिणी । प्राप्यते यत्प्रसादेन बलिजित्तापवारिणी ॥ १ ॥ अनेन वृ० ॥ ६ ॥ पुन: पु० - "जयन्ति देव्याः प्रभुतामतानि निरस्तनिः संचरतामतानि । निराकृताः शत्रुगणाः सदैव संप्राप्य यां मंक्षु जयै सदैव ॥ १ ॥" अनेन वृ० ॥ ७ ॥ पुनः – “सा जयति यमनिरोधनकर्त्री संपत्करी सुभक्तानाम् । सिद्धिर्यत्सेवायामत्यागेऽपि हि सुभक्तानाम् ॥ १ ॥" अनेन वृ० ॥ ८ ॥ एवमष्ट पुष्पाञ्जलयः प्रक्षिप्यन्ते । ततो देवीपुरतो भगवत्या मण्डलं १ प्रयोध इति पाठः ।
Page #151
--------------------------------------------------------------------------
________________
2-%
विभागः२ प्रतिष्ठाविधिः
आचार- |संस्थापयेत् । तस्य चायं विधिः । तत्र प्रथमं षट्रोणचक्रं लिखेत् । तन्मध्ये भगवती सहस्रबाहुं नानाप्रहरणदिनकरः धारिणीं शुक्लाम्बरां सिंहवाहनां लिखेत् संस्थापयेत् कल्पयेद्वा । ततः षट्रोणेषु आदितः प्रदक्षिणक्रमेण । ॐ
नहीं जम्भे नमः १॥ ॐ ह्रीं जम्भिन्यै नमः २॥ ॐ ह्रीं स्तम्भे नमः ॥ ॐ ह्रीं स्तम्भिन्यै नमः ४॥ ॐ हीं ॥२०७॥
मोहे नमः ५॥ ॐ ह्रीं मोहिन्यै नमः ६॥ ततो बहिर्वलयं विधाय अष्टदलं कुर्यात् । तत्र प्रदक्षिणक्रमेण ।
ह्रीं श्रीं ब्रह्माण्यै नमः१॥ह्रीं श्रीं माहेश्वर्यै नमः २॥ ह्रीं श्रीं कौमार्यै नमः३॥ ह्रीं श्रीं वैष्णव्यै नमः ४॥ काहीं श्रीं वारायै नमः ५॥ ह्रीं श्रीं इन्द्राण्यै नमः ६॥ ह्रीं श्रीं चामुण्डायै नमः ७॥ ह्रीं श्रीं कालिकायै नमः
८॥ ततो वलयं विधाय षोडशदलं कृत्वा प्रदक्षिणक्रमेण । ह्रीं श्रीं रोहिण्यै नमः१॥ ह्रीं श्रीं प्रज्ञस्यै नमः २॥ ह्रीं श्रीं वज्रशृङ्खलायै नमः ३॥ ह्रीं श्रीं वज्राङ्कश्यै नमः ४॥ ह्रीं श्रीं अप्रतिचक्रायै नमः ५॥ ह्रीं श्रीं पुरुषदत्तायै नमः ६॥ ह्रीं श्रीं काल्यै नमः ७॥ ह्रीं श्रीं महाकाल्यै नमः ८॥ ह्रीं श्रीं गौर्य नमः ९॥ ह्रीं श्रीं गान्धायै नमः १०॥ ह्रीं श्रीं महाज्वालायै नमः ११॥ ह्रीं श्रीं मानव्यै नमः१२॥ ह्रीं श्रीं वैरोव्यायै नमः १३॥ ह्रीं श्रीं आच्छुप्तायै नमः १४॥ ह्रीं श्रीं मानस्यै नमः १५॥ ह्रीं श्रीं महामहामानस्यै नमः १६॥ पुनर्वलयं कृत्वा बहिश्चतुःषष्टिदलं विधाय प्रदक्षिणक्रमेण । ॐ ब्रह्माण्यै नमः १॥ ॐ कौमार्यै नमः २॥ ॐ वाराही नमः ॥ ॐशाय नमः४॥ ॐ इन्द्राण्यै नमः५॥ ॐकाल्यै नमः६॥ ॐ कराल्यै नमः ७॥ॐ काल्य नमः ८॥ ॐ महाकाल्यै नमः ९॥ ॐ चामुण्डायै नमः १०॥ ॐ ज्वालामुख्यै नमः ११॥ ॐ कामाख्यायै
ARALGAGROGXX
॥२०७॥
Jain Education in
Ku
Page #152
--------------------------------------------------------------------------
________________
Jain Education Internatio
नमः १२ ॥ ॐ कापालिन्यै नमः ९३ ॥ ॐ भद्रकाल्यै नमः १४ ॥ ॐ दुर्गायै नमः ९५ ॥ ॐ अम्बिकायै नमः १६ ॥ ॐ ललितायै नमः १७ ॥ ॐ गौर्यै नमः १८ ॥ ॐ सुमङ्गलायै नमः १९ ॥ ॐ रोहिण्यै नमः २० ॥ ॐ कपिलायै नमः २१ ॥ ॐ शूलकटायै नमः २२ ॥ ॐ कुण्डलिन्यै नमः २३ || ॐ त्रिपुरायै नमः २४ ॥ ॐ कुरुकुल्लायै नमः २५ ॥ ॐ भैरव्यै नमः २६ ॥ ॐ भद्रायै नमः २७ ॥ ॐ चन्द्रावत्यै नमः २८ ॥ ॐ नारसिंहयै नमः २९ ॥ ॐ निरञ्जनायै नमः ३० ॥ ॐ हेमकान्त्यै नमः ३१ ॥ ॐ प्रेतासन्यै नमः ३२ ॥ ॐ ईश्वर्यै नमः ३३ ॥ ॐ माहेश्वर्यै नमः ३४ ॥ ॐ वैष्णव्यै नमः ३५ ॥ ॐ वैनायक्यै नमः ३६ ॥ ॐ यमघण्टायै नमः ३७ ॥ ॐ हरसिद्ध्यै नमः ३८ ॥ ॐ सरस्वत्यै नमः ३९ ॥ ॐ तोतलायै नमः ४० ॥ ॐ चण्ड्यै नमः ४१ ॥ ॐ शङ्खिन्यै नमः ४२ ॥ ॐ पद्मिन्यै नमः ४३ ॥ ॐ चित्रिण्यै नमः ४४ ॥ ॐ शाकिन्यै नमः ४५ ॥ ॐ नारायण्यै नमः ४६ ॥ ॐ पलादिन्यै नमः ४७ ॥ ॐ यमभगिन्यै नमः ४८ ॥ ॐ सूर्यपुत्र्यै नमः ४९ ॥ ॐ शीतलायै नमः ५० ॥ ॐ कृष्णपासायै नमः ५१ ॥ ॐ रक्ताक्ष्यै नमः ५२ ॥ ॐ कालरात्र्यै नमः ५३ ॥ ॐ आकाश्यै नमः ५४ ॥ ॐ सृष्टिन्यै नमः ५५ ॥ ॐ जयायै नमः ५६ ॥ ॐ विजयायै नमः ५७ ॥ ॐ धूम्रवण्यै नमः ५८ ॥ ॐ वेगेश्वर्यै नमः । ५९ ॥ ॐ कात्यायन्यै नमः ६० ॥ ॐ अग्निहोत्र्यै नमः ६१ ॥ ॐ चक्रेश्वयै नमः ६२ ॥ ॐ महाम्बिकायै नमः ६३ ॥ ॐ ईश्वरायै नमः ६४ ॥ पुनः वलयं कृत्वा द्विपञ्चाशद्दलं विधाय दक्षिणक्रमेण । ॐ क्रक्षेत्रपालाय नमः १ ॥ ॐ क्रीं कपिलाय नमः २ ॥ ॐ क्रों बटुकाय नमः ३ ॥ ॐ क्रों नारसिंहाय नमः ४ ॥ ॐ क्रों गोपालाय नमः ५ ॥
v.jainelibrary.org
Page #153
--------------------------------------------------------------------------
________________
व
आचार- ॐ क्रोभैरवाय नमः ६॥ ॐ क्रोंगरुडाय नमः ७॥ ॐ क्रोरक्तसुवर्णाय नमः ८॥ ॐ क्रोंदेवसेनाय नमः ९॥ विभागः२ दिनकरः ॐ क्रोरुद्राय नमः१०॥ ॐ क्रोवरुणाय नमः११॥ ॐ क्रोभद्राय नमः १२॥ॐ क्रोवज्राय नमः१३॥ॐक्रोवज्रजङ्घाय प्रतिष्ठा
नमः १४ ॥ ॐ क्रोस्कन्दाय नमः १५॥ ॐ क्रोंकुरवे नमः१६॥ ॐ क्रों प्रियंकराय नमः १७॥ॐ क्रोप्रियमित्राय विधिः . ॥२०८॥
नमः १८॥ ॐ क्रोवह्नये नमः १९ ॥ ॐ क्रोंकन्दाय नमः २०॥ ॐक्रोहंसाय नमः २१॥ ॐ क्रोएकजङ्काय नमः |२२॥ ॐ क्रोघण्टापथाय नमः २३ ॥ ॐ क्रोंदजकाय नमः २४ ॥ ॐ क्रोंकालाय नमः २५॥ ॐ क्रोमहाकालाय
न: २६॥ ॐ क्रोंमेघनादाय नमः २७ ॥ ॐ क्रोंभीमाय नमः २९॥ ॐ क्रोमहाभीमाय नमः २९॥ ॐ क्रोत४ भद्राय नमः ३०॥ ॐ कोंविद्याधराय नमः ३१ ॥ ॐक्रवसुमित्रानमः ३२॥ ॐ क्रोविश्वसेनाय नमः३३॥
ॐ क्रोनागाय नमः ३४ ॥ ॐ क्रोनागहस्ताय नमः ३५॥ ॐ क्रोप्रद्युम्नाय नमः ३६ ॥ ॐ कोंकम्पिल्लाय नमःला ३७॥ ॐ क्रोनकुलाय नमः ३८॥ ॐ क्रोंआह्लादाय नमः ३९॥ ॐ क्रोत्रिमुखाय नमः ४०॥ ॐ क्रोपिशाचाय नमः ४१॥ ॐ क्रोंभूतभैरवाय नमः ४२॥ ॐ क्रोमहापिशाचाय नमः ४३॥ ॐ क्रोंकालमुखाय नमः। ४४॥ ॐ क्रोशुनकाय नमः ४५॥ ॐ क्रोंअस्थिमुखाय नमः ४६॥ ॐ क्रोरेतोवेधाय नमः ४७॥ ॐ क्रोस्सशानचाराय नमः ४८॥ ॐ क्रोंकलिकलाय नमः ४९ ॥ ॐ क्रोभृङ्गाय नमः ५०॥ ॐ कोंकण्टकाय नमः ५१॥ ॐ क्रोबिभीषणाय नमः ५२॥ पुनर्वलयं कृत्वा अष्टदलं कुर्यात् । तत्र प्रदक्षिणक्रमेण । ह्रीं श्रीभैरवाय नमः
॥२० ॥ १ केलिकलायेति पाठः ।
%ARATARA
Jain Education in
l
Page #154
--------------------------------------------------------------------------
________________
१॥ ह्रीं श्रींमहाभैरवाय नमः २॥ ह्रीं श्रींचण्डभैरवाय नमः ३॥ ह्रीं श्रीरुद्रभैरवाय नमः ४॥हीं श्रींकपालभैरवाय नमः ५॥ ह्रीं श्रींआनन्दभैरवाय नमः ६॥ह्रीं श्रींकंकालभैरवाय नमः ७॥ ह्रीं श्रीभैरव भैरवाय नमः ८॥ पुनस्तदुपरिवलयं कृत्वा । ॐ ह्रीं श्रींसर्वाभ्यो देवीभ्यः सर्वस्थाननिवासिनीभ्यः सर्वविघावनाशिनीभ्यः सर्वदिव्यधारिणीभ्यः सर्वशास्त्रकरीभ्यः सर्ववर्णाभ्यः सर्वमन्त्रमयीभ्यः सर्वतेजोमयीभ्यः सर्वविद्यामयीभ्यः सर्वमन्त्राक्षरमयीभ्यः सर्वर्द्धिदाभ्यः सर्वसिद्धिदाभ्यो भगवत्यः पूजां प्रयच्छन्तु वाहा इति वलयरूपेण न्यसेत् । तत उपरि वलयं कृत्वा दश दलानि विधाय प्रदक्षिणक्रमेण । ॐ इन्द्राय नमः १॥ ॐ अग्नये नमः २॥ ॐ यमाय नमः ३॥ ॐ नितये नमः ४॥ ॐ वरुणाय नमः ५॥ ॐ वायवे नमः ६॥ ॐ कुबेराय नमः ७॥ ॐ ईशानाय नमः ८॥ ॐ नागेभ्यो नमः ९॥ ॐ ब्रह्मणे नमः १०॥ पुनर्वलयं कृत्वा दशदलं विधाय प्रदक्षिणक्रमेण ॐ आदित्याय नमः १॥ ॐ चन्द्राय नमः २॥ ॐ मङ्गलाय नमः ३॥ ॐ बुधाय नमः 1४॥ ॐ गुरवे नमः ५॥ ॐ शुक्राय नमः ६॥ ॐ शनैश्चराय नमः ७॥ ॐ राहवे नमः ८॥ ॐ केतवे नमः९॥
ॐ क्षेत्रपालाय नमः १०॥ ततो बहिश्चतुरस्रं भूमिपुरं कुर्यात् । तन्मध्ये ईशाने गणपतिं पूर्वस्यां अम्बां आ. नेय्यां कार्तिकेयं दक्षिणस्यां यमुनां नैऋत्ये क्षेत्रपालं पश्चिमायां महाभैरवम् वायव्ये गुरून उत्तरस्यांगनाम् ।
एवं भगवतीमण्डलं न्यस्य पूजनं कुर्यात् । ॐ ह्रीं नमः अमुकदेव्यै अमुकभैरवाय अमुकवीराय अमुकयोदागिन्यै अमुकदिक्पालाय अमुकग्रहाय एवं भगवन् अमुक अमुके आगच्छ २ इदमयं पायं बलिं चळं आच
Jain Education Internal
CMww.jainelibrary.org
Page #155
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥२०९॥
AGRICALCASEARSANGACADAR
मनीयं गृहाण २ संनिहितो भव २ स्वाहा जलं गृहाण २ गन्धं पुष्पं अक्षतान् फलं मुद्रां धूपं दीपं नैवेद्यं विभागः२ सर्वोपचारान् शान्तिं कुरु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितं. वाहा। अनेन मन्त्रेण प्रत्येकं यथाक्रम प्रतिष्ठासर्वदेवदेवीनां सर्ववस्तुभिः सर्वोपचारैः पूजनं होमश्च त्रिकोणे कुण्डे घृतमधुगुग्गुलुभिः तत्संख्यया नन्द्या-1 विधिः वर्तवत् विधेया। होममन्त्रश्च-ॐ रां अमुको देवः अमुका देवी वा संतर्पितास्तु वाहा इति विधिं विधाय देवीप्रतिमां सदशवस्त्रेणाच्छादयेत् । उपरि चन्दनाक्षतफलपूजनं । जिनमते देवप्रतिष्ठायां वेदीकरणं नास्ति ।। ततः संप्राप्तायां लग्नवेलायां गुरुरेकान्तं विधाय प्रतिष्ठां कुर्यात् । तत्र वासाः-चन्दनकुङ्कमकक्कोलकर्पूरविष्णु-1 क्रान्ताशतावरीवालकदूर्वाप्रियङ्गुउशीरतगरसहदेवीकुष्ठक—रमांसीशैलेयकुसुम्भकरोध्रबलात्वक्कदम्ब२५पञ्च-18 विंशतिवस्तुमयाः प्रगुणीक्रियन्ते । वासाभिमन्त्रणं सौभाग्यमुद्रया अधिकृतदेवीमन्त्रेण । ततो वासक्षेपः पूर्व | सर्वेष्वङ्गेषु देव्याः प्रस्तुतदेवीमत्रपाठपूर्वकं मायाबीजं न्यसेत् । ततो वस्त्रमपनीय सर्वजनसमक्षं गन्धाक्षताद्यैः पूजयेत् । ततो भगवत्याः स्लानं । प्रथमं क्षीरकलशं गृहीत्वा-"क्षीराम्बुधेः सुराधीशैरानीतं क्षीरमुत्तमम् । अस्मिन्भगवतीस्ताने दरितानि निकन्तत ॥१॥" पुनः दधिकलशं गृहीत्वा-"घनं घनबलाधार स्लेहपीवरमुज्वलम् । संदधातु दधि श्रेष्ठं देवीला सतां सुखम् ॥ २॥” पुनः घृतकलशं गृहीत्वा-"लेहेषु मुख्यमायुष्यं पवित्रं पापतापहृत् । घृतं भगवतीस्नाने भूयादमृतमञ्जसा ॥३॥” पुनः मधुकलशं गृहीत्वा-18|॥२०९॥ "सर्वोषधिरसं सर्वरोगहृत्सर्वरञ्जनम् । क्षौद्रं क्षुद्रोपद्रवाणां हन्तु देव्यभिषेचनात् ॥४॥” ततः सर्वोषधिमि
Jain Education in
Page #156
--------------------------------------------------------------------------
________________
CADACOCCASNAACC
श्रितं जलकलशं गृहीत्वा-"सौषधिमयं नीरं नीरं सद्गुणसंयुतम् । भगवत्यभिषेकेऽस्मिन्नुपयुक्तं श्रियेऽस्तु नः ॥५॥" मांसीचूर्ण गृहीत्वा-"सुगन्धं रोगशमनं सौभाग्यगुणकारणम् । इह प्रशस्तं मांस्यास्तु मार्जनं हन्तु दुष्कृतम् ॥६॥" पुनश्चन्दनचूर्ण गृहीत्वा-"शीतलं शुभ्रममलं धुततापरजोहरम् । निहन्तु सर्वप्रत्यूह चन्दनेनाङ्गमार्जनम् ॥७॥” पुनः कुङ्कुमचूर्ण गृहीत्वा-"कश्मीरजन्मजैश्चर्णैः खभावेन सुगन्धिभिः । प्रमा|जेंयाम्यहं देव्याः प्रतिमां विघ्नहानये ॥ ८॥" एवं स्लानपञ्चकं प्रमार्जनत्रयं कृत्वा देव्याः पुरः स्त्रीजनोचितं सर्व वस्त्रभूषणगन्धमाल्यमण्डनादि दौकयेत् । नैवेद्यं यहप्रकारं च । ततः प्रतिष्ठायां परिपूर्णायां मण्डलविसर्जनं नन्द्यावर्तविसर्जनवत् । ततः कन्यापूजनं गुरुभ्यो दानं महोत्सवः संघपूजा महाप्रतिष्ठावत् । इयं च प्रतिष्ठा देवीनां प्रासादसंप्रदायकुलदेवीनां त्रिविधानामपि पूजनं गुर्वागमात् कुलाचाराज्ज्ञेयम् । ग्रंथविस्तरभयात् आगमस्य अप्रकाश्यत्वात् नोपदर्शितम् । यदुक्तम्-"इदमागमसर्वखं गोपनीयं प्रयत्नतः । गोपनाजायते सिद्धिः संशयश्च प्रकाशनात् ॥१॥” तथा सर्वदेवानां प्रतिष्ठा तत्तद्देवीमन्त्रण तत्सत्कल्पोक्तेन गुरूपदिष्टेन वा विधेया। शेषं कर्म सर्वदेवीप्रतिष्ठासु सदृशम् । यासां च देवीनां अप्रसिद्धत्वात् कल्पादर्शनात् गुरूपदेशाभावात् नामोद्दिष्टो मन्त्रो न ज्ञायते तासां अम्बामन्त्रेण वा चण्डीमन्त्रण वा त्रिपुरामन्त्रेण वा प्रतिष्ठा विधेया । अत्र देवीप्रतिष्ठायां शासनदेवीगच्छदेवीकुलदेवीपुरदेवीभुवनदेवीक्षेत्रदेवीदुर्गादेवीनां सर्वासामेक एव प्रतिष्ठाविधिः ॥ इति प्रतिष्ठाधिकारे देवीप्रतिष्ठा संपूर्णा ॥६॥
AGRAARCAUS-CASC
Jan Education Intern
For Private & Personal use only
Sow.jainelibrary.org
Page #157
--------------------------------------------------------------------------
________________
+
आचारदिनकरः
॥२१
॥
SARARANASASS
__ अथ क्षेत्रपालादिप्रतिष्ठाविधिः ॥७॥स चायम् । पूर्व तत्प्रतिष्ठाकारयितुर्ग्रहशान्तिकं पौष्टिकं च कुर्यात्। विभागार ततो बृहत्लानविधिना जिनलात्रं विधाय क्षेत्रपालादिमूर्ति जिनचरणाने स्थापयेत् । प्रासादे वा गृहे वा प्रतिष्ठाक्षेत्रपालस्य द्विधा मूर्तिः कायरूपा वा लिङ्गरूपा वा प्रतिष्ठाविधिरेकस्तयोः । ततः पूर्वोक्तवेदीमण्डलं स्थाप- विधिः येत् । तत्पूजनं च पूर्ववत् । ततो मिलितेन पञ्चामृतेन क्षेत्रपालमूलमन्त्रेण तन्मूर्ती लात्रम् । मूलमन्त्रो यथा -ॐक्षांक्षी खूबै क्षौं क्षः क्षेत्रपालाय नमः अयमेव मूलमन्त्रः। ततः एकान्तिकं विधाय गुरुर्वासक्षेपणं मूलमन्त्रेण सर्वाङ्गेषु त्रिस्त्रिः प्रतिष्ठां कुर्यात् । ततो याज्याः तिलचूर्ण करम्बयूषकृशराबकुललपनश्रीभिः तत्पुरो नैवेद्यं ढौकयेत् । कुङ्कुमतैलसिन्दूररक्तपुष्पैस्तन्मूर्ति पूजयेत् । क्षेत्रपालबटुकनाथकपिलनाथहनुमन्नारसिंहादिवीरपुरपूजितदेशपूजितानां एकएव प्रतिष्ठाविधिः किंतु गृहक्षेत्रपालस्य गृहे कपिलगौरकृष्णादीनां प्रासादे बटुकनाथस्य श्मशाने हनुमतः पुरपरिसरे नारसिंहादीनां पुरपूजितानां देशपूजितानां नागादीनां गूगाप्रभृतीनां तत्तत्स्थानेषु प्रतिष्ठार्थ मन्त्राश्च तत्तदानायतो ज्ञेयाः । मूलमन्त्रैरेव प्रतिष्ठा ॥ इति प्रतिष्ठाधिकारे क्षेत्रपालादिप्रतिष्ठाविधिः ॥७॥ | अथ गणपतिप्रतिष्ठाविधिः ॥ ८॥ स चायम् । तत्र गणपतेर्मूर्तयः प्रासादस्थाः पूजनीयाः धारणीयाश्च वि-18 टू द्यागणेशाः द्विभुजचतुर्भुजषड्भुजनवभुजाष्टादशभुजाष्टोत्तरशतभुजरूपाः गुरूपदेशविशेषेण बहुविधा भ- ॥२१॥
वन्ति । तासां तिसृणामेकैव प्रतिष्ठा। तत्र गणपतिकल्पे तन्मूर्तयः खर्णरूप्यताम्ररीरीकाचस्फटिकप्रवालपद्मा
AAAACARA
Jain Education
a
l
www.ainelibrary.org
Page #158
--------------------------------------------------------------------------
________________
रागचन्दनरक्तचन्दनश्वेतार्कमूलप्रभृतिवस्तुमय्यो विविधा विविधफलदायिन्यः सुखसंतुष्टा भवन्ति तासां ।। प्रभावो गूढो गुर्वागमादवसेयः। प्रतिष्ठा चोक्तपूर्वमूलमन्त्रेण माक्षिकस्लानम् । मूलमन्त्रो यथा-ॐ गांगी गूं गौं गः गणपतये नमः। ततो वासस्थाने सिन्दूरेणैव प्रतिष्ठा सर्वाङ्गेषु त्रिस्त्रिः मूलमन्त्रेणैव । ततोऽष्टोत्तरशतमोदकढौकनम् । एवं प्रतिष्ठां विधाय अञ्जलिं कृत्वा स्तुतिं पठेत् । यथा-"जयजय लम्बोदर परशुवरदयुक्तापसव्यहस्तयुग । सव्यकरमोदकाभयधरयावकवर्णपीतलसिक ॥१॥ मूषकवाहनपीवरजङ्घाभुजबस्तिलम्बिगुरुजठरे । वारणमुखैकरद वरद सौम्य जयदेव गणनाथ ॥२॥ सर्वाराधनसमये कार्यारम्भेषु मङ्गालाचारे। मुख्ये लभ्ये लाभे देवैरपि पूज्यसे देव ॥३॥" माणुधणादीनां श्राद्धकुलदेवतानां एवमेव प्रतिष्ठा ब्रह्मशा|न्तिमन्त्रेण ॥ इति प्रतिष्ठाधिकारे गणपत्यादिप्रतिष्ठा संपूर्णा ॥८॥ | अथ सिद्धमूर्तिप्रतिष्ठाविधिः॥९॥ सचायम् । तत्र सिद्धाः पञ्चदशभेदाः जिनशासने । तत्र स्खलिङ्गसिद्धानां स्त्रीनरनपुंसकरूपाणां पुण्डरीकब्राह्मीप्रभृतीनां परलिङ्गसिद्धानां वल्कलचीरीप्रभृतीनां स्त्रीनरनपुंसकरूपाणां मत्स्येन्द्रगोरक्षादीनां प्रतिष्ठाविधिरेक एव । तत्र यदि तेषां प्रतिष्ठां गृही कारयति तदा तद्गृहे शान्तिकं पौष्टिकं कुर्यात् । ततो बृहत्स्नात्रविधिना लात्रं विधाय प्रतिष्ठां कुर्वीत । ततो मूलमन्त्रेण सिद्धमूर्तेः| पञ्चामृतस्नात्रं विधाय ततो मूलमन्त्रेणैव वासक्षेपं कुर्यात् त्रिस्त्रिः सर्वाङ्गेषु । मूलमन्त्रो यथा-ॐ अंआंहीं नमो सिद्धाणं वुद्धाणं सर्वसिद्धाणं श्रीआदिनाथाय नमः तथा तत्तल्लिङ्गसिद्धानां प्रतिष्ठायां तत्तल्लिङ्गधराणां
Jain Education
a
l
Page #159
--------------------------------------------------------------------------
________________
56
आचारदिनकरः
SARAKAR
॥२११॥
पूजनं तत्तद्वस्तुपात्रभोजनदानं । यदि यतयः प्रतिष्ठां कुर्वन्ति तदा मूलमन्त्रेण वासक्षेपादेव सिद्धप्रतिष्ठा विभागः २ पूर्यते । जिण १ अजिण २ तित्थ ३ अतित्थ ४ इत्थी ५ गिह ६ अन्न ७ सलिंग ८ नर ९ नपुंस १० पत्तेय प्रतिष्ठा|११ संवुद्धाय १२ वुद्धबोहि १३ क १४ णिकाय १५ इति सिद्धभेदाः पञ्चदश ॥ इति प्रतिष्ठाधिकारे सिद्धमू
विधिः र्तिप्रतिष्ठा संपूर्णा ॥९॥
अथ देवतावसरप्रतिष्ठाविधिः ॥ १०॥ स चायम् । देवतावसरसमवसरणप्रतिष्ठायां बिम्बप्रतिष्ठावल्लग्नं भूमिशुद्धिश्च तद्वत् । तत्र पोषधागारे सुविलिप्ते विशिष्टोल्लोचशोभिते सूरिः सुलातः कङ्कणमुद्रिकाहस्तः सदशाव्यङ्गनव्यवस्त्रप्रावरणः पवित्रसुखासनासीनः समवसरणपूजनं विधिवत् भूमिशुद्धिस्नानं सकलीकरणं कुर्यात् । स च विधिः सूरिमन्त्रकल्पात् गुर्वागमादवसेयः । गोप्यत्वादिह नोच्यते । तत उपलिप्तभूमौ सूरिनिषद्यासीनः पवित्रचतुष्किकायां सुवर्णरूप्यताम्रकांस्यस्थालोपरि गङ्गासागरसिन्धुसागराभ्यां तत्कल्पोक्तविधिना समानीतान् अक्षान् सूरिहस्तप्रमाणेन सार्धमुष्टित्रयप्रमाणान् सिंहीव्याघ्रीहंसीकपर्दिकासहितान् | संस्थापयेत् । तदुपरि अन्तरन्तः क्रमसंकुचितमणिवलयत्रयं स्थापयेत् । तत्र गच्छरीतिः केषांचिद्गच्छे वल-12 यानि न भवन्ति । केषांचिद्गच्छान्तरे तानि रूप्यसुवर्णमणिमयगोलिकाप्रोतानि भवन्ति । अस्मद्गच्छे वल४ यत्रयं स्फटिकमयमेकं तदुपरि मध्ये शङ्काक्षाश्चतुर्दिक्ष शङ्काक्षस्थापनं च मध्ये महत्तरः सूर्यकान्तमणिः चतु
११॥
Jain Education in
Page #160
--------------------------------------------------------------------------
________________
दिक्षु कनीयांसो मणयः क्रमेण बृहदक्षोपरि स्थाप्याः तन्मध्ये सार्धव्यङ्गुलः स्फटिकमयः स्थापनाचार्यः स्थाप्यः । ततः सूरिबिम्बप्रतिष्ठावद्दिक्पालानाहूय स्वस्य शुचिविद्या सकलीकरणं च पूर्ववत्कुर्यात् । ततो दक्षिणां रौद्रदृष्ट्या मध्याङ्गलिद्वयोर्कीकरणेन ॐ ह्रींक्षी सर्वोपद्रवं समवसरणस्य रक्ष २ खाहा इति रक्षां कृत्वा सर्व समवसरणं दग्धेन स्पयेत् यक्षकर्दमेन विलेपयेत् वस्त्रेणाच्छादयेत् । ततो विद्यापीठेन वारत्रयं वासक्षेपं कुर्यात । इत्यधिवासना ॥ ततः प्रतिष्ठालग्ने संप्राप्ते गुरुणा हेमकङ्कणमुद्रिका श्वेताव्यङ्गवस्त्रविभूषितेन सौभाग्य १ प्रवचन २ परमेष्ठि ३ कृताञ्जलि ४ सुरभि ५ चक्र ६ गरुड ७ आरात्रिक ८ गणधररूपेण मुद्राष्ट-16 केन मन्त्राधिराजस्य पश्चप्रस्थानस्य जापं कृत्वा प्रविश्यमानश्वासेन सकल मूलमन्त्रेण वारत्रयं धूपाद्युत्क्षेपपूर्वका वस्त्रमपनीय प्रतिष्ठा कार्या । पूर्व वासाः पञ्चविंशतिद्रव्यमया देवीप्रतिष्ठाधिकारोक्ता द्वादशमुद्राभिः मन्त्र-181 णीयाः। ततः पूर्वलब्धिपदानि पठित्वा वासक्षेपो विधेयः । ततः ॐ वग्गु इत्यारभ्य एकविद्यापीठेन सप्तवेलं वासक्षेपेण सर्वाक्षाणां प्रतिष्ठा । ततो द्वितीयविद्यापीठेन बहिर्वलयस्य चतुःपरमेष्ठियतस्य पञ्चपरमेष्टियतस्य पञ्चवेलं वासक्षेपेण प्रतिष्ठा । ततस्तृतीयविद्यापीठेन मध्यवलयस्य त्रिवेलं वासक्षेपेण प्रतिष्ठा । ततश्चतुर्थविद्यापीठेन मध्यवलयस्य मुख्यपरमेष्ठियुतस्य एकवेलं वासक्षेपेण प्रतिष्ठा । ततो मूलमन्त्रस्य शतपत्रपुष्पैः शा ल्यक्षतर्वा अष्टोत्तरशतजापः। ततः समवसरणस्तोत्रेण परमेष्ठिमन्त्रस्तोत्रेण चैत्यवन्दनं । ततो दिक्पालविसर्जनं पूर्ववत् । ततः ॐ विसर २ प्रतिष्ठादेवते स्वस्थानं गच्छ २ स्वाहा । अनेन प्रतिष्ठादेवताविसर्जनम् ।।
LoCOCOCC AC------
Jan Education Internat
A
w.jainelibrary.org
Page #161
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ २१२ ॥
Jain Education Inter
अत्र समवसरणं पूजनं गोप्यतया नोक्तं सूरिमन्त्रकल्पादवसेयम् ॥ इति प्रतिष्ठाधिकारे देवतावसरसमवसरणप्रतिष्ठा संपूर्णा ॥ १० ॥
अथ मन्त्रप्रतिष्ठाविधिः ॥ ११ ॥ स चायम् । तत्र मन्त्रपट्टा धातुमयाः स्वर्णरूप्यताम्रघटिताः काष्ठमया वा मिलितेन पञ्चामृतेन संस्स्राप्य गन्धोदकेन शुद्धोदकेन प्रक्षाल्य यक्षकर्दमेनानुलिप्य पञ्चविंशतिवस्तुरूपवासक्षेपेण प्रतिष्ठा करणीया । वासक्षेपमन्त्रन्यासो यथालिखितमन्त्रपाठेनैव । उत्कीर्णमूतौ च ॐ ह्रीं अमुकदेवाय अमुकदेव्यै वा नमः इति मन्त्रन्यासः । वस्त्रमये पमये लिखितचित्रमूर्ती लिखितयत्रे वा समवसरणे वा भरिते वा तल्लिखितमन्त्रपाठेन तद्देवगर्भनमस्कारेण वा वासक्षेपमात्रेण प्रतिष्ठा पूर्यते । अत्र परमार्थेन स्नपनवर्जितेषु पट्टादिषु दर्पणबिम्बेषु स्नपनादि विधेयम् । स्नपनादिरहिता प्रतिष्ठा अप्रमाणा ॥ इति प्रतिष्ठा|धिकारे मपप्रतिष्ठा संपूर्णा ॥ ११ ॥
अथ पितृमूर्तिप्रतिष्ठाविधिः ॥ १२ ॥ सचायम् । गृहिणां पितृमूर्तयः प्रासादस्थापिताः शैलमय्यो भवन्ति । गृहपूजितास्तु धातुमय्यः पट्टिकास्थापिता वा पट्टलिखिता वा भवन्ति । कण्ठपरिधेयारिछच्छरिकारूपा नामाङ्किता वा भवन्ति तासां सर्वासां एक एव प्रतिष्ठाविधिः । वृहत्स्नात्रविधिना जिननात्रं विधाय तत्स्ना - त्रोदकेन त्रिविधामपि पितृमूर्ति रूपयेत् । ततो गुरुर्वासक्षेपेण तन्मूर्तिषु तन्मन्त्रन्यासं कुर्यात् । प्रतिष्ठामत्रो यथा - ॐ नमो भगवते अरिहंते जिणस्स महाबलस्स महाणुभावस्स सिवगइगयस्स सिद्धस्स बुद्धस्स अक्ख
विभागः २ प्रतिष्ठा
विधिः
॥ २१२ ॥
Page #162
--------------------------------------------------------------------------
________________
आ. दि. ३७
Jain Education Int
लिअपभावस्स तद्भक्तो अमुकवर्णः अमुकज्ञातीयः अमुकगोत्र अमुकपौत्र अमुकपुत्रः अमुकजनक इह मूर्ती अवतरतु २ सन्निहितः तिष्ठतु २ निजकुल्यानां पुत्रभ्रातृव्यपौत्रादीनां जिनभक्तिपूर्वकं दत्तं आहारं च वस्त्रं पुण्यकर्म प्रतीच्छतु शान्तिं तुष्टिं पुष्टिं ऋद्धिं वृद्धिं समीहितं करोतु खाहा । अनेन त्रिस्त्रिः वासक्षेपेण प्रतिष्ठा । ततः साधर्मिक वात्सल्यं संघपूजा च ॥ इति प्रतिष्ठाधिकारे पितृमूर्तिप्रतिष्ठाविधिः ॥ १२ ॥
अथ यतिमूर्तिप्रतिष्ठाविधिः ॥ १३ ॥ स चायम् । प्रासादप्रतिष्ठितायां पोषधागारप्रतिष्ठितायां वा साधुमूर्ती यतिस्तूपे वा इयं युक्तिः । आचार्यमूर्तिस्तू पयोः - ॐ नमो आयरियाणं भगवंताणं णाणीणं पंचविहा यारमुट्ठिआणं इह भगवन्तो आयरिया अवयरन्तु साहुसाहुणी सावयसावियाकयं पूअं पडिच्छन्तु सर्व्वसिद्धिं दिसन्तु खाहा । अनेन मन्त्रेण त्रिर्वासक्षेपः । उपाध्यायमूर्तिस्तू पयोः - ॐ नमो उवज्झायाणं भगव - | न्ताणं वारसंगपढगपाढगाणं सुअहराणं सज्झायज्झाणसत्ताणं इह उवज्झाया भगवन्तो अवयरन्तु साहु० | शेषं पूर्ववत् । अनेन मत्रेण त्रिर्वासक्षेपः । साधुसाध्वी मूर्तिस्तू पयोः - ॐ नमो सबसाहूणं भगवन्ताणं पञ्चमहवयधराणं पञ्चसमियाणं तिगुत्ताणं तवनियमनाणदंसणजुत्ताणं मक्खसाहगाणं साहुणो भगवन्तो इह अवयरन्तु भगवईओ साहुणीओ इह अवयरन्तु साहुसा० शेषं पूर्ववत् ॥ इति प्रतिष्ठाधिकारे यतिमूर्तिप्रतिष्ठा संपूर्णा ॥ १३ ॥
1
प्रतिष्ठाविधिः ॥ १४ ॥ स चायं पूर्वप्रासादे वा गृहे वा बृहत्स्नात्रविधिना जिनमूर्ति स्नपयेत् ।
Page #163
--------------------------------------------------------------------------
________________
15
आचार- ततः समकालप्रतिष्ठाथै नवापि ग्रहमूर्तीः स्थापयेत् । उपयुक्तत्वात् एकस्य द्वयोः त्रयाणां चतुःपञ्चानां वा विभागः२ दिनकरः कार्यापेक्षया मूर्तिस्थापनं कुर्यात् । ग्रहाणां काष्ठमयमूर्तित्वे क्रमेणादित्यादीनां रक्तचन्दनश्रीखण्डखदिरनि-II प्रतिष्ठा
म्बकदम्बधातकीशेफालीबब्बूलबदरीकाष्ठमय्यो मूर्तयो भवन्ति । तेषां च धात्वपेक्षया क्रमेण सूर्यादीनां | विधिः ॥२१३॥
ताम्ररूप्यत्रपुसीसवर्णरूप्यलोहकांस्यरीरीमय्यो मूर्तयो भवन्ति । तेषां च कुण्डलमुद्रिकादौ स्थापने पद्मरा-14 गमुक्ताफलप्रवालमरकतपुष्परागवज्रइन्द्रनीलगोमेदवैडूयः स्थापनाः । तासां मूर्तीनां स्थापनानां च एक एव प्रतिष्ठाक्रमः। तेषामायुधवाहनानि वास्तुशास्त्रेभ्योऽवसेयानि । प्रतिष्ठाविधिरयम् । जिनस्नानानन्तरं पञ्चविंशतिवस्तुवासैः मन्त्रन्यासः पूर्व च सर्वेषां क्षीरस्नात्रम् । सूर्यमन्त्रो यथा-ॐ ह्रीं श्रीं घृणि २ नमः सूर्याय भुवनप्रदीपाय जगच्चक्षुषे जगत्साक्षिणे भगवन् श्रीसूर्य इह मूतों स्थापनायां अवतर २ तिष्ठ २ प्रत्यहं पूज
कदत्तां पूजां गृहाण २ वाहा ॥१॥ चन्द्रमन्त्रो यथा-ॐ चंचंचुरुचुरु नमश्चन्द्राय ओषधीशाय सुधाकराय ताजगजीवनाय सर्वजीवितविश्वंभराय भगवन् श्रीचन्द्र इह० शेषं पूर्ववत् ॥ २॥ भौममनो यथा-ॐ ह्रीं श्री15
नमो मनालाय भूमिपुत्राय वक्राय लोहितवर्णाय भगवन् मङ्गल इह शेषं०॥३॥ बुधमन्त्रो यथा-ॐ क्रोपों नमः श्रीसौम्याय सोमपुत्राय प्रहर्षलाय हरितवर्णाय भगवन बुध इहा० शेषं० ॥४॥ जीवमत्रो यथा-ॐ18 जीवजीव नमः श्रीगुरवे सुरेन्द्रमन्त्रिणे सोमाकाराय सर्ववस्तुदाय सर्वशिवंकराय भगवन श्रीबृहस्पते इह २ |शेषं०॥५॥ शुक्रमत्रो यथा-ॐ श्रीं श्रीं नमः श्रीशुक्राय काव्याय दैत्यगुरुवे संजीवनीविद्यागीय भगवन्
HOCALCROCOCCCCA
CARSALMAALCREASARAMCHAR
1॥२१३॥
Jain Education inte
Page #164
--------------------------------------------------------------------------
________________
स
श्रीशुक्र इह शेषं०॥६॥ शनिमन्त्रो यथा-ॐ शमशम नमः शनैश्चराय पनवे महाग्रहाय श्यामवर्णाय नीलवासाय भगवन् श्रीशनैश्चर इह शेषं०॥७॥राहुमत्रो यथा-ॐ रं रं नमः श्रीराहवे सिंहिकापुत्रायडू |अतुलबलपराक्रमाय कृष्णवर्णाय भगवन् श्रीराहो इह शेष०॥८॥ केतुमत्रो यथा-ॐ धूमधूम नमः श्रीकेतवे शिखाधराय उत्पातदाय राहप्रतिच्छन्दाय भगवन् श्रीकेतो इह० शेषं०॥९॥ एभिमन्त्रैः क्रमेण त्रिस्त्रिः वासक्षेपेण प्रतिष्ठा संपद्यते । ततोऽनन्तरं चैत्यवन्दनं शान्तिपाठः। नक्षत्राणां प्रतिष्ठा तु तत्तदैवतमन्त्रैर्वा संक्षेपेण संपद्यते। शेषो विधिग्रंहवत् । तदैवतमन्त्राः शान्त्यधिकारे कथयिष्यन्ते । तारकाणां तु प्रतिष्ठा ॐ ह्रीं श्रीं अमुकः अमुकतारके इहावतर २ तिष्ठ २ आराधककृतां पूजां गृहाण २ स्थिरीभव खाहा। अनेन मन्त्रेण वासक्षेपः । सर्वतारकाणां शेषो विधिग्रहवत् ॥ इति प्रतिष्ठाधिकारे सूर्यादिनवग्रहप्रतिष्ठा संपूर्णा ॥ १४॥ ___ अथ चतुर्णिकायदैवतमूर्तिप्रतिष्ठाविधिः ॥ १५॥ सचायं भुवनपतीनां दशविधानां विंशतीन्द्राणां व्यन्तराणां षोडशविधानां वा त्रिंशदिन्द्राणां वैमानिकानां द्वादशकल्प नववेयक पञ्चाणुत्तरभवानां दशेन्द्राणां तत्तद्वर्णकाष्टधातुरत्नघटितमूर्तीनामयं प्रतिष्ठाविधिः । चैत्ये वा गृहे वा पूर्व बृहत्स्नात्रविधिना जिनस्नात्रम् । ततो मिलितेन पञ्चामृतेन दैवतप्रतिमास्नात्रम् । ततः पञ्चविंशतिवस्तुवासैः वासक्षेपः धृपदानं यक्षकदेमलेपनं पूष्पादिपूजा । प्रतिष्ठामन्त्रो यथा-ॐ ह्रीं श्रीं क्लीं क्नं कुरु २ तुरु २ कुलु २ चुरु २ चुलु २ चिरि २ चिाल २
-RESCRECCASSACRECR,
Jan Education Internal
N
ew.jainelibrary.org
Page #165
--------------------------------------------------------------------------
________________
'आचारदिनकरः
॥२१४॥
AACARANAS
किरि २ किलि २ हर २ सर २हूं सर्वदेवेभ्यो नमः अमुकनिकायमध्यगत अमुकजातीय अमुकपद अमुक
विभागः२ व्यापार अमुकदेव इह मूर्तिस्थापनायां अवतर २ तिष्ठ २चिरं पूजकदत्तां पूजां गृहाण २ वाहा । इति प्रति-||
प्रतिष्ठाठामन्त्रः। निकायस्थाने भुवनपतिव्यन्तरवैमानिककथनं जातिस्थाने भुवनपतिष्वसुरादिकथनं व्यन्तरेषु पि
विधिः शाचादिकथनं वैमानिकेषु सौधर्मभवादिकथनं पदस्थाने इन्द्रसामानिकपार्षद्यत्रायस्त्रिंशअङ्गरक्षलोकपालानिकप्रकीर्णकाभियोगिककैल्बिषिकलौकान्तिकजृम्भकादिकथनं कर्मकथने तद्गुणकृतकीर्तनवर्णआयुधपरिवारकथनं । इति मन्त्रमध्ये अमुकस्थाने विवक्षा । एवं देवीनामपि । अत्र गणिपिटकयक्षशासनयक्षिणीब्रह्मशा|न्तिप्रतिष्ठा व्यन्तरेष्वन्तर्भवति कन्दादिप्रतिष्ठा वैमानिकेषु लोकपालानां प्रतिष्ठा भवनपतिषु निक्रते. प्रतिष्ठा व्यन्तरेषु ज्योतिषाणां प्रतिष्ठा ग्रहप्रतिष्ठायामन्तर्भूता ॥ इति प्रतिष्ठाधिकारे चूर्णिकायदेवप्रतिष्ठा संपूर्णा ॥१५॥ __ अथ गृहप्रतिष्ठाविधिः ॥ १६ ॥ सचायं वास्तुशास्त्रानुसारेण सूत्रधारैर्यथासंस्थानविधिरचिते गृहे राजमन्दिरे सामान्यमन्दिरे वा सम एव प्रतिष्ठाक्रमः । यथा पूर्व तत्र गृहे जिनबिम्बमानीय बृहत्स्नात्रविधिना स्नात्रं विधाय तत्स्नात्रजलेन सर्वत्र गृहे अभिषेचनं कुर्यात् । ततः पूर्ववहिारे देहली निर्मलजलक्षालितां गन्धपुष्पधूपदीपनैवेद्यपूजितां लिखितोंकारांद्वारश्रियं च तथाविधां धौतचर्चितपूजितां लिखितहींकारां त्रि-त
|॥२१४॥ सक्षेपेण दूयोरपि प्रतिष्ठां विदध्यात् । मन्त्रो यथा-ॐ हीं देहल्यै नमः। ॐ ह्रीं द्वारश्रियै नमः । बहिस्तो
A CRECACA
Jan Education Intel
Page #166
--------------------------------------------------------------------------
________________
वामे गङ्गायै नमः । दक्षिणे यमुनायै नमः । इति मन्नैर्जलगन्धाक्षतपुष्पधूपदीपनैवेद्यदानपूर्व त्रिस्त्रिासक्षेपेण 18| प्रतिष्ठा । सर्वेष्वपि द्वारेष्वियमेव प्रतिष्ठा । ततोऽन्तः प्रविश्य सर्वभित्तिभागेषु ॐ अं अपवारिण्यै नमः ||
इति मन्त्रेण द्वारवत्प्रतिष्ठा । ततः शालासु द्वारेषु पूर्ववत् । स्तम्भेषु च ॐ श्रीं शेषाय नमः । सर्वस्तम्भेषु द्वारविधिना इयमेव प्रतिष्ठा। ततो मध्यशालासु द्वारेषु बहिःस्तम्भेषु भित्तिषु पूर्ववत् । तद्भूमौ च ॐ हो । मध्यदेवतायै नमः इति तद्विधिना वासक्षेपेण प्रतिष्ठा । ततोऽपवरकेषु ॐ आं श्रीं गर्भश्रिये नमः । द्वारभि-18 त्तिच्छदिस्तम्भेषु पूर्ववत् । ततः पाकशालायां ॐ श्रीं अन्नपूर्णायै नमः । कोष्ठागारेऽप्ययमेव मन्त्रः। भाण्डागारे ॐ श्रीं महालक्ष्म्यै नमः। जलागारे ॐ वं वरुणाय नमः। शयनागारे ॐ शो संवेशिन्यै नमः। देवतागारे ॐ ह्रीं नमः । उपरितनभूमिकासु सर्वासु ॐ आंकों किरीटिन्यै नमः। हस्तिशालायां ॐ श्रीं श्रिये नमः। अश्वशालायां ॐ रे रेवंताय नमः । गोमहिषीछागीवृषभशालासु ॐ ह्रीं अडनडिकिलि २ स्वाहा । आस्थान-| शालासु ॐ मुखमण्डिन्यै नमः। इति सर्वागारेषु पूर्वोक्तवासैः पूर्वोक्तद्वारे स्तम्भच्छदिभित्तिविधिना प्रतिष्ठा विधायाङ्गणमागच्छेत् । तत्र कलशप्रतिष्ठावत् दिक्पालानाहूय शांतिबलिं दद्यात् । ततोऽनंतरं शांतिकं पौष्टिकं च कुर्यात् । खगुरुखज्ञातिभ्यो भोजनतांबूलवस्त्रदानं । हट्टे ॐ श्रीवाञ्छितदायिन्यै नमः। मठे ॐ ऐंवा
ग्वादिन्यै नमः । उटजेषु ॐ ह्रीं ब्लूं सर्वायै नमः। धातुघटनशालायां ॐ भूतधात्र्यै नमः । तणागारे ॐ शों ४ शांतायै नमः। सत्रागारे पाकशालावत् । प्रपायां पानीयशालावत् । होमशालायां ॐरं अग्नये नमः । एतासु
4545425
Jain Education in
For Private & Personal use only
Page #167
--------------------------------------------------------------------------
________________
विधिः
आधार- सर्वासु द्वारच्छदिभित्तिप्रतिष्ठा पूर्ववत् । अन्येषां गृहाणां नीचकर्मणां विप्रादीनामकृत्यत्वान्न कथितः प्रति-विभागः२ दिनकरः ठाविधिः ॥ इति प्रतिष्ठाधिकारे गृहप्रतिष्ठा संपूर्णा ॥१६॥
प्रतिष्ठा__ अथ जलाशयप्रतिष्ठाविधिः॥१७॥ सचायं-"पूर्वाषाढा शतभिषक् रोहिणी वासवं तथा । जलाशयप्र
तिष्ठायां नक्षत्राणि नियोजयेत् ॥१॥" पूर्व जलाशयकारयितुहे शांतिक पौष्टिकं च कुर्यात् । ततः सर्वोदिपकरणानि गृहीत्वा जलाशये गच्छेत् । तत्र पूर्व जलाशयेषु चतुर्विशतितन्त्रसूत्रेण रक्षा पूर्ववत् । तत्र जिन
बिम्बं संस्थाप्य बृहत्तात्रविधिना स्नानं कुर्वन्ति । ततो जलाशये पश्चगव्यं निक्षिप्य जिनस्नात्रोदकं निक्षि-| पेत् । ततो जलाशयाने लघुनन्द्यावर्तस्थापनं पूर्ववत् । किन्तु मध्ये नन्द्यावर्तस्थाने वरुणस्थापनं । ततस्तेषां सर्वेषां पूजा पूर्ववत् । विशेषेण त्रिवेलं पूजा वरुणस्य । ततस्त्रिकोणाग्निकुण्डेऽमृतमधुपायसनानाफलैः प्रत्येकं । नन्द्यावर्तस्थापना । देवताभिधानः प्रणवपूर्वकैः खाहान्तैः होमः। किंतु वरुणस्याष्टोत्तरशताहुतयः पृथक् । तत आहुतिशेषं सर्व जलं जलाशये निक्षिपेत् । ततो गुरुः पञ्चामृतभृतकलशं करे गृहीत्वा तजलाशयमध्ये धारां| क्षिपन् इति मन्त्रं पठेत् । ॐ वं वं वं वं वं वलए वलिए नमोवरुणाय समुद्रनिलयाय मत्स्यवाहनाय नीलांबराय अत्र जले जलाशये वा अवतर २ सर्वदोषान् हर २ स्थिरीभव २ ॐ अमृतनाथाय नमः इति सप्तवेलं पठेत् । ततोऽनेनैव मन्त्रेण पञ्चरत्नं न्यसेत् । वासक्षेपः। ततो देहलीस्तम्भभित्तिद्वारच्छदि अङ्गण प्रतिष्ठा गृह-18|॥२१५॥ वत् । तत्समीपे प्रतिष्ठासूचकयूपस्तम्भं प्रतिष्ठादी ॐ स्थिरायै नमः इति मन्त्रेण न्यसेत् । तथाच वापीकूपत
Jain Education in
Page #168
--------------------------------------------------------------------------
________________
डागप्रवाहकुल्यानिर्झरतडागिकाविवरिकाधर्मजलाशयनिमित्तजलाशयेष्वियमेव प्रतिष्ठा ॥ इति जलाशयप्रतिष्ठा संपूर्णा ॥१७॥ ___ अथ वृक्षप्रतिष्ठाविधिः ॥१८॥ सचायं खवर्धिते पुरातने वा आश्रयणीयवृक्षे प्रतिष्ठा विधीयते । तन्मूले है जिनविम्ब न्यस्य बृहत्स्नात्रं कुर्यात् । लघुनन्द्यावर्तस्थापनं पूजनं होमश्च पूर्ववत् । ततो जिनस्नात्रोदकेन तीर्थ
जलमिश्रेण अष्टोत्तरशतकलशैः वृक्षमभिषिञ्चेत् । वासक्षेपश्च कौसम्भसूत्रेण रक्षाबन्धनं च । गन्धपुष्पधूपदीपनैवेद्यदानं । अभिषेकवासक्षेपरक्षामन्त्रो यथा-ॐक्षं यां रांचं चुरु २चिरि २ वनदैवत अत्रावतर २ तिष्ठ २ श्रियं देहि वाञ्छितदाता भव २ वाहा । ततः साधुपूजनं संघपूजनं नन्द्यावर्तविसर्जनं च पूर्ववत् । वाटिकारामवनदेवताप्रतिष्ठाखयमेव विधिः ॥ इति प्रतिष्ठाधिकारे वृक्षवनदेवनाप्रतिष्ठा संपूर्णा ॥ १८॥ __ अथाहालकादिप्रतिष्ठाविधिः॥१९॥ स चायं अद्यालके स्थण्डिले नवबद्धपद्यायां जिनविम्बं संस्थाप्य बृहस्नात्रविधिना स्नात्रं कुर्यात् । लघुनन्द्यावर्तस्थापनं पूजनं होमश्च पूर्ववत । ततो जिनस्नात्रोदकेन सर्वत्र अद्यालकस्थण्डिलपद्यादिप्रोक्षणं वासक्षेपश्च । प्रोक्षणवासक्षेपमन्त्रो यथा-ॐ ह्रीं स्थां २ स्थी २ भगवति भूमिमातः अत्रावतर २ पूजां गृहाण २ सर्वसमीहितं देहि २ स्वाहा । अनेनैव मन्त्रेण चतुविशतितन्तुसूत्रेण रक्षाकरणम् । गन्धपुष्पधूपदीपनैवेद्यदानं पूर्ववत । नन्द्यावर्तविसर्जनं पू० । ततोऽनन्तरं साधुपूजनं संघपूजनं च ॥ इति प्रतिष्ठाधिकारे अहालकादिप्रतिष्ठा संपूर्णा ॥१९॥
For Private &Personal use Only
O
Jan Education Intern
w.jainelibrary.org
Page #169
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥२१६॥
Jain Education I
अथ दुर्गयन्त्रप्रतिष्ठाविधिः ॥ २० ॥ सचायम् । नवकृते दुर्गे पूर्वं चतुर्विंशतितन्तुसूत्रेण बहिरन्तः शान्तिमन्त्रेण रक्षां कुर्यात् । ततस्तन्मध्ये ईशानदिग्भागे जिनबिम्बं न्यस्य बृहत्स्नात्रविधिना स्नात्रं विधाय वृहद्द - शवलय- नन्द्यावर्तस्थापनं होमं च बिम्बप्रतिष्ठावत्कुर्यात् । ततः शान्तिकं पौष्टिकं च यथाविधि कुर्यात् । ततः शान्तिकपौष्टिक कलशजलं गृहीत्वा अन्तर्बहिश्च धारां दद्यात् । प्रतिकपिशीर्ष प्रतिकोष्टकं वासक्षेपं च कुर्यात् । धारादानवासक्षेपमत्रो यथा - ॐ ह्रीं श्रीं क्लीं ब्लूं दुर्गे दुर्गमे दुःप्रधर्षे दुःसहे दुर्गे अवतर २ तिष्ठ २ दुर्गस्योपद्रवं हर २ डमरं हर २ दुर्भिक्षं हर २ परचक्रं हर २ मरकं हर २ सर्वदा रक्षां शान्ति तुष्टिं पुष्टिं ऋद्धिं वृद्धिं कुरु २ खाहा । एवं दुर्गप्रतिष्ठां विधाय प्रतोलीप्रतिष्ठां द्वारप्रतिष्ठां च कुर्यात् । अयं च विशेषः अधोभागे दक्षिणे ॐ अनन्ताय नमः । वामे ॐ वासुकये नमः । उपरि दक्षिणे ॐ श्रीमहालक्ष्म्यै नमः । वामे ॐ गं गणेशाय नमः । ततोऽनन्तरं दुर्गस्य मध्यभागं समागत्य गोमयानुलिप्तभूमौ ऊर्ध्वभूय कलशविधिवत् दिक्पालानाहूय शान्तिबलिं कलशविधिवद्दद्यात् । ततो नन्द्यावर्तविसर्जनं पूर्ववत् । ततः साधुपूजनं संघपूजनं च । यत्रप्रतिष्ठायां तु भैरवादियत्राणां चैकैव प्रतिष्ठा । तत्र यत्रेषु पूर्णीभूतेषु तन्मूले जिनबिम्बं न्यस्य बृहत्स्नात्रविधिना स्नात्रं विधाय तत्स्नानोदकेन मन्त्रमभिषिच्य वासक्षेपं कुर्यात् । वासक्षेपमत्रो यथा - ॐ ह्रीं षट् २ | लिहि २ ग्रन्थे ग्रन्थिनि भगवति यन्त्रदेवते इह अवतर २ शत्रून् हन २ समीहितं देहि २ खाहा । ततोऽनन्तरं अनेनैव मन्त्रेण रक्षाबन्धः ततो वैज्ञानिकसन्माननम् ॥ इति प्रतिष्ठाधिकारे दुर्गयन्त्रप्रतिष्ठाविधिः संपूर्णः ॥ २० ॥
विभागः २
प्रतिष्ठा
विधिः
॥ २१६ ॥
Page #170
--------------------------------------------------------------------------
________________
अथाधिवासनाविधिः ॥२१॥ सचायम् । अधिवासनां तु वासक्षेपेण कुलाभिषेकनहस्तन्यासेन वा भवति । पूजाभूम्यधिवासने-"ॐ लल । पवित्रिताया मनकभूमौ सर्वसुरासुराः । आयान्तु पूजां गृह्णन्तु यच्छन्तु च समीहितम् ॥१॥" शयनभूम्यधिवासने-"ॐलल। समाधिसंहतिकरी सर्वविघ्नापहारिणी। संवेशदेवतात्रैव भूमौ तिष्ठतु निश्चला ॥२॥" आसनभूमौ-"ॐ लल । शेषमस्तकसंदिष्टा स्थिरा सुस्थिरमइला। निवेशभूमावत्रास्तु देवता स्थिरसंस्थितिः॥३॥" विहारभूमौ-"ॐ लल । पदे पदे निधानानां खानीनामपि दर्शनम् । करोतु प्रीतहृदया देवी विश्वंभरा मम ॥४॥" क्षेत्रभूमौ-"ॐ लल । समस्तरम्यवृक्षाणां धान्यानां सर्वसंपदाम् । निदानमस्तु मे क्षेत्रभूमिः संप्रीतमानसा ॥५॥” सर्वोपयोग्यभूमिषु च स-18 बोसु-"ॐ लल । यत्कार्यमहमत्रैकभूमौ संपादयामि च । तच्छीघ्र सिद्धिमायातु सुप्रसन्नास्तु मे क्षितिः॥६॥"| जलाधिवासने-"ॐ वव । जलं निजोपकाराय परोपकूतयेऽथवा । पूजार्थायाथ गृह्णामि भद्रमस्तु न पातकम् ॥७॥” बन्यधिवासने-"ॐ धर्मार्थकार्यहोमाय खदेहाय वाऽनलम् । संधुक्षयामि नः पापं फलमस्तु ममेहितम् ॥८॥" चुल्लयधिवासने-“ॐ रं । अग्न्यगारमिदं शान्तं भूयाद्विघ्नविनाशनम् । तद्युक्तिपाकेवान्येन पूजिताः सन्तु साधवः ॥९॥" शकट्यधिवासने-"ॐरं । सर्वदेवेष्टदानस्य महातेजोमयस्य च ।। आधारभूता शकटी वहेरस्तु समाहिता ॥१०॥" वस्त्राधिवासने-"ॐ श्रीं। चतुर्विधमिदं वस्त्रं स्त्रीनिवाससुखाकरम् । वस्त्रं देहधृतं भूयात्सर्वसंपत्तिदायकम् ॥११॥" भूषणाधिवासने-"ॐ श्रीं । मुकुटाङ्गदहारा
Jain Education Intel
X
w w.jainelibrary.org
Page #171
--------------------------------------------------------------------------
________________
आचार- हाराः कटकनूपुरे । सर्वभूषणसंघातः श्रियेऽस्तु वपुषा धृतः ॥ १२॥" माल्याधिवासने-“ॐ श्रीं । सर्वदे-विभागः २ दिनकरः वस्य संतृप्तिहेतु माल्यं सुगन्धि च । पूजाशेषं धारयामि खदेहेन त्वदर्चना ॥ १३ ॥” गन्धाधिवासने-"ॐ प्रतिष्ठा
ो । कर्पूरागरुकस्तूरीश्रीखण्डशशिसंयुतः। गन्धपूजादिशेषो मे मण्डनाय सुखाय च ॥ १४ ॥” ताम्बूला- विधिः ॥२१७॥ la.
. .... . .. धिवासने-"ॐ श्रीं । नागवल्लीदलैः पूगकस्तुरीवर्णमिश्रितः । ताम्बूलं मे समस्तानि दुरितानि निकृन्ततु ॥१५॥" चन्द्रोदयच्छत्रयोरधिवासने-"ॐ श्रीं ह्रीं। मुक्ताजालसमाकीर्ण छन्नं राज्यश्रियः समम् । श्वेतं विविधवर्ण वा दद्याद्राज्यश्रियं स्थिराम् ॥१६॥" शय्यासनसिंहासनाद्यधिवासने-“ॐ हीं लल । इदं शप्यासनं सर्व रचितं कनकादिभिः । वस्त्रादिभिर्वा काष्ठायैः सर्वसौख्यं करोतु मे ॥ १७॥" गजतुरङ्गादिपयो४ाणाधिवासने-“ॐ स्थास्थीं। सर्वावष्टम्भजननं सर्वासनसुखप्रदम् । पर्याणं वर्यमत्रास्तु शरीरस्य सुखावहम् |
॥१८॥” पादत्राणाधिवासने-"ॐ सः। काष्ठचर्ममयं पादत्राणं सर्वाहिरक्षणम् । नयतान्मां पूर्णकामका-१ रिणी भूमिमुत्तमाम् ॥ १९॥" सर्वपात्राधिवासने-"ॐ क्रां। स्वर्णरूप्यताम्रकांस्यकाष्ठमृचर्मभाजनम् । पानान्नहेतु सर्वाणि वाञ्छितानि प्रयच्छत ॥२०॥" सर्वोषधाधिवासने-"ॐ सुधासुधा । धन्वन्तरिश्च नासत्यो
मुनयोत्रिपरस्सराः । अत्रौषधस्य ग्रहणे निघ्नन्त सकला रुजः॥ २१॥" मण्यधिवासने-"ॐ व ह साराम णियो वारिधिभवा भूमिभागसमुद्भवाः । देहिदेहभवाः सन्तु प्रभावाद्वाञ्छितप्रदाः ॥ २२ ॥” दीपाधिवासने 51॥२१७॥ 31-"ॐ जप२। सूर्यचन्द्र श्रेणिगतसर्वपापतमोपहः । दीपो मे विघ्नसंघातं निहन्यान्नित्यपार्वणः ॥२३॥"
For Private & Personal use only
KIw.jainelibrary.org
Jain Education Internet
1
Page #172
--------------------------------------------------------------------------
________________
|भोजनाधिवासने-"ॐ हेन्तु २। पूजादेवबलेः शेषं शेषं च गुरुदानतः । भोजनं मम तृप्त्यर्थं तुष्टिं पुष्टिं क-11 |रोतु च ॥ २४ ॥” भाण्डागारकोष्ठागाराधिवासनं गृहप्रतिष्ठायां ज्ञेयम् ॥ २५॥ पुस्तकाधिवासने-"ॐ ऐं।
सारखतमहाकोशनिलयं चक्षुरुत्तमम् । श्रुताधारं पुस्तकं मे मोहध्वान्तं निकृन्ततु ॥ २६॥" जपमालाधिवा-16 |सने-"ॐ ह्रीं । रत्नैः सुवर्णै,जैर्या रचिता जपमालिका । सर्वजापेषु सर्वाणि वाञ्छितानि प्रयच्छतु ॥२७॥ वाहनाधिवासने-"ॐ यां यां । तुरङ्गहस्तिशकटरथमोढवाहनम् । गमने सर्वदुःखानि हत्वा सौख्यं प्रय-18 च्छतु ॥ २८ ॥” सर्वशस्त्राधिवासने-"ॐ द्रां द्रीं ह्रीं । अमुक्तं चैव मुक्तं च सर्व शस्त्रं सुतेजितम् । हस्तस्थ है शत्रुघाताय भूयान्मे रक्षणाय च ॥ २९॥” कवचाधिवासने-“ॐ रक्ष २ । लोहचर्ममयो दंशो वज्रमन्त्रेण निर्मितः । पततोऽपि हि वज्रान्मे सदा रक्षा प्रयच्छतु ॥१॥” प्रक्षराधिवासने-"ॐ रक्ष २ । तुरंगस्यास्य रक्षार्थ प्रक्षरं धारितं सदा । कुर्यात्पोषं खपक्षीये परपक्षे च खण्डनम् ॥ २॥” स्फराधिवासने-"ॐ रक्ष २॥ |सर्वोपनाहसहितः सर्वशस्त्रापवारणः। स्फरः स्फुरतु मे युद्धे शत्रुवर्णक्षयंकरः ॥३॥" गोमहिषीवृषभाधिवासने-"ॐ घन २ गावो नानाविधैर्वणः श्यामला महिषीगणाः। वृषभाः सर्वसंपत्तिं कुर्वन्तु मम सर्वदा | ॥ ३१॥” गृहोपकरणाधिवासने-"ॐ श्रीं । गृहोपकरणं सर्व स्थाली घट उलूखलम् । स्थिरं चलं वा सर्वत्र सौख्यानि कुरुतागृहे ॥ ३२॥" क्रेयाधिवासने-"ॐ श्रीं । गृह्यमाणं मया सर्व क्रयवस्तु निरन्तरम् । सदैव लाभदं भूयात्स्थिरं सुखदमेव च ॥३३॥" विक्रयाधिवासने-"ॐ श्रीं । एतद्वस्तु च विक्रेयं विक्रीणामि
NCCCCCCCCCCCE
Jain Education Internal
Halvw.jainelibrary.org
Page #173
--------------------------------------------------------------------------
________________
आचार
यदञ्जसा। तत्सर्व सर्वसंपत्तिं भाविकाले प्रयच्छतु ॥३४॥" सर्वभोग्योपकरणाधिवासने-"ॐ खं खं ।। विभागः२ दिनकरः सर्वभोग्योपकरणं सजीवं जीववर्जितम् । तत्सर्व सुखदं भूयान्माभूत्पापं तदाश्रयम् ॥ ३५॥" चामराधिवा- प्रतिष्ठा
पासने-"ॐ चं चं । गोपुच्छसंभवं हवं पवित्रं चामरद्वयम् । राज्यश्रियं स्थिरीकृत्य वाञ्छितानि प्रयच्छतु| Bा विधिः ॥२१८॥
॥३६॥" सर्ववाद्याधिवासने-"ॐ वद । सुषिरं च तथाऽऽनद्धं ततं घनसमन्वितम् । वाद्यं प्रौढेन शब्देन रिपुचक्रं निकृन्ततु ॥ ३७॥” उक्तव्यतिरिक्तसर्ववस्त्वधिवासने-"ॐ श्रीं आत्मा । सर्वाणि यानि वस्तूनि । मम यान्त्युपयोगिताम् । तानि सर्वाणि सौभाग्यं यच्छन्तु विपुलां श्रियम् ॥३८॥" यस्य वस्तुनो न कस्य जीवाजीवरूपस्य गृह्यमाणस्याधिवासनं तत्तन्मन्त्रेण विधेयम् । उक्तव्यतिरिक्तस्यान्तिममन्त्रेण विधेयम् । चन्द्रबलमात्रेण शुभदिने अधिवासना विधीयते-"भद्रं कुरुष्व परिपालय सर्ववंशं विघ्नं हरख विपुलां कमला प्रयच्छ । जैवातृकार्कसुरसिद्धजलानि यावत्स्थैर्य भजख वितनुष्व समीहितानि ॥१॥" अनेन वृत्तेन सर्वदेवदेवीकलशध्वजादिस्थापनं विधेयम् । “अर्हन्मते कदाचिन्न प्रतिष्ठा निशि जायते । विशेषेण निषिद्धा तु |जिनवल्लभसूरिभिः ॥२॥"॥ ॥ अथ सर्वेषां प्रतिष्ठादिनशद्धिर्यथा। “अथामरस्थापनमुत्तरायणे स्वदेववा
रक्षेतिथिक्षणादिषु । सिते च पक्षे शशितारयोर्बले विधौ विलग्ने च शुभावलोकिते ॥१॥ रोहिण्युत्तरपौ&ष्णवैष्णवकरादित्याश्विनीवासवानूराधेन्दवजीवभेषु गदितं विष्णोः प्रतिष्ठापनम् । पुष्यश्रुत्यभिजित्सु चेश्व- ॥२१८॥ प्रारकयोर्वित्ताधिपस्कन्दयोमैत्रे तिग्मरुचे करे नितिभे दुर्गादिकानां स्मृतम् ॥२॥ गणपरिवृढरक्षोयक्षभूता
Jain Education in
For Private & Personal use only
KI
Page #174
--------------------------------------------------------------------------
________________
आ. दि. ३८
Jain Education Intern
1-%
सुराणां प्रमथफणिसरखत्यादिकानां सपौष्णम् । श्रवसि सुगतनाम्नो वासवे लोकपानां निगदितमखिलानां | स्थापनं च स्थिरेषु ॥ ३ ॥ सप्तर्षयो यत्र चरन्ति धिष्ण्ये कार्या प्रतिष्ठा खलु तत्र तेषाम् । श्रीव्यासवाल्मीकिघटोद्भवानां यथा स्मृता वाक्पतिभग्रहाणाम् ॥ ४ ॥ सिंहोदये दिनकरो मिथुने महेशो नारायणश्च युवती | घटभे विधाता । देव्यो द्विमूर्तिभवने च निवेशनीयाः क्षुद्राश्चरे स्थिरगृहे निखिलाच देवाः ॥ ५ ॥ तेजखिनी | क्षेमकृदग्निदाहविधायिनी स्याद्वरदा दृढा च । आनन्दकृत्कल्पनिवासिनी च सूर्यादिवारेषु भवेत्प्रतिष्ठा ॥ ६ ॥ केन्द्र त्रिकोणभववर्तिषु सग्रहेषु चन्द्रार्क भौमशनिषु त्रिषडायगेषु । सांनिध्यमेति नियतं प्रतिमासु देवः कर्तुः सुतार्थसुखसंपदरोगिता च ॥ ७ ॥ सौम्या लग्नाद्याश्रिता मूर्तिपूर्वान् भावान्वीर्यैरुत्कटा वर्धयन्ति । षष्ठं हित्वा भावमेते हि तत्र शत्रुध्वस्तिं कर्तुरुत्पादयन्ति ॥ ८ ॥ संवत्सरादितिथिवारगुणास्ततश्च योगाभिघं प्रकरणं करणप्रशंसा । भानां फलानि तदनु क्षणजा गुणाश्च पश्चादुपग्रहफलं रविसंक्रमेऽथ ||९|| स्याद्गोचरः श| शिबलं च विलग्नचिन्ता संस्कारजाश्च विधयोऽग्निपरिग्रहान्ताः । यात्राविवाहविधिरालयसन्निवेशो वेश्मप्रवेनववस्त्रसुरप्रतिष्ठाः ॥ १० ॥” इति सर्वेषां अधिवासनवर्जितानां दिनशुद्धिः लग्नशुद्धिश्च ॥ ॥ अथ प्रतिष्ठालक्षणम् । “पूर्वशिरस्कां स्नातां सुवर्णरत्नाम्बुभिश्च सुसुगन्धैः । नानातूर्यनिनादैः पुण्याहैर्वेदनिर्घोषैः ॥ १ ॥ ऐन्द्र्यां दिशीन्द्रलिङ्गा मन्त्राः प्राग्दक्षिणेऽग्निलिङ्गाश्च । जप्तव्या द्विजमुख्यैः पूज्यास्ते दक्षिणाभिश्च ॥ २ ॥ यो | देवः संस्थाप्यस्तन्मन्त्रैश्चानलं द्विजो जुहुयात् । अग्निनिमित्ताऽ निमिषाः प्रोक्तानीन्द्रध्वजोत्थेन ॥ ३ ॥ विष्णो
Page #175
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ २१९ ॥
Jain Education Intern
भागवतान्भगांश्च सवितुः शम्भोः सभस्मद्विजान् मातृणामपि मातृमण्डलविदो विप्रान्विदुर्ब्रह्मणः । शाक्यान्सर्वहितस्य शुद्धमनसो नग्ना जिनानां विदुर्ये यं देवमुपाश्रिताः स्वविधिना तैस्तस्य कार्या क्रिया ॥ ४ ॥ इति प्रतिष्ठालक्षणम् । प्रासादे पूर्णनिष्पन्ने स्थापना क्रियतेऽर्हतः । विष्णोर्विनायकस्यापि देव्याः सूर्यस्य सर्वथा ॥ १ ॥ शिवस्य मूर्तियुक्तस्य द्वारेण स्यात्प्रवेशनम् । लिङ्गस्याच्छन्नप्रासादे प्रवेशो गगनाध्वना ॥ २ ॥ अर्हद्विष्णुगणाधीशसूर्यदेवीपिनाकिनाम् । क्रमात्प्रदक्षिणास्तिस्रः पञ्च यश्चैकखण्डका ॥ ३ ॥ वर्जयेदर्हतः पृष्ठिं दृष्टिं पशुपतेरपि । वैकुण्ठसूर्ययोः पाव चण्डीं सर्वत्र वर्जयेत् ॥ ४ ॥ अतः पुराद्वहिः कार्ये देव्या नूतनमालयम् । अन्यप्रासादकरणे विभाषैव प्रदर्शिता ॥ ५ ॥ कुण्डाग्रस्य च कूपस्य कोणस्य विटपस्य च । अट्टालकस्य स्तम्भस्य द्वारे वेधो विगर्हितः ॥ ६ ॥ उच्छ्रायभूमिं द्विगुणां त्यक्त्वा चैत्ये चतुर्गुणाम् । वेधादिदोषो नैव स्यादेवं त्वष्टृ मतं यथा ॥ ७ ॥ अत्युच्च त्वादेककत्वात्तथाच पृथुलाङ्गणात् । अत्युच्चपीठाद्भूपानां तद्गृहे वेध इष्यते ॥ ८ ॥ ॥ इत्याचार्यश्रीवर्धमानसूरिकृते आचारदिनकरे उभयधर्मस्तम्भे प्रतिष्ठा कीर्तनो नाम त्रयस्त्रिंशत्तम उदयः ॥ ३३ ॥ ग्रन्थाग्रं ७२०५
१ पार्श्व इति पाठः ।
विभागः २ प्रतिष्ठा
'विधिः
॥ २१९ ॥
Page #176
--------------------------------------------------------------------------
________________
चतुस्त्रिंश उदयः। अथ शान्तिकाधिकारविधिः ॥ स यथा । तत्रादौ गुरुह्यगुरुर्वा सुलातः कङ्कणमुद्राङ्कितकरः सदशाव्यङ्ग-| श्वेतवस्त्रधरो भवेत् । शान्तिककारोऽपि तादृग्वेषभूषणधारी सभ्रातृपुत्रो भवेत् । गीतनृत्यवाद्यादिनारीमङ्ग-18 लगायनाचारं च प्रगुणीकुर्यात् । ततो बृहत्स्नात्रविधिनारभेत् । प्रथमं स्लानपीठे शान्तिनाथप्रतिमास्थापनम् । निश्चयेन तत्प्रतिमाया अलाभे अन्यजिनप्रतिमाया अपि शान्तिनाथप्रतिमाकल्पनम् । मन्त्रो यथा-ॐ नमोऽहयस्तीर्थकरेभ्यः सममस्त्वत्र तीर्थकरनाम पञ्चदशकर्मभूमिभवस्तीर्थकरो योऽत्राराध्यते सोऽत्र प्रतिमायां सन्निहितोऽस्तु । अनेन मन्त्रेण जिनप्रतिमायां यस्य तीर्थकरस्य कल्पना विधीयते स तीर्थकरः प्रतिमायां पूजितो भवति । अत एव वासक्षेपेणान्यप्रतिमायां शान्तिजिनकल्पना । तदनन्तरं पूर्वमहत्कल्पविधिना पूर्णी पूजां विधाय । ततो बृहत्स्नात्रविधियुक्त्या कुसुमाञ्जलिक्षेपं विध्यात् । ततो बिम्बाग्रे पवित्राणि स्वर्णरूप्यताम्रकांस्यमयानि वा सप्त पीठानि न्यसेत् । तत्र प्रथमपीठे पञ्चपरमेष्ठिस्थापनं । अक्षतैस्ति-* लकैर्वा मालाक्रमेण द्वितीयपीठे दिक्पालस्थापनं । तथैव दिक्रमेण तृतीयपीठे राशिस्थापनत्रयंत्रयं कृत्वा च. तुर्दिक्षु चतुर्थपीठे नक्षत्रस्थापनं सप्तकं २ कृत्वा चतुर्दिक्षु । पञ्चमपीठे ग्रहस्थापनं दिक्कमेण क्षेत्रपालवर्जितम् ।
१ अक्षरैः इति पाठः।
Cliw.jainelibrary.org
Jan Education Internat
Page #177
--------------------------------------------------------------------------
________________
आचार
षष्ठपीठे विद्यादेवीस्थापनं चतुष्कं कृत्वा चतुर्दिक्ष। सप्तमपीठे गणपतिकार्तिकेयक्षेत्रपालपुरदेवताचतुर्णिकाय- विभागः२ दिनकरः देवस्थापनं । ततः परमेष्ठीपूजनं पूर्ववत् । पञ्चहस्तवस्त्राच्छादनम् । तत्र शेष नन्द्यावर्तवत् । दिक्पालपूजनं न
शान्त्यन्द्यावर्तवत् । तत्र दशहस्तवस्त्राच्छादनम् । राशिपूजनं यथा । पुष्पाञ्जलिं गृहीत्वा । "मेषवृषमिथुनकर्कटसिं
धिकारः ॥२२०॥ हकनीवाणिजादिचापधराः। मकरधनमीनसंज्ञा संनिहिता राशयः सन्तु ॥१॥" अनेन वृत्तेन राशिपीठो
परि पुष्पाञ्जलिप्रक्षेपः । मेषंप्रति । मङ्गलस्य निवासाय सूर्योच्चत्वकराय मेषाय पूर्वसंस्थाय नमः। प्रथमराशये है Pॐ नमो मेषाय मेष इह शान्तिकमहोत्सवे आगच्छ २ इदमयं पाद्यं बलिं चरुं आचमनीयं गृहाण २ सन्नि-5 ४ हितो भव २ वाहा जलं गृहाण २ गन्धं अक्षतान् फलानि पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् शान्ति कुरु
तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छ २ स्वाहा । अनेन मन्त्रेण सर्वोपचारैर्मेषपूजनं । वृषप्रति । "चन्द्रोच्चकरणो याम्यदिशिस्थायी कवेहं । वृषः सर्वाणि पापानि शांतिकेऽत्र निकृन्ततु ॥१॥" ॐ नमो वृषाय वृष इह शेषं पूर्ववत् ॥२॥ मिथुनंप्रति । "शशिनंदनगेहाय राहूच्चकरणाय च । पश्चिमाशास्थितायास्तु मिथुनाय नमः सदा ॥१॥" ॐ नमो मिथुनाय मिथुन इह शेष०॥३॥ कर्कप्रति । "वाक्पतेरुचकरणं शरणं तारकेशितुः । कर्कटं धनदाशास्थं पूजयामो निरन्तरम् ॥१॥" ॐ नमः कर्काय कर्क इह शेषं०॥४॥ सिंहप्रति । “पद्मिनीपतिसंवासः पूर्वाशाकृतसंश्रयः । सिंहः समस्तदुःखानि विनाशयतु धीमताम् ॥१॥" ॐ|
॥२२०॥ नमः सिंहाय सिंह इह शेषं०॥५॥ कन्यांप्रति । “बुधस्य सदनं रम्यं तस्यैवोचत्वकारिणी । कन्या कृतान्त
Jan Education inte
Page #178
--------------------------------------------------------------------------
________________
Jain Education Inter
।
| दिग्वासा ममानन्दं प्रयच्छतु ॥ १ ॥” ॐ नमः कन्यायै कन्ये इह शेषं० ॥ ६ ॥ तुलांप्रति । "यो दैत्यानां महाचार्यस्तस्यावासत्वमागतः । शनेरुचत्वदातास्तु पश्चिमास्थस्तुलाधरः ॥ १ ॥ ॐ नमस्तुलाधराय तुलाधर इह शेषं० ॥ ७ ॥ वृश्चिकं प्रति । "भौमस्य तु सुखं क्षेत्रं धनदाशाविभासकः । वृश्विको दुःखसंघातं शान्तिकेऽत्र निहन्तु नः ॥ १ ॥ ॐ नमो वृश्विकाय वृश्चिक इह शेषं० ॥ ८ ॥ धन्विनंप्रति । “सर्वदेवगणार्यस्य सदनं पद| दायिनः । सुरेन्द्राशास्थितो धन्वी धनवृद्धिं करोतु नः ॥ १ ॥ ॐ नमो धन्विने धन्विन् इह शेषं० ॥ ९ ॥ मक रंप्रति । “निवासः सूर्यपुत्रस्य भूमिपुत्रोच्चताकरः । मकरो दक्षिणा संस्थः संस्था भीतिं विहन्तु नः ॥ १ ॥ ॐ नमो मकराय मकर इह शेषं० ॥ १ ॥ कुम्भंप्रति । " ग्रहशतनयस्थानं पश्चिमानन्ददायकः । कुम्भः करोतु निर्देभं पुण्यारंभं मनीषिणाम् ॥ १ ॥ ॐ नमः कुम्भाय कुम्भ इह शेषं० ॥ ११ ॥ मीनंप्रति । " कषेरुचत्वदातारं क्षेत्रं सुरगुरोरपि । वन्दामहे नृधर्माशापावनं मीनमुत्तमम् ॥ १ ॥ ॐ नमो मीनाय मीन इह शेषं० ॥ १२ ॥ एभिर्मन्त्रैः प्रत्येकपूजा । ततोऽनंतरं ॐ मेषवृषमिथुन कर्क सिंहकन्यातुलवृश्चिकधनमकरकुम्भमीनाः सर्वराशयः स्वस्वस्वाम्यधिष्ठिताः इहशान्तिके आगच्छन्तु २ इदमध्ये पाद्यं बलिं चरुं आचमनीयं गृह्णन्तु २ | सन्निहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं० अक्षतान् फलानि० मुद्रां० पुष्पं० धूपं दीपं नैवयं० सर्वो |पचारान् शान्तिं कुर्वन्तु तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु २ स्वाहा । अनेन सर्वराशीनां संकुलपूजा । ततो द्वादशहस्तवस्त्रेणाच्छादनं । ततो नक्षत्रपीठे पुष्पाञ्जलिं गृहीत्वा - " नासत्यप्रमुखा
Page #179
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥२२१॥
कAAAAAAAACASS
देवा अधिष्ठितनिजोडवः । अत्रैत्य शान्तिके सन्तु सदा सन्निहिताः सताम् ॥१॥" अनेन वृत्तेन नक्षत्रपीठे विभागार पुष्पाञ्जलिक्षेपः । ततः अश्विनी प्रति-ॐ ज्वी नमो नासत्याभ्यां स्वाहा इति मूलमन्त्रः। ॐ नमो नासत्याभ्यां
शान्त्यअश्विनीखामिभ्यां नासत्यौ इह० शान्तिके आगच्छतं इदमयं पाद्यं बलिं चर्स आचमनीयं गृहीतं संनि
धिकारः हिती भवतं स्वाहा जलं गृहीतं २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् गृहीतं २ शान्तिं कुरुतं २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि ददतं २ खाहा । द्विवचनम् ॥१॥ भरणी प्रतिॐ यं यं नमो यमाय खाहा इति मूलमन्त्रः । ॐ नमो यमाय भरणीखामिने यम इह शान्तिके आगच्छ २ इदमध्ये बलिं चरुं २ आचमनीयं गृहाण २ संनिहितो भव २ स्वाहा । जलं गृहाण २ गन्धं गृहाण २ अक्ष-18 तान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् । शान्ति कुरु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि देहि २ स्वाहा । एकवचनं ॥२॥ कृत्तिकां प्रति-ॐ रं रं नमो अग्नयेस्वाहा इति मूलमन्त्रः । ॐ नमो अग्नये कृत्तिकावामिने अग्ने इह शेषं० एकवचनं ॥३॥रोहिणी प्रति-ॐ ब्रह्म ब्रह्मणे नमः इति मूलमन्त्रः। ॐ नमो ब्रह्मणे रोहिणीश्वराय ब्रह्मन् इह शेषं । एकव०॥४॥ मृगशिरः प्रति-ॐ चं चं नमश्चन्द्राय नमः खाहा इति मूलमन्त्रः। ॐ नमश्चन्द्राय मृगशिरोधीशाय चन्द्र इह० शेषं० एकवच०॥५॥ आद्री प्रति-ॐ12 दुद्रु नमो रुद्राय वाहा इति मूलमन्त्रः। ॐ नमो रुद्राय आर्टेश्वराय रुद्र इह. शेषं० एकव०॥ ६॥ पुनवेसुंगपू॥२२१॥ प्रति-ॐ जनि २ नमो अदितये खाहा इति मूल । ॐ नमो अदितये पुनर्वसुखामिन्यै अदिते इह० शेषं०
254050CASSANAMOGALOCAUSALOG
Jain Education inte
Page #180
--------------------------------------------------------------------------
________________
EARNATAARAKAR
एक स्त्रीलिङ्गे सन्निहिता भव २ इति ॥ ७॥ पुष्यं प्रति-ॐ जीव २ नमो बृहस्पतये वाहा इति मूल । ॐ नमो बृहस्पतये पुष्याधीशाय बृहस्पते इह एक०॥८॥ आश्लेषां प्रति-ॐ फु फुनमः फणिभ्यः स्वाहा इति मूल । ॐ नमः फणिभ्य आश्लेषाखामिभ्यः इह शान्तिके आगच्छत २ इदमध्ये गृह्णीत २ सन्निहिता भवत २ स्वाहा जलं गृहीत गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् शान्तिं कुरुत २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि ददध्वं २ स्वाहा । बहुवचनं ॥९॥ मघांप्रति-ॐ खधा नमः पितृभ्यः स्वाहा इति मूल। ॐ नमः पितृभ्यो मधेशेभ्यः पितर इह शेष० बहुवचनेन ॥ १०॥ पूर्वाफाल्गुनी प्रति-ॐ ऐं नमो योनये स्वाहा इति मूल । ॐ नमो योनये पूर्वाफाल्गुनीस्वामिन्यै योने इह एकवच० स्त्रीलिङ्गेन सन्निहिता भव २ इति ॥११॥ उत्तराफाल्गुनी प्रति-ॐ घृणि २ नमोऽयम्णे उत्तराफाल्गुनी-18 खामिने अर्थमन् इह० शेषं० एक०॥ १२॥ हस्तं प्रति-ॐ घृणि २ नमो दिनकराय स्वाहा इति मूल ॐ नमो दिनकराय हस्तखामिने दिनकर इह० शेषं० एक०॥१३॥ चित्रांप्रति-ॐ तक्ष २ नमो विश्वक-12 मणे स्वाहा इति मूल । ॐ नमश्चित्रेशाय विश्वकर्मन् इह० शेषं० एक० ॥१४॥ स्वातिं प्रति-ॐ यः यः नमो वायवे खाहा इति मूल । ॐ नमो वायवे स्वातीशाय वायो इह शेषं० एक०॥१५॥ विशाखांप्रति-ॐ वषट् नम इन्द्राय स्वाहा ॐ रं रं नमो अग्नये वाहा इति मूलमन्त्रौ । ॐ नम इन्द्राग्निभ्यां विशाखाखामिभ्यां इन्द्राग्नी इह. शेषं० द्विद०॥ १६॥ अनुराधांप्रति-ॐ नमःणि २ नमो मित्राय खाहा इति मूल०। ॐ
ACTSAROKARMACHAR
Jain Education inte
Page #181
--------------------------------------------------------------------------
________________
आचार
दिनकरः ॥ २२२ ॥
Jain Education Inter
नमो मित्राय अनुराधेश्वराय मित्र इह० शेषं० एक० ॥ १७ ॥ ज्येष्ठां प्रति - ॐ वषट् नम इन्द्राय स्वाहा | इति मूल० । ॐ नम इन्द्राय ज्येष्ठेश्वराय इन्द्र इह० शेषं० एक० ॥ १८ ॥ मूलं प्रति — ॐ षषा नमो निर्ऋतये स्वाहा इति मूल० । ॐ नमो नैऋताय मूलाधीशाय नैऋते इह० शेषं० एक० ॥ १९ ॥ पूर्वाषाढां प्रतिॐ वं वं नमो जलाय खाहा इति मूल० । ॐ नमो जलाय पूर्वाषाढाखामिने जल इह० शेषं० एक० ॥ २० ॥ उत्तराषाढां प्रति — ॐ विश्व २ नमो विश्वेदेवेभ्यः स्वाहा इति मूल० । ॐ नमो विश्वेदेवेभ्यः उत्तराषाढाखामिभ्यः विश्वेदेवा इह० शेषं० बहु० ॥ २१ ॥ अभिजितं प्रति — ॐ ब्रह्म २ नमो ब्रह्मणे खाहा इति मूल० । ॐ नमो ब्रह्मणे अभिजिदीशाय ब्रह्मन् इह० शेषं० एक० ॥ २२ ॥ श्रवणं प्रति — ॐ अं नमो विष्णवे खाहा इति मूल० । ॐ नमो विष्णवे श्रवणाधीशाय विष्णो इह० शेषं० एक ॥ २३ ॥ घनिष्ठां प्रति — ॐ नमो वसुभ्यः स्वाहा इति मूल० । ॐ नमो वसुभ्यो धनिष्ठेशेभ्यः वसवः इह० शेषं० बहु० ॥ २४ ॥ शतभिषजं प्रति - ॐ वं वं नमो वरुणाय खाहा इति मूल० । ॐ नमो वरुणाय शतभिषगीशाय इह० शेषं० एक० ॥ २५ ॥ पूर्वाभद्रपदां प्रति — ॐ नमो अजपादाय स्वाहा इति मूल० । ॐ नमो अजपादाय पूर्वाभद्रपदेश्वराय अज| पाद इह० शेषं० एक० ॥ २६ ॥ उत्तराभद्रपद प्रति - ॐ नमो अहिर्बुध्याय उत्तराभद्रपदेश्वराय अहिर्बुध्य इह० शेषं० एक० ॥ २७ ॥ रेवतीं प्रति — ॐ घृणि २ नमः पूष्णे स्वाहा इति मन्त्रः । ॐ नमः पूष्णे रेवतीशाय पूषन् इह० शेषं० एक० ॥ २८ ॥ एतेषां मन्त्रेण प्रत्येकं पूजा । ॐ नमः सर्वनक्षत्रेभ्यः सर्वनक्षत्राणि सर्वनक्ष
विभागः २०
शान्त्य
धिकारः
Page #182
--------------------------------------------------------------------------
________________
Jain Education Inte
शा० इह शान्तिके आगच्छन्तु २ इदम० आचमनीयं गृह्णन्तु २ सन्निहिता भवन्तु २ खाहा जलं गृह्णन्तु गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं • सर्वोपचारान् शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं • सर्वसमीहितं ददतु २ स्वाहा । अनेन मन्त्रेण सर्वसंकुलपूजा । उपरि अष्टाविंशतिहस्तवस्त्राच्छादनं ॥ ४ ॥ ततः पञ्चमपीठे ग्रहपूजनं नन्द्यावर्तवत् नवहस्तवस्त्राच्छादनं ॥ ५ ॥ षष्ठपीठे षोडशविद्यादेवीपूजनं नन्द्यावर्तवत् । षोडशहस्तवस्त्राच्छादनं ॥ ६ ॥ सप्तमपीठे गणपतिं प्रति-ॐ गं नमो गणपतये खाहा इति मूल० । ॐ नमो गणपतये सायुधाय सवाहनाय सपरिकराय गणपते इह० शेषं पुल्लिंगेन एकवचनेन । विशेषेण मोदकनैवेद्यम् ॥ १ ॥ कार्तिकेयं प्रति — ॐ ब्लीं नमः कार्तिकेयाय स्वाहा इति मूल० । ॐ नमः कार्तिकेयाय सायुधाय सवाहनाय सपरिकराय कार्तिकेय इह० शेषं पुंल्लिं० एक० ॥ २ ॥ क्षेत्रपालपूजा पूर्ववत् ॥ ३ ॥ पुरदेवतां प्रति — ॐ मं मं नमः पुरदेवाय स्वाहा इति मूल० । ॐ नमः पुरदेवाय सायुधाय सवाहनाय सपरिकराय पुरदेव इह० शेषं० पुं० ॥ ४ ॥ चतुर्णिकायदेवपूजनं पूर्ववत् ॥ ५ ॥ अष्टहस्तवस्त्राच्छादनं । इति सर्वेषां पूजां विधाय त्रिकोणकुण्डे होमः । परमेष्ठिसंतर्पणे खण्डघृतपायसैः श्रीखण्डश्रीपर्णीसमिद्भिर्होमः । दिक्पाल संतर्पणे घृतमधुफलैः लक्षाश्वत्थसमिद्भिर्होमः । ग्रहसंतर्पणे क्षीरमधुघृतैः फलसहितैः कपित्थाश्वत्थसमिद्भिर्होमः । विद्यादेवी संतर्पणे घृतपायसखण्ड फलैरश्वत्थसमिद्भिर्होमः । गणपतिसंतर्पणे मोदकैः उदुम्बरसमिद्भिर्होमः । कार्तिकेयसंतर्पणे मधूकपुष्पैः सघृतैः लक्षसमिद्भिर्होम: । क्षेत्रपालसंतर्पणे तिलपिण्डैर्धन्तूरस
Page #183
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ २२३ ॥
Jain Education Inter
मिद्धिहोंमः । पुरदेवता संतर्पणे घृतगुडक्षौद्रैर्वटसमिद्धिहोंमः । चतुर्णिकायदेवसंतर्पणे नानाफलैः पायसैः प्राप्तसमिद्भिर्होमः । सर्वत्र होमे मूलमन्त्राः । समिधः सर्वत्र प्रादेशप्रमाणाः । एवं सर्वेषां पूजनं होमं च विधाय पुष्पाञ्जलिक्षेपादनन्तरं यः सर्वोपि बृहत्स्नात्रविधिः कथितः स्नपनविधिः स सर्वोपि विधेयः । ततः स्लात्रानन्तरं स्नात्रोदकं सर्व ग्राह्यम् । सर्वतीर्थजलं च संमील्य बिम्बाग्रे सुविलिप्तभूमौ चतुष्किकोपरि न्यस्तस्य यथासंपत्तिकृतस्य बद्धकण्ठस्य मदनफलादिरक्षस्य शान्तिकलशस्य मध्ये निक्षिपेत् । रक्षादिवन्धनं सर्वत्र शान्तिमन्त्रेण । ततः कलशमध्ये स्वर्णरूप्यमुद्राः पूगफलानि नालिकेरं च शान्तिमन्त्रेण न्यसेत् । ततः शुद्धोदकैरखण्डधारया द्वौ स्नात्रकारौ स्नात्रकलशं पूरयतः । उपरिच्छदाधारेण आकलशमूलावलम्बि सदशवस्त्रं बनीयात् । गुरुश्च कुशेन तां जलधारां शान्तिकलशे निपतन्तीं शान्तिकदण्डकं पठन्नभिमन्त्रयति । शान्तिदण्डको यथा - " नमः श्रीशान्तिनाथाय सर्वविघ्नापहारिणे । सर्वलोकप्रकृष्टाय सर्ववाञ्छितदायिने ॥ १ ॥ ” इह हि भरतैरावतविदेहजन्मनां तीर्थकराणां जन्मसु चतुःषष्टिसुरासुरेन्द्राश्चलितासना विमानघण्टाटङ्कारक्षुभिताः प्रयुक्तावधिज्ञानेन जिनजन्मविज्ञान परमतममहाप्रमोदपूरिताः मनसा नमस्कृत्य जिनेश्वरं सकल| सामानिकाङ्गरक्षपार्षद्यत्रयस्त्रिंशल्लोकपालानीकप्रकीर्णकातियोगिकसहिताः साप्सरोगणाः सुमेरुशृङ्गमागच्छन्ति । तत्र च सौधर्मेन्द्रेण विधिना करसंपुटानीतांस्तीर्थकरान् पाण्डुकम्बलातिपाण्डुकम्बलातिरक्तकम्बला शिलासु न्यस्तसिंहासनेषु सुरेन्द्र क्रोडस्थितान् कल्पितमणिसुवर्णादिमययोजनमुख कलशाङ्गतैस्तीर्थवारिभिः
विभागः २
शान्त्यधिकारः
॥ २२३ ॥
Page #184
--------------------------------------------------------------------------
________________
RAOCALSARDAR
सपयन्ति । ततो गीतनृत्यवाद्यमहोत्सवपूर्वकं शान्तिमुद्घोषयन्ति । ततस्तत्कृतानुसारेण वयमपि तीर्थकरलात्रकरणानंतरं शान्तिकमुद्घोषयामः । सर्वे कृतावधानाः सुरासुरनरोरगाः शृण्वन्तु स्वाहा । ॐ अर्हन्नमो २ |जय २ पुण्याहं २ प्रीयतां २ भगवन्तोऽर्हन्तो विमलकेवला लोकपूज्यास्त्रिलोकेश्वरास्त्रिलोकोद्यतकरा महातिशया महानुभावा महातेजसो महापराक्रमा महानंदा ॐ ऋषभ अजितसंभव अभिनंदनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभसुविधिशीतलश्रेयांसवासुपूज्यविमलअनन्तधर्मशान्तिकुन्थुअरमल्लिमुनिसुव्रतनमिनेमिपाववर्धमानान्ता जिना अतीतानागतवर्तमानाः पञ्चदशकर्मभूमिसंभवाः विहरमाणाश्च शाश्वतप्रतिमागताः भुवनपतिव्यन्तरज्योतिष्कवैमानिकभुवनसंस्थिताः तिर्यकलोकनन्दीश्वररुचकेषु कारककुण्डलवैताठ्यगज| दंतवक्षस्कारमेरुकृतनिलया जिनाः सुपूजिताः सुस्थिताः शांतिकरा भवन्तु स्वाहा । देवाश्चतुर्णिकाया भवन पतिव्यन्तरज्योतिष्कवैमानिकास्तदिन्द्राश्च साप्सरः सायुधाः सवाहनाः सपरिकराः प्रीताः शान्तिकरा भवन्तुस्वाहा ॐ रोहिणीप्रज्ञप्तीवज्रशृङ्खलावज्राङ्कशीअप्रतिचक्रापुरुषदत्ताकालीमहाकालीगौरीगान्धारीसर्वास्त्रमहाज्वालामानवीवैरोद्याअछुप्तामानसीमहामानसीरूपाः षोडशविद्यादेव्यः प्रीताः शान्तिकारिण्यो भवन्तु खाहा । ॐ अर्हत्सिद्धाचार्योपाध्यायसर्वसाधुपरमेष्ठिनः सुपूजिताः प्रीताः शान्तिकरा भवन्तु स्वाहा अश्विनी भरणी कृत्तिका रोहिणी मृगशिर आद्रा पुनर्वसु पुष्य आश्लेषा मघा पूर्वाफाल्गुनी उत्तराफाल्गुनी हस्त चित्रा स्वाती विशाखा अनुराधा ज्येष्ठा मूळ पूर्वाषाढा उत्तराषाढा अभिजित् श्रवण धनिष्ठा शतभि
ACCCCCCCA60-
9
COMjainelibrary.org
Page #185
--------------------------------------------------------------------------
________________
आचार- दिनकरः
॥२२४॥
षक पूर्वाभद्रपदा उत्तराभद्रपदा रेवतीरूपाणि नक्षत्राणि प्रीतानि शान्तिकराणि भवन्तु खाहा । ॐ मेष-विभागः २ षमिथुनकर्कसिंहकन्यातुलवृश्चिकधनुर्मकरकुम्भमीनरूपाराशयः सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा शान्त्यॐ सूर्यचन्द्राङ्गारकबुधगुरुशुक्रशनैश्चरराहुकेतुरूपा ग्रहाः सुपूजिताः प्रीताः शान्तिकरा भवन्तु स्वाहा । ॐ धिकारः इन्द्राग्नियमनिऋतिवरुणवायुकुबेरेशाननागब्रह्मरूपा दिक्पालाः सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा । ॐ गणेशस्कन्दक्षेत्रपालदेशनगरग्रामदेवताः सुपूजिताः शान्तिकरा भवन्तु स्वाहा । ॐ अन्येऽपि क्षेत्रदेवा जलदेवा भूमिदेवाः सुपूजिताः सुप्रीता भवन्तु शान्ति कुर्वन्तु स्वाहा । अन्याश्च पीठोपपीठक्षेत्रो-| पक्षेत्रवासिन्यो देव्यः सपरिकराः सबटुकाः सुपूजिता भवन्तु शान्ति कुर्वन्तु स्वाहा । ॐ सर्वेपि तपोधनतपोधनी श्रावक श्राविकाभवाश्चतुर्णिकायदेवाः सुपूजिताः सुप्रीताः शान्ति कुर्वन्तु खाहा। ॐ अत्रैव देशन-| गरग्रामगृहेषु दोषरोगवैरिदौमनस्यदारिद्यमरकवियोगदुःखकलहोपशमेन शान्तिर्भवतु । दुर्मनोभूतप्रेतपिशाचयक्षराक्षसवैतालझोटिंकशाकिनीडाकिनीतस्कराततायिनां प्रणाशेन शान्तिर्भवतु । भूकम्पपरिवेषविद्युत्पातोल्कापातक्षेत्रदेशनिर्घातसर्वोत्पातदोषशमनेन शान्तिर्भवतु । अकालफलप्रसूतिवैकृत्यपशुपक्षिवैकृत्याकालदुश्चेष्टाप्रमुखोपप्लवोपशमनेन शान्तिर्भवतु । ग्रहगणपीडितराशिनक्षत्रपीडोपशमेन शान्तिर्भवतु ।। जाङ्घिकनैमिकाकस्मिकदुःशकुनदुःखप्नोपशमेन शान्तिर्भवतु । "उन्मृष्टरिष्टदृष्टग्रहगतिदुःखमदुनिमित्तादि। ॥२२४॥ संपादितहितसंपन्नामग्रहणं जयति शान्तः॥१॥या शान्तिः शान्तिजिने गर्भगते वाजनिष्ट वा जाते । सा शा
54RRARE
Jain Education inte
Page #186
--------------------------------------------------------------------------
________________
तिरत्र-भूया-त्सर्वसुखोत्पादनाहेतुः ॥ २॥” अत्र च गृहे सर्वसंपदागमेन सर्वसन्तानवृद्ध्या सर्वसमीहित-१ सिद्ध्या सर्वोपद्रवनाशेन माङ्गल्योत्सवप्रमोदकौतुकविनोददानोद्भवेन शान्तिर्भवतु । भ्रातृपत्नीपितृपुत्रमित्रसम्बन्धिजननित्यप्रमोदेन शान्तिर्भवतु । आचार्योपाध्यायतपोधनतपोधनाश्रावकश्राविकारूपसंघस्य शातिर्भवतु । सेवकभृत्यदासद्विपदचतुष्पदपरिकरस्य शान्तिर्भवतु । अक्षीणकोष्ठागारबलवाहनानां नृपाणां शान्तिर्भवतु । श्रीजनपदस्य शान्तिर्भवतु श्रीजनपदमुख्यानां शान्तिर्भवतु श्रीसर्वाश्रमाणां शान्तिर्भवतु चातुर्वर्ण्यस्यशान्ति पौरलोकस्य शान्ति पुरमुख्यानां शान्ति. राज्यसन्निवेशानां शान्ति. गोष्टिकानां शान्ति धनधान्यवस्त्रहिरण्यानां शान्ति० ग्राम्याणां शान्ति क्षेत्रिकाणां शान्ति क्षेत्राणां शान्ति। "सुवृष्टाः सन्तु जलदाः सुवाताः सन्तु वायवः । सुनिष्पन्नास्तु पृथिवी सुस्थितोऽस्तु जनोऽखिलः ॥१॥" ॐ तुष्टिपुष्टिऋद्धिवृद्धिसर्वसमीहितसिद्धिर्भूयात् । 'शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥ १॥ सर्वेपि सन्तु सुखिनः सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिदुःखभाग्भवेत् ॥ २ ॥ जगत्यां सन्ति ये जीवाः खखकर्मानुसारिणः । ते सर्वे वाञ्छितं खं खं प्रामवन्तु सुखं शिवम् ॥३॥" इति शान्तिदण्डकं जलधाराभिमन्त्रणसहितं त्रिःपठेत । शान्तिकलशजलेन शान्तिकारयितारं सपरिवारमभिषिञ्चेत् । सर्वत्र गृहं ग्रामं च दिक्पालादिसर्वदैवतविसर्जनं पूर्ववत् । इति शान्तिकम् । “सर्वत्र गृहिसंस्कारे सूतिमृत्युविवर्जिते । प्रतिष्ठासु च सर्वासु षण्मास्यां
ACCCCCCCASSAGA-COUR-SCIENCES
आ.दि.३९
Jain Education inte
Page #187
--------------------------------------------------------------------------
________________
आचार- वत्सरेऽथ वा ॥१॥ आरब्धे च महाकार्ये जातेप्युत्पातदर्शने । रोगे दोषे महाभीती सङ्कटोपगमेऽपि च ॥२॥विभागः २ दिनकरः गतभूम्यादिलाभे च महापापस्य संभवे । काराप्यं (कर्तव्यं) शान्तिकं नूनं धीमद्भिहमेधिभिः॥३॥ दुरि- शान्त्यतानि क्षयं यान्ति रोगदोषौ च शाम्यतः। दुष्टदेवासुरामाः सपत्नाः स्युः पराजुखाः॥४॥ सौमनस्यं शुभं
धिकारः ॥२२५॥
श्रेयस्तुष्टिः पुष्टिविवर्धते । समीहितस्य सिद्धिः स्थाच्छान्तिकस्य विधानतः॥५॥” इति सामान्यशान्तिकफलम् । शान्तिकान्ते साधुभ्योपि फलवस्त्रपात्रभोजनोपकरणदानं दद्यात् । अत्र गृहे कथिते गृहाधिपस्य नामो
चारं कुर्यात् ॥ इति गृहशान्तिकम् ॥ R अथ नक्षत्रग्रहशान्तिकं कथ्यते । कुग्रहैः क्रूरवेधैर्वाप्युत्पातैर्ग्रहणैरपि । दूषिते जन्मनामः प्रमादादथ है कर्मणि ॥१॥ अयुक्तधिष्ण्येऽविहिते, जातयोः सार्पमूलयोः । ज्येष्ठायां पुत्रसुतयोर्धिष्ण्योत्पन्नेऽथ वा गदे ,
॥२॥ ग्रहचक्रेषु वधकदशायामागतेप्युडोः । एतत्कारणसंप्राप्तौ कुर्यान्नक्षत्रशान्तिकम् ॥ ३॥ गोचरे वाम
वेधे च तथाष्टवर्गसंश्रये । कार्येऽबले ग्रहे जाते जन्मकाले दशासु च ॥४॥ एतेषु कारणेष्वेव कुर्वीत ग्रहशाहै|न्तिकम् । ऋक्षशान्तिकमृक्षेऽत्र तद्वारे ग्रहशान्तिकम् ॥५॥ ॥ तत्र प्रथमं नक्षत्रशान्तिकं लिख्यते । यथा, |-पुष्पाञ्जलिं गृहीत्वा-"अश्विन्यादीनि धिष्ण्यानि संमतान्यधिजादिभिः । युतानि शान्ति कुर्वन्तु पूजितान्याहतिक्रमैः ॥१॥" अनेन वृत्तेन स्थापनादौ पीठोपरि पुष्पाञ्जलिक्षेपः । अश्विनीशान्तिके अश्विनीकुमारमूर्तिद्वयं संस्थाप्य पूर्वोक्तविधिना संपूज्य सौषधिभितमधुगुग्गुलसहिताभिोमं कुर्यात् । सर्वेषु न
॥२२५॥
Jan Education
a
l
Page #188
--------------------------------------------------------------------------
________________
क्षत्रहोमेषु कुण्डं चतुष्कोणं । समिधोऽश्वत्थन्यग्रोधप्लक्षार्कमय्यः प्रादेशप्रमाणाः । आहुतयः प्रत्येक नक्षत्रं प्रति अष्टाविंशतिहोमः। खखमूलमन्त्रैः संस्थापनं पीठोपरि तिलकमात्रेण प्रकृतिमय्या वा स्थापना ॥१॥ भरणीशान्तिके यमं संस्थाप्य पूर्ववत्संपूज्य घृतगुग्गुलमधुमिश्रितेन विशेषेण होमः॥२॥ कृत्तिकाशान्तिके अग्निं संस्थाप्य पूर्ववत्संपूज्य तिलयवघृतींमः॥३॥ रोहिणीशान्तिके ब्रह्माणं संस्थाप्य पूर्ववत्संपूज्य तिलयवघृतैः सदभै)मः ॥ ४॥ मृगशिरश्शान्तिके चन्द्रं संस्थाप्यपू० घृतयुताभिः सर्वोषधिभि)मः॥५॥ आद्रोशान्तिके शम्भु संस्थाप्य पू० घृततिलहोमः ॥ ६॥ पुनर्वसुशां० अदितिसंपूज्य कुसुम्भलाक्षामदयन्तीमांसीप्रभृतिभिघृतयुतोमः ॥ ७॥ पुष्यशां० जीवंसंपूज्य तिलयवघृतकुशै.मः॥ ८॥ आश्लेषाशान्ती नागान्संपूज्य क्षीरघृताभ्यां होमः । आश्लेषाजातस्य शान्तिकं मूलविधानादवसेयम् ॥९॥ मघाशान्तिके पितॄन्संपूज्य घृतमिश्रितैस्तिलपिण्डैहोमः॥ १०॥ पूर्वाफाल्गुनीशान्तिके योनिं संपूज्य मधूकपुष्पैः सघृतै)मः ॥११॥ उत्तराफाल्गुनीशान्तौ सूर्य संपूज्य घृतमधुयुतैः कमलैोमः ॥ १२॥ हस्तशान्तौ सूर्य संपूज्य घृतमधुयुतैः कमलैहोमः ॥१३॥ चित्राशान्तौ विश्वकर्माणं संपूज्य तिलमधुघृतैहोमः ॥ १४ ॥ खातीशान्तौ र वायुं संपूज्य घृतफलैहोमः ॥ १५॥ विशाखाशान्तौ इन्द्राग्नी संपूज्य घृतमधुपायसैः केवलघृतेन वा होमः ॥ १६॥ अनुराधाशान्तौ सूर्य संपूज्य घृतमधुयुतैः कमलैहोमः॥१७॥ ज्येष्ठाशान्तौ इन्द्रं संपूज्य घृतमधुपायसैोमः ॥१८॥ ज्येष्ठाजातयोः कन्यापुत्रयोः गृहमध्यगतस्य ज्येष्ठस्य कुम्भस्य ताम्रचरोःस्थालस्य भाज
Jan Education Interna
dww.iainelibrary.org
Page #189
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ २२६ ॥
Jain Education Inte
नस्य विप्रादेर्दानं विधेयम् । तावत्पिता तस्य मुखं न पश्यति । तत्कर्मणोऽकरणे ज्येष्ठस्य पितामहस्य पितुः पितृव्यस्य महत्तरस्य विनाशो भवति ॥ १८ ॥ मूलशान्तौ निरृतिं संपूज्य तिलसर्षपाऽऽसुरीकटुतैललवघृतैः ॥ १९ ॥” ॥ तत्र ज्येष्ठामूला श्लेषागण्डान्तव्यतीपात वैधृतिशूलविष्टिवज्र विष्कम्भपरिघाऽतिगण्डजातानां बालकानां मुहूर्तघटिकापादभवेलादिवारादिभवा दोषा ज्योतिश्शास्त्रादवसेयाः । शान्तिकं चात्रोच्यते ॥
अथ मूलाश्लेषाविधानम् ॥ "अभुक्तमूलसंभवं परित्यजेच बालकम् । समाष्टकं पिताथ वा न तन्मुखं विलोकयेत् ॥ १ ॥ तदाद्यपाद के पिता विपद्यते जनन्यथ । धनक्षयस्तृतीयके चतुर्थकः शुभावहः ॥ २ ॥ प्रतीपमन्त्यपादतः फलं तदेव सार्पमे । तदुक्तदोषशान्तये विधेयमत्र शान्तिकम् ॥ ३ ॥ शतौषधीमूलमृदम्बुरत्नसद्वीजगभैः कलशैः समन्त्रैः । कुर्याज्जनित्रीपितृबालकानां स्नानं शुभार्थ सह होमदानैः ॥ ४ ॥” पूर्व विलिसभूमौ । “कर्पूरचन्दनामोदवासितैर्मन्त्रसंस्कृतैः । स्वस्तिकः स्वस्तिकृद्भूयादक्षतेरक्षतैः कृतः ॥ १ ॥” तदुपरि श्रीपर्णीपीठ संस्थाप्य तदुपरि ग्रहनवकं संस्थाप्य तेषां मध्ये पुरुषाकारमूललिखनं सुरभिद्रव्यैः । आश्लेषायां सर्पलिखनम् । तदुपरि ॐ ह्रीं अहये नमः इति लिखित्वा कलशः स्थाप्यते सुरभिद्रव्यमिश्रपानीयैः पूर्यते । अष्टोत्तरशतप्रमाणाभिः पुष्पशुष्कार्द्रफलमुद्रान्विताभिर्धूपदीपनैवेयैः कलशपूजनं तत्कलशस्याच्छादनाय
१ तथाद्यपादके इति पाठः ।
विभागः २
शान्त्य
धिकारः
॥ २२६ ॥
Page #190
--------------------------------------------------------------------------
________________
Jain Education Inte
हस्तद्वादशमात्रवस्त्रं तदग्रे पूर्वाभिमुखशिशुमातुरुपवेशाय हस्तदशमात्ररक्तवस्त्रं तदग्रे पूर्वाभिमुखः शिशुनिमित्तं सुवर्णमयाङ्गुलीयकं नालिकेरद्वयं कलशमध्ये पूर्व स्थापयेत् । शुष्काईफलैश्च पूरयेत् । एकं नारिकेलं शान्तिकसमये कलशे निक्षिपेत् । ततः ॐ नमो भगवते अरिहउ सुविहिनाहस्स पुष्पदन्तस्स सिज्झ उमे भगवई महाविज्जा पुष्फे सुपुष्फे पुष्पदन्ते पुष्फवर ठठः खाहा । अनेन एकविंशतिवारं दर्भेण कलशस्य जलमभिमन्य शतमूलचूर्ण निक्षिप्य बालं शिरस्यभिषिश्चेत् कलशेन । अत्र कुम्भे नारिकेलं न्यसेत् । ततोऽनन्तरं बालस्य मदनफलऋद्ध्यरिष्टयुतानि कङ्कणानि सर्वाङ्गेषु बध्नीयात् । ततो बालकरे रूप्यमुद्रादानं । | कण्ठे स्वर्णमयी मूलपत्रिकापरिधापनं । अधिवासनाच्छादनं बिम्बवत् । ततो वस्त्रेणाच्छादितं बालं पितुः समीपे संस्थापयेत् । ततो गुरुः लग्नवेलायां बालस्य कर्णे इति मन्त्रं त्रिः पठेत् । यथा - "जं मूलं सुविहिजम्मेण जायं विग्घविणासणं । तं जिणस्स पइट्ठाए बालस्स सुशिवंकरं ॥ १ ॥ ततोऽनन्तरं बालस्य कपोले चपेटात्रयं देयं । ततो रुदन्तं बालकं वामहस्तेन पितुरर्पयेत् पञ्चान्महामहोत्सवेन वासगृहं यान्ति । बालस्य कण्ठे मूले मूलवृक्षाङ्कितं आश्लेषायां सर्पाङ्कितं स्वर्णमयं रूप्यमयं वा पत्रकं परिधापयेत् । इति मूलाश्लेषाविधानम् ॥ गुरवे स्वर्णमुद्रिकादानं । बालकस्य मण्डिपरिधापनं । कन्याया वस्त्रत्रयस्य परिधापनं । केचिच्च मूलपा| दचतुष्के भिन्नं स्नानं बालस्याहु: । "दिग्बन्धकरणपूर्व प्रक्षिप्य बलिं विधाय रक्षां च । अङ्गेषु शिशुजनन्यो| विधिवन्मन्त्राक्षराण्यस्येत् ॥ १ ॥ लक्षाक्षतप्रमाणं प्रथमं स्नानं समन्नमिह विहितम् । मूलाद्यपाददोषान् हरतु
Page #191
--------------------------------------------------------------------------
________________
आचारदिनकर
॥२२७॥
ASUSRASHGAAN**
पितुर्वितनुताद्भद्रम् ॥२॥ युगन्धर्या ततः लानं तथैव विहितं हितम् । दोषान्द्वितीयपादस्य जनन्या हरति विभागः२ क्षणात् ॥ ३॥ तृतीयं सर्षपस्थानं दोषतानवहेतवे । भूयात्तृतीयपादस्य धनवृद्धिनिबन्धनम् ॥ ४॥ सप्तधान्य
शान्त्य मयं स्नानं चतुर्थ मन्त्रपूर्वकम् । सर्वदोषापहं भूयात्सर्वसंपत्तये पितुः॥५॥ अष्टादशाहत्प्रतिमा विधेया स्ला
धिकारः नोदकान्येकतमे च कुम्भे । विधाय कुर्यादभिषेकमेके कृतस्य बालस्य शुभाभिवृद्ध्यै ॥६॥ दर्शयेत्तदनु दपणं शिशोरर्घपात्रमपि दर्शयेत्तथा । पद्ममुद्गरगरुत्मदादिका मुद्रिका प्रकटयेत्ततो गुरुः ॥७॥ बीजपूरकना-16 रिङ्गबदरप्रमुखैः फलैः । पूरिताङ्कमथो बालं वाससाच्छादयेद्गुरुः ॥८॥ लग्नसमयेऽथ बालकमुत्थाप्य विलोक्य | दनि मुखमस्य । तदनु च घृतपात्रेऽसौ साक्षात्सर्वोप्यवेक्षेत ॥९॥ नश्यन्ति दुरितततयः स्फूर्जन्ति समं | ततोऽपि कुशलानि । मूलविधाने विहिते सिद्ध्यन्ति मनोरथाः सर्वे ॥१०॥ आश्लेषामूलजातानां शिशूनां न पिता मुखम् । पश्येद्यावन्न द्वितीयागमे शान्तिकमाचरेत् ॥ ११॥ गण्डान्तव्यतिपातभद्रादिषु समयजातेषु । बालेषु सूतकान्ते शान्तिकमेवं विधातव्यम् ॥ १२॥ तिथिवारेन्दुलग्नादि न पश्येद्धिष्ण्य आगते । तच्छान्तिकं प्रकुर्वीत विष्ट्यादिसूतकान्ततः ॥१३॥ त्रिज्येष्ठे च त्रिवेण्यां च कन्याद्वयसमुद्भवे । जाते हीनाधिकाङ्गे च मूलस्नानं प्रशस्यते ॥१४॥ तथा अथवा श्रीपुष्पदन्तमन्त्रस्नानानन्तरं बालस्य कङ्कणबन्धादर्वाक विध्यन्तरमामनन्ति । यथापूर्व दिग्बन्धनं । यथा पूर्वादिशि ॐ इन्द्राय नमः इन्द्राण्यै नमः । ॐ अग्नये नमः ॥ २२७ ॥
घृतभृतपात्र साक्षात्सर्वोप्यबीझेत इति पाठः ।
Jain Education in
For Private & Personal use only
Page #192
--------------------------------------------------------------------------
________________
じん
Jain Education Inter
आग्नेय्यै नमः । ॐ यमाय नमः याम्यै नमः । ॐ निर्ऋतये नमः नैर्ऋत्यै नमः । ॐ वरुणाय नमः वारुण्यै नमः । ॐ वायवे नमः वायव्यै नमः । ॐ कुबेराय नमः कौबेर्यै नमः । ॐ ईशानाय नमः ईशान्यै नमः । ॐ नागेभ्यो नमः नागांण्यै नमः । ॐ ब्रह्मणे नमः ब्रह्माण्यै नमः । ॐ इन्द्राग्नियमनिर्ऋतिवरुणवायु कुबेरेशान नागब्रह्मणो दिगधीशाः खखशक्तियुताः सायुधबलवाहनाः खखदिक्षु सर्वदुष्टक्षयं सर्वविघ्नोपशान्ति कुर्वन्तु २ स्वाहा इति पुष्पाक्षतक्षेपैर्दिग्बन्धनं नैवेद्यक्षेपश्च । ततः मातृशिश्वोः अङ्गेषु मन्त्रन्यासश्च यथा - ॐ मस्तके श्री ललाटे भ्रं भ्रुवोः ह्रीं नेत्रयोः ह्रीं नासायां ऐं कर्णयोः ह्रीं कण्ठे ह्रीं हृदि हूं वाह्रोः खां उदरे क्ली नाभौ हः लिङ्गे ह्रां जद्वयोः यः पादयोः ब्लूं सर्वसंधिषु । ततोऽनन्तरं पूर्वोक्त श्लोक पाठपूर्व मूलचतुःपादकथितवस्तु कोरान्नमयं स्नात्रं क्रमेण ४ । तदनन्तरं पूर्वोक्तशतमूल्याद्योषधस्नानं क्रमेण । ततः पूर्वोक्तजिननात्रोदकेन स्नात्रम् । ततस्ती| र्थोदकशुद्ध जलस्नात्रम् । तदनन्तरं दर्पणदर्शनं अर्धपात्रदर्शनं शिशोः कारयेत् । पद्ममुद्गरगरुडकामधेनुपरमेष्टिरूपाः पञ्च मुद्राश्च बालकशिरसि कुर्यात् । ततो बीजपूरादिफलसहितं बालं वाससाच्छादितं नयेत् । तदनन्तरं लग्नवेलायां मुखमुद्धाट्य दधिपात्रे घृतपात्रे पिता बालमुखं दृष्ट्वा पञ्चात्साक्षादवलोकयेत् । अयं च विधिः पूर्वशान्तिकमध्ये पृथग्वा कार्यः । इति मूलविधानम् ॥
पूर्वाषाढादिशान्तिकानि ॥ पूर्वाषाढा शान्तिके वरुणं संस्थाप्य पूर्ववत्संपूज्य घृतमधुगुग्गुलकमलैहोंमः
१ ईशाः प्रयोगा रूढाः ।
Page #193
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ २२८ ॥
Jain Education Int
॥ २० ॥ उत्तराषाढा शान्तिके विश्वेदेवान्संपूज्य मधुसर्वान्नसर्व फलैहमः ॥ २१ ॥ अभिजित्शान्तौ ब्रह्माणं सं० घृततिलयवदभैर्होमः ॥ २२ ॥ श्रवणशान्तौ विष्णुंसं० सर्वत्र घृतयुतवस्तुहोमः ॥ २३ ॥ धनिष्ठाशान्तौ वसून्संपूज्य घृतमधुमुक्ताफलहोम: ॥ २४ ॥ शतभिषकशान्तौ वरुणं सं० घृतमधुफलकमलहोमः ॥ २५ ॥ पूर्वाभाद्रपदाशान्ती अजपादं सं० घृतमधुभ्यां होमः ॥ २६ ॥ उत्तराभाद्रपदाशान्तौ अहिर्बुध्यं सं० घृतमधुहोमः ॥ २७ ॥ रेवतीशान्तौ सूर्य सं० घृतमधुयुतैः कमलैहमः ॥ २८ ॥ ॐ नमो अश्विन्यादिरेवतीपर्यन्तनक्षत्रेभ्यः सर्वनक्षत्राणि सायुधानि सवाहनानि सपरिच्छदानि इह नक्षत्रशान्तिके आगच्छन्तु २ इदमर्घ्य आ चमनीयं गृह्णन्तु २ सन्निहितानि भवन्तु स्वाहा २ जलं गृह्णन्तु २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु २ खाहा । इति नक्षत्राणां संकुलपूजा । नक्षत्रपीठोपरि अष्टाविंशतिहस्तप्रमाणसदृशाव्यङ्गवस्त्राच्छादनं कुर्यात् । शान्तिके | क्रियमाणे यस्य नक्षत्रस्य शान्तिकं विधीयते तस्यैव अनया रीत्या होमः । शेषाणां होमः पूजा च पूर्ववत् । केचिच भिन्नमपि नक्षत्रशान्तिकर्माचक्षते ॥
अथ लोकाचारेण स्नानादिना नक्षत्रशान्तिकं लिख्यते ॥ मदयन्तिकाश्च गन्धा मदनफलवचामधूनि शस्यन्ते । प्रथम भरणीषु च सिद्धार्थक भद्रदारुवचाः ॥ १ ॥ न्यग्रोधशिरीषाश्वत्थपत्रगन्धाश्च कृत्तिकास्त्राने । बहुबीजशस्ततो यैर्जयार्थिनो रोहिणीलानम् ॥ २ ॥ मुक्ताकाश्चनमपि संप्रयुज्य तेनाम्भसा मृगाङ्कर्क्षे । रौद्रे
विभागः २
शान्त्यधिकारः
॥ २२८ ॥
Page #194
--------------------------------------------------------------------------
________________
AGRAMMAR
विचाश्वगन्धाप्रियङ्गुमिर्जलैः कथितम् ॥ ३॥ आदित्ये गोमयगोष्ठमृद्भिरथ गौरशालिभिः पुष्पैः । सिद्धार्थ- | ६ द्विसहस्रप्रियङ्गुमदयन्तिकाभिश्च ॥४॥ वल्मीकशतान्मृद्भिः सा पित्र्ये च देवनिर्माल्यैः । पूर्वासु फाल्गुनीषु च।
सलवणघृतशाल्मलैः प्रोक्तम् ॥५॥ शतपुष्पया प्रियङ्ग्वा मुस्ताभिश्चोत्तरासु कुर्वीत । हस्ते सरोगिरिमृदा चित्रायां दैवनिर्माल्यैः ॥६॥ खातौ जलरुहकुसुमैरैन्द्रः मत्स्यचम्पकक्षौद्रैः। मैत्रे सरिदुभयमृदा हरितालमृदा च माहेन्द्रे ॥७॥ भद्रासने शमीमयपत्रसहस्रद्वयाम्बुभिर्मूले । समधूकपद्ममत्स्यैः स्लानमथो वापि पूवासु ॥८॥ कुर्यादुशीरचन्दनपद्मकमिश्रेण वारिणा वैश्वे । नाभयकूलसंगतमृत्कनकैः कीर्तितं श्रवणे ॥९॥ घृतभद्रदारुमधुभिश्च वासवे वारुणे घृतक्षौद्रैः। समदनफलसहदेवीवृश्चिकमदयन्तिकामित्रैः ॥१०॥ श्रीवासकप्रियङ्गुश्वाजे स्यादुत्तराश्च गुरुगन्धाः । शस्ताः समपद्मोशीरचन्दनैर्मानवेन्द्राणाम् ॥ ११ ॥ रेवत्यां वृषभद्विपविषाणकोशैः ससर्पिमेधुपूर्णैः । गोरोचनाञ्जनयुतैः सलिलैश्च यियासतां स्लानम् ॥ १२॥ गिरिवल्मीकन
दीमुखकूलद्वयशक्रपादमृद्भिरतः । द्विपवृषविषाणपार्थिवगणिकाद्वाराहताभिश्च ॥ १३॥ गिरिशिखराहूर्वाणां हवल्मीकमृदा च शोधयेत्कौँ । नभयकूलसङ्गान्मृद्भिरथ क्षालयेत्पाश्चौं ॥१४॥ इन्द्रस्थानाद्रीवां बाहू करिवृषभयोर्विषाणाग्रात् । हृदयं च नृपद्वारात्करमपि वेश्यागृहद्वारात् ॥१५॥ अक्षतमाषाः खिन्नास्तिलस
सहदेवाम्बुशूकमदयन्तिकामिश्रेरिति पाठः । २ मन्ये छन्दोभङ्गभीतेन रेफस्यैच्छिकः कृतो लोपः । तथाच छन्दोविदा समयः । मासमेव मसं कुर्याच्छन्दोभङ्गं न कारयेत् ।
SARKARANA
JanEducation
a
l
Page #195
--------------------------------------------------------------------------
________________
आचार- हितास्तन्दुला दधि च गव्यम् । वृषभपिशितं मृगस्य च पश्चानामाश्विनादीनाम् ॥१६॥ रुधिरविलयनपाय- विभागः२ दिनकरः सभुजङ्गमांसानि शर्करादीनाम् । पित्र्ये तिलौदनं षष्टिकान्नमृक्षद्वये परितः ॥ १७॥ प्राश्य प्रियङ्गुचित्राण्ड- शान्त्य
दि जाफलं यावकं कुलत्थांश्च । मधुसर्पिषी च हस्तान्मूलान्नकसर्पिषी मूलात् ॥ १८॥ श्रवणादीनामद्याच्छाधिकारः ॥२२९॥
शालिं बिडालमांसं च । आज यथेष्टमासं च शक्तवो माषसंयुक्ताः ॥ १९ ॥ प्राच्यादिघृतं तिलोदनं मत्स्याः क्षीरमिति प्रदक्षिणम् । अद्यान्नपतियथादिशं नक्षत्राभिहितं च सिद्धये ॥ २०॥ अखादु च्युतकचमक्षिकानुविद्धं दुर्गन्धि क्षयदमभूरि यच यदत् । सुलिग्धं मृदु रुचिरं मनोनुकूलं खाद्वन्नं बहु च जयाय यानकाले ॥ २१॥ जन्मक्षेमाद्यं दशमं च कर्म संघातिकं षोडशमृक्षमाद्यात् । अष्टादशं स्यात्समुदायसंज्ञं वैना
शिकं विंशतितस्तृतीयम् ॥ २२॥ यत्पञ्चविंशं खलु मानसात्तत्प्रत्यक्ष एवं पुरुषस्तु सर्वः । राज्ञो नवाणि ति वदन्ति जातिदेवाभिषेकैः सहितानि तानि ॥ २३ ॥राज्ञोऽभिषेकक्षमुशन्त्यमिश्रं साधारणे द्वे सह षड्भि
राद्यैः। किंचात्र दोषाश्च गुणाश्च सर्वे प्रधानमेकं पुरुषं भजन्ते ॥ २४ ॥ कूर्मोपदिष्टानि हि देशभानि राज्याभिषेकेऽहनि वाभिषेकम् । या जातयो भस्य भवन्त्यतस्ता वक्ष्यामि दैवज्ञनिराकुलार्थम् ॥ २५॥ पूर्वोत्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तराणि । सपौष्णमैत्रं पितृदैवतं च प्रजापतेर्भ च कृषीवलानाम् ॥ २६॥ आदित्यहस्ताभिजिदाश्विनानि वणिग्जनानां प्रभवन्ति भानि । मूलत्रिनेत्रानिलवारुणानि भान्युग्रजातेः
||२२९॥ प्रभविष्णुतायाः ॥ २७॥ सौम्येन्द्रचित्रावसुदैवतानि सेवागतखाम्यमुपागतानि । सार्प विशाखा श्रवणो
25chॐॐ
Jain Education Inter
For Private & Personal use only
T
Page #196
--------------------------------------------------------------------------
________________
Jain Education Intern
भरण्या चण्डालजातेरपि निर्दिशन्ति ॥ २८ ॥ रविरवि सुतभोगमागतं क्षितिसुतभेन च वक्रदूषितम् । ग्रहण| गतमथोल्कया हतं नियतमुखाकरपीडितं च यत् ॥ २९ ॥ तदुपहतमितिं प्रचक्षते प्रकृतिविपर्यययातमेव वा । निगदितमरिवर्गदूषणं कथितविपर्ययगं समृद्धये ॥ ३० ॥ रोगाभ्यागमवित्तनाशकलहासंपीडिते जन्मभे सिद्धिं | कर्म न याति कर्मणि हते भेदस्तु सांघातिके । द्रव्यस्योपचितस्य सामुदयिके संपीडिते संक्षयो वैनाशे तु भवन्ति कायविपदश्चिन्ता सुखं मानसे ॥ ३१ ॥ निरुपद्रुतभे निरामयः सुखवान्नष्टरिपुर्धनान्वितः । षडुपतभे विनश्यति त्रिभिरन्यैश्च सहावनीश्वरैः ॥ ३२ ॥ न भवति शरीरपीडा यस्य विना शान्तिभिर्न पीडायाः । तस्य शरीरवियुक्तिं पक्षान्ते देवलः प्राह ॥ ३३ ॥ सर्वेषां पीडायां दिनमेकमुपोषितोऽनले जुहुयात् । सावित्र्या क्षीरतरोः समिद्भिरमरद्विजात्पुरतः ॥ ३४ ॥ गोक्षीरसितवृषशकृन्मूत्रैः पत्रैश्च पूर्णकोशायाः । स्नानं जन्मनि दुष्टे खाचारवतां हरति पापम् ॥ ३५ ॥ कर्मणि मधुघृतहोमो दशाहमक्षारमद्यमांसादः । दूर्वाप्रियङ्गुसर्षपशतावरीस्नानमाधेयम् ॥ ३६ ॥ संघातिके तु तसे मांसमधुक्रौर्यमन्मथांस्त्यक्त्वा । दान्तो दूर्वा जुहुयाद्दानं दद्याद्यथाशक्ति ॥ ३७ ॥ समुदायिके तु दद्यात्काञ्चनरजताद्युपद्रुते धिष्ण्ये । वैनाशिकेऽन्नपानं वसुधां च गुणान्विते दद्यात् ॥ ३८ ॥ मानसतापे होमः सरोरुहैः पायसैर्द्विजाः पूज्याः । गजमदशिरीषचन्दनतिलातिव| लवारिणा स्नानम् ॥ ३९ ॥ इति लोकयात्रानुसारेण नक्षत्रशान्तिकम् ॥
अथ ग्रहशान्तिकम् ॥ तत्र पूर्व ग्रहस्थापनम् । शुद्धभूमौ गोमयानुलिप्तायां श्रीखण्ड श्रीपर्णीपीठे चन्दना
Page #197
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ २३० ॥
Jain Education Int
नुलिप्ते स्वखवर्णैर्ग्रहान्स्थापयेत् विधिपूजितायास्तीर्थकर प्रतिमायाः पुरः । तेषां स्थापनकृतिर्यथा - " मध्ये तु भास्करं विद्याच्छशिनं पूर्वदक्षिणे । दक्षिणे लोहितं विद्याद्बुधः पूर्वोत्तरेण तु ॥ १ ॥ उत्तरेण गुरुं विद्यात्पूर्वे - णैव तु भार्गवम् । पश्चिमेन शनिं विद्याद्राहुं दक्षिणपश्चिमे ॥ २ ॥ पश्चिमोत्तरतः केतुः स्थाप्यश्च किल तन्दुलैः । मार्तण्डे मण्डलं वृत्तं चतुरस्रं निशाकरे ॥ ३ ॥ महीपुत्रे त्रिकोणं स्याद्बुधे वै वाणसन्निभम् । गुरौ तु | पट्टिकाकारं पञ्चकोणं तु भार्गवे ॥ ४ ॥ धनुराकृतिर्मन्दे तु शूर्पाकारं तु राहवे । केतवे तु ध्वजाकारं मण्डलानि नवैव तु ॥ ५ ॥ शुक्रार्कौ प्राङ्मुखौ ज्ञेयौ गुरुसौम्यावुदङ्मुखौ । प्रत्यङ्मुखः शनिः सोमः शेषाश्च दक्षिणामुखाः ॥६॥” इति ग्रहाणां मण्डलस्थापनविधिः प्रतिष्ठाष्टाहिकादिषु स्थापनीयः । श्रेयः स्यात् । तत एवं संस्थाप्य पुष्पाञ्जलिं गृहीत्वा - " जगद्गुरुं नमस्कृत्य श्रुत्वा सद्गुरुभाषितम् । ग्रहशान्तिं प्रवक्ष्यामि लोकानां सुखहेतवे ॥ १ ॥ जिनेन्द्रः खेचरा ज्ञेयाः पूजनीया विधिक्रमात् । पुष्पैर्विलेपनै धूपैर्नैवेद्यस्तुष्टिहेतवे ॥ २ ॥ पद्मप्रभस्य मार्तण्डश्चन्द्र चन्द्रप्रभस्य च । वासुपूज्यो भूमिपुत्रो बुधोऽप्यष्टजिनेश्वराः ॥ ३ ॥ विमलानन्तधर्माराः शान्तिः कुन्धुर्नमिस्तथा । वर्धमानो जिनेन्द्राणां पादपद्मे बुधं न्यसेत् ॥ ४ ॥ ऋषभाजितसुपार्श्वा अभिनन्दनशीतलौ । सुमतिः संभवः स्वामी श्रेयांसश्च बृहस्पतिः ॥ ५ ॥ सुविधिः कथितः शुक्रः सुव्रतश्च शनैश्वरः । नेमिनाथो भवेद्राहुः | केतुः श्रीमल्लिपार्श्वयोः ॥ ६ ॥ जन्मलग्ने च राशौ च पीडयन्ति यदा ग्रहाः । तदा संपूजयेद्धीमान्खेचरैः सहि
१ प्यष्टजिनेषु च इति पाठः ।
विभागः २
शान्त्यधिकारः
॥ २३० ॥
Page #198
--------------------------------------------------------------------------
________________
आ. दि. ४०
Jain Education Inter
तान् जिनान् ॥ ७ ॥ गन्धपुष्पादिभिर्धूपैनैवेद्यः फलसंयुतैः । वर्णसदृशदानैश्च वासोभिर्दक्षिणान्वितैः ॥ ८ ॥ आदित्य सोममङ्गलबुधगुरुशुक्राः शनैश्वरो राहुः । केतुप्रमुखाः खेटा जिनपतिपुरतोऽवतिष्ठन्तु ॥ ९ ॥ जिनानामग्रतः स्थित्वा ग्रहाणां तुष्टिहेतवे । नमस्कारस्तवं भक्त्या जपेदष्टोत्तरं शतम् ॥ १० ॥ भद्रबाहुरुवाचेदं पश्चमः श्रुतकेवली । विद्याप्रवादतः पूर्व ग्रहशान्तिविधिस्तवः ॥ ११ ॥” इति भणित्वा पञ्चवर्णपुष्पाञ्जलिं क्षिपेत् । ततः सूर्यपूजने ॐ घृणि २ नमः श्रीसूर्याय सहस्रकिरणाय रत्नादेवीकान्ताय वेदगर्भाय यमयमुनाजनकाय जगत्कर्मसाक्षिणे पुण्यकर्मप्रभावकाय पूर्वदिगधीशाय स्फटिकोज्ज्वलाय रक्तवस्त्राय कमलहस्ताय सप्ताश्वरथवाहनाय श्रीसूर्यः सायुधः सवाहनः सपरिच्छदः इह ग्रहशान्तिके आगच्छ २ इदमर्घ्य पायं बलिं चरुं आचमनीयं गृहाण २ सन्निहितो भव २ खाहा जलं गृहाण २ गन्धं पुष्पं अक्षतानं फलानि मुद्रां धूपं दीपं नैवेद्यं० सर्वोपचारान् शान्तिं कुरु तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितं देहि २ खाहा ॥ "अदितेः कुक्षिसं भूतो भ(घ) रण्यां विश्वपावनः । काश्यपस्य कुलोत्तंसः कलिङ्गविषयोद्भवः ॥ १ ॥ रक्तवर्णः पद्मपाणिर्ममूर्तिस्त्रयीमयः । रत्नादेवीजीवितेशः सप्ताश्वोऽरुणसारथिः ॥ २ ॥ एकचक्ररथारूढः सहस्रांशुस्तमोपहः । ग्रहनाथ ऊर्ध्वमुखः सिंहराशौ कृतस्थितिः ॥ ३ ॥ लोकपालोऽनन्तमूर्तिः कर्मसाक्षी सनातनः । संस्तुतो वालखिल्यैश्च विघ्नहर्ता दरिद्रहा ॥ ४ ॥ तत्सुता यमुना वापी भद्रायमशनैश्वराः । अश्विनीकुमारौ पुत्रौ नि१ दीपैः फलनैवेद्यसंयुतैरिति पाठः ।
Page #199
--------------------------------------------------------------------------
________________
-
आचार- दिनकरः
॥२३१॥
-
-
शाहा दैत्यसूदनः ॥५॥ पुन्नागकुङ्कुमैलेपै रक्तपुष्पैश्च धूपनैः । द्राक्षाफलैर्गुडान्नेन प्रीणितो दुरितापहः ॥६॥ विभागः २ पद्मप्रभजिनेन्द्रस्य नामोचारेण भास्करः । शान्तिं तुष्टिं च पुष्टिं च रक्षां कुरुकुरु (ध्रुवं) द्रुतम् ॥७॥ सूर्यो। शान्त्यद्वादशरूपेण माठरादिभिरावृतः। अशुभोऽपि शुभस्तेषां सर्वदा भास्करो ग्रहः॥८॥ इति सूर्यपूजा॥ ॥ धिकारः चन्द्रपूजने-ॐ पंचंचं नमश्चन्द्राय शम्भुशेखराय षोडशकलापरिपूर्णाय तारागणाधीशाय आग्नेयदिगधीशाय अमृतमयाय सर्वजगत्पोषणाय श्वेतशरीराय श्वेतवस्त्राय श्वेतदशवाजिवाहनाय सुधाकुम्भह|स्ताय श्रीचन्द्रः सा. शेषं पूर्ववत् ॥ "अत्रिनेत्रसमुद्भूतः क्षीरसागरसंभवः । जातो यवनदेशे च चित्रायां समदृष्टिकः॥१॥श्वेतवर्णः सदाशीतो रोहिणीप्राणवल्लभः । नक्षत्र ओषधीनाथस्तिथिवृद्धिक्षयंकरः ॥२॥ मृगाङ्कोऽमृतकिरणः शान्तो वासुकिरूपभृत् । शम्भुशीर्षकृतावासो जनको बुधरेवयोः ॥ ३॥ अर्चितश्चन्दनैः । श्वेतैः पुष्पधूपवरेक्षुभिः । नैवेद्यपरमानेन प्रीतोऽमृतकलामयः॥४॥ चन्द्रप्रभजिनाधीशनाना त्वं भगणाधिपः। प्रसन्नो भव शान्ति च कुरु रक्षां जयश्रियम् ॥५॥" इति चन्द्रपूजा ॥२॥ भौमपूजने-ॐ ह्रीं हूं हं सः नमः श्रीमङ्गलाय दक्षिणदिगधीशाय विद्रुमवर्णाय रक्ताम्बराय भूमिस्थिताय कुद्दालहस्ताय श्रीमङ्गलाय सा। शेषं०॥"भौमोहिमालवे जात आषाढायां धरासुतः। रक्तवर्ण ऊर्द्धदृष्टिर्नवार्चिस्साक्षको बली ॥१॥
॥२३१॥ प्रीतः कुङ्कमलेपेन विद्रुमैश्च विभूषणैः । पूगैनैवेद्यकासारै रक्तपुष्पैः सुपूजितः ॥२॥ सर्वदा वासुपूज्यस्य नानासौ शान्तिकारकः ॥ रक्षां कुरु धरापुत्र अशुभोपि शुभोभव ॥३॥” इति भौमपूजा ॥३॥ बुधपूजने
-
Jain Education in
lix
Page #200
--------------------------------------------------------------------------
________________
Jain Education Internat
ॐ ऐं नमः श्रीबुधाय उत्तरदिगधीशाय हरितवर्णाय हरितवस्त्राय कलहंसवाहनाय पुस्तकहस्ताय श्रीबुध सा० शेषं ॥ " मगधेषु धनिष्ठायां पञ्चार्चिः पीतवर्णभृत् । कटाक्षदृष्टिकः श्यामः सोमजो रोहिणी भवः ॥ १॥ कर्कोटरूपो रूपाठ्यो धूपपुष्पानुलेपनैः । दुग्धान्नैर्वरनारङ्गैस्तर्पितः सोमनन्दनः ॥ २ ॥ विमलानन्तधर्माराशान्ति कुन्थुनमिस्तथा । महावीरादिनामस्यः शुभो भूयात्सदा बुधः ॥ ३ ॥” इति बुधपूजा ॥ ४ ॥ ॥ बृहस्पतिपूजने — ॐ जीव २ नमः श्रीगुरवे बृहतीपतये ईशान दिगधीशाय सर्वदेवाचार्याय सर्वग्रहवलवत्तराय काञ्चनवर्णाय पीतवस्त्राय पुस्तकहस्ताय हंसवाहनाय श्रीगुरो सा० शेषं० ॥ "बृहस्पतिः पीतवर्ण इन्द्रमन्त्री महामतिः । द्वादशाचिर्देवगुरुः पद्मश्च समदृष्टिकः ॥ १ ॥ उत्तराफल्गुनीजातः सिन्धुदेशसमुद्भवः । दधिभाजनजम्बीरैः पीतपुष्पैर्विलेपनैः ॥ २ ॥ ऋषभाजित सुपार्श्व अभिनंदनशीतलौ । सुमतिः संभवः खामी श्रेयांसो जिननायकः ॥ ३ ॥ एतत्तीर्थकृतां नान्ना पूजया च शुभो भव । शान्तिं तुष्टिं च पुष्टिं च कुरु देवगणार्चितः ॥ ४ ॥” इति गुरुपूजा ॥ ५ ॥ ॥ शुक्रपूजने — ॐ सुं नमः श्रीशुक्राय दैत्याचार्याय आग्नेयदिगधीशाय स्फटिकोजवलाय श्वेतवस्त्राय कुम्भहस्ताय तुरगवाहनाय श्रीशुक्र सा० शेषं० ॥ " शुक्रः श्वेतो महापद्मः षोडशार्चिः कटाक्षढक् । महाराष्ट्रेषु ज्येष्ठायामथाभूद्भृगुनन्दनः ॥ १ ॥ दानवाच्य दैत्यगुरुर्विद्या संजीविनीविधिः । सुगन्धचन्दनालेपैः सितपुष्पैः सुपूजितः ॥ २ ॥ घृतनैवेद्यजम्बीरैस्तर्पितो भार्गवो ग्रहः । नाम्ना सुविधिनाथस्य हृष्टोऽ१ निधिः इति पाठः ।
Page #201
--------------------------------------------------------------------------
________________
आचार- रिष्टनिवारकः ॥३॥” इति शुक्रपूजा ॥६॥ ॥ शनिपूजने-ॐ शः नमः शनैश्चराय पश्चिमदिगधीशाय विभागः २ दिनकर नीलदेहाय नीलाम्बराय परशुहस्ताय कमठवाहनाय श्रीशनैश्चर सा० शेषं० ॥"शनैश्चरः कृष्णवर्णश्छायाजो
शान्त्यरेवतीभवः। नीलवर्णः सुराष्ट्रायां शङ्खः पिङ्गलकेशकः ॥१॥ रविपुत्रो मन्दगतिः पिप्पलादनमस्कृतः। रौद्र
धिकार: ।।२३२॥ मूर्तिरधोदृष्टिः स्तुतो दशरथेन च ॥२॥ नीलपत्रिकया प्रीतस्तैलेन कृतलेपनः। उत्पित्तकाचकासारतिलदा
नेन तर्पितः॥३॥ मुनिसुव्रतनाथस्य आख्यया पूजितः सदा । अशुभोऽपि शुभाय स्यात्सप्तार्चिः सर्वकामदः ॥४॥" इति शनिपूजा ॥७॥ ॥राहुपूजने-ॐक्षः नमः श्रीराहवे नैऋतिदिगधीशाय कजलश्यामलाय श्यामलवस्त्राय परशुहस्ताय सिंहवाहनाय श्रीराहो सा. शेषं० ॥ "शिरोमात्रः कृष्णकान्तिर्ग्रहमल्लस्तमोमयः। पुलकश्च अधोदृष्टिभरण्यां सिंहिकासुतः॥१॥ संजातो बर्बरकूले सधूपैः कृष्णलेपनः । नीलपुष्पैर्नारिकेलैस्तिलमाषैश्च तर्पितः ॥२॥ राहुः श्रीनेमिनाथस्य पादपद्मेऽतिभक्तिभाक् । पूजितो ग्रहकल्लोलः सर्वकाले सुखावहः ॥३॥” इति राहुपूजा ॥८॥ ॥ केतुपूजने-ॐ नमः श्रीकेतवे राहुप्रतिच्छदाय श्यामाकाय श्यामवस्त्राय पन्नगवाहनाय पन्नगहस्ताय श्रीकेतो सा० शेषं० ॥ "पुलिन्दविषये जातोऽनेकवर्णोऽहिरूपभृत् । आश्लेषायां सदा क्रूरः शिखिभौमतनुः फणी॥१॥ पुण्डरीककवन्धश्च कपालतोरणः खलः । कील
कस्तामसो धूमो नानानामोपलक्षितः॥२॥ मल्ले: श्रीपार्श्वनाथस्य नामधेयेन राक्ष्यसी । दाडिमैश्च विचित्रा-४॥२३॥ &ास्तप्यंते चित्रपूजया ॥३॥ राहोः सप्तमराशिस्थः कारणे दृश्यतेऽम्बरे । अशुभोऽपि शुभो नित्यं केतोंके
---
-
Jain Education Intern
Vdww.jainelibrary.org H
Page #202
--------------------------------------------------------------------------
________________
महाग्रहः ॥ ४॥ इति केतुपूजा ॥९॥॥ ततो नवग्रहपीठोपरि सदशाव्यङ्गनव्यवस्त्रं नवहस्तप्रमाणं दद्यात् ॥
"जिननामकृतोचारा देशनक्षत्रवर्णकैः । स्तुताश्च पूजिता भत्त्या ग्रहाः सन्तु सुखावहाः॥१॥ जिननामाहै अतः स्थित्वा ग्रहाणां सुखहेतवे । नमस्कारशतं भक्त्या जपेदष्टोत्तरं नरः॥२॥ एवं यथानामकृताभिषेका
आलेपनैधूपनपूजनैश्च । फलैश्च नैवेद्यवरैर्जिनानां नाम्ना ग्रहेन्द्राः शुभदा भवन्तु ॥ ३ ॥ साधुभ्यो दीयते दानं महोत्साहो जिनालये । चतुर्विधस्य संघस्य बहुमानेन पूजनम् ॥४॥ भद्रबाहुरुवाचेदं पश्चमः श्रुतकेवली। विद्याप्रवादतः पूर्वाग्रहशान्तिविधिं शुभम् ॥५॥" ग्रहाणां सर्वेषां मध्योक्तपुष्पफलनैवेद्यैः पूजनम् । अन्यच्च
सूर्यादीनां ग्रहाणां क्रमेण पुष्पाणि पूजार्थ-रक्तकरवीर १ कुमुद २ जासूल ३ चम्पक ४ शतपत्री ५ जाती ४६ बकुल ७ कुन्द ८ पञ्चवर्णपत्री ९॥ फलानि क्रमेण-द्राक्षा १ पूग २ नारिङ्ग ३ जम्बीर ४ बीजपूर ५ खजूर में
६ नालिकेर ७ दाडिम ८ खारीक ९ अकोड १०॥ क्रमेण नैवेद्यानि-गुडौदन १ क्षीर २ कसार ३ घृतपूर ४ दधिकरम्ब ५ भक्तघृत ६ किशर ७ माष ८ सावरथउ ९॥ ततः सूर्यशान्तिके-घृतमधुकमलहोमः। सर्वेषां मूलमन्त्रेण अष्टोत्तरशताहुतिप्रमाणः। समिधः सर्वत्र पिप्पलन्यग्रोधप्लक्षमय्यः। तन्दुलश्वेतवस्त्रतुरगदानं ॥१॥ चन्द्रशान्तिके-घृतसौषधिहोमः तन्दुलमुक्ताफलश्वेतवस्त्रदानम् ॥२॥ मङ्गलशान्तिके-घृतमधुसर्वधातुहोमः रक्ताम्बररक्ततुरगदानं ॥३॥ वुधशान्तिके-घृतमधुप्रियङ्ग्रहोमः मरकतधेनुदानं ॥४॥ गुरुशान्तिके -घृतमधुयवतिलहोमः खणेपीतवस्त्रदानं ॥५॥ शुक्रशान्तिके-पञ्चगव्यहोमः श्वेतरत्नधेनुदानं ॥६॥ श
CCCCCCCCC-%%%
Jain Education Intern
A
w w.jainelibrary.org
Page #203
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥२३३॥
*29*%AS
ESSAMANAS
निशान्तिके-तिलघृतहोमः कृष्णगोवृषभनीलमणिदानं ॥७॥ राहुशान्तिके-तिलघृतहोमः छागशस्त्रा- विभाग:२ दिदानं ॥८॥ केतुशान्तौ तिलघृतहोमः ऊर्णालोहदानं ॥९॥ होमे कुण्डं त्रिकोणमेव । ॐ नमः सूर्यसो- शान्त्यमाङ्गारकबुधबृहस्पतिशुक्रशनैश्चरराहुकेतुभ्यो ग्रहेभ्यः सर्वे ग्रहाः सायुधाः सवाहनाः सपरिच्छदाः इह ग्रह
धिकारः शान्तिके आगच्छन्तु २ इदमध्ये आचमनीयं गृह्णन्तु २ सन्निहिता भवन्तु २ खाहा जलं गृह्णन्तु २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं० सर्वोपचारान् शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं वृi सर्वसमीहितानि यच्छन्तु २ खाहा ॥ इति ग्रहाणां संकुलपूजा ॥
प्रकारान्तरेण ग्रहपूजा ॥ अथवा अन्यच्च ग्रहाणां पूजा बालावबोधाय देशभाषयैव यथा-श्रीआदिनाथस्याग्रे कुङ्कमश्रीखण्डमयं रविबिम्ब लिख्यते।बिम्बपलिकायां पात्री ९पूग९पत्र ९नालिकेर १ काचाकपूरवाल १ नैवेद्यलापसीपाइली ९पीतपटउलाखंडु १ पहिरावणी द्रामु १ लोह ९ होमस्तिलयवघृतेन क्रियते ॥१॥ सोमपूजने-श्रीखण्डमयं चन्द्रबिम्ब श्रीचन्द्रप्रभस्या लिखनीयं । पात्री ९पत्र ९ पूग ९बीजपूर १ काचाकपूरवालु १ नैवेद्यंवटक ९ पहिरावणीजादरुखण्डु १ द्रामु १ लोह ९ होम ॥२॥ मङ्गलपूजने-कुङ्कुमेन मङ्गलो लिख्यते । पात्री ९पत्र ९ पूग ९ नारङ्ग १ काचाकपूरवालु १ नैवेद्यलाडूसत्कचूरि रक्तपटला खण्ड १ पहिरावणीमुद्रा १ लोहडिया ९ होम०॥ ३ ॥ बुधपूजने-गोरोचनामयं बुधबिम्बं लिख्यते । पात्री ९ पत्र 8 ॥ २३३ ॥ ९ पूग ९ करुणाफल १ काचाकपूरवालु १ नैवेद्यबलासत्कवाकुला पाइली ९ मुद्रा १लोहडिया ९ परिधाप
Jain Education in
www.ininelibrary.org
Page #204
--------------------------------------------------------------------------
________________
|निका सोवनवलउखण्ड १ होम०॥४॥ बृहस्पतिपूजने-सुवर्णमयोऽथवा कुङ्कुममयो जिनस्याग्रे लिख्यते। पीतयज्ञोपवीत १ पात्री ९ पत्र ९ पूग ९ काचाक० नैवेद्य घूघरीमाणा ३ पहि० अगहिलखण्ड १ मुद्रा १ लो015 ९ दाडिमफल १ होम०॥५॥ शुक्रपूजने-रूप्यमयोऽथवा कुङ्कुममयो जिनस्याग्रे लिख्यते । चन्द्रप्रभस्य पात्री ९पत्र ९ पूग ९काचाक केलाफल ९ पहिरावणी जादरुखण्डु १ मुद्रा १ लोह ९ नैवेद्य मुहाली ९ होम०॥६॥ शनिपूजने लोहमयः कस्तूरीमयो वा शनिर्लिख्यते । पात्री ९पत्र ९ पूग ९ काचाक. ना-15 |लिकेर १ नैतिलवटि परिधापनिका कृष्णपटोलाखण्ड १ लो०९ होम०॥७॥राहुपूजने-कस्तूरीमयो राहुर्लिख्यते। पात्री ९ पत्र ९ पूग ९ काचाक० वटकानि नैवेद्य मुद्रा १ लो० ९ पहिरावणी पाटु खण्ड १ नालिकेर १ होम०॥८॥ ॥विल्कलतारकगमनविधिः ॥ यदा उच्चालके गम्यते तदा शुक्रे अस्तंगते चल्यते। यदा शुक्रो दृश्यते तदा स्थित्वा कुहाडकं जलमृत्तिकाभ्यां भृत्वा मार्गे खनित्वा क्षिपेत् तदुपरि गम्यते । यत्र ग्रामे स्थीयते ततो ग्रामादग्रभूमौ गत्वा पश्चायाघुट्य ग्रामे स्थीयते तारकपीडा न भवति ॥ इति
प्रकारान्तरेण ग्रहपूजा ॥ & अथ ग्रहशान्तिलानानि ॥ अथ लोकोपचारेण ग्रहशान्त्यर्थं लानानि यथा ॥-"मनःशिलैलासुरदारुकु
डमरुशीरयष्टीमधुपद्मकान्वितैः । सताम्रपुष्पैर्विषमस्थिते रवी शुभावहं लानमुदीरितं बुधैः ॥१॥ पञ्चगव्यगजदानविमित्रैः शङ्खशुक्तिकुमुदस्फटिकैश्च । शीतरश्मिकृतवैकृतहर्तृ लानमेतदुदितं नृपतीनाम् ॥२॥
Jain Education Intern
For Private & Personal use only
Mrow.jainelibrary.org
Page #205
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥२३४॥
SAROKARAN
बिल्वचन्दनबलारुणपुष्पैहिङ्गलूकफलिनीबकुलैश्च । स्लानमद्भिरिह मांसियुताभि मदौस्थ्यविनिवारणमाहुः विभागः ॥३॥ गोमयाक्षतफलैः सरोचनैः क्षौद्रशुक्तिभवमूलहेमभिः। स्लानमुक्तमिदमत्र भूभृतां बौधजाशुभवि- शान्त्यनाशनं वुधैः॥४॥ मालतीकुसुमशुभ्रसर्षपैः पल्लवैश्च मदयन्तिकोद्भवैः । मिश्रमम्बु मधुकेन च स्फुटं वैकृतं
धिकार: गुरुकृतं निकृन्तति ॥५॥ एलया च शिलया समन्वितैर्वारिभिः सफलमूलकुङ्कमैः । लानतो भृगुसुतोपपादितं दुःखमेति विलयं न संशयः॥ ६॥ असिततिलाञ्जनरोध्रबलाभिः शतकुसुमाघनलाजयुताभिः । रवि-13 तनये कथितं विषमस्थे दुरितहृदाप्लवनं मुनिमुख्यैः॥७॥ सदोषधैर्यान्ति गदा विनाशं यथा यथा दुःखभयानि तन्त्रैः। तथोदितस्नानविधानतोऽपि ग्रहाशुभं नाशमुपैत्यवश्यम् ॥८॥ अर्कोद्राममहीरुहात्खदिरतोऽपामार्गतः पिप्पलादाद्रौदम्बरशाखिनोप्यथ शमीदूर्वाकुशेभ्यः क्रमात् । सूर्यादिग्रहमण्डलस्य समिधो होमाय कार्या बुधैः सुलिग्धाः सरलाश्च वोवनिचिताः (१) प्रादेशमात्राश्च ताः ॥९॥ धेनुः शङ्खोऽरुणरुचिवृषः काचनं पीतवस्त्रं श्वेतश्चाश्वः सुरभिरसिता कृष्णलोहं महाजः । सूर्यादीनां मुनिभिरुदिता दक्षिणास्तबहाणां लानैर्दानैहवनबलिभिस्तेऽत्र तुष्यन्ति यस्मात् ॥१०॥ देवव्राह्मणवन्दनाद्गुरुवचःसंपादनात्प्रत्यहं साधूनामपि भाषणाच्छुतिरवश्रेयाकथाकर्णनात् । होमादध्वरदर्शनाच्छुचिमनोभावाजपादानतो नो कुर्वन्ति कदाचिदेव पुरुषस्यैवं ग्रहाः पीडनम् ॥११॥ विकालचर्या मृगयां च साहसं सुदूरयानं गजवाजिवाहनम् । गृहे परेषां| W२३४॥
१ यस्मिन् इति पाठः ।
Jan Education
a
l
___
Page #206
--------------------------------------------------------------------------
________________
51-AAAAACOCCU
गमनं च वर्जयेद्रहेषु राजा विषमस्थितेष्विह ॥ १२॥ धार्य तुष्ट्यै विद्रुमं भौमभान्यो रूप्यं शुक्रेन्द्रोश्च हेमेन्दुजस्य । मुक्ता सूरेोहमत्मिजस्य राजावतः कीर्तितः शेषयोश्च ॥ १३ ॥ माणिक्यं तरणेः सुजात्यममलं मुक्ताफलं शीतगोर्माहेयस्य च विद्रुमं मरकतं सौम्यस्य गारुत्मतम् । देवेज्यस्य च पुष्परागमसुरामात्यस्य वजं शनेनीलं निर्मलमन्ययोश्च गदिते गोमेदवैडूर्यके ॥१४॥ ॥राहुकेत्वोः शनिवारे पूजा शान्तिकं च ॥ “यथा वाणप्रहाराणां कवचं वारणं भवेत् । तथा देवोपघातानां शान्तिर्भवति वारणम् ॥१॥" तथा च नक्षत्रस्य ग्रहस्य विशेषपूजने प्रस्तुतनक्षत्रग्रहयोः प्राधान्येन स्थापनं विशेषपूजाहोमौ च शेषाणां परिकरवत् स्थापन समपूजा च । नक्षत्रग्रहादीनां विसर्जनं पूर्ववत् । यान्तु देव० आज्ञाहीनं इत्यादि ।। इति ग्रहशान्तिकम् ॥ ॥ ॥ सूर्यादिग्रहस्तुतिः॥ "जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् । तमोरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥१॥ध्याभं खण्डकाकारं क्षीरोदधिसमुद्भवम् । नमामि सततं सोमं शम्भोर्मुकुटभूषणम् ॥ २॥ धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् । कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥३॥ प्रियङ्गुकलिकाश्याम रूपेणाप्रतिमं बुधम् । सौम्यं सोमगणोपेतं नमामि शशिनः सुतम् ॥४॥ देवानां च ऋषीणां च गुरुं काञ्च-12 नसंनिभम् । बुद्धिभूतं त्रिलोकस्य प्रणमामि बृहस्पतिम् ॥५॥ हेमकुन्दमृणालाभं दैत्यानां परमं गुरुम् । सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ६॥ नीलाञ्जनसमाकारं रविपुत्रं महाग्रहम् । छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥७॥ अर्धकायं महावीर्य चन्द्रादित्यविमर्दनम् । सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्य
AAAAAAAAAS
Jain Education
a
l
For Private & Personal use only
Page #207
--------------------------------------------------------------------------
________________
आचार
दिनकरः
।। २३५ ।।
Jain Education
हम् ॥ ८ ॥ पलालधूमसंकाशं तारकाग्रहमर्दकम् । रुद्राद्रुतमं घोरं तं केतुं प्रणमाम्यहम् ॥ ९ ॥ इदं व्यास - मुखोद्भूतं यः पठेत्सुसमाहितः । दिवा वा यदि वा रात्रौ तेषां शान्तिर्भविष्यति ॥ १० ॥ ऐश्वर्यमतुलं चैवमारोग्यं पुष्टिवर्धनम् । नरनारीवश्यकरं भवेद्दुःखमनाशनम् ॥ ११ ॥ ग्रहनक्षत्रपीडां च तथा चाग्निसमुद्भवम् । तत्सर्व प्रलयं याति व्यासो ब्रूते न संशयः ॥ १२ ॥” इति ग्रहपूजनान्ते त्रिः पठेत् शान्त्यर्थम् । इत्याचार्यश्रीवर्धमानसूरिकृते आचारदिनकरे उभयधर्मस्तम्भे शान्तिकाधिकारकीर्तनो नाम चतुस्त्रिंशत्तम उदयः ॥
।
पञ्चत्रिंशोदयः ।
अथ पौष्टिक विधिरुच्यते ॥ सचायम् । श्रीयुगादिजिनबिम्बं चन्दनचर्चितपीठोपरि संस्थाप्य पूर्ववत्पूजां | विधाय तद्विम्बालाभे पूर्ववत् ऋषभविम्बं परिकल्प्य वृहत्स्नात्रविधिना पञ्चविंशतिपुष्पाञ्जलीन्प्रक्षिपेत् । ततः प्रतिमाग्रे पञ्च पीठानि पूर्ववत्संस्थाप्य प्रथमपीठे चतुःषष्टिसुरासुरेन्द्रस्थापनं पूजनं च पूर्ववत् । द्वितीयपीठे दिक्पालस्थापनं पूजनं च पूर्ववत् । तृतीयपीठे सक्षेत्रपालग्रहस्थापनं पूजनं च पूर्ववत् । चतुर्थपीठे षोडशवियादेवी स्थापनं पूजनं च पूर्ववत् । पञ्चमपीठे षट्द्रहदेवीस्थापनं । तत्पूजनविधिरभिधीयते । प्रथमं पुष्पाञ्जलिं गृहीत्वा "श्रीहीघृतयः कीर्तिर्बुद्धिर्लक्ष्मीश्च षण्महादेव्यः । पौष्टिकसमये संघस्य वाञ्छितं पूरयन्तु मुदा ॥१॥" अनेन वृत्तेन पुष्पाञ्जलिक्षेपः । ॐ श्रिये नमः । ॐ हिये नमः । ॐ धृतये नमः । ॐ कीर्तये नमः । ॐ बुद्धये
विभागः २ पौष्टिकाधिकारः
॥ २३५ ॥
Page #208
--------------------------------------------------------------------------
________________
Jain Education Inter
नमः । ॐ लक्ष्म्यै नमः । इत्युक्त्वा पीठे षण्णां क्रमेण संस्थापनं कुर्यात् । श्रियं प्रति — ॐ श्रीं श्रिये नमः इति मूलमन्त्रः ॥ “अम्भोजयुग्मवरदाभयपूतहस्ता पद्मासना कनकवर्णशरीरवस्त्रा । सर्वाङ्गभूषणधरोपचिताङ्गयष्टिः श्रीः श्रीविलासमतुलं कलयत्वनेकम् ॥ १ ॥” ॐ श्रियै पद्मद्रहनिवासिन्यै श्रिये नमः श्रि इह पौष्टिके आगच्छ २ सायुधा सवाहना सपरिकरा इदमर्घ्य० आचमनीयं गृहाण २ सन्निहिता भव २ स्वाहा जलं गृहाण २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान्० शान्तिं कुरु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि देहि २ खाहा । अनेन सर्वपूजा करणं ॥ १ ॥ हियं प्रति — ॐ ह्रीं हिये नमः इति मूलमन्त्रः ॥ “ धूम्राङ्गयष्टिरसिखेटक बीजपूरवीणाविभूषितकरा धृतरक्तवस्त्रा । हीघरवारणविघातनवाहनाढ्या पुष्टीश्च पौष्टिकविधौ विदधातु नित्यम् ॥ १ ॥” ॐ नमो हिये महापद्मद्रहवासिन्यै हि इह० शेषं० ॥ २ ॥ धृतिं प्रति-ॐ भ्रां भ्रीं धौं भ्रः धृतये नमः इति मूल० || "चन्द्रोज्वलाङ्गवसना शुभमानसौकः पत्रिप्रयाणकृदनुत्तरसत्प्रभावा । स्रक्पद्मनिर्मलकमण्डलुबीजपूरहस्ता धृतिं धृतिरिहानिशमादधातु ॥ १ ॥ ॐ नमो घृतये तिगिच्छिद्रहवासिन्यै धृते इह० शेषं० ॥ ३ ॥ कीर्ति प्रति — ॐ श्रीं शः कीर्तये नमः इति मूल० ॥ " शुक्लाङ्गयष्टिरुडुनायकवर्णवस्त्रा हंसासना घृतकमण्डलुकाक्षसूत्रा । श्वेताब्जचामरविलासिकरातिकीर्तिः कीर्ति ददातु वरपौष्टिककर्मणात्र ॥ १ ॥ ॐ नमः कीर्तये केशरिद्रहवासिन्यै इह० शेषं० ॥ ४ ॥ बुद्धिं प्रति - ॐ ऐं धीं बुद्धये नमः इति मूल० ॥ " स्फारस्फुरत्स्फटिकनिर्मलदेहवत्रा शेषाहिवाहन
Page #209
--------------------------------------------------------------------------
________________
आचारदिनकरः
विभागः२ |पौष्टिकाधिकार
॥२३६॥
गतिः पटुदीर्घशोभा। वीणोरुपुस्तकवराभयभासमानहस्ता सुवुद्धिमधिकां प्रददातु बुद्धिः॥१॥ ॐ नमो बुद्धये महापुण्डरीकद्रवासिन्यै बुद्धे इह शेषं ॥५॥ लक्ष्मी प्रति-ॐ श्रीं ह्रीं क्लीं महालक्ष्म्यै नमः इति मूल ॥ "ऐरावणासनगतिः कनकाभवस्त्रदेहा च भूषणकदम्बकशोभमाना। मातङ्गपद्मयुगुलप्रसृतातिकान्तिवेदप्रमाणककरा जयतीह लक्ष्मीः ॥१॥” ॐ नमोलक्ष्म्यै पुण्डरीकद्रहवासिन्यै लक्ष्मि इह. शेष ॥६॥ ततः ॐ श्रीही तिकीर्तिबुद्धिलक्ष्म्यो वर्षधरदेव्यः सायुधाः सवाहनाः सपरिच्छदा इह पौष्टिके आगच्छन्तु २ इदं० आचमनीयं गृह्णन्तु २ सन्निहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवद्यं सर्वोपचारान् २ शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा । अनेन संकुलपूजा । एवं पीठपञ्चकस्थापनां संपूज्य क्रमेण प्रत्येकं मूलमन्त्रों मं कुर्यात् । अत्र पौष्टिके सर्वोपि होमोऽष्टकोणकुण्डे आम्रसमिद्भिः इक्षुदण्डखर्जूरद्राक्षाघृतपयोभिः । ततः पूर्वप्रक्षिप्तासु पुष्पाञ्जलिषु जिन|बिम्बे बृहत्स्नात्रविधिना परिपूर्ण लानं कुर्यात् । तच्च स्लात्रोदकं तीर्थोदकसंमिश्रं शान्तिककलशवत् संस्थापिते प्रगुणीकृते पौष्टिककलशे निक्षिपेत् । तत्र सुवर्णरूप्यमुद्राद्वयं नालिकेर निक्षिपेत् । कलशं सम्यक्संपूजयेत्पूर्ववत् । छदिसंलग्नं कलशतलस्पर्शिसदशाव्यङ्गवस्त्रं चोपरि लम्बयेत् । पीठपञ्चके च क्रमेण चतुःषष्टिकरषोडशकरदशकरषट्करैर्वस्त्रैराच्छादनं । गुरुस्लानकारगृहाध्यक्षकलशाः पूर्वमेव सकङ्कणा विधेयाः वर्णकङ्कणमुद्रिके च गुरवे देये सदशाव्यङ्गश्वेतकौशेयं च । ततः स्नात्रकारद्वयं पूर्ववदखण्डितधारया शुद्धोदककलशे
CACAA-%AC-%%255
॥२३६॥
Jain Education in
Page #210
--------------------------------------------------------------------------
________________
आ.दि. ४१
Jain Education Inter
निक्षिपति ॥ गुरुश्च कुशेन पतन्तीं धारां पौष्टिकदण्डकं पठन् निक्षिपति । पौष्टिकदण्डको यथा - "येनैतद्भवनं निजोदयपदे सर्वाः कला निर्मलं शिल्पं ( शल्यं) पालनपाठनीतिसुपथे बुद्ध्या समारोपितम् । श्रेष्ठाद्यः पुरुषोत्तमस्त्रिभुवनाधीशो नराधीशतां किंचित्कारणमाकलय्य कलयन्नर्हन् शुभायादिमः ॥ १ ॥" इह हि तृतीयारावसाने षट् पूर्वलक्षवयसि श्रीयुगादिदेवे परमभट्टारके परमदैवते परमेश्वरे परमतेजोमये परमज्ञानमये परमाधिपत्ये समस्त लोकोपकाराय विपुलनीतिविनीतिख्यापनाय प्राज्यं राज्यं प्रवर्तयितुकामे सम्यग्दृष्टयश्चतुःषष्टिसुरासुरेन्द्राश्चलितासना निर्दम्भसंरम्भभाजोऽवधिज्ञानेन जिनराज्याभिषेकसमयं विज्ञाय प्रमोदमे| दुरमानसाः निजनिजासनेभ्य उत्थाय ससम्भ्रमं सामानिकाङ्गरक्षकत्रा यस्त्रिं शल्लो कपालानी कम कीर्णकाभियोगिकलोकान्तिकयुजः साप्सरोगणाः सकटकाः स्वखविमानकल्पान् विहायैकत्र संघहिता इक्ष्वाकुभूमिमागच्छन्ति । तत्र जगत्पतिं प्रणम्य सर्वोपचारैः संपूज्याभियोगिकानादिश्य संख्यातिगैर्योजन मुखैमैणिकलशैः सकलतीर्थजलान्यानयन्ति । ततः प्रथमार्हतं पुरुषप्रमाणे मणिमये सिंहासने कटिप्रमाणपादपीठपुरस्कृते दिव्याम्बरधरं सर्वभूषणभूषिताङ्गं भगवन्तं गीतनृत्यवाद्यमहोत्सवे सकले प्रवर्तमाने नृत्यत्यप्सरोगणे प्रादुर्भवति दिव्यपञ्चके सर्वसुरेन्द्रास्तीर्थोदकैरभिषिञ्चन्ति त्रिभुवनपति तिलकं पट्टबन्धं च कुर्वन्ति शिरस्युल्लासयन्ति श्वेतातपत्रं चालयन्ति चामराणि वादयन्ति वाद्यानि शिरसा वहन्त्याज्ञां प्रवर्तयन्ति च । ततो वयमपि कृततदनुकाराः स्नानं विधाय पौष्टिकमुद्धोषयामः । ततस्त्यक्तकोलाहलैर्धृतावधानैः श्रूयतां खाहा ॐ
* -
Page #211
--------------------------------------------------------------------------
________________
आचारदिनकरः
पुष्टिरस्तु रोगोपसर्गदुःखदारियडमरदौमनस्यदुर्भिक्षमरकेतिपरचक्रकलहवियोगविप्रणाशात्पुष्टिरस्तु आचा- विभागः २ योपाध्यायसाधुसाध्वीश्रावकश्राविकाणां पुष्टिरस्तु ॐ नमोऽहन्यो जिनेभ्यो वीतरागेभ्यस्त्रिलोकनाथेभ्यः भग- पौष्टिकावन्तोर्हन्तः ऋषभाजित० वर्धमानजिनाः २४ भरतैरावतविदेहसंभवा अतीतानागतवर्तमानाः विहरमाणाः। धिकार प्रतिमास्थिताः भुवनपतिव्यन्तरज्योतिष्कवैमानिकविमानभुवनस्थिताः नन्दीश्वररुचककुण्डलेषुकारमानुषोत्तरवर्षधरवक्षस्कारवेतास्यमेरुप्रतिष्ठा ऋषभवर्धमानचन्द्राननवारिषेणाः सर्वतीर्थकराः पुष्टिं कुर्वन्तु स्वाहा । भुवनपतिव्यन्तरज्योतिष्कवैमानिकाः सम्यग्दृष्टिसुराः सायुधाः सपरिवाराः पुष्टिं कुर्वन्तु स्वाहा । ॐ चमरबलिधारणभूतानन्दवेणुदेववेणुदारिहरिकान्तहरिसह अग्निशिखाग्निमानवपुण्यवसिष्ठजलकान्तजलप्रभअमितगतिमितवाहनवेलम्बप्रभञ्जनघोषमहाघोषकालमहाकालसुरूपप्रतिरूपपुण्यभद्रमाणिभद्रभीममहाभीमकिंनरकिंपुरुषसत्पुरुषमहापुरुष अहिकाय महाकाय ऋषिगीतरतिगीतयशसन्निहितसन्मानधातृविधातृऋषिऋषिपालईश्वरमहेश्वरसुवक्षविशालहास्यहास्यरतिश्वेतमहाश्वेतपतङ्गपतगरतिचन्द्रसूर्यशक्रेशानसनत्कुमारमाहेन्द्रबः। मलान्तक(शुक्रारणा)शुकसहस्रारणाच्युतनामानश्चतुष्षष्टिसुरासुरेन्द्राः सायुधाः सवाहनाः सपरिवाराः पुष्टिं। न्तु स्वाहा । इन्द्राग्नियमनितिवरुणवायुकुबेरेशाननागब्रह्मरूपा दिक्पालाः सायुधाः सवाहनाः सपरि-|
॥२३७॥ च्छदाः पुष्टिं कुर्वन्तु स्वाहा । ॐ सूर्यचन्द्राङ्गारकबुधबृहस्पतिशुक्रशनैश्चरराहु केतुरूपा ग्रहाः सक्षेत्रपालाः पुष्टि कुर्वन्तु २ खाहा । ॐ रोहिणी १६ षोडशविद्यादेव्यः सा० सवा० सप० पुष्टिं कुर्वन्तु खाहा । ॐ श्री ही धृ.
Jan Education inte
Page #212
--------------------------------------------------------------------------
________________
Jain Education Internatio
तिकीर्ति बुद्धिलक्ष्मीवर्षधरदेव्यः पुष्टिं कुर्वन्तु खाहा । ॐ गणेशदेवताः पुरदेवताः पुष्टिं कुर्वन्तु खाहा । अस्मिंश्च मण्डले जनपदस्य पुष्टिर्भवतु जनपदाध्यक्षाणां पुष्टिर्भवतु राज्ञां पुष्टिर्भवतु राज्यसन्निवेशानां पुष्टिर्भवतु पुरस्य पुष्टिर्भवतु पुराध्यक्षाणां पु० ग्रामाध्यक्षाणां पु० सर्वाश्रमाणां पु० सर्वप्रकृतीनां पु० पौरलोकस्य पु० | पार्षद्यलोकस्य पु० जैन लोकस्य पु० अत्र च गृहे गृहाध्यक्षस्य पुत्रभ्रातृस्वजनसम्बन्धिकलत्रमित्र महितस्य पु० | एतत्समाहितकार्यस्य पु० तथा दासभृत्यसेवककिंकर द्विपदचतुष्पदबलवाहनानां पु० भाण्डागारकोष्ठागाराणां पुष्टिरस्तु ॥ " नमः समस्तजगतां पुष्टिपालन हेतवे । विज्ञानज्ञानसामस्त्यदेशकायादिमाऽर्हते ॥ १ ॥ येनादौ | सकला सृष्टिर्विज्ञानज्ञानमापिता । स देवः श्रीयुगादीशः पुष्टिं तुष्टिं करोत्विह ॥ २ ॥” यत्र चेदानीमायतननिवासे तुष्टिपुष्टिऋद्विवृद्धिमाङ्गल्योत्सवविद्यालक्ष्मीप्रमोदवाञ्छितसिद्धयः सन्तु शान्तिरस्तु पुष्टिरस्तु ऋद्धिरस्तु वृद्धिरस्तु यच्छ्रेयस्तदस्तु "प्रवर्धतां श्रीः कुशलं सदास्तु प्रसन्नतामञ्चतु देववर्गः । आनन्दलक्ष्मीगुरुकीर्तिसौख्य समाधियुक्तोऽस्तु समस्तसंघः ॥ १ ॥ सर्वमङ्गल० ॥ २ ॥” इति दण्डकं त्रिः पठित्वा पौष्टिककलशे पूर्णे पौष्टिककारकः कुशेनाभिषिञ्चेत् । गृहे च सुहृद्गृहे च तेन जलेन सदाभ्युक्षणं कुर्यात् । पीठपञ्चकविसर्जनं पूर्ववत् यान्तु देवगणा० इत्यादि आज्ञाहीनं० इत्यादि साधुभ्यो वस्त्रान्नपानदानं विपुलं गुरुपूजनं च सर्वोपचारैः ॥ " सर्वत्र गृहिसंस्कारे सूतिस्मृत्युविवर्जिते । दीक्षाग्रहणतश्चादौ व्रतारम्भे समस्तके ॥ १ ॥ प्रतिष्ठासु च सर्वासु राज्यसंघपदे तथा । सर्वत्र शोभनारम्भे सर्वेष्वपि च पर्वसु ॥ २ ॥ महोत्सवे च संपूर्णे महाकार्ये
Page #213
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ २३८ ॥
Jain Education Inte
| समापिते । इत्यादिस्थानकेष्वाहुः पौष्टिकस्य विधापनम् ॥ ३ ॥ आधयो व्याधयश्चैव दुरितं दुष्टशत्रवः । पापानि च क्षयं यान्ति महत्पुण्यं विवर्धते ॥ ४ ॥ सुप्रसन्ना देवताः स्युर्यशोबुद्धिमहाश्रियः । आनन्दश्च प्रतापच महत्त्वं पुष्टिमृच्छति ॥ ५ ॥ आरब्धं च महाकार्य प्रयत्नादेव सिद्ध्यति । भूतग्रहपिशाचादि दोषा धिष्ण्यग्रहैः कृताः ॥ ६ ॥ रोगाश्च प्रलयं यान्ति न विनं कापि जायते । पौष्टिकस्य फलं प्राहुरित्याचारविचक्षणाः ॥ ७ ॥ इति पौष्टिकम् ॥ " सर्वत्र गृहिसंस्कारे सूतिसृत्युविवर्जिते । प्रारब्धे च महाकार्ये प्रतिष्ठाखखिलास्वपि ॥ १ ॥ राज्याभिषेकसमये शान्तिकं पौष्टिकं द्वयम् । विधापयेद्विशुद्धात्मा तत्त्वाचारविचक्षणः ॥ २ ॥ इत्याचार्यवर्धमानसूरिकृते आचारदिनकरे उभयधर्मस्तम्भे पौष्टिककीर्तनो नाम पञ्चत्रिंशत्तम उदयः ॥ ३५ ॥
षट्त्रिंशोदयः ।
अथ बलिविधानविधिः ॥ सचायम् । बलिशब्देन तत्तद्दैवतसन्तर्पणख्यातं नैवेद्यमुच्यते । सच नाना (खा)खाद्यपेय चूष्यले ह्याशनपानखादिमखादिमसहितो देवताग्रत उपहियते । तत्र देवताविशेषेण बलीनां बलिदानविधेरपि भेदः । स चोच्यते । अर्हतोऽग्रतः तद्दिनगृहाचार भोज्याहाराणां सर्वेषां तैलकाञ्जिकपकवर्जितानां ढौकनं पवित्रपात्रेण तत्कालराजस्याग्रपिण्डस्य ढौकनं । न तत्र देवनैवेद्यकृते पृथक्पाकाद्युपक्रमो विधेयः । पुरापि भगवानायुःकर्माणि समीपस्थे गृहीतव्रतः स्वयोगनिष्पन्नैराहारैः शरीरधारणमकृत अतो भवि -
विभागः २
बलिदानाधिकारः
॥ २३८ ॥
Page #214
--------------------------------------------------------------------------
________________
Jain Education Internat
कैरपि खमानसस्य सन्तोषाय भगवतो नैवेद्यस्थाने गृहमानुषभोजनार्थं कृत एव आहारः पुरस्क्रियते । तच्च नैवेद्यं नानाखाद्य पेयचूष्यले ह्योदन घृतव्यञ्जनपक्कान्नरागषाडवक्षीरदधिगुडादिसमन्वितं पवित्रे पात्रे स्वर्णमये रूप्यमये ताम्रमये कांस्यमये वा खसंपदुचिते निधाय जिनबिम्बाग्रतः सुविलिप्तभूमौ संस्थाप्य अञ्जलिं बध्वा परमेष्ठिमत्रं पठित्वा इति पठेत् ॥ "अर्हन्तः प्राप्तनिर्वाणा निराहारा निरङ्गकाः । जुषन्तु बलिमेतं मे मनःसन्तोषहेतवे ॥ १ ॥” इति जिनबिम्बबलिः ॥ ॥ विष्णुरुद्रबलौ तु गृहव्यापारख योगनिष्पन्नान्नादेव कल्प्यते । यतः श्रुतिवाक्यम् - "पितरस्तर्पयामास रामः कन्दैः फलैरपि । यदन्नं पुरुषोऽश्नाति तदन्नं तस्य देवताः ॥ १ ॥ पितॄणां च पुनः कार्ये मनः कामित भोजनम् । दद्यात्स्वगुरुविप्रेभ्यस्ततस्तृप्यन्ति ते सदा ॥ २ ॥” इति पितृव्यवहारबलिः ॥ ॥ " पूजां विधाय देवीनां खखाम्नायविशेषतः । भवन्ति बलयो देयास्तद्वत्परिकरेऽपि च ॥ १ ॥ " | देवीपूजने नानापकान्नकरम्भसप्तधान्यबकुलकयुतो बलिर्देयः । गणपतेः सद्यस्कमोद कैर्बलिः । क्षेत्रपालभेदानां तिलपूर्णतै लकरम्भैः सपूपकादिवकुल कैर्बलिः । चक्रपूजने नन्द्यावर्तादिपूजने नानापकान्नो दनव्यञ्जनयुतो बलिभिन्नभिन्नपात्रैस्तत्संख्यया दीयते । प्रत्येकं सुरासुरेश्वरग्रह दिक्पालविद्यादेवी लो कान्तिकजिन मातॄणां परमे|ष्टिचतुर्णिकायदेवानां भिन्नभिन्नपात्रैर्बलिः । शाकिनीभूतवेतालग्रहयोगिनीनां मिश्रधान्यतैलनानामुखदीपसहितः चतुःपथे बलिः । तादृश एव बलिः भूतप्रेतपिशाचराक्षसादीनां संतर्पणाय श्मशाने । निधिलाभे तु निधिदेवतोचितो बलिर्दीयते । निधिदेवतावचनाभावे तु निभिसमीपे सुलिप्तभूमौ धनदं संस्थाप्य पूर्ववत्पूजां
ww.jainelibrary.org
Page #215
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ २३९ ॥
Jain Education Inter
विधाय निधिग्रहणं कुर्यात् ॥ "पृष्ठे कृत्वा गुरुं शुक्रं वत्सं च कुलदेवताम् । मातरः पूजनाकाले स्थापनीया | मनीषिभिः ॥ १ ॥ प्रायेण देवताः सर्वा जिनाजशिववर्जिताः । तद्वर्णगन्धैः पुष्पैश्च पूजनीया मनीषिभिः ॥ २ ॥ यो बलिः कथितः पूर्व प्रतिष्ठाशान्तिकादिषु । विधेयः सर्वदेवानां स एवार्हतदर्शने ॥ ३ ॥ सर्वदेवोपहारेषु | सर्वदेव्यर्चनेषु च । निजगुर्वागमः सर्वः प्रमाणं कार्य उत्तमैः ॥ ४ ॥” इति बलिविधानम् ॥ इत्याचार्यश्रीवर्धमानसूरिकृते आचारदिनकरे उभयधर्मस्तम्भे बलिदानकीर्तनो नाम षट्त्रिंशत्तम उदयः ॥ ३६ ॥
सप्तत्रिंशोदयः ।
अथ प्रायश्चित्तविधिः ॥ सचायम् । इह हि प्रायश्चित्तं नाम पापस्य प्रमादकृतस्य विशुद्धिहेतु । तत्र च क्रोधमानमाया लोभप्रकोपैः शब्दरूपरसगन्धस्पर्शैः प्रेरित आत्मा जानन्नपि पुण्यपापोपायं फलविपाकं च यदाचरति न तस्य प्रायश्चित्ताचरणेनापगमः । तत्कर्म भवान्तरे भुक्तमेव क्षीयते । अथोग्रतपसा अथवा वाङ्मनचिन्मयाविर्भावेण शुक्लध्यानेन तत्कर्म क्षीयते नान्यथा । यत उक्तमागमे - "पावाणं खलु भो कडाणं क स्माणं पुर्वि दुच्चिन्ताणं दुप्पडिकंताणं वेअइत्ता मुक्खो नत्थि । अवेअयत्ता तवसा वा जोसइत्ता" ॥ च - अज्ञानत्वेना (१) नानाभोगेन परानुवृत्त्या भयेन हास्येन नृपादिबलात्कारेण प्राणरक्षार्थं गुरुसंघप्रत्यनीकविघातार्थं परबन्धनमरकदुर्भिक्षादिसंकटे कृतानां पातकानामपगमः सद्गुरुगीतार्थप्रोक्तप्रायश्चित्तविधिसमाच
॥ तथा
विभागः २
प्रायश्चित्ताधिकारः
॥ २३९ ॥
Page #216
--------------------------------------------------------------------------
________________
Jain Education Inte
रणेन घटते । तत्र सम्यक पातकागमकारकं प्रायश्चित्तविधिं न केवलिनं विना कोपि जानाति । दुर्ज्ञेयो हि शीघ्रविदार्यमाणवस्त्रतन्तुच्छेदकालज्ञाये ( ? ) तेन मनःपरिणामोद्भवः शुभाशुभः कर्मबन्धः । सूक्ष्मा गतिर्हि मनः परिणामस्य । सूक्ष्मसूक्ष्मप्रमाणा हि दूरधृतान्तरा असंख्याः परिणामाः । क्रोधमानमायालोभरागद्वेषपवप्रकारविषयाणां मनोगतानां तत्पातकपरिच्छेदकर्तॄणां परिणामानां च दूरान्तराः संख्यातीता भावानां गतयः । अतः केवलज्ञानं विना दुरवसेयश्चतुर्भिर्ज्ञानैरपि प्रायश्चित्तविधिः । तथापि दुःषमकाले श्रुताक्षरैर्गीतार्थश्रुतधरोपदेशैः किंचित्प्रायश्चित्तविधिरङ्गीक्रियते । तथा गीतार्थगवेषणां विधाय प्रायश्चित्ताचरणमारभ्यते"सद्धरणनिमित्तं गीयच्छन्नेसणाउ उक्कोसा । जोअणसयाई सत्तउ वारसवासाई कायव्वा ॥ १ ॥ गुरुपमु | हाणं कीरइ असुद्धेहि जित्तियं कालंति । जावज्जीवं गुरुणो असुद्धसुद्धेहिवावि कायव्यं ॥ २ ॥ वसहे बारसवासा अट्ठारसभिक्खुणो मासा । इअ मज्झे कालगओ पावर आलोयणाइफलम् || ३ ||" एवं सप्तशतयो जनार्यदेशभ्रान्त्या द्वादशवर्षमध्ये यदि तत्कालप्रवर्तमानसमस्तश्रुतधरं गीतार्थं गुरुं चेदालोचेदालो चनाग्राही लभते तदा तद्वाक्यप्राप्तप्रायश्चित्तविधिकरणेन सम्यक् तत्पातकान्मोक्षमाप्नोति । अथ च केनालोचनाप्रायचित्तमनुज्ञेयम् १ कस्यानुज्ञेयं २ कः प्रायश्चित्तकाल: ३ प्रायश्चित्तानाचरणे के दोषाः ४ प्रायश्चित्ताचरणे के गुणाः ५ प्रायश्चित्तग्रहणे को विधि: ६ इत्युच्यते । प्रायश्चित्तानुज्ञातृगुरुलक्षणं यथा - "संपूर्णश्रुतपाठज्ञो गीतार्थः पूर्णयोगकृत् । व्याख्याता सर्वशास्त्राणां षट्त्रिंशद्गुणसंयुतः ॥ १ ॥ शान्तो जितेन्द्रियो धीमान् धीरो
Page #217
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ २४० ॥
Jain Education Int
रोगादिवर्जितः । अनिन्दकः क्षमाधारी ध्याता जितपरिश्रमः ॥ २ ॥ तत्त्वार्थविद्धारणावाम् नृपरङ्कसमाशयः । वारंवारं श्रुतं दृष्ट्वा विवक्षुर्वचनं शुभम् ॥ ३ ॥ अनालस्यः सदाचारः क्रियावान्कपटोज्झितः । हास्यभीतिजुगुप्साभिः शोकेन च विवर्जितः ॥ ४ ॥ प्रमाणं कृतपापस्य जानन्श्रुतमतिक्रमैः । इत्यादिगुणसंयुक्तः प्रायचित्ते गुरुः स्मृतः ॥ ५ ॥” प्रायश्चित्तानुचारककर्तृ लक्षणम् - "संवेगवान्गुणाकाङ्क्षी तत्वज्ञः सरलाशयः । गुरुभक्तो निरालस्यस्तपःक्षमशरीरकः ॥ १ ॥ चेतनावान्स्मरन्सबै निजाचीर्ण शुभाशुभम् । जितेन्द्रियः क्षमा| युक्तः सर्व प्रकटयन्कृतम् ॥ २ ॥ निर्लज्जः पापकथने खप्रशंसाविवर्जितः । सुकृतस्य परं गोता दुष्कृतस्य प्रकाशकः ॥ ३ ॥ पापभीरुः पुण्यधनलाभाय विहितादरः । सदयो दृढसम्यक्त्वः परोपेक्षाविवर्जितः ॥ ४ ॥ एवंविधो यतिः साध्वी श्रावकः श्राविकापि वा । आलोचनाविधानाय योग्यो भवति निश्चितम् ॥ ५ ॥ " ॥ आलोचनाग्रहणकालो यथा - "पक्षे चैव चतुर्मास्यां तथा संवत्सरेपि च । प्रमादकृतपापान्ते प्राप्ते च प्रवरे गुरौ ॥ १ ॥ तीर्थे च तपआरम्भे महारम्भान्त एव च । इति काले विधेयं स्यात्प्रायश्चित्तप्ररूपणम् ॥ २ ॥ ॥ प्रायश्चित्तानाचरणे दोषो यथा - " लज्जया गौरवेणापि प्रमादेनापि केन वा । गर्वेणावज्ञया चैव मूढत्वेनाथ वा नरः ॥ १ ॥ कदापि नालोचयति पापं यदि समं नरः । तदा तस्य फलं सर्व श्रूयतां दोषसंकुलम् ॥ २ ॥ अनालोचितपापश्चेत्कदाचिन्त्रियते पुमान् । तस्य तत्पापयोगेन दुर्बुद्धिः स्याद्भवान्तरे || ३ || दुर्बुद्ध्या विपुलं | पापं करोत्यन्यद्विमूढधीः । तेन पापेन दारिद्र्यं दुःखं च लभतेतराम् ॥ ४ ॥ प्रयाति नरकं घोरं पशुत्वं प्राप्नु
विभागः २ प्रायश्चित्ताधिकारः
॥ २४० ॥
Page #218
--------------------------------------------------------------------------
________________
Jain Education
यादपि । कुमानुषत्वे पतितो दृष्टदेशकुलोद्भवः ॥ ५ ॥ सरोगः खण्डिताङ्गश्च कुर्यात्प्रचुरपातकम् । तेन पापेन महता कुदेवत्वादिसंश्रितः ॥ ६ ॥ पश्चात्तापं च कुरुते बोधिवीजं न चाप्नुयात् । द्वीन्द्रियत्वै केन्द्रियत्वे नि| गोदत्वमवाप्नुयात् ॥ ७ ॥ भ्राम्येदनन्तसंसारं कष्टान्निर्याति वा ततः । इति दोषान् विलोक्यात्र प्रायश्चित्तमुपाचरेत् ॥ ८ ॥ ॥ प्रायश्चित्ताचरणे गुणा यथा - "सर्वपापप्रशमनं सर्वदोषनिवारणम् । प्रवर्धनं च पुण्यानां धर्मिणामात्ममोदनम् ॥ १ ॥ शल्यापहारो जीवस्य नैर्मल्यं ज्ञानसंगतिः । पुण्यस्य संचयो भूयाद्विघ्नस्य च प रिक्षयः ॥ २ ॥ संप्राप्तिः खर्गशिवयोः कीर्तिर्विस्तारिणी भुवि । प्रायश्चित्ताचरणतः फलमेतन्निगद्यते ॥ ३ ॥” प्रायश्चित्तग्रहणविधिरुच्यते । यथा - " मृदुध्रुवचरक्षिप्रैर्वारे भौमं शनिं विना । आघाटनतपोनयालोचनादिषु भं शुभम् ॥ १ ॥” शुभनक्षत्रतिथिवारलग्नेषु गुरुशिष्ययोश्चन्द्रबले साधुः सर्वचैत्येषु चैत्यवन्दनं कुर्यात् । सर्वसाधूनभिवन्दयेत् आचाम्लतपः कुर्याद्वा । गृहस्थस्तु सर्वचैत्येषु महापूजां बृहत्स्नात्रविधिना साधर्मिकवात्सल्यं संघपूजां साधुभ्यो विपुलवस्त्रान्नपानपात्रज्ञानोपकरणदानं पुस्तकपूजनं मण्डलिपूजनं च कुर्यात् । ततः प्राप्तायां शुभवेलायां यतिः श्राद्धो वा गुरुं प्रदक्षिणी कृत्य ईर्यापथिकीं प्रतिक्रम्य स्तुतिचतुष्केण चैत्यवन्दनं विदध्यात् । ततो मुखवस्त्रिकां प्रतिलिख्य द्वादशावर्तवन्दनं दत्वा सर्वसाधून्वन्दित्वा गुर्वग्रे मुखवस्त्रिकां प्रतिलेखयेत् । ततः क्षमाश्रमणं दत्वा भणति-भगवन् शुद्धिं संदिसावेभि । पुनः क्षमाश्रमणं दत्वा-शुद्धिं पडिगाहेमि । पुनः क्षमाश्रमणं दत्वा-भगवन् आलोयणं संदिसावेभि । पुनः क्षमाश्रमणं दत्वा - आलोयणं
Page #219
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ २४१ ॥
Jain Education Interna
आलोएमि । संदिसावेह । आलोएह इति गुरुवाक्यं । ततः सव्वपायश्चित्तसुद्धिनिमित्तं करेमि काउसरगं अन्नत्थउ० जाव० अप्पा० । चतुर्विंशतिस्तवचतुष्कचिन्तनं पारयित्वा मुखेन चतुर्विंशतिस्तवभणनम् । ततो गुर्वग्रे ऊर्ध्वभूय परमेष्ठिमनं त्रिः पठेत् । तत इति गाथास्त्रिः पठनीयाः । यथा - " वंदित्तु वद्धमाणं गोयमसामिं च जम्बुनामं च । आलोअणाविहाणं वुत्थामि जहाणुपुवीए ॥ १ ॥ आलोयणदायवा कस्सवि केणावि कत्थ काले वा । के अ अदाणे दोसा हुंति गुणा के अदाणे वा ॥ २ ॥ जे मे जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । तेहं आलोएमि उवट्ठिओ सङ्घकालंपि ॥ ३ ॥” इति गाथात्रयं त्रिः पठेत् । इति पठित्वा गुर्वग्रे विनयासनेनोपविश्य मुखवस्त्रिकाच्छन्नमुखः अञ्जलिमुकुलिताग्रहस्तः सर्वकृतं सस्मृतं दुः कृतं कर्म कथयेत् । गुरुश्च समाहितः शृणुयाद्धृदयेन वा अक्षरन्यासेन वा सर्व तदुक्तमवधारयेच्च । शिष्येणापि न किंचिगोपनीयं । यदुक्तम् - "जह बालो जंपन्तो कज्जमकज्जं च साहए सवं । तह आलोअणकाले आलोइज्जा गुरुपुरओ ॥ १ ॥ ततो गुरुः सर्वदुष्कृतमवधार्य श्रुतानुगामी स्वमत्यनुसारेण तद्दुः कृतानुसारेण च तदुचितं तपः कायोत्सर्गप्रतिक्रमणादिकं दशविधं प्रायश्चित्तानुचरणमनुजानीयात् । तद्दशविधं प्रायश्चित्तानुचरणं यथागमं यथागुरुवचनं कथ्यते । यथा - " पूर्वमालोचना चैव १ प्रतिक्रमणमेव च २। उभयं च तृतीयं स्यात् ३ विवेकश्च चतुर्थकः ४ ॥ १ ॥ कायोत्सर्गः पञ्चमः स्यात् ५ तपः षष्ठमुदाहृतम् ६ । छन्दस्तु सप्तमो ज्ञेयो ७ मूलमष्टममा- दिशेत् ८ ॥ २ ॥ अनवस्था च नवमं ९ दशमं च पराश्चिकम् १० । एवं दशविधा ज्ञेया प्रायश्चित्तस्य योजना
विभागः २ प्रायश्चित्ताधिकारः
॥ २४१ ॥
Page #220
--------------------------------------------------------------------------
________________
Jain Education Intes
॥ ३ ॥ ॥ आलोचनाई प्रायश्चित्तं यथा - "करणीयाश्च ये योगा मूलोत्तरगुणादयः । साधोस्तेषूपयुक्तस्य | शुद्धिरालोचना मता ॥ ४ ॥ निरन्तरातिचारस्य छद्मस्थस्यापि योगिनः । आलोचनां विना शुद्धिर्जायते न कदाचन ॥ ५ ॥ ग्रहणे भोजनादीनां धर्मागाराच्च निर्गमे । उच्चारभूमिगमने विहारे चैत्यवन्दने ॥ ६ ॥ अन्याश्रमस्थानां चैव साधूनामभिवादने । तद्गृहे च गृहस्थादेः प्रत्याख्यानविधापने ॥ ७ ॥ गुर्वादेशाद्गृहस्थानां गृहयाने प्रयोजनात् । राजादीनां च संलापेऽन्यस्मिन्कार्ये शुभेपि वा ॥ ८ ॥ बहिर्हस्तशतालसे बुधैरालोचना मता । विशुद्धाचारयुक्तोपि निर्मलं संयमं श्रितः ॥ ९ ॥ व्रतगुप्ति समित्यादिनिः शेषपरिपालकः । निर्दोषव्रतगर्वेण यदि नालोचनाकरः ॥ १० ॥ नैव शुद्धं व्रतं तस्य कदाचिदपि जायते । तस्माद्धस्तशताद्वाह्ये कृते कार्ये शुभेपि वा ॥ ११ ॥ आलोचना विधातव्या भैक्षान्नकरणादिकाः । आलोचयति भिक्षायां दानं देयं समाश्रि तम् ॥ १२ ॥ ग्रहणे खाश्रयं चैव भाषणे चेष्टितेपि च । यद्यत्तु चेष्टितं प्राप्तं भाषितं वा शुभाशुभम् ॥ १३ ॥ तत्सर्वे गुरवे कथ्यं प्रष्टव्यं चैव तत्फलम् । करणीयं तदादिष्टमेवमालोचना मता ॥ १४ ॥ स्वगणात्कारणेनान्यगणं यातस्तपोधनः । उपसंपद आदाने कुर्यादालोचनां पुरा ॥ १५ ॥" इत्यालोचना संपूर्णा ॥ ॥ प्रतिक्रमणा यथा - "भङ्गे समितिगुयोश्च प्रमादेन कदाचन । गुरोराशातनायां च विनयभ्रंश एव च ॥ १ ॥ गुर्वि - च्छाया अकरणे पूज्यपूजाव्यतिक्रमे । लघुसूक्ष्मासु मूर्च्छायां क्षुते कासे विजृम्भणे || २ || विधिहीने च विहिते | विवादे परवादिभिः । संक्लेशकरकार्येषु लेपादिषु कृतेष्वपि ॥ ३ ॥ हासेऽन्यहासने चैव कन्दर्पे परनिन्दने ।
Page #221
--------------------------------------------------------------------------
________________
आचार- कौत्कुच्ये विहिते चापि कदाचिच्च प्रमादतः ॥ ४ ॥ भक्तस्त्रीदेशभूपालाश्रितवार्ताकृतावपि । कषायविषया- विभागार दिनकरः दीनामनुषड्ने प्रमादतः॥५॥श्रवणावर्जनादौ च किंचिद्धीनाधिकोदिते । बहिर्वसतितो द्रव्याद्रावाच स्ख- प्रायश्चि
४/लिते तथा ॥ ६॥ अनाभोगाच सहसाकाराद्भङ्गे व्रतस्य च । आभोगादपि सूक्ष्मे च लेहे हासे भयेषिच ॥७॥ ताधिकारः ॥२४२॥
शोके प्रदोषे कन्दर्पे वादे च विकथाचये । एतेषु सर्वथा कार्य प्रतिक्रमणमञ्जसा ॥८॥ प्रतिक्रमणमात्रेण शुद्धिः स्याच्छुद्धचेतसाम् । प्रतिक्रमणाकरणे न शुद्धिः स्यात्कदाचन ॥९॥” इति प्रतिक्रमणप्रायश्चित्तं संपूर्णम् ॥
॥ अथालोचनाप्रतिक्रमणल्पतदुभयाहं यथा-"संभ्रमावा भयाद्वापि सहसाकारतोपि वा। गुर्वादेरवरोधेन है संघस्य प्रार्थनादपि ॥ १॥ महतः संघकार्यादा सर्वव्रतविखण्डने । तथातीचारकरण आचारे शङ्कितेऽपि वा 5 P॥२॥ दुर्भाषिते वा दुश्चिन्ताकृतौ दुश्चेष्टितेपि वा । प्रमादाद्विस्मृते चापि कर्तव्ये दिनरात्रिजे ॥ ३ ॥ ज्ञान
दर्शनचारित्रविभङ्गे च प्रमादतः। सहसाकारतश्चापि नियमानां विखण्डने ॥४॥ उपयुक्तस्य शुद्धस्य साधोः संयमशालिनः । एवमादिषु कार्येषु तद्युग्मार्ह विनिर्दिशेत् ॥५॥” इति तदुभयाई प्रायश्चित्तं संपूर्णम् ॥ ॥
अथ विवेकाहम्-"वसने भोजने पाने शय्यायामासनेपि च । अज्ञानत्वाच्छुद्धिहीने गृहीते शुद्धिज्झनात ४॥१॥ उद्यास्तमविज्ञाय गृहीते वसनाशने । अज्ञात्वा कारणादोगोपभोगे तस्य चाहते ॥२॥ ज्ञाते सूर्योदयास्ते च तत्त्यागाच्छुद्धिरुत्तमा । प्रायश्चित्तमिदं प्रार्विवेकाहं विचक्षणाः ॥३॥” इति विवेकाह प्रायश्चित्तं
२४२॥ संपूर्णम् ॥ ॥ अथ कायोत्सर्गाह यथा-"गमनागमने चैव विहारे निर्गमेपि वा। दृष्टे श्रुते वा सावध सा
HORSANGANGANAGAR
Jan Education Intel
For Private & Personal use only
Page #222
--------------------------------------------------------------------------
________________
आ. दि. ४२
Jain Education Internat
वि
वयखप्रदर्शने ॥ १ ॥ नद्यादिलङ्घने नावारोहणे शीघ्रसर्पणे । कार्योत्सर्गेण संशुद्धिर्जायते तत्त्ववेदिनाम् ||२||” एतद्विशेषो यथा - "भक्ते पाने तथा शय्यासने शुद्धेपि चाहते । उच्चारे च प्रस्रवणे विनादन्यांगमापिते ॥ ३ ॥ | बहिर्हस्तशताच्चैव धर्मागाराद्विनिर्गमे । अर्हद्गुरुमहत्साधुशय्यासनपरिग्रहे ॥ ४ ॥ उच्चासपञ्चविंशत्या कायोत्सर्ग नियोजयेत् । खमे प्राणिवधादीनां महाव्रतविघातिनाम् ॥ ५ ॥ विधेयः शतमुच्छ्वासान्कायोत्सर्गी महात्मभिः । उच्छ्रासाष्टोत्तरशतं चतुर्थे च विधीयते ॥ ६ ॥ आचारे खण्डिते चापि प्रायश्चित्तमिदं स्मृतम् । दैव| सिके शतमुच्छ्वासाः पञ्चाशद्वात्रिकेपि च ॥ ७ ॥ शतत्रये पाक्षिके चातुर्मासे शतपञ्चकम् । अष्टोत्तरसहस्रं तु वार्षे आवश्यके स्मृतम् ॥ ८ ॥ श्रुतोद्देशसमुद्देशानुज्ञासु सकलासु च । सप्तविंशतिमुच्छ्वासान्कायोत्सर्गे निर्दिशेत् ॥ ९ ॥ अष्टोच्चासान्प्रतिक्रमण (कर्म) प्रस्थानयोरपि । अयं विशेषः सर्वेषु कायोत्सर्गेषु दृश्यते ॥ १० ॥” इति कायोत्सर्गार्ह प्रायश्चित्तं संपूर्णम् ॥ ॥ अथ तपोर्ह प्रायश्चित्तं यथा - " तपस्तु ज्ञानातिचारादिषु कालादिभ्रंशरूपेषु महात्रतखण्डनकरेषु पातके चोपदिश्यते ॥ तथाच तपसः संज्ञा यथा - " पूर्वार्ध चैव मध्याहं कालातिक्रमके लघु । विलम्बः पितृकालश्च पुरिमार्घाह्वयं दिशेत् ॥ १ ॥ पादो यतिः खभावश्च प्राणाधारः सुभोजनम् । अरोगः परमः शान्तो नामान्येकासने विदुः ॥ २ ॥ अरसो विरसः पूतो निःस्नेहो यतिकर्म च । त्रिपादो निर्मदः श्रेष्ठो नाम (स्यात्) निर्वृतिविदम् ॥ ३ ॥ अम्लं सजलमाचाम्लं कामनं च द्विपादकम् । धातुकृच्छीतमेकान्नं नामाचाम्ले विनिर्दिशेत् ॥ ४ ॥ अनाहारश्चतुःपादो मुक्तो निःपाप उत्तमः । गुरुः
Page #223
--------------------------------------------------------------------------
________________
FACE%
आचारदिनकरः
॥२४३॥
CARTOONAGARWARA
प्रशमनो धर्मा उपवासाभिधा इमाः ॥ ५॥ पथ्यः परः समो दान्तश्चतुर्धाख्या इतीरिताः । पुण्यं सुखं हितं विभागः २ भद्रं षष्ठाख्यं परिकल्पयेत् ॥६॥प्रमितं सुन्दरं कृत्यं दिव्यं मित्रं सिचाष्टमम् । धार्य धैर्य बलं काम्यं दशमे प्रायश्चिनामसंग्रहः ॥७॥ दुष्करं निवृतिर्मोक्षो नाम द्वादशमे मतम् । सेव्यं पवित्रं विमलं चतुर्दशममुच्यते ॥८॥ ताधिकारः जीव्यं विशिष्टं विख्यातं नाम सप्तोपवासकम् । प्रवृद्धं वर्धमानं चाष्टोपवासविशेषणम् ॥९॥ नव्यं रम्यं तारकं च नवानशनसंज्ञितम् । दशोपवाससंयोगे ग्राह्यमादेयमन्तिमम् ॥१०॥ इति प्रत्याख्यानसंज्ञा ॥ ॥ अथ स्थूलसूक्ष्मतपोविभागसंकलना यथा-"परमेष्ठिमहामन्त्रो १ नमस्कारयुतस्तथा २। पौरुषी चैव ३ पूर्वार्ध ४ मापराह्न ५ द्वयासनं ६॥१॥ एकासनं ७ निर्विकृति ८ स्तथा चाम्ल ९ मुपोषणं १० । परस्परविभागेन गणनैषामुदीर्यते ॥२॥ नमस्कारमहामन्त्रनिःशेषपरिवर्तनात् । चतुश्चत्वारिंशतं च ४४ सार्धया नियमो भवेत् ॥३॥ नमस्कारयुताख्यस्य १ त्र्यशीति ८३ मत्रपाठतः । सार्धाच मन्त्र[संयुक्तं द्वया भवति पौरुषी॥४॥ पञ्चविंशत्युत्तरेकशत १२५ मन्त्रविवर्जनात् । मन्त्रयुक्तत्रयात्सार्धपेरख्या स्थाद्विलम्बकः ३ ॥ ५ ॥ द्विशती २०० मनपाठाच मनयुक्तचतुष्टयात् । स्पार्धादर्धतृतीयायाः पौरुष्याच विलम्बकः ॥ ६॥ पादोनद्वयसंख्यायाः संभवत्यापराह्निकम् ४ । साद्विशत्या २५० मन्त्रस्य षट्कान्मन्त्रयुतस्य च ॥७॥ पादोनाच त्रिपौरुष्या पूर्वाधद्वयतोपि वा। अपराह्वेन सार्धन पूर्यते च द्वयासनम् ॥८॥ मनपाठपञ्चशत्या ५०० रुडमत्रयुतादपि । स
॥२४३॥ पादात्पौरुषीषट्कात्पूर्वार्धकचतुष्टयात् ॥९॥ सार्धद्वयापरालाच युग्मसंख्याद्वयासनात् । प्रत्याख्यानमेकभक्तं
ACHA-KARNERARIES
Jain Education in I
II
Page #224
--------------------------------------------------------------------------
________________
Jain Education Int
पूर्यते गतसंशयम् ६ ॥ १० ॥ सप्तषष्टियुतायाश्च षट्शत्या ६६७ मन्त्रपाठतः । पञ्श्चयुक्तदशसंख्यमत्रयुक्त प्रयोगतः ॥ ११ ॥ अष्टकादेव पौरुष्याः पूर्वार्धे सार्वपञ्चकात् । सार्धं त्र्यापराह्णाच्च द्वया शतत्र्यादपि ॥ १२ ॥ साद्वैकभक्ताज्जायेत तपो नैर्वृतिकाभिधम् । मन्त्रपाठसहस्राच १००० सार्धद्वाविंशतेरपि ॥ १३ ॥ मन्त्रयुक्ता द्वादशकात्पौरुषीणामतिक्रमात् । पूर्वार्धाष्टकतञ्चापि पञ्चकादापराह्निकात् ॥ १४ ॥ चतुर्द्वयासनादेवमेकभक्तद्वयादपि । सार्धनैर्विकृता ज्ञेयमाचाम्लं परिपूरितम् ॥ १५ ॥ सहस्रद्वय २००० मन्त्राच्च तथा मन्त्रयुतादपि । पञ्चचत्वारिंशतस्तु पौरुष्या जिनसंख्यया ॥ १६ ॥ पूर्वार्धानां षोडशकाद्दशकादापराह्निकात् । द्वयासनाष्टकाच्चैव एकभक्तचतुष्टयात् ॥ १७ ॥ त्रयान्नैर्वृकृतानां च तथा चाम्लद्वयादपि । उपवासव्रतं पूर्णमेकं तद्दिवसे कृतम् ॥ १८ ॥ लघुव्रतैर्यथा पूर्ण संजायेत गुरुव्रतम् । तथा गुरुव्रतेनापि पूर्णानि स्युर्लघून्यपि ॥ १९ ॥ व्रतादीनां परावर्तः प्रायश्चित्तोपधानयोः । अशक्तानां खण्डलघु क्रियते हि गुरुव्रतम् ॥ २० ॥ शक्तानां लघुसं + मील्य नीयते [च] गुरुव्रतम् । तपः कार्येषु चान्येषु यद्यथा तत्तथा व्रतम् ॥ २१ ॥” इति तपोह प्रायश्चित्तं संपूर्णम् ॥ ॥ अथ ज्ञानातिचारेषु प्रायश्चित्तकरणं काल १ विनय २ बहुमानो ३ पधान ४ निह्नव ५ व्यञ्जना ६ र्थ तदुभयातिक्रमादष्टविधोऽतिचारस्तत्र प्रायश्चित्तं यथा - " उद्देशेऽध्ययने चैव श्रुतस्कन्धे तथाङ्गके । अनागाढेषु चैत्येषु प्रायश्चित्तं क्रमाद्भवेत् ॥ १ ॥ विरसः पितृकालश्च प्राणाधारो द्विपादकः । अगाढेषु तथैतेषु प्रायचित्तं क्रमाद्भवेत् ॥ २ ॥ कालातिक्रमणं पाद आचाम्लं धर्म एव च । सूत्रार्थभङ्गे सामान्ये कामनमुक्तमेव च
Page #225
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ २४४ ॥
Jain Education Intern
44:40-67
॥ ३ ॥ उद्देशवाचनाद्येषु प्राप्ताप्राप्तेषु कर्हिचित् । अविसर्जनतः काले मण्डल्या अप्रमार्जनात् ॥ ४ ॥ सर्वेषु निर्महोऽमीषु गुरुरक्षासनाशनात् । अनागाढे तथा गाढे भन्ने किंचिच सर्वथा ॥ ५ ॥ तत्तयागे सक्रिये च | भग्ने किंचिच्च सर्वथा । क्रमात्पथ्यं तथा पुण्यं सजलं पथ्यमेव च ॥ ६ ॥” इति ज्ञानातिचारतपः ॥ | दर्शनातिचारे निःशङ्कितादिलङ्घने यथा - " शङ्काद्येष्वतिचारेषु चतुः पादतपो भवेत् । मिथ्योपबृंहणाज्ज्ञेयं प्रायश्चित्तं क्रमादिदम् ॥ ७ ॥ विलम्बः सर्वसाधूनां साध्वीनां च सुभोजनम् । सजलं श्रावकाणां चाश्रावि- ४ काणां गुरुस्तथा ॥ ८ ॥ साध्वादीनां चतुर्णां च मिथ्याशास्त्राभिभाषणात् । विरसश्च विलम्बश्च प्राणाधारो द्विपादकः ॥ ९ ॥ यतेस्तु दर्शनाचारे परिवारादिपालने । व्रतसाधर्मिकार्थे च प्रायश्चित्तं न किंचन ॥ १० ॥" इति दर्शनाचारप्रायश्चित्तम् ॥ ॥ अथ चारित्राचारप्रणिधानयोगादिलङ्घने प्रायश्चित्तं यथा - " एकेन्द्रियाणां संघट्टे तथा तत्परितापने । महासंतापने चैव तथोत्थापनमेव च ॥ ११ ॥ आद्ये विरसमाख्यातं द्वितीये च विलम्बकम् । प्राणाधारस्तृतीये च चतुर्थे सजलं भवेत् ॥ १२ ॥ विकालाख्यानन्तकायानां संघट्टेऽल्पतापने । महासंतापने चैव तथोत्थापन एव च ॥ १३ ॥ प्रथमे पितृकालश्च द्वितीये विरसस्तथा । तृतीये चैककामनश्च तुर्थे धर्म एव च ॥ १४ ॥ पञ्चेन्द्रियाणां संघट्टे तथेषत्परितापने । अत्यन्ततापने चैव स्थानादुत्थापने क्रमात् ॥ १५ ॥ यतिस्वभावः प्रथमे द्वितीये धातुकृत्पुनः । तृतीये पथ्य उद्दिष्टश्चतुर्थे भद्र एव च ॥ १६ ॥ मृषावादव्रते नूनमदत्तादान एव च । द्रव्यक्षेत्रकालभावैर्भने हीनाधिकोत्तमे ॥ १७ ॥ कार्य क्रमादेकभक्तं कामनमुक्त
1
विभागः २ प्रायश्चि॥ अथ 2 ताधिकारः
॥ २४४ ॥
Page #226
--------------------------------------------------------------------------
________________
मेव च । लिप्ते पात्रे स्थिते रात्रावनाहारः प्रकीर्तितः॥१८॥ पुण्यं चैव विधातव्यं निशायां शुष्कसंनिधौ। स्थिते निश्यशने कार्य सुन्दरं मुनिसत्तमैः ॥ १९॥ दोषाः पिण्डे षोडश स्युरुद्गमे चातिदारुणाः । षोडशोत्पादनायां स्युरेषणायां दशैव ते॥ २०॥ पञ्चग्रासैषणायां च चत्वारिंशच सप्त च । एवं पिण्डे सर्वदोषास्तप्रायश्चित्तमुच्यते ॥ २१ ॥ आधाको १ देशिकं २ च प्रतिकर्म ३ विमिश्रकम् ४ । स्थापना ५ प्राभृतं ६ चैव प्रादःकरणमेव च ७॥ २२॥ क्रीतं ८ तथा च प्रामित्यं ९ परिवर्तित १० मेव च । अभ्याहृतं ११ तथोद्भिन्नं १२ मालापहृतमेव च १३ ॥ २३ ॥ आच्छेद्य १४ मनुसृष्टं च १५ तथा चाध्यवपूरकम् १६ । पिण्डोद्गमे षोडशैते दोषा धीरैरुदाहृताः ॥ २४ ॥ धात्री १ दूती २ निमित्तं च ३ जीविका च ४ वनीपकः५ । चिकित्सा ६ क्रोध ७ मानौ ८च माया ९ लोभौ १० च संस्तवः११ ॥२५॥ विद्या १२ मन्त्र १३ स्तथा चूर्ण १४ योगो १५ वैमलकर्म च १६ । उत्पादनायां पिण्डस्य दोषाः स्युः षोडशाप्यमी ॥ २६ ॥ शङ्कितं १ प्रक्षितं २ चैव निक्षिप्त ३ पिहितं ४ तथा । संहृतं ५ पादको ६ मिश्रे ७ ततश्चापरिमाणकम् ८ ॥२७॥ लिप्तं ९ चैव परिभ्रष्टं १०
दश दोषा उदाहृताः । गृहिसाधूभयभवाः पश्चाथ ग्रासजाः पुरः॥ २८ ॥ संयोजना १ प्रमाणं च २ तथाङ्गादरश्च ३ धूमकः ४ । कारणं ५ सप्तचत्वारिंशद्दोषाः पिण्डजा अमी ॥ २९॥ एतेषां च यथायुक्त्या प्रायश्चित्तमु
दाहृतम् । एषणोत्पादना ग्रासोनमदोषाः समाः कचित् ॥ ३०॥ कर्मणोद्देशिके चैव तथा च परिवर्तिते । पाखण्डैः खग्रहेर्मित्रैर्बादरप्राभृतेऽपि च ॥३१॥ सत्प्रत्यवायाहृते च पिण्डे लोभेन चाहते। प्रत्येकानन्तवत्पा
CROCOCCAMERA
___Man Education
a
l
For Private & Personal use only
2
Page #227
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ २४५ ॥
Jain Education In
त्ताधिकारः
धैर्निक्षिप्ते पिण्डितेऽथ वा ॥ ३२ ॥ संहृते च तथोन्मिश्रे संयोगाङ्गारयोरपि । द्विविधे च निमित्ते च प्राय- ४ विभागः २ श्चित्तं गुरुः परम् ॥ ३३ ॥ कर्मण्यौद्देशिके मिश्र धात्र्यादौ च प्रकाशने । पुरः पश्चात्संस्तवे च कुत्सिते कर्मणि * प्रायश्चिस्फुटम् ॥ ३४ ॥ संसक्ते पुनरालिसे करे पात्रे च कुत्सितैः । परीते चैव निक्षिप्ते पिहिते संहृतेपि च ॥ ३५ ॥ मिश्रिते कुत्सितैरेवमतिमाने प्रमाणके । धूमे दुष्कारणे चैव प्रायश्चित्तं च धातुहृत् ॥ ३६ ॥ कृतेऽध्युपकृते पूतौ परम्परगते तथा । अदनान्ते तथा मित्रेऽनन्तरानन्तरागते ॥ ३७ ॥ एवमादिषु कर्तव्यमेकभक्तमघापहम् । ओघोपकरणात्पूतौ स्थापिते प्राभृतेपि च ॥ ३८ ॥ उद्देशिके लोकपरे प्रमेये परिवर्तिके । परभावे तथा कीते स्वग्रामादाहृतेपि च ॥ ३९ ॥ मालोपहृतके चादौ जघन्ये दर्दरादिके । चिकित्सायां संस्तवे च सूक्ष्मे च | क्षिते त्रिके ॥ ४० ॥ दायकोपिहिते चैव प्रत्येकं च परम्परान् । स्थापिते पिहिते मिश्रेऽनन्तरे च तथाविधः ॥ ४१ ॥ शङ्कायां दोषयुक्तायां कालातिक्रम इष्यते । इतरस्थापिते सूक्ष्मे सरजस्के तथा विधिः ॥ ४२ ॥ स्निग्धे च प्रक्षिते मिश्र स्थापिते च परस्परम् । परिष्ठापनिकायां च विरसं प्राहुरुत्तमाः ॥ ४३ ॥ एतेषु सर्वदोषेषु विस्मृतेरप्रतिक्रमात् । पिण्डीभूतेषु कर्तव्यं यतिभिर्धर्ममीहितैः ॥ ४४ ॥ धावने लङ्घने चैव संघर्षे सत्वरं गतौ । क्रीडायां कुहनायां च वान्ते गीते स्मितेऽधिके ॥ ४५ ॥ परुषे भाषणे चैव प्राणिनां रुत एव च । स्यात्प्रायश्चित्तमेतेषु पथ्यं गीतार्थभाषितम् ॥ ४६ ॥ त्रिविधस्योपधेभ्रंशे विस्मृते प्रतिलेखने। क्रमादमोपने श्रेष्ठं पूर्वार्ध
१ परिवर्तिते इति पाठः ।
॥ २४५ ॥
Page #228
--------------------------------------------------------------------------
________________
Jain Education Intern
च सुभोजनम् ॥ ४७ ॥ एतत्रयस्याकरणे कामनं प्राहुरादिमाः । गृहीते शोषिते चैव [सु]धौते चोपमण्डले ॥ ४८ ॥ दाने भोगे तथाऽदाने क्रमात्तप उदीरितम् । प्राणाधारश्च कामम्नः पथ्यः पापहरः स्मृतः ॥ ४९ ॥ सर्वेषां चैव करणे पुण्यं प्राहुर्मुनीश्वराः । पतने मुखवस्त्रस्य तथा धर्मध्वजस्य च ॥ ५० ॥ विरमश्च तथा पथ्यो नाशे पथ्यो हितस्तयोः । अनाध्याने च कालस्य परिभोगे च विस्मृते ॥ ५१ ॥ आद्ये निःस्नेहमादिष्टं द्वितीये धर्म एव च । अविधेरशनादीनां कालातिक्रम इष्यते ॥ ५२ ॥ असंवृतौ च प्राणस्य त्रिभूम्यप्रतिलेखने। निमंदं कथयन्तीह सर्वस्यासंवृतावथ ॥ ५३ ॥ अनादाने तथा भङ्गे कालातिक्रममादिशेत् । तपसां प्रतिमानां चाभिग्रहाणां समानतः ॥ ५४ ॥ पक्षे चैव चतुर्मासे वत्सरे चाप्रतिक्रमे । क्रमात्रिपादकामघ्नचतुः पादाः प्रकीर्तिताः ॥ ५५ ॥ कायोत्सर्गे वन्दने च तथा शक्रस्तवेपि च । उत्सारिते वेगकृते भने ज्ञेयं क्रमात्तपः ॥ ५६ ॥ पूतमध्याह्नपादाख्यं सर्वेषु सजलं पुनः । चरित्राचार आख्यातं प्रायश्चित्तं तपोमयम् ॥ ५७ ॥" ॥ ॥ अथ तप आचारे तपः प्रायश्चित्तं यथा - " संजाते तु तपःस्नाने लघ्वम्लपरमाकृतौ । तद्भङ्गे चापरः कार्यो दिवा चाप्रति| लेखिते ॥ ५८ ॥ व्युत्सृष्टे निशि मूत्रादौ वासरे शयनेपि च । क्रोधे च दीर्घे भीते च सुरभिद्रव्यसेवने ॥ ५९ ॥ अशने चाssसवादीनां कालातिक्रममादिशेत् । ज्ञातिबन्धनभेदार्थे निवासात्खजनालये ॥ ६० ॥ निस्नेहः | शेषलोकानामालये च विलम्बकः । एवं च तपआचारे प्रायश्चित्तं विनिर्दिशेत् ॥ ६१ ॥ ॥ ॥ अथ वीर्याति - चारे खण्डिते तपः प्रायश्चित्तं यथा - "निवेशाच्च प्रमादौघादासने प्रतिलेखिते । तत्कार्य यत्र सवधे प्रायश्चि
|
Page #229
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ २४६ ॥
Jain Education Intern
तमुदाहृतम् ॥ ६२ ॥ अनापृच्छथ स्थापने च गुरून्सर्वेषु वस्तुषु । अरसः स्यात्तपः शक्तिगोपनाच्च सुभोजनम् ॥ ६३ ॥ मुक्तः सर्वासु मायासु दर्षात्पञ्चेन्द्रियादिषु । उद्वेजने च संक्लिष्टकर्मणां करणेऽपि च ॥ ६४ ॥ दीर्घ| मेकत्र वासे च ग्लानवत्खाङ्गपालने । सर्वोपधस्तथा पूर्वपचाच्चाप्रतिलेखने ॥ ६५ ॥ एतेषु सर्वदोषेषु चतुर्मासव्यतिक्रमे । वत्सरातिक्रमे चापि साधुभिर्ग्राह्यमिष्यते ॥ ६६ ॥ तथा च छेदरूपेपि प्रायश्चित्ते समाहितः । न गर्व तद्विधानेन दध्याद्वाचंयमः क्वचित् ॥ ६७ ॥ छेदादिकरणाच्छुद्धे प्रायश्चित्ते महामुनिः । कुर्वीत तपसा शुद्धिं जीवकल्पानुसारतः ॥ ६८ ॥ यद्यच्च नोदितं पापमत्रैवालोचनाविधौ । भिन्नादिना प्रवक्ष्यामि षण्मासं शुद्धिमुत्तमाम् ॥ ६९ ॥ भिन्नं चापि विशिष्टं च चतुःषण्मासकालतः । लघुसंज्ञं गुरुसंज्ञं विरसः प्रतिमाश्रयात् ॥ ७० ॥ चतुर्मासेषु लघु यत्पूर्वं तद्विरसादिभिः । गुरुः षण्मासिकं पूर्व सुन्दरादिभिरन्तराः ॥ ७१ ॥ सिद्धान्तस्यानुसारेण क्रमं ज्ञात्वा च पाप्मनाम् । उक्तपापेषूक्तपो देयं च विरसादिकम् ॥ ७२ ॥ एतत्सर्वं यत्पुरोक्तं तत्सामान्यविधिश्रितम् । प्रायश्चित्तविभागस्तु देयो द्रव्यादिभिर्बुधैः ॥ ७३ ॥ द्रव्यं क्षेत्रं तथा कालं भावं पुरुषसेवनम् । संलक्ष्याधिकमूनं वा प्रायश्चित्तं च दीयते ॥ ७४ ॥ अशनादिर्भवेद्रव्यं क्षेत्रं देशपुरादि वा । कालः शीतोष्णवर्षादिर्भावो ग्लानिनिरामयौ ॥ ७५ ॥ चतुर्धा कथिता शास्त्रे पुरुषप्रतिसेवना । आषृत्तिश्च १ प्रमादश्च २ दर्पः ३ कल्प ४ चतुर्थकः ॥ ७६ ॥ " ॥ द्रव्ये यथा - " आहारं सुलभं पुष्टं दृष्ट्वा दद्यात्तपोधिकं । हीनं च दुर्लभं ज्ञात्वा दद्यादूनं तथाधिकम् ॥ ७७ ॥” ॥ क्षेत्रे यथा - "देशे च सरसारूपे तपो
विभागः २
प्रायश्चित्ताधिकारः
॥ २४६ ॥
Page #230
--------------------------------------------------------------------------
________________
Jain Education Inte
धिकमुदीरयेत् । तथा च निर्जले रूक्षे न्यूनमाहुर्मनीषिणः ॥ ७८ ॥ वर्षासु शिशिरे चापि प्रभितं धैर्यदुष्करौ । पूर्वार्धाचाम्लपुण्यान्तमुष्णकाले विनिर्दिशेत् ॥ ७९ ॥ तस्मिन्नवविधं दृष्ट्वा तपोयोजनमागमे । विदधीत परं काले विभागं तपसां तथा ॥ ८० ॥ ॥ भावे यथा - "दृष्टस्य प्रचुरं तीव्रं तपो दद्यादशङ्कितम् । स्तोकं ग्लानस्य सुकरमथ कालं विलङ्घयेत् ॥ ८१ ॥” ॥ पुरुषप्रति सेवनायां यथा - " अगीतार्थाश्च गीतार्था अक्षमाश्च क्षमा अपि । अशठाश्च शठाश्चैव दुष्टाः सन्तस्तथाविधाः ॥ ८२ ॥ परिणामाश्च वस्तूनां हीनमध्याधिकाः पुनः । कायशक्तिः खतञ्चापि मध्या हीनाधिका नृणाम् ॥ ८३ ॥ निर्मन्तवो मन्तुमन्तः स्युः केचित्खल्पमन्तवः । शल्यस्थिता दयाश्च चत्वारः पूर्वभाषिताः ॥ ८४ ॥ सापेक्षेतरमन्दाश्च पुरुषा ये प्रकीर्तिताः । यः शक्तिष्टतिकल्पस्थस्तथा सर्वगुणैर्युतः ॥ ८५ ॥ अधिकं च तपःकर्म तस्य देयं विचक्षणैः । तथा हीनगुणस्यापि हीनं | देयं तथाविधम् ॥ ८६ ॥ अत्यन्तहीनस्य पुनस्तपस्त्यागं विनिर्दिशेत् । ये च पालितचारित्रा अज्ञातार्थास्तथाऽसहः ॥ ८७ ॥ तेषां च प्रतिमं देयं विरसादिविभाजितम् । यदेतच तपःकर्म प्रायश्चित्ते पुरोदितम् ॥ ८८ ॥ एतत्प्रमादयुक्तस्य सर्व देयं मनीषिभिः । दर्पमुक्तस्य च स्थानान्तरं किंचिद्विशेषतः ॥ ८९ ॥ आवृत्तिभाजः किंचिचाधिकं किंचिच दर्पवत् । प्रतिक्रमणमाख्येयं कल्पे तदुभयं च वा ॥ ९० ॥ प्रमादोऽनवधानत्वं दर्परूपबलादिकः । आवृत्तिकार्यकाङ्क्षित्वं कल्प आचारसंश्रयः ॥ ९९ ॥ एतासु कर्मबन्धः स्यात्सेवनासु चतसृषु । पूर्वोक्तविधिना देयं प्रायश्चित्तं च ताखपि ॥ ९२ ॥ आलोचनायाः कालं च ज्ञात्वा क्लेशाद्विशुद्धितः । हीना
Page #231
--------------------------------------------------------------------------
________________
ROSAS
आचार
धिकं च मध्यं च ददीत तदपेक्षया ॥९३॥ द्रव्यादिगुणबाहुल्ये प्रायश्चित्तं बहूदितम् । तद्धीनत्वे तेष्वहीनं विभागः२ दिनकरः त्यागमत्यन्तहीनके ॥ ९४ ॥ सर्वहीनं पुनः कर्म कुर्यादन्यत्तपः समम् । वैयावृत्यादिकरणं सुसाधूपासनं तथा है
प्रायश्चि
ताधिकार ॥ २४७॥8॥ ९५ ॥” इति तपोहँ प्रायश्चित्तं संपूर्णम् ॥
__ अथ छेदा यथा-"तपसा गर्वितः कश्चिदसमर्थस्तपस्यथ । अश्रद्दधानस्तपसि तपसा यो न दम्यते ॥१॥ अत्यन्तपरिणामश्च गुणभ्रंशिकृतादरः। प्रपद्यमानश्छेदे च पार्श्वस्थादिवितापितः ॥२॥ तपोभूमिमतिक्रान्त्वा । सच्छेदं प्रतिपद्यता । तेन चाजन्मपर्यन्तं विधेयं विरसादिकम् ॥३॥ यदारब्धमाद्यदिन आमृत्यु तदुपासनम् । छेदाहमिति गीताथैः प्रायश्चित्तमुदीर्यते ॥ ४॥” इति च्छेदाह प्रायश्चित्तं संपूर्णम् ॥ ॥ अथ मूलाई ।
यथा-"पञ्चेन्द्रियाणामावृत्ते_ते दर्पाच्च मैथुने । समस्तविषयाणां च गार्ध्यात्संततसेवने ॥ १॥ मूलोत्तरगुआणानां च विभने तपसो मदे । ज्ञानदर्शनचारित्रविभ्रष्टे करणोत्थिते ॥२॥ अवसन्ने च पार्श्वस्थ मूलकर्मादि-18
कारिणि । भिक्षौ प्रायस्तपोभ्रष्टे संप्राप्ते च पराश्चिताम् ॥३॥ प्रायश्चित्तं तत्र भवेत्पूर्व च्छेदः कियद्दिनम् । ततः पाराश्चिकं चैव ततो मूलं समादिशेत् ॥ ४॥ मूलमित्युच्यते यद्यद्यथा भ्रष्टं च संयमे । तत्तथैव प्रकु|र्वाणः प्राणान्निर्मलतां नयेत् ॥५॥” इति मूलप्रायश्चित्तं संपूर्णम् ॥ ॥ अथ अनावृत्ताह यथा-"प्रदुष्टो ६.जीवहिंसां यः कुरुते स्तन्यमेव च । पराञ्चिकेभ्यः पापेभ्यो न बिभेति कदाचन ॥१॥ आवृत्तिषु च दुष्टासु
SARISHISHISHISH
२४७॥
Jain Education Inter
T
w
w.jainelibrary.org
Page #232
--------------------------------------------------------------------------
________________
वर्तमानो निरन्तरम् । स लिङ्गक्षेत्रकालाचैरनवस्थाप्य एव हि ॥२॥लिङ्गेन येन दुष्कर्म कृतं तदपनीयते । यैव्यैर्विहितं पापं भावस्तेषां च वर्जयेत् ॥३॥ भावलिङ्गं समादाय स्थाप्यं क्षेत्रेप्यदूषणे । यावत्कालं पापकर्म कृतं तावत्तपोऽधिकम् ॥ ४॥ विधेयं पापहीनत्वे मासषट्कं समासतः । परमेष्ठयाशातनायां वर्षमेक तथा तपः ॥५॥ वर्ष द्वादश वर्षाणि तत्पापस्यानुसारतः । भवेदुज्झितभिक्षावान्स्तोकोपकरणान्वितः ॥६॥ अथवा सर्वमुपधिं त्यजेत्पाणिपरिग्रहः । वन्दते वन्द्यतो नैव परिहारं दिने दिने ॥७॥ कुर्वीताहारमध्येपि किंचित्किंचिन्मनागपि । संवासो यतिभिः सार्ध श्राद्धैर्वा तस्य कल्पते ॥८॥ नालापस्तैः समं कापि मुक्त्वाहत्प्रमुखस्तवम् । प्रायश्चित्तमनावृत्तं प्राहुरेतत्कृतागमाः॥९॥” इति अनावृत्तप्रायश्चित्तं संपूर्णम् ॥ ॥ अथ | पाराश्चिकं प्रायश्चित्तं यथा-"अर्हन्तमागमं सूरि श्रुतशं गणनायकम् । गुणिनं बहुदर्पण क्रोधेनाशातयन्सदा ॥१॥ स्खलिङ्गे परलिङ्गे च दुष्टो बहुकषायवान् । अत्यन्तविषयासक्तो गुरोराज्ञादिघातकः ॥२॥ अवध्यवधकारी च राजगुर्वङ्गनारतः। प्रकाशदुष्टकर्मा च स्त्यानद्ध्या च पुरस्कृतः॥३॥ अनङ्गसेवानिरतः कुस्थानककृतादरः । सप्तव्यसनसंसक्तः परद्रव्यग्रहोद्यतः॥४॥ परद्रोहकरो नित्यं पिशुनत्वकृतादरः । पराञ्चिपातकस्यास्य प्रायश्चित्तं तथाविधं ॥५॥सलिङ्गोत्क्षेत्रतो वापि कालादाचारतस्तथा । वसतेश्च निवासाच वाटकाइन्दतस्तथा ॥६॥ पुरावामाच्च देशाच कुलात्संघागणादपि । स बहिः क्रियते तस्य प्रवेशं कापि नापयेत
१ पालाधैरिति पाठः।
Jan Education Internat
A
w.jainelibrary.org
Page #233
--------------------------------------------------------------------------
________________
आचार
KI७॥ उत्पन्नोत्पत्स्यमानो वा यत्र दोषस्ततस्ततः । क्षेत्राद्रव्यात्तथा भावात्कालादरे दधीत तम् ॥ ८॥ याव- विभागः२ दिनकरः
Pन्मानं पुराकालं येन पापं समादृतम् । तावत्कालं स कुर्वीत तपोऽनन्तरभाषितम् ॥९॥ एकाकी मौन सं- प्रायश्चि
यक्तो बहिर्भूतो गणाजनात् । ध्यानमुज्झितभिक्षावान्कुर्याचिन्ताविवर्जितं ॥१०॥” इति पराश्चिकप्रायश्चित्तं ताधिकारः ॥२४८॥ संपूर्णम् ॥ अनवस्था तपःकर्मप्रायश्चित्तं पराश्चिकम् । श्रुतकेवलिना छिन्नं शेषं तीर्थावधि स्फुटम् ॥ इति जीव-8
कल्पानुसारेण नानाविधप्रायश्चित्तं संपूर्णम् ॥
संक्षेपात्कथितः पूर्वो जीवकल्पोऽनगारिणाम् । अथ संश्रावकाणां तु कथ्यते तपसैव हि ॥१॥ यथा"शङ्कां कानां विचिकित्सां मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवं मनाकृत्वा शीतं बाढं गुरुः पुनः ॥२॥ अवन्दने । जिनानां च पूजापत्रादिताडने । प्रतिमायाश्च पतने मार्जने विधिवर्जिते ॥ ३॥ एतेषु प्रायश्चित्तं तु क्रमाद४ ग्रत उच्यते । पञ्चविंशतिमन्त्रैश्च पञ्चभिः पञ्चभिस्तथा ॥ ४॥ यतिखभावेन पुनश्चतुर्यः शुद्धिरिष्यते । पार्श्व
स्थादिमुनीनां च गुरुबुद्ध्यानुदानतः ॥ ५॥ पञ्चविंशतिसंख्येन मन्त्रजापेन शुद्ध्यति । पट्टिकापुस्तकादीनां
ज्ञानोपकरणस्य च ॥ ६॥ पातनात्पादसंघद्दात्पञ्चमन्त्रजपाच्छुभम् । प्रत्याख्याने मन्त्रयुते ग्रन्थिमुष्टियुते तथा ४॥७॥ भग्ने त्रिशतसंख्येन मन्त्रजापेन शुद्ध्यति । एतेषां ज्ञातशङ्केषु त्रिगुणो जाप इष्यते ॥८॥ अदाने त्यक्तविकृतेः प्रायश्चित्तं च पूर्ववत् । केचिच्छंकादिके प्राहुः पश्चरूपेऽतिचारके ॥९॥ प्रत्येकमुत्तमं तत्र गाढागाढे
॥२४८॥ विशेषतः । द्वीन्द्रियाणां त्रीन्द्रियाणां चतुरक्षभृतामपि ॥१०॥ संघहे चाल्पसंतापे सुभोजनमुदाहृतम् ।
Jan Education Internat
Daw.jainelibrary.org
Page #234
--------------------------------------------------------------------------
________________
आ. दि. ४३
Jain Education Inter
गाढसंतापने शीतं मारणे चोत्तमं विदुः ॥ ११ ॥ पञ्चेन्द्रियाणां संघट्टे पादमल्पे च तापने । शीतसंतापने गाढे निःपापः परिकीर्तितः ॥ १२ ॥ मारणे पुण्यमाख्यातमेष आद्यव्रते विधिः । स्थूले चैव मृषावादे हीने मध्ये तथाधिके ॥ १३ ॥ यतिस्वभावः सजलं निःपापश्च क्रमात्स्मृतः । एवं चौर्यव्रते ज्ञेयं प्रायश्चित्तमसत्यवत् ॥ १४ ॥ प्रायश्चित्तमथाख्येयं श्रद्धानां मैथुनवते । गृहीते नियमे स्वस्य कलत्रस्यापि संगमात् ॥ १५ ॥ उपवासव्रतं | प्राहुः प्रायश्चित्तं विचक्षणाः । वेश्यायाः संगमादेव शुद्धिर्भद्र उदाहृता ॥ १६ ॥ हीनजातिपरस्त्रीणामज्ञानाद्रवे (?) थवा । आदेयं परमं प्राहुः प्रायश्चित्तं मुनीश्वराः ॥ १७ ॥ विशुडकुलवध्वाश्च भोगे मूलं यथोदितम् । ग्राह्यं च नरसंभोगे मुक्तं मैथुनचिन्तने ॥ १८ ॥ सुन्दरं निविडे रागे प्रायश्चित्तमुदीरितम् । स्थूले परिग्रहे हीने मध्यमे परमे तथा ॥ १९ ॥ यतिखभावं कामनं चतुःपादं क्रमाद्विदुः । दिग्वतस्यातिक्रमे तु शर्वरीभोजने तथा ॥ २० ॥ पातकस्य प्रशमनं विदुः प्रशमनं परम् । मांसाशने मद्यपाने ग्राह्यं पातकघातनम् ॥२१॥ अनन्तकाये भुक्ते तु निःपापं पापनाशनम् । त्यक्तप्रत्येक भोगेषु शीतमाहुर्मनीषिणः ॥ २२ ॥ कर्मादानेषु सर्वेषु कृतेषु कथितं सुखम् । अनर्थदण्डेनाहारः प्रोक्ते सामायिके कृते ॥ २३ ॥ देशावकाशिके भग्ने पौषधे भग्न एव च । अतिधीनामनचयां क्रमात्तप उदीर्यते ॥ २४ ॥ आनाहारश्च कामनं कामनं मुक्त एव च । प्रायश्चितमिदं प्रोक्तं व्रतेषु द्वादशखपि ।। २५ ।। अयमेव श्राविकाणां प्रायश्चित्तविधिः स्मृतः । विशेषः कोपि तासां तु पुनरेव प्रकीर्त्यते ॥ २६ ॥ सामायिकव्रतस्थायाः स्थितायाः पौषधेऽथवा । नृसंघद्वे मन्त्रजापः पञ्चविंशतिसं
Page #235
--------------------------------------------------------------------------
________________
आचारदिनकरः
विभागः २ प्रायश्चिताधिकारः
॥२४९॥
ACCOR4X44
ख्यकः ॥२७॥ तत्रापि वालखीकारे कार्यमोदयमञ्जसा । पञ्चाणुव्रतभङ्गे तु तासां शोधनमन्तिमम् ॥ २८॥ प्रत्याख्यानवियुक्तौ तु चतुःपादोप्यकारणात् । प्रत्याख्याने च चरमे कृते प्राहुः सुभोजनम् ॥ २९ ॥ जीवोदकस्य संशोषे षट्पदीनां च घातने । मठचैत्यनिवासे च तासां शोधनमन्तिमम् ॥ ३०॥ श्राविका यस्य तपसः प्रत्याख्यानं भनक्ति च । प्रत्याख्यानं तदेव स्यात्करणीयं तया पुनः॥ ३१॥ आलोचनाव्रतं चैव क्षामणं जिन
पूजनम् । खाध्यायोऽनशनं चेति षट्कर्माण्यन्तकर्मणि ॥ ३२॥” इति प्रायश्चित्ताधिकारे श्रावकजीतकल्प: ४ संपूर्णः॥ ___ अथ लघुजीतकल्पविधिना यतिप्रायश्चित्तम् ॥ अथान्यविधिना साधुश्राद्धयोः पापनाशनः । प्रायश्चित्तविधिः शुद्धः शास्त्रदृष्ट्या निगद्यते ॥१॥ पूर्व च पश्चाचारेषु लवितेषु प्रमादतः । प्रायश्चित्तं यतीनां च तत्तड्रेदैरुदीर्यते ॥२॥ पूर्व सूत्राशातनायां कामनं शुद्धये विदुः । तस्यामर्थगतायां च चतुःपादः प्रकीर्तितः ॥३॥ आशातनायां हीनायां मध्यमोत्तमयोरपि । विलम्बः परमः शीतं क्रमात्तप उदाहृतम् ॥४॥ सामान्याशातनायां तु परमाः पञ्च कीर्तिताः । काले चावश्यके स्वाध्यायप्रस्थापन उज्झिते ॥५॥ विरसोऽक्षपरित्यागे व्याख्याने धर्म ईरितः। अविधाने निषद्याया गुरोनिःपाप उच्यते ॥ ६॥ कायोत्सर्गवन्दनयोस्त्यागेप्येवं तपः स्मृतम् । अनागाढेषु योगेषु देशभङ्गे च धातुहृत् ॥७॥ सर्वभङ्गे प्रशमनं प्रायश्चित्तं प्रचक्षते । तथाचागाढयोगेषु देशभङ्गे गुरुः स्मृतः॥८॥ सर्वभने सुन्दरं च पूतं सद्गुणनिन्दने । ज्ञानाचार इदं प्रोक्तं प्रायश्चित्तं
44664E6-RECCA
॥२४९॥
%-%456
Jan Education in
Page #236
--------------------------------------------------------------------------
________________
+%
A
4%A40C4OCAL
मुनीश्वरैः॥९॥ आशातनायां देवस्य गुरोः स्थाप्यगुरोरपि । शान्तेश्च स्थापनाचार्यनाशे शीतमुदाहृतम् | ॥१०॥ कालातिक्रम आदिष्टस्त(2)स्यैवाप्रतिलेखने । अवतारणकादीनां करणे ग्राह्यमिष्यते ॥११॥ शङ्कादिपञ्चके कार्य देशादेव विलम्बकम् । तत्राचार्यस्य परमं पाठकस्य च धातुहृत् ॥१२॥ आचार्यस्य पाठकस्य मुक्तं शीतं क्रमाकचित् । इत्येवं दर्शनाचारे प्रायश्चित्तमुदाहृतम् ॥ १३ ॥ व्रते प्राणातिपाताख्ये पृथव्यप्तेजोमरुत्वताम् । प्रत्येकशाखिनां चैव संस्पर्शे विरसं विदुः ॥१४॥ अगाढतापे पूर्वाध गाढतापे सुभोजनम् । विघातने पुनः शीतं वदन्ति श्रुतवेदिनः ॥ १५ ॥ सूक्ष्माम्बुतेजसोः स्पर्शे पूर्वार्ध शोधनं परम् । तयोर्वादरयोः स्पर्शे कामघ्नं विदुरादिमाः ॥१६॥ स्पर्शे जलचराणां तु प्राणाधारं विनिर्दिशेत् । जलाईवस्त्रसंघ कथयन्ति सुभोजनम् ॥१७॥ कम्बलेनाप्तेजसोश्च स्पर्शने विरसं मतम् । ज्वलने शङ्कितपदं स्पृष्टे सजलमिष्यते ॥१८॥ हरिताङ्करसंमर्दे क्रोशेक्रोशे गुरुर्गुरुः । हरितानां च संस्पर्श भूयसा बीजमर्दने ॥ १९॥ सुन्दरं किसलोन्मर्दै धर्माच्छुद्धिर्दिनेदिने । नद्युत्तारे गुरु: कार्यस्तस्माच्छुद्धिरुदीरिता ॥२०॥ तथाचानन्तकायानां चतुस्त्रियक्षदेहिनाम् । संस्पर्श पितृकालस्तु शीतं मर्दलवादने ॥२१॥ आगाढपरितापे तु प्राणाधारः प्रकीर्तितः । एषां *च गाढसंतापे सजलं शोधनं विदुः ॥ २२॥ विघाते च तथैतेषां धर्मपुण्यमपि कचित् । असंख्यद्वीन्द्रियध्वंसे
पुण्यद्वयमुदाहृतम् ॥ २३ ॥ असंख्यत्रीन्द्रियध्वंसे शुद्धयै पुण्यत्रयं विदुः । असंख्यचतुरक्षाणां ध्वंसे पुण्यचतुष्टयम् ॥ २४ ॥ असंख्यासंज्ञिनां ध्वंसे शोधनं पुण्यपञ्चकम् । षट्पदीबहुनाशे तु कर्तव्यं पुण्यपञ्चकम् ॥२५॥
Jan Education Internat
Vijainelibrary.org
Page #237
--------------------------------------------------------------------------
________________
आचार
पञ्चेन्द्रियाणां संघहे प्राणाधारे विशुद्धिकृत् । तेषामागाढसंतापे कामघ्नं पापनाशनम् ॥ २६ ॥ तेषां च गाढ- विभागः२ दिनकरः संतापे निःपापः पापखण्डनः । विघातने पुनः पुण्यं बहूनां च विघातने ॥ २७ ॥ तेषां तत्संख्यया पुण्यकार- प्रायश्चि
लणानि विनिर्दिशेत् । जीवघाते प्रमादेन प्रायश्चित्तं न कोपतः ॥ २८ ॥ अमार्जिताङ्गकण्डूयाकरणे निर्मदं ब- ताधिकारः ॥२५ ॥
देत् । भित्तिस्तम्भासनादौ च संस्पृष्टे मार्जनोज्झिते ॥ २९॥ युवतीवस्त्रसंघढे कायभूम्यप्रमार्जने । एतेषु सर्वदोषेषु विरसं शोधनं विदुः ॥ ३०॥ आामलकमाने च पृथिवीकायमर्दने । चुलुमात्रसचित्ताम्बु पुरःपाश्चात्यकर्मसु ॥३१॥ द्विक्रोशमात्रमुडुपनौभ्यां प्रतरणेऽम्बुनः । नाभिमात्राम्बुसंस्पर्श बह्वग्निस्पर्शने तथा ॥३२॥
भक्तस्त्रीदेशराट्वार्ताकरणे क्रोधमानयोः। मायायाश्च संविधाने प्रचुरे च प्रमादतः ॥ ३३ ॥ शया (१) दानप्रमाराणायां तथा सन्निधिभोजने । तथा च कालवेलायां जलपानेऽङ्गिधावने ॥ ३४ ॥ एतेषु सर्वदोषेषु कामनं शो
धनं परम् । पूर्वार्धाहमथो पापशोधनं परिकीर्त्यते ॥ ३५ ॥ उपयोगस्याकरणे गोचरस्याप्रतिक्रमे । तयोरवि|धिना कृत्ये नद्याः संतरणे तथा ॥ ३६॥ अमार्जने क्रमणयोहिप्रत्यक्षमेव च । करणे च पुरीषादेर्भाषणे गृ-IN हिभाषया ॥ ३७॥ तथाईत्प्रतिमापाचे कफादिपरिमोचने । मात्रादिधारणे चैव ग्लानादीनामपालने ॥ ३८॥5
श्राद्धेश्यः सहवासिभ्यः कारिते चाङ्गमर्दने । अकालसंवाहनायां शय्यायप्रतिलेखने ॥ ३९॥ द्वारप्रवेशे निपर्याणे तद्भूम्यप्रतिलेखने । स्वाध्यायेऽप्यकृते चैव जलान्नग्रहणे तथा ॥ ४०॥ पारणा मुखवस्त्रं च विनाभुक्ता- ॥२५०॥
नपानयोः । गुरोरग्रेप्यनालोच्य प्राशने भक्तपानयोः॥४१॥ अकाले च मलोत्सर्गभूमौ गमन एव च । अ
Jain Education inte
Page #238
--------------------------------------------------------------------------
________________
नाचाराचरणे च चैत्यसाध्वोरवन्दने ॥४२॥ गृहस्थासनभोगे च र्यापथ्यप्रतिक्रमे । मुखवस्त्रेण सच्चित्तवस्तुग्रहण एव च ॥४३॥ क्षणमात्रं पदत्राणवाहनादिपरिग्रहे । अचक्षुर्विषये मार्गे परिभ्रमण एव वा ॥४४॥ पात्राद्युपधिवृन्देश्यो बीजादेरपसारणे । एतेषु शुद्धिविषये कालातिक्रम इष्यते ॥४५॥ दीर्घाध्वगमने चैव
"सानपत्राणवाहनावारमा ' अचलायमान पारसमण एक वा ॥४४ दीर्घकालरुजासु च । वर्षारम्भे वस्त्रशोचे त्रिष्वाचाम्लमुदाहृतम् ॥ ४६॥ केचिदेष्वेव च प्राहुरादेयं शोधनं परम् । संवत्सरचतुर्मास्योरन्ते ग्राह्यमदूषणे ॥४७॥ चतुर्मासावसाने च सर्वातीचारशोधने । प्राहः पुण्यं केचिदन्ये ग्राह्यमाहुः सुसाधवः॥४८॥ अथो तपोतिचारस्य प्रायश्चित्तमुदीर्यते । यत्तपो भज्यते तत्र तत्तपः पुनरिष्यते ॥४९॥ ग्रन्थ्यादिनियमादीनां निर्गमेऽष्टोत्तरं शतम् । मनं जपेदिदं प्रोक्तं प्रायश्चित्तं तपोविधी ॥५०॥ प्रत्याख्यानस्य भङ्गे च कदाचित्स्मृत्यभावतः । तद्दिने न त्यजेत्तच्च प्रत्याख्यानं समाहितः ॥५१॥ विचिन्त्य भग्नो नियमः प्रायश्चित्तान्न शुद्ध्यति । अस्मृत्या चैव भग्नस्य शुद्धिः स्याद्गुरुवाक्यतः ॥५२॥ सत्यां : शक्तौ चेन्न किंचिज्ज्ञानाभ्यासस्तपोदमम् । वैयावृत्यं च शुश्रूषा संयमोपायमेव च ॥५३॥ कुर्यात्तस्य विशु-I द्वयर्थ सुभोजनमुदाहृतम् । योगवाहिमुनीनां च प्रायश्चित्तमथोच्यते ॥५४॥ असंघहितमन्नादि भुले चेद्योगसाधकः । निशि संस्थापयेत्पात्रं पानानादिविगुण्ठितम् ॥५५॥ भुक्तेऽन्नपानमात्मघ्नं संनिधं कथितं च वा । अकाले च मलोत्सर्ग कुरुते मूत्रमेव च ॥५६॥ स्थण्डिलाप्रतिलेखी च स्थण्डिलातीतकर्मकृत् । अमाधुकरवृत्तिस्थः क्रोधं मानं च कैतवम् ॥ २७॥ लोभं वा कुरुते गाढं पूर्णा पञ्चमहाव्रती । विराधयति वा किंचिद
SAUSIOSACEAS***
****
Jan Education Internat
A
riainelibrary.org
Page #239
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ २५१ ॥
Jain Education Intern
भ्याख्यानं करोति वा ॥ ५८ ॥ पैशुन्यं परनिन्दां च भूमौ वा पुस्तकं क्षिपेत् । कक्षायां च स्थापयेद्वा गृह्णीयाहुष्करेण वा ॥ ५९ ॥ लेपयेदथ निष्पूतैः पुस्तकाशातनाकरः । एतेषु सर्वदोषेषु निःपापः पापनाशनः ॥ ६० ॥ शुभाशुभस्य शब्दस्य गन्धस्य च रसस्य च । स्पर्शस्य चैव रूप्यस्य रागे सजलमिष्यते ॥ ६१ ॥ प्रत्येकमेषां विद्वेषे चतुःपादः प्रकीर्तितः । उपविष्टावश्यके च सजलं पापनाशनम् ॥ ६२ ॥ सत्यां शक्तावुपविष्टप्रतिक्रमण एव च । आवश्यकस्याकरणे तमालच्छदनेषु च ॥ ६३ ॥ एलालवङ्गक्रमुकचन्द्रजातीफलेषु च । भुक्तेषु चैव ताम्बूलपञ्चसौगन्धिकाशने ॥ ६४ ॥ तथा च गुरुसंघट्टे दिवाखापेप्यकारणात् । गन्या योजनयाने च पादुभिर्योजनक्रमे ॥ ६५ ॥ योजनोऽनक्षविषये साधूनां क्रान्त एव वा । अमाधुकरवृत्तौ च वन्दनेऽविधिना | कृते ॥ ६६ ॥ योजनं गमनादेव नौभिः क्षुद्रप्लवैश्व वा । रजन्यां योजनं याने स्त्रीकथाकरणे तथा ॥ ६७ ॥ खाध्याये च चतुःकालमकृते च प्रमादतः । योजनं च नदीमध्यगमने चरणक्रमात् ॥ ६८ ॥ तटिनीदीर्घिकादीनां | संचारादप्रतिक्रमे । मण्डलीवञ्चने चैव साधूनाम ( भि) निमन्त्रणे ॥ ६९ ॥ एतेषु सर्वदोषेषु धर्मः पापविशुद्धिकृत् । प्राशुकानां च कायस्य भक्षणे लघु शोधनम् ॥ ७० ॥ अधिकां विकृतिं भुक्त्वा निर्मदेन विशुद्ध्यति । पञ्चेन्द्रियस्यैकस्यापि दर्पेण प्रतिघातने ॥ ७१ ॥ आदेय (?) न परं शुद्धिर्महापापादुदाहृता । पञ्चेन्द्रियाः पीडिता वा यावन्तः स्युः सजीविताः ॥ ७२ ॥ तेषु प्रत्येकमाधेयं भद्रं पापस्य हानये । पुरुषस्त्रीविघाते च प्रत्येकं शुद्धिरन्तिमात् ॥ ७३ ॥ मृषावादे तथा स्तेये तथा चैव परिग्रहे । भग्ने जघन्यतः कार्य प्रत्येकं च सुभोजनम्
विभागः २ प्रायश्चित्ताधिकारः
॥ २५१ ॥
Page #240
--------------------------------------------------------------------------
________________
Jain Education Internat
॥ ७४ ॥ मध्यभङ्गे तथैकान्नं मुक्तमुत्कृष्टभङ्गके । दर्पाद्भङ्गे त्रयाणां च शोधने ग्राह्यमिष्यते ॥ ७५ ॥ स्वप्ने भने त्रयाणां च कायोत्सर्गा उदाहृताः । चतुःप्रमाणैः प्रत्येकं सचतुर्विंशतिस्तवैः ॥ ७६ ॥ मैथुनस्य काङ्क्षणे स्याच्छुद्धिः स्यादुत्तमात्परा । कृते च करसंभोगे सुखं शोधनमुत्तमम् ॥ ७७ ॥ तस्मिंश्च बहुधा कृप्ते कार्यमादेयमञ्जसा । स्त्रिया चैव तिरश्वा वा षण्ढेन पुरुषेण वा ॥ ७८ ॥ मैथुने भाषिते कॢप्ते प्रत्येकं मूलमिष्यते । स्त्रीणां स्तनादिस्पर्शे च विधेयं धातुहृत्परम् ॥ ७९ ॥ वस्त्रस्पर्शे च नारीणां यतिधर्ममुदाहरेत् । कैश्चिदष्टोत्तरशतं मन्त्रजाप इह स्मृतः ॥ ८० ॥ दर्पेण ब्रह्मचर्यस्य भङ्गे ग्राह्यमुदाहृतम् । खप्नेऽपि व्रत भङ्गेऽत्र कायोत्सर्ग समाचरेत् ॥ ८१ ॥ समन्त्रयुक्तसंध्यातः सचतुर्विंशतिस्तवम् । लिप्सपात्रस्थापने च शुष्कसन्निधिभोजने ॥ ८२ ॥ प्रत्येकमुपवासेन | शुद्धिरस्मादुदाहृता । दोरके मुखवस्त्रे वा पात्रे तृप्तिकरादिके ॥ ८३ ॥ निशि लिप्तस्थिते कार्यमुपवासेन शोधनम् । वैकृते सन्निधौ भुक्ते पुण्यमाहुर्विशोधनम् ॥ ८४ ॥ दिवा स्थितं दिवा भुक्तमिति भङ्गचतुष्टयम् । आये भङ्गं सुखं प्रोक्तं शेषभङ्गत्रयेऽष्टमम् ॥ ८५ ॥ शुष्कसन्निधिरक्षायां मध्याह्नः स्याद्विशोधनम् । तस्मिन्नार्द्रे स्थापिते च निःपापात्स्यादपापता ॥ ८६ ॥ केचिदाहुः शुद्धयेऽत्र पूर्वाह्णं मुनिपुङ्गवाः । आधाकर्माशने मुक्तं शान्तं पूत्यशने तथा ॥ ८७ ॥ आत्मक्रीतपरक्रीतभागे कामन्नमिष्यते । उद्देशिकाशने शीतं शेषेषु गुरुरिष्यते ॥ ८८ ॥ अचिरस्थापना भोगे निः स्नेहः शोधनं परम् । चिरस्थापनभोगे तु कालातिक्रम उच्यते ॥ ८९ ॥ सूक्ष्मप्राभृतिकाभोगे यतिकर्म विशोधनम् । बादरप्राभृते भुक्ते चतुःपादो विशोधनः ॥ ९० ॥ पृथिव्या रूषिते भुक्ते निर्मदं
Page #241
--------------------------------------------------------------------------
________________
आचार- प्राहुरादिमाः। हस्ते पादे पङ्कलिप्ते कालातिक्रम इष्यते ॥९१ ॥ अपतेजोवायुसंमिश्रभुक्ते सजलमादिशेत्। विभागः२ दिनकरः एभिराम्रक्षिते चैव भुक्ते श्रेष्ठौघघातनः ॥ ९२ ॥ परग्रामाहृते भुक्ते स्वीयग्रामाहृते तथा । क्रमादाद्ये च स- प्रायश्चि
जलं द्वितीये लघु कीर्तितम् ॥ ९३ ॥ प्रत्येकवनवाट्यम्बुतेजःखप्राशुकेषु च । भुक्तेषु मुक्त आख्यातः प्रमादे ताधिकारः ॥२५२॥
पापशोधनः ॥९४॥ पश्चात्कार्ये च कामघ्नं शोधनं परमं मतम् । सचित्तैः पिहिते चापि संश्रिते वापि चाशने ॥ ९५॥ भुक्ते गुरुश्वाल्पतरे दायके लघुरिष्यते । दायकेन्धे च कामघ्नं परे स्थाच्छुद्धये गुरू॥९६॥ कालान्यथो वाऽतीते च कृते निर्मद इष्यते । तस्यैव परिभोगे च चतुःपादो विशुद्धये ॥९७॥ शय्यातरीयपिण्डस्य । खादने धर्ममादिशेत् । तथा वर्षति पर्जन्ये आनीतेऽन्नेऽम्लमादिशेत् ॥९८ ॥ रूक्षपारिष्ठापने च स्निग्धत्यागे तथैव च । क्रमाच्छोधनमाख्यातं पूर्वाह्न धर्म एव च ॥ ९९ ॥ अन्नादिलिप्तपात्रस्य स्थापने शीतमिष्यते । अकाले च विडत्सर्गे विटपात्रे कृमिसंभवे ॥१०॥ सविट्कृमित्वे वान्तौ च प्रत्येक कार्य उत्तमः । उपधौ पतिते
प्राप्ते विस्मृतः प्रतिलेखने ॥१०१॥ परैर्निवेदिते वापि जघन्ये विरसं विदुः । मध्यमे पितृकालश्च शान्तमुतत्कृष्ट एव च ॥ १०२॥ सर्वोपधौ च पतिते लब्धे मन्त्रजपः स्मृतः । अश्वेन्दुवेद ४१२ संख्यातस्ततः शुद्धिः४
प्रजायते ॥१०॥ जघन्ये चोपधौ किंचिद्विस्मृतः प्रतिलेखने । कामघ्नं शोधनं प्रोक्तं धर्मे धौते च हारिते॥१०४॥ मध्यमे चोपधौ धौते हारिते शीतमादिशेत् । उत्कृष्ट हारिते धौते शोषणे धर्म एव च ॥ १०५॥ सर्वोपधौ
॥ २५२॥ हारिते च गुरोरग्रे निषेदिते । उच्छृङ्खले च शुद्धौ स्यात्पुण्यं मुनिभिरावृतम् ॥ १०६॥ उपधिस्तु जघन्यः
RECARRANGA-
CA
Jain Education in
|
Page #242
--------------------------------------------------------------------------
________________
स्थाद्गुच्छकः पात्रकेसरी। पात्रस्य स्थापनं चैव मुखवस्त्रं चतुर्थकम् ॥ १०७॥ मध्यमश्वोपधिः प्रोक्तः पटलाः पात्रबन्धनम् । रजोहृतिश्चोलपट्टो रजस्त्राणं च मात्रकम् ॥ १०८॥ उत्कृष्टश्चोपधिः पात्रं द्वौ कल्पौ सूत्रसंभवी। एक ऊर्णामयश्चैवमुपधेः कल्पनां विदुः॥ १०९ ॥ सर्वोपधौ च वर्षासु धौते ग्राह्यं विशुद्धये । अदत्ते गुरुणा भुक्त दत्तेऽन्येभ्यः सुखं वदेत् ॥ ११० ॥ मुखवस्त्रेप्यसंघद्दे तथा धर्मध्वजेपि च । शुद्धये विरसः कैश्चिदनाहार उदाहृतः ॥१११ ॥ अलब्धेऽप्यथ लब्धे वा हारिते मुखवाससि । उपवासः परं शुद्ध्यै सूरिभिः समुदाहृतः ॥ ११२॥ धर्मध्वजे हारिते च न प्राप्ते सुखमिष्यते । धर्मध्वजाननसिचोरेवं तप उदीरितम् ॥ ११३ ॥ नष्टयोश्च द्वयोः प्राप्तौ निःपापः शुद्धिहेतवे । अप्राप्तौ च द्वयोः कार्य पुण्यमेव मनीषिभिः ॥ ११४ ॥ मुखवस्त्राप्रतिलेखे यतिकर्म समाचरेत् । धर्मध्वजाप्रतिलेखे पितृकालो विशोधनम् ॥ ११५ ॥ अकृते घस्रचरमप्रत्याख्याने |च निर्मदम् । प्रत्याख्याने पानसत्के संख्यास्वाध्यायजेऽथवा ॥ ११६ ॥ प्रत्याख्यानेप्यरचिते सुभोजनमपापकृत् । चतुर्विधाहारजे च प्रत्याख्यानेप्यनिर्मिते ॥ ११७॥ सन्ध्यायां च विभाते च प्रत्याख्यानाद्यनुद्यमे । कृतस्यापि हि भङ्गे च पितृकालो विशुद्धिकृत् ॥ ११८ ॥ स्थण्डिलाप्रतिलेखे च यतिकर्मविशुद्धये । स्थण्डिलेऽन्यप्रतिलेखिते मलोत्सर्गतो निशि ॥ ११९॥ गुरु सर्वपात्रभने सजलं शोधनं परम् । सूचीनिर्गमने मुक्तं प्राहुः केचित्तथान्तिमम् ॥ १२०॥ कपाटं वा कटं वा प्रतिलिख्योद्घाटनाल्लघु । षट्पदीगाढसंघ प्राणाधारो विशोधनः ॥ १२१ ॥ कालस्याप्रतिक्रमणे गोचरस्याप्रतिक्रमे । नैषेधिक्याद्यकरणे यतिकर्म समादिशेत् ॥१२२॥
SARSHREE
Jan Education Interne
For Private &Personal use Only
Ki
Page #243
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥२५३॥
और OCOCCATOGANAGAR
वीर्यातिचारप्रस्तावे तपःकर्म यथाविधि । पाक्षिकादौ विधेयं हि खशक्त्या क्षुल्लकादिभिः॥ १२३ ॥ तेषाम-15विभाग करणे दोषः प्रायश्चित्तमिहोच्यते । पाक्षिके तपसि भ्रष्टे क्षुल्लकस्य तु निर्मदः ॥ १२४ ॥ यतेयेतिखभावश्चतप्रायशिस्थविरस्य विलम्बकः । उपाध्यायस्य कामना आचार्यस्य गुरुः पुनः॥१२५ ॥ चतुमोसतपोभ्रंशे क्षुल्लकस्य वि- ताधिकार लम्बकः । प्राणाधारस्तु वृद्धस्य भिक्षोः सजलमिष्यते ॥ १२६ ॥ उपाध्यायस्य धर्मस्तु तथाचार्यस्य वै सुखम् । सांवत्सरतपोभ्रंशे क्षुल्लकस्य सुभोजनम् ॥ १२७ ॥ स्थविरस्य द्विपादं तु भिक्षोरुत्तम ईरितः । उपाध्यायस्य भद्रं तु तथाचार्यस्य सुन्दरम् ॥ १२८॥ ज्ञानातिचारप्रस्तावे प्रायश्चित्तमुदीर्यते । अनागाढेषु योगेषु योगोद्देशे |च खण्डिते ॥ १२९ ॥ तथा चाध्ययनस्यापि श्रुतस्कन्धस्य चैव हि । अङ्गस्य चैव क्रमशः प्रायश्चित्तमथोच्यते 8॥१३०॥ यतिकर्म च मध्याहं परमं धर्म एव च । अथागाढेषु योगेषु भग्न उद्देशकर्मणि ॥१३१॥ तथाध्ययन
कार्ये च श्रुतस्कन्धे तथाङ्गके । क्रमाद्विलम्बः परमं कामघ्नं सुखमेव च ॥ १३२॥ अपात्रस्य सूत्रदाने निर्मथस्य तथैव हि । क्रमात्सजलमुक्तौ च कथिती शुद्धिहेतवे ॥१३३ ॥ संप्राप्ते च तथा पात्रे सूत्रार्थानर्पणे गुरुः । तथा 8 च तपआचारे ग्रन्थियुक्तस्य भञ्जने ॥१३४ ॥ मन्त्रयुक्तस्य भङ्गे च पौरुषीभङ्ग एव च । अहश्चरमभङ्गे च भङ्गेऽन्यनियमस्य च ॥१३५ ॥ पानाहारादिभङ्गे च कालस्याप्यप्रतिक्रमे । स्वाध्यायाप्रस्थापने च कायोत्सर्गाद्यनिर्मितौ ॥ १३६ ॥ इर्यापथादिस्थानेषु तत्पथिक्यप्रतिक्रमे । आवश्यके चैव कायोत्सर्गस्याकरणेऽपि च॥१३७॥ १ ॥२५३॥ - एतेषु सर्वदोषेषु निर्मदा परिकीर्तितः । आवश्यक कायोत्सर्गावकृतौ लघुरिष्यते ॥१३८॥ त्रयस्याकरणे शान्त
CRACK
Jain Education intero
Page #244
--------------------------------------------------------------------------
________________
कटकपाटादेः प्रापश्चाप्यसन्देशे इलामतिलेखे चाममा
AASACREACT
आवश्यकाकृतौ गुरुः । वन्दनेऽप्येवमेव स्यात्प्रायश्चित्तमभेदतः ॥ १३९॥ सजीवोदकपाने च सुखं पापविघातनम् । नैषेधिक्यादिकरणे उत्तरासगवर्जने ॥ १४०॥ दण्डस्याप्रतिलेखे चाप्रमार्जितविमोचने । ग्रहणे मा. र्जितस्यापि सर्वोपकरणस्य च ॥ १४१ ॥ उपाधेश्चाप्यसन्देशे शयनासनयोरपि । अमार्जने तथा पाण्योर्वसतेरप्रमार्जने ॥१४२॥ तथा कटकपाटादेः पिधानाच्छादयोरपि । विनैव प्रतिलेखेन तथा चोभयकालयोः॥१४३।। भाण्डाद्यप्रतिलेखे च संपुटीपट्टयोरपि । नित्यमप्रतिलेखाच पादोनप्रहरे तथा ॥ १४४ ॥ पात्राद्यप्रतिलेखे च सर्वेष्वेतेषु निर्मदः । एवं च जीतकल्पस्य व्यवहारेण भाषितम् ॥१४५॥ प्रायश्चित्तं यतः सर्व श्राद्धानामथ कथ्यते । पापप्रणाशनं सर्व आलोचनसमुच्चयः ॥१४६॥” इति लघुजीतकल्पविधिना यतिप्रायश्चित्तं संपूर्ण ॥
अथ व्यवहारजीतकल्पक्रमेण यतिश्रावकप्रायश्चित्तविधिः ॥ "ज्ञानाचारे श्रावकाणां प्रायश्चित्तमुदीर्यते । अकालाविनयाद्येषु ज्ञानभङ्गेषु चाष्टसु ॥१॥ प्रत्येकं शुद्धये तेषु प्राणाधार उदीरितः । ज्ञानिनां प्रत्यनीकत्वे ज्ञानस्य च सुभोजनम् ॥२॥ पाठव्याख्यानयोर्विघ्नकरणे पाद इष्यते । पातने पुस्तकादीनां कक्षाया धारणे तथा ॥३॥ दुर्गन्धहस्तोद्बहने पादनिष्पूतघटने । एषु प्रत्येकमाख्येयं शोधनं धातुहृत्परम् ॥ ४॥ जघन्याशात-5 नायां तु ज्ञानस्यैव विलम्बकः । मध्यायां परमश्चैव प्रकृष्टायां द्विपादकम् ॥५॥ केचिदत्र गुरुं प्राहुर्विशेषादागमस्य च । आशातनायामाचाम्लं तत्सूत्रस्य पुनर्गुरुः ॥६॥ तथा च दर्शनाचारे शङ्कादिषु च पञ्चसु । देशा-1 कान्तेषु प्रत्येकं कामघ्नं शुद्धये दिशेत् ॥ ७॥ कृतेषु सर्वतस्तेषु निःपापात्पापशोधनम् । असंयमस्थिरीकामे
Jain Education Internat
P
w.jainelibrary.org
Page #245
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ २५४ ॥
Jain Education Inte
| मिध्यादृष्टिप्रशंसने ॥ ८ ॥ पार्श्वस्थादिषु वात्सल्ये देशादेकान्नमादिशेत् । सर्वतस्तेषु मुक्तं च तथाऽसंयमघोषणे ॥ ९ ॥ देशतः प्राहुरेकान्नं सर्वतो धर्म एव च । यतिप्रवचनश्लाध्येषु प्रशस्तोपबृंहणम् ॥ १० ॥ अकृते चैव वात्सल्ये सामथ्र्येऽप्यप्रभावने । प्रत्येकं देशतो ज्ञेयं शोधनं धातुहृत्परम् ॥ ११ ॥ सर्वतश्चाकृतेष्वेषु प्रत्येकं गुरु| रिष्यते । अर्हद्विम्बाशातनायाः सामान्यकरणे गुरुः ॥ १२ ॥ ततो विशेषाद्विम्बस्य पादनिष्पूतमर्शने । धूप| पात्र कुम्पिकादिवस्त्रादिलगने लघुः ॥ १३ ॥ अविधेर्मार्जने शान्तं विलम्बो बिम्बपातने । केचिदाहुः प्रतिमाया जघन्याशाने लघुम् ॥ १४ ॥ मध्यमाशातने शीतमेकान्नं बहुशातने । अथवा चरणाचारेष्वसेजोवायुभूरुहाम् ॥ १५ ॥ स्पर्शने कारणाभावाद्यतिकर्म समादिशेत् । आगाढतापने प्राहुः पितृकालं विशुद्धये ॥ १६ ॥ गाढसंतापने धर्म सजलं तदुपद्रवे । तथा ह्यनन्तकायानां चतुर्द्वित्र्यक्षधारिणाम् ॥ १७ ॥ संघट्टे पितृकालः स्याच्चतुःपादउपद्रवे । एकस्यापि द्वीन्द्रियस्य विनाशे मुक्त इष्यते ॥ १८ ॥ द्वयोर्विनाशे द्विगुणस्त्रयाणां त्रिगुणः पुनः । यावद्वीन्द्रियघातः स्यात्तत्संख्या गुरवः स्मृताः ॥ १९ ॥ त्र्यक्षाणां चतुरक्षाणां विनाशेष्येवमादिशेत् । असंख्यानां द्वीन्द्रियाणां विनाशे स्यात्सुखद्वयम् ॥ २० ॥ सुखत्रयं त्रीन्द्रियाणां चतुरिन्द्रियदेहिनाम् । असंख्यानां विघाते स्याच्छुद्धिर्भद्रचतुष्टयात् ॥ २१ ॥ पञ्चेन्द्रियाणां संघट्टे शुद्धये स्यात्सुभोजनम् । अगाढताअपने शीतं गाढसंतापने गुरु ॥ २२ ॥ प्रमादादेकपञ्चाक्षघाते पुण्यं समादिशेत् । एवं प्रमादात्पञ्चाक्षा यावन्तः
६ प्रशल्य इति पाठः ।
विभागः २ प्रायश्चित्ताधिकारः
॥ २५४ ॥
Page #246
--------------------------------------------------------------------------
________________
आ. दि. ४४
Jain Education Inter
स्युर्विघातिताः ॥ २३ ॥ तावन्मात्राणि भद्राणि संभवन्ति विशुद्धये । दर्पादेकं च पञ्चाक्षं हत्वा संशुद्धिरन्तिमात् ॥ २४ ॥ एवं दर्पेण यत्संख्याः पञ्चाक्षाः स्युर्विघातिताः । देयास्तावन्त आदेयाः प्राणिनः शुद्धिहेतवे ॥ २५ ॥ तपोतिचारेऽथ तपः कुर्वतां विघ्ननिर्मितौ । निन्दायां विरसं शुद्ध्यै नियमे सति सर्वदा ॥ २६ ॥ प्रत्याख्यानाकृतौ धर्मों नियमस्याप्यभावतः । अप्रत्याख्यानतः शुद्धिः श्राद्धस्य विरसं शुभम् ॥ २७ ॥ पौरुषीमत्रयुतयोः शान्तपूर्वार्धयोरपि । आचाम्लपूतधर्माणां भङ्गे कार्य च तत्पुनः ॥ २८ ॥ वमनादिवशाद्भङ्गे शान्तं विरसमेव वा । ग्रन्धिमुष्ट्याभिग्रहादिभङ्गे मध्याहमादिशेत् ॥ २९ ॥ दिने दिने लघुप्रत्याख्यानस्याकरणे लघु । मन्त्रयुक्पौरुषीग्रन्थियुतादीनां च भङ्गतः ॥ ३० ॥ कैश्चिदष्टोत्तरशतमन्त्र जापो निगद्यते । तथा वीर्यातिचारेऽपि | सामर्थ्ये बहुले सति ॥ ३१ ॥ देवार्चनं च स्वाध्यायं तपोदानातिविक्रियाः । कायोत्सर्गावश्यकादेस्तो कत्व करणे |सति ॥ ३२ ॥ प्रत्येकं परमं प्राहुस्तपोज्ञानविभासनम् । मायया कुर्वतो धर्मो द्रव्यात्क्षेत्राच कालतः ॥ ३३ ॥ भावतोऽभिग्रहं किंचित्सत्यां शक्तावगृह्णतः । तथा खण्डयतञ्चापि पूर्वार्ध शुद्धिहेतवे ॥ ३४ ॥ नियमे सति देवाचवन्दनादेरनिर्मितौ । पूर्वार्ध गुरुपादानां ध्वान्ते पादादिधने || ३५ || आशातने तथान्यस्मिञ्जघन्ये लघुरिष्यते । मध्यमे परमं शीतमुत्कृष्टं च प्रदर्श्यते || ३६ || अस्थापितस्थापनायां पादस्पर्शे तु निर्मदः । स्था| पितस्थापनाचार्य पादघट्टे विलम्बकः ॥ ३७ ॥ पातने स्थापनार्थस्य तस्य चैव प्रणाशने । तत्क्रियाया अकरणे क्रमाच्छान्तो रसो लघुः ॥ ३८ ॥ व्रतिनामासनादाने मुखवस्त्रादिसंग्रहे । अम्बुपानेऽन्नाशने च क्रमाच्छोध
Page #247
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ २५५ ॥
Jain Education Interi
नमादिशेत् ॥ ३९ ॥ पूतं पूतमरोगं च सजलं मुनिसत्तमः । नियमे सति साधूनामप्रणामे विलम्बकः ॥ ४० ॥ गुरुद्रव्ये च वस्त्रे च द्रव्ये साधारणेपि च । उपभुक्ते तदधिकं देयं विनयपूर्वकम् ॥ ४१ ॥ देवद्रव्यजलाहारपरिभोगे कृते सति । देवकार्ये तदधिकं द्रविणं व्ययमानयेत् ॥ ४२ ॥ देवद्रव्यस्य भोगेऽन्ते मध्य उत्कृष्ट एव च । क्रमाद्विशोधनं शीतं धर्मो भद्रमुदाहरेत् ॥ ४३ ॥ जीवाम्बुशोषे ग्राह्यं स्यात्पीलिकामर्कटादिकान् । उपजिह्वादिकान्हत्वा बहून्प्रत्येकमाचरेत् ॥ ४४ ॥ आदेयं स्तोकघाते तु स्तोकं तप उदाहृतम् । एकवारमपूताम्बुपाने भद्रं विशोधनम् ॥ ४५ ॥ पात्रस्थिते पुनर्भक्तं स्थाने पानेऽप्यसंख्यके । सुन्दरं चापि भूयिष्ठं ग्राह्यं पाप| विशुद्धये ॥ ४६ ॥ मृषावादे जघन्ये तु मध्यमे परमे क्रमात् । पूर्वार्धे सजलं ग्राह्यमुत्कृष्टे सर्वदेहिनाम् ॥४७॥ प्रत्यक्षं निधिलाभादिदोषदाने गुरुस्ततः । विरसं लघु चाधाय शुध्यते श्रावकः परम् ॥ ४८ ॥ स्तेये जघन्ये पूर्वार्धं मध्यमे स्वगृहे कृते । अज्ञाते परमं कुर्याद्गृहे ज्ञाते गुरुं पुनः ॥ ४९ ॥ अन्तिमं ज्ञात उत्कृष्टे ज्ञाते कलहकर्मणि । ग्राह्यं विधाय लक्षं च मन्त्रं शुद्धमना जपेत् ॥ ५० ॥ दर्पेण सर्वचौर्येषु जघन्येष्वपि चान्तिमम् । तुर्यव्रते खदारेषु वेश्यासु नियमक्षयात् ॥ ५१ ॥ सुन्दरं परदारे च हीने ज्ञाते तथान्तिमम् । ज्ञाते लक्षं मन्त्रजापो ग्राह्ययुक्तो विधीयते ॥ ५२ ॥ उत्तमे परदारे च ज्ञाने ग्राह्यसमन्वितः । लक्षं साशीतिसाहस्रं मन्त्रजापो विधीयते ॥ ५३ ॥ ज्ञाते तत्रैव मूलं स्यादथ स्मरणतः पुनः । वेश्यासु पुण्यं भार्यायामुपवासो विशोधनम् ॥ ५४ ॥ जानतः स्वकलत्रेपि स्मरणादन्तिमं विदुः । आलापभेदतो नाय स्वस्त्रीभ्रान्तेस्तधान्तिमम् ॥ ५५ ॥
विभागः २ प्रायश्चित्ताधिकारः
।। २५५ ।।
Page #248
--------------------------------------------------------------------------
________________
AMA-
-
ली चेलं वितनते तदा ग्राह्यं समादिशेत् । कियत्कालं गृहीतायां स्त्रियां भङ्गे सुखं वदेत् ॥५६ ॥ उत्तमे | |त कलत्रेपि भले मूले समागते । देयं प्रसिद्धपात्रस्य ग्राह्य मूलं न कुत्रचित् ॥ ५७॥ परिग्रहे व्रते भग्ने हीने | मध्येऽधिकेऽथवा । क्रमादरोगकामन्नं धर्मश्चापि विशोधनम् ॥ ५८॥ दोड्रग्ने व्रते तस्मिन्नन्तिमं प्राहरन्यथा ।। लक्षं साशीतिसाहस्रं मन्त्रजापं समादिशेत् ॥ ५९॥ पश्चाणुव्रतभङ्गेषु स्वप्नतश्च कदाचन । कायोत्सर्गा वेदसंख्यैः सचतविशतिस्तवैः ॥ ६०॥ दिग्व्रतभ्रंशने चैव भोगव्रतविखण्डने । रात्रिभोजननिर्माणे निःपापः पापमर्षणः ॥६१॥ नवनीतसुरामांसमधुभक्षणतो मदात् । प्रत्येकमन्तिमाच्छुद्धिर्नवनीते च भेषजे ॥६२॥ क्षौद्रं च भुक्त्वा परममनाभोगात्सुरालये । अनन्तकायं भुक्त्वा च तथोदुम्बरपञ्चकम् ॥ ६३ ॥ भुक्त्वा निःपापतः शद्धिः प्रत्येकवनभोगतः । शुद्धिः सजलतो ज्ञेया प्रोक्तमेवं सुसाधुभिः ॥६४॥ सचित्तद्रव्यवस्त्रान्नशय्यादीनां चतुर्दश। नियमाभङ्गतस्तेषां प्रत्येकमरसं लघु ॥६५॥ सचित्तवर्जकस्यापि प्रत्येकाम्रादिभक्षणे । सजलं पञ्चदशसु कर्मादानेषु सर्वथा ॥६६॥ प्रत्येकं पुण्यमादिष्टं पैशुन्ये परनिन्दने । अभ्याख्याने तथा रागे प्रत्येकं सजलं विदुः ।। ६७॥ चतुर्विधेऽनर्थदण्डे गुरुगुरुभिरावृतः । षण्ढादीनां विवाहे च तथैवान्यविवाहने ॥ ६८॥ प्रत्येकमेतयोः शीतं पूर्वार्धमपरे पुनः । नियमे सति सामायिकस्याकरणभङ्गयोः ॥ ६९॥ उपवासोऽम्वुवलयादिस्पर्श तत्संख्यया लघुः । राज्ञां धर्मश्च देशावकाशिभङ्गे विलम्बकः ॥७०॥ नियमे सति तत्काले पौषधाकरणे पुनः साधुदानाद्यकरणे शोधनाय गुरुः स्मृतः ॥७२॥ ॥अथ पौषधभङ्गानां प्रायश्चित्तमुदीर्यते।नषेधिक्याचकरणे|
-
Jan Education Internatie
For Private & Personal use only
D
ow.jainelibrary.org
Page #249
--------------------------------------------------------------------------
________________
आचार
दिनकरः
विभागः२ प्रायश्चिताधिकारः
-
॥२५६॥
-
tch7-2017
स्थण्डिले वा प्रमार्जिते॥७२॥कफमूत्रविडुत्सर्गे पृथिव्या अप्रमार्जिते। अप्रमार्जितवस्तूनां ग्रहणक्षेपयोरपि॥७३॥ अमार्जितकपाटानामुद्धाटनपिधानयोः । अप्रमार्जितकायस्य कचित्कण्डयने तथा ॥ ७४ ॥ अप्रमार्जितकड्यादिस्तम्भावष्टम्भनेपि च । र्यापथाप्रतिक्रमे उपध्यप्रतिलेखने ॥ ७९ ॥ एतेषु सर्वेष्वाख्यातं विरसं दोषघातनम् । परगात्रस्य संघ ज्योतिषः स्पर्शने लघु ॥७६ ॥ विनालोमपटी विस्पर्शने लघु चेष्यते । पाते च मुखवस्त्रस्य चतुःपादो विशुद्धिकृत् ॥ ७७ ॥ अप्रतिलेखिते स्थाने कृते मूत्रविसर्जने । दिवाखापे च विज्ञेयमेकान्नं शुद्धिहेतवे ।। ७८ ॥ एवं सामायिकेपि स्यात्प्रायश्चित्तं यथोचितम् । अथ श्राद्धावश्यकस्य प्रायश्चित्तमुदीयते ॥७९॥ आचार्यपृष्ट एकस्मिन्दत्ते वन्दनकेऽरसः। द्वयोः पूर्वार्धमाख्यातं त्रिषु प्रोक्तं सुभोजनम् ॥८॥ चतर्ष चोपवासश्च वन्दनस्याविधी गुरुः । कायोत्सर्गस्य पश्चाच करणे निर्मदो मतः ॥८१॥ कृते विरुद्रेमध्याहमकृते च सुभोजनम् । परेभ्यः पारिते पूर्वमपूर्णे पारिते तथा ॥ ८२॥ कामघ्नं सर्वथा त्यक्ते प्रतिक्रमणके गुरुः। आलस्येनोपविष्टश्चेत्प्रतिक्रमति कर्हिचित् ॥ ८३ ॥ तदाम्लमावश्यके च प्रायश्चित्तं गृहैषिणाम् । मतान्तरे मृषावादे जघन्य मध्यमेऽधिके ।। ८४ ॥ क्रमाच्छीतमनाहार उपवासशतं तथा । स्तेये जघन्ये निःपापमज्ञाते मध्यमे हितम् ॥ ८५ ॥ ज्ञाते ग्राह्यं तथोत्कृष्टेऽज्ञाते ग्राह्यं सुखान्वितम् । मैथुने प्रव्रजितया गृहिणो मूलमादिशेत् ॥८६॥ परसंग्रहणीभोगे नीचान्यस्त्रीरतेपि च । गुप्ते परस्त्रीभोगे च मुक्तं भवति मुक्तये ॥८॥ अज्ञाते द्वादश ग्राह्या ज्ञाते मूलं समादिशेत् । परिग्रहातिक्रमे चाज्ञानतो विदुरुत्तमम् ॥ ८८॥ दशदिक्ष
Jain Education in
IDI
Page #250
--------------------------------------------------------------------------
________________
Jain Education Internati
दिग्विरतिभञ्जनेऽप्येवमेव हि । जानन्नपि हि सर्व यो व्रतं दर्पान्निकृन्तति ॥ ८९ ॥ तस्यैव शुद्धये प्रोक्ताः प्रत्येकं द्वादशान्तिमाः । प्रायश्चित्तविधिश्चायं श्राद्धानामुपदर्शितः ॥ ९० ॥ यतिश्रावकवर्गस्य प्रायश्चित्तं विशुद्विदम् । व्यवहारजीतकल्पं यथाशोधि पदादपि ॥ ९१ ॥ पटोयं लिखितो वीक्ष्य शिष्यैः खपरहेतवे । श्रीयशोभद्रसूरीणां श्रीपृथ्वीचन्द्रसूरिभिः ॥ ९२ ॥ इति व्यवहारजीतकल्पक्रमेण यतिश्रावकप्रायश्चित्तविधिः ॥
अथ प्रकीर्णप्रायश्चित्तं भावप्रायश्चित्तं च ॥ प्रायश्चित्तविधिं चान्ययुक्त्या ब्रूमोऽथ निर्मलम् । शोधना विविधाः पापविधानस्यानुमानतः ॥ १ ॥ आवृत्त्या च प्रमादेन दर्पकल्पद्वयेन च । पापानुबन्धबद्धस्य परिणामा अनेकधा ॥ २ ॥ एकादिषु दशान्तेषु हतेषु विकलेषु च । एकादिकदशान्तं स्यात्प्रायश्चित्तं ससंख्यकम् ॥ ३ ॥ ततः परं बहूनां च विघाते चानुमानतः । प्रायश्चित्तं पिण्डितं स्यादेकमेव न चापरम् ॥ ४ ॥ एवं दृढव्रतानां च दृढदेहभृतामपि । प्रायश्चित्तं बहुतरं देयं शास्त्रानुसारतः ॥ ५ ॥ मध्येषु मध्यमं चैव जघन्येषु जघन्यकम् । आदरः शक्तियोगश्च विशेषश्चात्र कारणम् ॥ ६ ॥ गीतार्थानां तत्त्वविदां नित्यं तीव्रतपःकृताम् । प्रायश्चित्तं दशांशेन कथितं जिनपुङ्गवैः ॥ ७ ॥ श्राद्धानां तादृशानां च जानीयात्तादृगेव हि । युक्तायुक्तविभागो हि लोकेपि परिमीयते ॥८॥ किं पुनर्वीतरागस्य मते स्याद्वादसंकुले । पञ्चाचारप्रतिबद्धं प्रायश्चित्तमुदीरितम् ॥ ९ ॥ यतीनां श्रावकाणां च सूक्ष्मभेदे तदन्तरे । अथ प्रकीर्णकं किंचित्कथ्यते तद्वयोरपि ॥ १० ॥ मुनयो यदि लोचादौ पीडया स्युश्वलाशयाः । ततस्तेषां विशुद्ध्यर्थमुपवासं समादिशेत् ॥ ११ ॥ द्वाविंशतिगुणा येषु परीष
ww.jainelibrary.org
Page #251
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ २५७ ॥
Jain Education Intern
हगुणेषु च । अनाध्यासनतः शुद्धौ उपवास उदाहृतः ॥ १२ ॥ शिक्षार्थ श्राद्धशिष्यादेस्ताडनाक्षेपयोरपि । प्रतिक्रमणतः शुद्धिर्द्वयोः कैश्चिदुदाहृता ॥ १३ ॥ अयुक्ता सद्गुरोराज्ञा लङ्घिता चेन्मुमुक्षुभिः । तस्य क्षामणतः शुद्धिर्विरसादपि जायते ॥ १४ ॥ गुरोरविधिसंस्थस्य वन्दनालापयोरपि । तच्चोदनायां व्याख्यातं ग्राह्यं चैव विशुद्धये ॥ १५ ॥ रोगादौ च चिकित्सान्ते शुद्धिः स्यात्परमादपि । चिकित्सा नैव सावद्या कार्या प्राणावनाथिभिः ॥ १६ ॥ महाव्रतानां पञ्चानां भङ्गो यस्मात्प्रजायते । प्राणान्तेपि न तत्कार्य साधुभिः कर्म कर्हिचित् ॥ १७ ॥ कामभावं विना स्त्रीभिः संलापे बहुशः कृते । राजद्वारादिगमने कृते वादेऽन्यतैर्थिकैः ॥ १८ ॥ कौतु | काद्यवलोके च मिथ्यादृक्शास्त्रदर्शने । इत्यादिषु मुनीनां स्याच्छुद्धये शीतमञ्जसा ॥ १९ ॥ पार्श्वस्थस्यावसन्नस्य सेवने चीर्ण एव च । साधूनां मूलतः शुद्धिः कैश्चिद्वाह्यमुदीर्यते ॥ २० ॥ व्रतिनीसहवासे च तच्छुश्रूषाविधापने । तदानीताशनादाने स्यात्प्रायश्चित्तमन्तिमम् ॥ २१ ॥ श्रावकाणां तु लज्जादिकारणैर्देवतं परम् । नत्वान्यव्रतिनं चैव शुद्धिः स्याज्जिनपूजने ॥ २२ ॥ बलात्कारकृते सर्वव्रतभङ्गे महात्मनाम् । गृहिणां शुद्धये ग्राह्यं शोधनं देयमुत्तमम् ॥ २३ ॥ श्राविकायाः प्रसूतौ च शुद्धयेऽन्तिममादिशेत् । सजीवेन्धननीरादितापने ग्राह्यमेव हि ॥ २४ ॥ साधुशुश्रूषणे चैव देहस्पर्शादिना कृते । विशुद्धये सुन्दरं स्याच्छुश्रूषान्तेऽपि योषिताम् ॥ २५ ॥ व्रतिनां व्रतिनीनां च प्रायश्चित्तं समं यथा । श्रावकाणां श्राविकाणां तथैव हि विनिर्दिशेत् ॥ २६ ॥ एवं महानिशीथं च निशीथं चरणोदधिम् । जीवकल्पद्वयं दृष्ट्वा प्रायश्चित्ते विधिः स्मृतः ॥ २७ ॥ अन्यान्यपि
विभागः २
प्रायश्चि
त्ताधिकारः
॥ २५७ ॥
Page #252
--------------------------------------------------------------------------
________________
Jain Education Internat
हि शास्त्राणि प्रायश्चित्तानुगानि च । विलोक्य शुद्धये प्रोक्तः प्रायश्चित्तविधिः परः ॥ २८ ॥ व्रतभङ्गे तु सूक्ष्माणां पापानामतिचारजम् । विलोक्य शास्त्रं मुनयः प्रायश्चित्तं वितन्वते ॥ २९ ॥ जिना जानन्ति तत्त्वं च मोहात्स्वमतिगौरवात् । उक्तं हीनाधिकं तत्र मिथ्यादुः कृतमस्तु मे ॥ ३० ॥ इयत्ता नैव विहिता प्रायश्चित्तविधेः क्वचित् । यन्नोक्तमत्र तज्ज्ञेयं जिनागममहोदधेः ॥ ३१ ॥” इति प्रायश्चित्ताधिकारे प्रकीर्णप्रायश्चित्तं भावप्रायश्चित्तं च संपूर्णम् ॥
अथ स्नानार्हप्रायश्चित्तम् || सर्वपातकशुद्ध्यर्थं भावशोधनमीरितम् । अधुना तु बहिर्लेप शुद्ध्यै द्रव्यत उच्यते ॥ १ ॥ पञ्चधा स्पाइहिर्लेप आचारज्ञैरुदाहृतः । स्पर्शात् १ कृत्यात् २ भोजनाच्च ३ दुर्नयात् ४ ज्ञातिमि श्रणात् ५ ॥ २ ॥ स्पर्शाच्चण्डालशुन्यादेः कृत्याद्दुः कर्मचेष्टितात् । भोजनाद्दूषिताहाराद्दुर्नयान्निन्दनादिकात् || ३ || विमिश्रणादन्यज्ञात्या विवाहात्सहभोजनात् । एवं पञ्चविधस्यापि शोधनं कथ्यते परम् ॥ ४ ॥ यथा दशविधं भावदोषाणां शोधनं मतम् । तथा पञ्चविधं ब्रूमो द्रव्यदोषविशोधनम् ॥ ५ ॥ स्नानार्ह १ करणीया २ तपोहे ३ दानयोग्यकम् ४ । विशोधनार्ह ५ पञ्चेत्थं प्रायश्चित्तानि बाह्यतः ॥ ६ ॥ सर्ववासांसि धा वित्वा स्नात्वा नखशिखान्तकम् । आचम्य पञ्चगव्यादीन्देव स्नानोदकानि च ॥ ७ ॥ तथैव तीर्थनीराणि गुरुपादोदकानि च । यस्मात्संजायते शुद्धिस्तत्लानार्हमुदाहृतम् ॥ ८ ॥ इति स्नानार्हविधिः ॥ ॥ शान्तिकैः पौष्टिकैश्चैव तीर्थाभिगमनैरपि । गुरुदेवार्चनैश्चैव संघपूजादिकर्मभिः ॥ ९ ॥ मौनादिभिस्तथाचारैः शुद्धिर्यस्मा
Page #253
--------------------------------------------------------------------------
________________
आचारदिनकरः
।। २५८ ।।
Jain Education Inter
प्रजायते । तदुक्तं करणीयाई प्रायश्चित्तं विचक्षणैः ॥ १० ॥ एकभक्तै रसत्यागैः फलैकान्नादिभोजनैः । यस्माच्छुद्धिस्तदाख्यातं तपोई द्रव्यशोधनम् ॥ ११ ॥ देवादौ पुस्तकादौ च व्ययमाधाय साधुषु । यस्माच्छुद्धिस्तदाख्यातं दाना बाह्यशोधनम् ॥ १२ ॥ विशोधनामथ ब्रूमो विस्तरेण निशम्यताम् । वमनं त्र्यहमाधाय विरेकं च व्यहं वदेत् ॥ १३ ॥ वमने लङ्घनं प्राहुर्विरेके यवचर्वणम् । ततश्चैव हि सप्ताहं भूमौ निक्षिप्य चोपरि ॥ १४ ॥ ज्वलनज्वालनं कुर्यात्काष्ठैरौदुम्बरैरपि । ततः पुनश्च सप्ताहं भूमौ निक्षिप्य चोपरि ॥ १५ ॥ गावं वृषं च संयोज्य कुर्वीत हलवाहनम् । ज्वलनज्वालने चैव तथा च हलवाहने ॥ १६ ॥ कुर्याचतुर्दशाहानि मु ष्टिमात्रयवाशनम् । ततः शिरसि कूर्चे च कारयेदपि मुण्डनम् ॥ १७ ॥ सप्ताहं च ततः स्नानं पञ्चगव्येन चाचरेत् । तत्रापि गव्यक्षीरेण प्राणाधारो न चान्यथा ॥ १८ ॥ पञ्चाहं पञ्चगव्यं च त्रित्रिशुलुभिराचमेत् । विधाय मुण्डनं तस्मात्तीर्थोदकसमुच्चयैः ॥ १९ ॥ अष्टोत्तरशतेनैव घटानां लापयेच तम् । तथा शुद्धो देवगुरून्नमस्कुर्यात्समाहितः ॥ २० ॥ ततः साध्वर्चनं संघार्चनं कुर्याद्विशुद्धधीः । एवं विशोधनारूपं प्रायश्चित्तमुदीर्यते ॥ २१ ॥ चण्डालम्लेच्छभिल्लानां खराणां विड्भुजामपि । काकानां कुर्कुटानां च करभाणां शुनामपि ॥ २२ ॥ मार्जाराणां व्याघ्रसिंहतरक्षुफणिनामपि । परनीचकारुकाणां मांसास्नां चर्मणामपि ॥ २३ ॥ रक्तमेदोमज्जसां च पुरीषसूत्रयोरपि । शुक्रस्य दन्तकेशानामज्ञातानां च देहिनाम् ॥ २४ ॥ मृतपञ्चेन्द्रियाणां च तथोच्छिष्टान्न
विभागः २
प्रायश्चि
त्ताधिकारः
॥ २५८ ॥
Page #254
--------------------------------------------------------------------------
________________
%ESSAGAROO
पाथसाम् । स्पर्शनाजायते शुद्धिहिणां लानमात्रतः ॥ २५ ॥ तस्माद्यतीनां मुक्तानामभ्युक्षणत एव च । एवं स्पर्शभवादोषात्लानाच्छुद्धिः प्रजायते ॥ २६ ॥ इति स्नानार्ह प्रायश्चित्तं संपूर्णम् ॥
विरुद्धाचारजादोषात्करणीयर्विशुद्ध्यति । शूद्रात्प्रतिग्रहं कृत्वा ब्राह्मणे गोप्रदानतः ॥२७॥ शुद्धिं भजेत्क्षत्रियस्तु शूद्रसेवी तथैव हि। अशास्त्रं व्यवहारं च ज्योतिषं कथयन्द्विजः ॥ २८ ॥ मासमात्रेण मौनेन शुद्धि प्राप्नोति नान्यथा । अखाध्यायकरो विप्रो मौनी पक्षाद्विशुद्ध्यति ॥ २९॥ विप्रक्षत्रियवैश्यानां त्रुटिते कण्ठसू
के । पतिते वा प्रमादेन न वदेन्न क्रमं चरेत् ॥ ३०॥ परिधायान्यसूत्रं तु चरेत्पादं वदेद्वचः । त्रिरात्रं यवभोजी च जपेन्मन्त्रमघापहम् ॥ ३१॥ दैन्यमर्थिनकारं च स्वस्तुति परगहणम् । विधाय क्षत्रियः कुर्यात्रिरात्रं जिनपूजनम् ॥ ३२॥ कृतोपवासः कनकं दत्त्वा तस्माद्विशुद्ध्यति । संग्रामाद्गोग्रहादन्ययुद्धस्थानादयुद्धकृत् ४ ॥ ३३ ॥ निवृत्तः क्षत्रियः शान्तं कृत्वा दानाद्विशुद्ध्यति । युद्धे हत्वारिसैन्यं तु लानादेव विशुद्ध्यति ॥ ३४॥ इति करणीयाई द्रव्यप्रायश्चित्तं संपूर्णम् ॥ ॥ भेषजार्थ च गुर्वादिनिग्रहे परबन्धने । महत्तराभियोगे च तथा प्राणार्तिभञ्जने ॥ ३५ ॥ यद्यस्य गोत्रे नो भक्ष्यं न पेयं कापि जायते । तद्भक्षणे कृते शुद्धिरुपवासत्रयान्मता ॥३६॥ अन्यद्विजाशनं भुक्त्वा पूर्वाहाच्छुद्ध्यति द्विजः । शुद्ध्यत्येकान्नभोजी च भुक्त्वा च क्षत्रियाशनम् ॥३७॥ वैश्याशनं पुनर्भुक्त्वा शुद्धः स्यादुपवासकृत् । शूद्रानभोजनाच्छुद्धिस्तस्यानशनपश्चकात् ।। ३८॥
ज्योतिष्कं इति पाठः ।
Jain Education in
ANI
Page #255
--------------------------------------------------------------------------
________________
आचारदिनकरः
।। २५९ ॥
Jain Education Internat
11
कारुभोजनतः शुद्धिर्दशानशनतो ध्रुवम् । क्षत्रियश्चैव शूद्रान्नं भुक्त्वा प्रायेण शुद्ध्यति ॥ ३९ ॥ वैश्यस्तु शूद्रकार्वन्नं भुक्त्वा चाम्लेन शुद्ध्यति । शूद्रश्च कारुकान्नादः शुद्धः पूर्वाहृतो भवेत् ॥ ४० ॥ म्लेच्छस्पृष्टान्न भोगे च शुद्धिः स्यादुपवासतः । अन्यगोत्रे सूतकान्नं भुक्त्वा शुद्धिस्तथैव हि ॥ ४९ ॥ ब्रह्मस्त्री भ्रूणगोसाधुघातिनामन्नभोजनात्। दशोपवासतः शुद्धिं कथयन्ति पुरातनाः ।। ४२ ।। आहारमध्ये जीवानं दृष्ट्वान्नं तत्तदेव हि । भोक्तव्यमेकभक्तेन द्वितीयेहनि शुद्ध्यति ॥ ४३ ॥ एवं भोजनकाले च श्वमार्जाररजखलाः । स्पृष्ट्वा चर्मास्थ्यन्यजातीन् शुद्धिजीवाङ्गवद्भवेत् ॥ ४४ ॥ इति तपोर्हद्रव्यप्रायश्चित्तं संपूर्णम् ॥ ॥ यतिभिश्च विरोधाच्च सौहदात्पापकारिभिः । सम्बन्धिन्यादिसंभोगात्प्रमादात्साधुनिन्दनात् ॥ ४५ ॥ सत्यां विपुलशक्तौ च दीनाद्यप्रतिपालनात् । शरणागतजन्तूनां सत्यां शक्तावरक्षणात् ॥ ४६ ॥ निन्द्यकर्मकृतेश्चैव गुर्वाज्ञालङ्घनादपि । पितृमातॄणां संतापात्तीर्थमार्गनिवर्तनात् ॥ ४७ ॥ शुद्धधर्मापहासाच हास्यार्थ परकोपनात् । इत्यादिदोषात्संशुद्विर्दानादेव हि जायते ॥ ४८ ॥ तत्संपयनुसारेण व्यलीकानुमतेरपि । गुरवो विप्रसाधुभ्यो दापयन्ति तदर्पयेत् ॥ ४९ ॥ इति दानार्हद्रव्यप्रायश्चित्तं संपूर्णम् ॥ ॥ उषित्वा म्लेच्छ देशेषु म्लेच्छीभूय परिग्रहात् । म्लेच्छबन्दिनिवासाच्च प्रमादाभक्ष्यभक्षणात् ॥ ५० ॥ अपेयपानतञ्चैव म्लेच्छादिसहभोजनात् । परजातिप्रवेशाच्च | विवाहकरणादिभिः ॥ ५१ ॥ महाहत्याविरचनात्कुप्रतिग्राहिसंगमात् । कुप्रतिग्रहतः शुद्धिः स्यात्पूर्वोक्ताद्वि-शोधनात् ॥ ५२ ॥ इति विशोधनार्हद्रव्यप्रायश्चित्तम् ॥ ॥ सर्वेभ्यो द्रव्यदोषेभ्यः शुद्धिमाहुर्मनीषिणः । नृपच्छ
विभागः २ प्रायश्चि
त्ताधिकारः
।। २५९ ।।
Page #256
--------------------------------------------------------------------------
________________
SANSARMIKAUCRACH
तलस्नानात्स्पर्शाद्धर्मचरोरपि ॥५३॥ एतेभ्यो व्यतिरिक्तं च प्रायश्चित्तं तदान्तरम् । विज्ञेया पूर्वकथिता तच्छुद्धिर्भावशोधनात् ॥५४॥ द्रव्यभावभवे चैव प्रायश्चित्ते समस्तके । यावद्वेलं भवेदोषस्तावद्वेलं विशोधनम् ॥ ५५॥ बालस्य द्वादशाब्देभ्यः परं जरत एव च । देयं वर्षनवत्यर्वाक प्रायश्चित्तं मुनीश्वरैः॥५६॥ प्रायश्चित्ते च महति विचीर्णे तपआदिभिः । अन्यत्पुनस्तत्समाप्तौ देयं भावविशेषतः ॥ ५७॥ उपवाससहस्राच न परालोचना कचित् । शतोपवासादूनं च प्रायश्चित्तं न पिण्डितम् ॥ ५८॥ ज्ञानाचारादिक्रमेण व्रतादीनां क्रमेण च । प्रष्टव्यं गुरुणा पापं साधुतः श्रावकादपि ॥ ५९॥ छउमत्थो मृढमणो कित्तियमित्तंपि संभरयि जीवो।जं च न सुमरामि अहं मित्था मे दुक्कडं तस्स ॥६०॥ जं जं मणेणं बई जं जं वायाए भासियं किंचि। जं जं कारण कयं मित्था मे दुक्कडं तस्स ॥ ६१॥ आउद्दिआउ विच्चा दप्पो पुण होइ वग्गणाईओ । कंदप्पो | अप्पमाओ कप्पो पुण कारणे करणे ॥ ६२॥ ॥ तथा सूरियदि एकाकी बहिभूमिं गच्छति तदा शिष्याणां उपवासः ४१ गुरुयदि भिक्षाटनं करोति तदा शिष्याणां उपवासः ४१ मुख्यसाधुः गुरून भिक्षां गच्छतो न वारयति तदा मुख्यसाधोः उपवासः ४१ गीतार्थों न वारयति तदा तस्य पूर्वाध अगीतार्थों न वारयति तस्यापि पूर्वार्ध गुरुस्तद्वारितो न तिष्ठति तदा गुरोः उपवासः ४१ त्रिकालं गणालोकाकरणे सूरेासलघुमार्गे ग्लाने दुर्भिक्षे बालवृद्धादिकार्ये दुर्लभद्रव्यनिमित्तं यथाचार्योऽहमित्यालम्बमालम्ब्यान्यैस्तस्मिन्नप्राप्यमाणे भिक्षा न भ्रमति तदा १ उपवासः । भिक्षुगुरोः पृथग्वसतिमालघु उपाश्रयबहिर्वासे ४१ एकोपाश्रये पृथगप
(PCOCAPACKAA%+%CF-CA-%C4%
Jan Education internat
w.jainelibrary.org
AR
Page #257
--------------------------------------------------------------------------
________________
आचारदिनकरः
विभागः२ प्रायश्चिताधिकार
॥२६॥
जीवना- स्थूल | सूक्ष्म संताप आगाढ अना० सा ।
निसा जीवना- स्थूल सूक्ष्म सताप आगाढ अना सा नि यश्चित्त
यश्चित्त पुढवीका संताप निविय आगा पुरिमढ गाढ एकासण उद्दवण आंबिल सवणसं संताप पुरिमढ आगाढ एकासण गाढ आंबिल उद्दवण उपवार आउका संताप निविय आगा पुरिमढ गाढ एकासण उद्दवण आंबिल बेंद्रिय संताप पुरिमढ आगाढ एकास गाढ आंबिल उद्दव० उपवास तेउकाय संताप निविय आगा पुरिमढ गाढ एकासण उद्दवण आंबिल तेंद्रिय संताप पुरिमढ भागाढ एकास गाढ आबिल उद्दव० उपवास चाउका संताप निविय आगा पुरिमढ गाढ एकासण उद्दवण आंबिल चडरिंद्री संताप पुरिमढ आगाढ एकास गाढ आंबिल उद्दव० उपवास वणस्पति संताप निविय आगा पुरिमढ गाढ एकासण उद्दवण आंबिल पंचेद्रिय संताप पुरिमट आगाढ एकास गाढ आंबिल उद्दव उपवास
वरके वसतो गीतार्थस्य एकशतम् ॥ ॥ तथा आलोचनागाथाकथनानन्तरं ज्ञानाचारे पुस्तकाद्याशातनाप्रश्नः । दर्शनाचारे शङ्काकाङ्क्षादिमिथ्यात्वाङ्गप्रश्नः । चारित्राचारे पञ्चमहाव्रतद्वादशव्रतभङ्गादिप्रश्नः । तप-1 आचारे द्वादशविधः तपोभङ्गादिप्रश्नः। वीर्याचारे सत्यां शक्तौ तपआचारपालना अकरणप्रश्नः । तदनन्तरं क्रोधादिकषाय अष्टादशपापस्थानप्रश्नः । आलोचनायां पुरातनी तपःसंज्ञा । यथा-"लहुमास मासलहु भिन्नमास पुरिमढनाम नायवा । मासगुरू गुरुमासं एगासणगस्स नामाई ॥१॥ पणगं पुण नीवीरां चउल्लहू अंबिलं च नायवं । चउगुरुखवणं उववास नाम सिद्धन्तिणो चिंति ॥२॥ एगकल्लाणगं पुण छठें झग्गुरु अ
॥२६
॥
Jain Education IAFnal
Page #258
--------------------------------------------------------------------------
________________
अट्ठमं होइ । पंचकल्लाणगं पुण दसउववासा मुणे अवा ॥ ३॥” इत्याचार्यश्रीवर्धमानसूरिकृते आचारदिनकरे उभयधर्मस्तम्भे प्रायश्चित्तकीर्तनो नाम सप्तत्रिंशत्तम उदयः ॥ ३७॥ ग्रन्थाग्रं श्लो० ६६७ ।।
अष्टत्रिंशत्तम उदयः। | ज्ञानाचार सुहुम आंबि| सर्वे उआस जघन्य अदत्ता पखिय मध्यम जघन्य एकासण आंबिल उत्कृष्ट उमास उभास दर्शनाचार देशे आंबि| सर्वे उभास जघन्य परिग्रह चउमा. मध्यम जघन्य एकासण आंबिल उत्कृष्ट उभास उआस शब्देद्विविधे रागे आंबि दोस उभास जघन्य मैथुन संवत्स मध्यम जघन्य एकासण आंबिल उत्कृष्ट उभास ३ रूपेवि विधे रागे आंबि दोस उ आस जघन्य असेच.. पुरिम जघन्य . उत्कृष्ट आगमे . रसेद्विविधे | रागे आंबि दोस उास जघन्य . . पुरिम निवि. उास चाय बि. • उआस स्पर्शेद्विविधे रागे आंथि दोस डास जघन्य • • पुरिम एका. आंबिल एकासन जघन्य . ३ मृषावादेद्वि. रागे बांवि दोस उास पुरिम . . एकास उभास . आंबिल .
____. मध्य. जघन्य एका० आंबि उत्कृष्ट . . . अथावश्यकविधिः ॥ आचारख्यापनार्थ च साधुश्राद्धहितेच्छया । आवश्यकविधि रम्यं ब्रूमः संक्षेपतोऽधुना ॥१॥ तत्रावश्यकं षड्डिधं सामायिकं १ चतुर्विशतिस्तवः २ वंदनं ३ प्रतिक्रमगं ४ कायोत्सर्गः५ प्रत्याख्यानं
आ.दि.४५
Jan Education Internati
For Private & Personal use only
KMjainelibrary.org
Page #259
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ २६१ ॥
Jain Education Int
६ च । तत एतेषां क्रमेण व्याख्यानं व्याख्याय योजना कथ्यते यथा- पूर्व सामायिकं समस्य मणिलोष्टुकाञ्चनतृण स्त्रैण समलावण्यरूपस्य आयो लाभः समायः समायेन संस्पृष्टं सामायिकं । तच्च द्विधा सर्वविरतिर्देशविरतिश्च । तत्र सर्वविरतिरूपं सामायिकं पञ्चमहाव्रतनिशा भोजनात्यागष्ष्ठं पञ्चभावनायुक्तिर्निरतिचारपालनेन पञ्चसमितित्रिगुप्तिधारणेन सार्वसावद्ययोगत्यागेन धर्मवीरैर्यावज्जीवं धार्यमाणं भवति तदुच्चारदण्डकं यथाकरेमि भंते सामाइयं सवं सावज्जं जोगं पञ्चक्खामि जावज्जीवाए तिविहं तिविहेणं वायाए कायेणं न करेमि न कारवेमि करन्तंपि अन्नं न समणुजाणामि तस्स भन्ते पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसिरामि १ देशविरतिरूपं तु श्रावकद्वादशव्रतमध्यगतं शिक्षावतादिमं मुहूर्तमात्रं हृदि धारणीयं भवति । तदुचारणदण्डकं यथा - करेमि भंते सामाइयं सावज्जं जोगं पच्चक्खामि जावनियमं पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि २ । तत्र सामाइकं तु महाफलं सर्वपापहरं ॥ यत उक्तमागमे - जो देइ कणयकोडिं अहवा कारेइ तुंगजिणभवणं । तस्स न तत्तिय पुण्ण जन्तिय सामाइए होइ ॥ तथाच - प्रणिहन्ति क्षणार्धेन साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीव्रतपसा जन्मकोटिभिः ॥ १ ॥ कर्म जीवं च संश्लिष्टं परिज्ञातात्मनिश्चयः । विभिन्नीकुरुते साधुः सामायिकशलाकया ॥ २ ॥ रागादिध्वान्तविध्वंसे कृते सामायिकांशुना । स्वस्मिन्स्वरूपं पश्यन्ति योगिनः परमात्मनः ॥ ३ ॥ स्त्रिांति जन्तवो नित्यं वैरिणोपि परस्परम् । अपि स्वार्थकृते साम्यभाजः साधोः
विभागः २
आवश्यकविधिः
॥ २६१ ॥
Page #260
--------------------------------------------------------------------------
________________
गीतार्थ एतत्पुरुषविभागेन श्रुतव्यवहारेण जीतकल्पयंत्रं लिख्यते स्थिरम-गीतार्थ गीतार्थ अ० अ० अगीता- अ.अस्थि अगीता| निर| भाउ | उ० उ० गीगी। गी| गी अगी अगी अगी कृतकरण अस्थिरक अस्थिरक कतक स्थिर र अ०क.र्थअस्थिर
.३५ / २५/ २०२० १५ १५१०
४
.
२५ २० २० १५ १५ २०१०
५
०००
२५ १५/१०/५ २००५
SECAUSACCORECASSES
RA-Kaset-e-SAR
Jain Education Inter
Page #261
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ २६२ ॥
Jain Education Inte
प्रभावतः ॥ ४ ॥ दण्डकव्याख्यानं यथा— करेमि भदंत सामायिकं । भदंतेति गुरोः पूज्यवाचकसंबोधनं । सर्वसावधं योगं प्रत्याख्यामि । सावद्यकथने सपापत्वेन कुत्सितं योगं कर्म प्रत्याख्यामि निराकरोमि त्यजामीत्यर्थः । यावज्जीवं आमरणमित्यर्थः । त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि । कुर्वकोष्टकत्रयोदशक्रमेण निरपेक्षादीनां स्वबुद्ध्या ऊहनीयमिति ।
निरपेक्ष आचार्य आचार्यकृ उपाकृत | गीतार्थकृ गी. अ. कृ. गी. स्थि.क गी. स्थि. क ऽगी. स्थि. अ. गी स्थिऽगी. कृ. क. डगी. स्थि. | ऽगी. स्थि.
अनवस्था अनवस्था अनवस्था
मूल
छेद
०
छेद
६
६
६
४
छंद
६
2
y
8
४
६
४
8
४
४
상
०
मूल
छेद
६
६
४
मूल
छेद
छेद
६
६
상
मूल
छेद
४
४
मूल
छेद
६
४
४
६
४
४
०
मूल
छेद
६
६
8
४
०
६
६
y
8
०
०
०
०
६
६
४
०
०
२५
०
०
२५
०
०
२५
२०
४
О
२५
२०
०
०
२५
२०
१५
न्तमन्यं न समनुजानामि । मनसा सावद्ययोगं न करोमि न कारयामि । कुर्वन्तमन्यं न समनुजानामि । तस्मान्मनोवाक्कायैः कृतकारितानुमतरूपाद्भदन्त प्रतिक्रमामि निन्दामि गर्हे । आत्मानं व्युत्सृजामि प्रतिक्रमामीति तस्मात्प्रतिक्रमामि निवर्तामि आत्मानं कर्मकारिणं जुगुप्सामि गर्हे पातकं कुत्सितं तथा नितरां
विभागः २
आवश्यकविधिः
॥ २६२ ॥
Page #262
--------------------------------------------------------------------------
________________
Jain Education Interna
निरपेक्षा आचार्यकृत. आचार्यकृत. उपाध्याय. उपाध्याय. गीतार्थकृत. जुगुप्सामि आत्मानं व्युत्सृजामि सावद्ययोगाद्दूरतः
पराचिका अनवस्था अनवस्था
०
मूल
मूल
छेद
छेद
६
६
४
करोमीत्यर्थः ॥ देशविरतिदण्डकव्याख्या - करोमि भ दन्त सामायिकं सावद्यं योगं प्रत्याख्यामि इति सर्वपदपरित्यागो गृहस्थापेक्षया देशविर तिनियमात् यावनियमं पर्युपासे इति साधवो यावज्जीवं सामायिकस्थाः सर्वविरतिभृतो भवन्ति । गृहस्थास्तु सदा सावद्यनिरता देशविरतिभाजो नियममात्रमेव निरवद्या भवन्ति । द्विविधं त्रिविधेनेति मनसा वाचा कायेन न करोमि न कारयामि । अनुज्ञानिवृत्तिस्तु गृहिणां न भ वति । शेषं पूर्ववत् । तत्र सामायिकव्रते साधवो यावज्जीवं निरारम्भसंयमपालनपरा भवन्ति । श्रावकास्तु सामायिककालं प्रतिक्रमणखाध्यायपरमेष्ठिमन्त्रजपैर्नयन्ति । प्रतिक्रमणमनन्तरं कथयिष्यते ॥
०
मूल
६
૬
8
४
० ल
०गु
२५
२०
१५
१०
५
अनवस्थाप मूल
छेद
६
मूल
६
६
४
४
० ल
०गु
२५
२०
१५
१०
४
8
०
०
२५
२०
१५
१०
५
1
मूल
छेद
६
ver 20
४
200
०
२५
२०
१५
१०
५
४
४
०
०
२५
२०
१५
१०
५
०
४
०
०
२५
२०
१५
१०
५
०
Page #263
--------------------------------------------------------------------------
________________
आचारदिनकरः
विभागः२ त आवश्यक
विधिः
॥२६३॥
वर्षादानयंत्रं
SAGAROCHAKRAAAAAAAX
शिशिरदानयंत्रं
अथ ऋतुपरत्वेन दानकोष्टकम् । ६।५ उत्कृष्टापत्तो गुरुतमंउम गुरुतम ३८३ मध्यमाप- गुरुतमम ३८ गुरुतरज ६२।१ जघन्यापत्तो गुरुजमउ ६ लघु-गुरुकजउ ५४ लगुरुउमं उ० उ०१०३ लघु लघु जघन्य तोगुरुतरं मध्यम लघुतरमम | लघुतरज ४ गुरुकंजघन्यउ तमजउ ४ लघुघुतमज जांबि० १२२७ उत्कृष्टा-लघुकरम 6 उ६ लघु जघ-उ १०२५ मध्य-उ६ लघुतरम लघुतरमध्य ८२० जघन्यापत्तो कतम जम० आ० लघुतमज एका. पत्तो लघुउउ१५ न्य उ४ मापत्तोलघुतरं उम उ जब आ० लघुतमज २६ प.
सण उत्कृष्टापत्तोलघुक ८१०मध्यमापत्तो
जायलघु०४
वर्षादानयंत्रं लघुतर ६ ६।५ उत्कृष्टाप- गुरुतमउ गुरुतम तज ४३ मध्यमापत्तो गुरुतरमम गुरुतरमज ६२१ जघन्यपात्तो गुरुकजघन्यलघु गुरुकज जआ. त्तोउगुरु उत्तम- लघुउम ०६ ६ लघु उत्कृष्ट गुरुतम मध्यमउ लघुतर मम लघुतर मज गुरुकजउ ६२० जघन्यम आंबिल लघुजए. लघु उल ।१२।७ उ- लघुकम ४४ लघुउज वाश५ मध्यमा आंबिल। आंबिल लघु-जघन्यापत्तो लघुत लघुक जघन्य ए-कज पुरिम स्कृष्टापत्तो लघुउ आंबिल पत्तोलघुतरमउ
तरमज एका-रमजउ० ज० कासणा उ८१५ उत्कृष्टा
६ मध्यमापत्तो सण आ०
हेमंतदानयंत्र पत्तो लघुकउउ ६
लघुतम ६५ उस्कृष्टापत्तों गुरुतमउम ६ गुरुतमज आं- मध्यमापत्तो गुरुतरमम ४ गुरुतरमजआं. २१ जघन्यापत्तो गुरुक जघन्य मध्य गुरुकजज एकागुरुतम उ०८।२७ लघुउमर्दै लघु बिलघुक. उउ मउप० ६१२५ लघुतरममओ लघुतरमज ए गुरुकज ४२० ज-म आंबिल लघुतम सण लघुतम जज उत्कृष्टापत्तो लघु कम आंबिल जएकासणा | मध्यमापत्तोभ बिल लघुतरका. लघुतरम घन्यापत्तो लघुज जममएका. लघु पुरि लघुकजज उउ ६१५ उत्कृ
उ४ मध्यमापत्तो मम एकासणा जपुरिमढउ आं. ५ ज०प० तम ज०मपुरिमळ नीवी टापत्तो लघुकजमड आंबिल
ल० ज०एकासणा
प्रीष्मदान यंत्र
ग्रीष्मदानयंत्रं
॥२६३॥
Jan Education Intern
Ku
Page #264
--------------------------------------------------------------------------
________________
Jain Education Interna
स्वाध्यायश्चतुर्विधः - वाचना ९ प्रच्छना २ आम्नाय ३ आगम ४ रूपः । तत्र सप्ततत्वरूपस्य जिनाज्ञारूपस्य जिनागमस्य परिपाटीपाठो वाचना । गुरुबहुश्रुतेभ्य आगमार्थप्रश्नः श्रवणं च प्रच्छना । सूत्रार्थसहितोभ्यासो गुरुपरम्परापरिज्ञानमाम्नायः । सर्वरहस्यगर्भसूत्रपाठ आगमः । एवं चतुर्विधस्वाध्यायेन कालातिक्र| मणं सामायिके । परमेष्ठिमन्रजापस्तु सर्वाघहरणः । स यथा-नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवझ्झायाणं नमो लोए सबसाहूणं । एसो पंचनमुक्कारो सवपावप्पणासणो । मंगलाणं च सवेसिं पढमं हवइ मंगलं ॥ १ ॥ नमोऽद्भ्य इति । अर्हन्ति समस्तसुरासुरेन्द्रकृतपूजामित्यर्हन्तः । यत उक्तमागमे'अरिहंतवंदणनमंसणाइ अरिहंति पूयसक्कारं । अर्हति सिद्धिगमणं अरिहंता तेण वुञ्चति ॥ १ ॥' अतएव अर्हतः चतुस्त्रिंशदतिशयपञ्चत्रिंशद्वचनगुणयुक्ता अष्टादशदोषरहिता भवन्ति । एतदात्यलक्षणं तेभ्यो नामस्थापनाद्रव्यभावरूपेभ्योऽर्हयो नमोस्तु मनोवाक्कायैः साष्टाङ्गप्रणामोस्तु ॥ नमः सिद्धेभ्य इति । सिधन्ति स्म मुक्तिशिलां गच्छन्ति स्मेति सिद्धाः । अथवा निरुक्तेन सितमस्तोककालेन बद्धं कर्म धमातं भस्मीकृतं | यैस्ते सिद्धाः । यत उक्तं- 'दीहकालरयं जं तु कम्मं सेसिय महा । सिअं धंतंति सिद्धस्स सिद्धत्तमुवजायइ ॥ १ ॥' तेभ्यो नमः नामस्थापनाद्रव्यभावरूपेभ्यः सिद्धेभ्यो नमोस्तु मनोवाक्कायैः साष्टाङ्गप्रणामोस्तु ॥ नम आचार्येभ्य इति । आचारं ज्ञानदर्शनचारित्रतपोवीर्यरूपं स्वयमाचरणेन प्रकाशनेन चाचरन्तीत्याचार्याः । यत उक्तमागमे - पंचविहं आयारं आयरमाणा तहा पयासंता । आयारं दंसंता आयरिया तेण वुचंति ॥ १ ॥
Page #265
--------------------------------------------------------------------------
________________
आचारतेभ्य आचार्येभ्यो नम इति पूर्ववत् ॥ नम उपाध्यायेभ्य इति । उप समीपे एत्य आगत्य द्वादशाङ्गी अधीयते
विभाग:२ दिनकरः पिठ्यते येभ्य इति उपाध्यायाः । यत उक्तमागमे–'बारसविहो जिणेहिं कहिओ चउभंगएहिं सज्झाओ। तं आवश्यकउवासंति जमा उवज्झाया तेण वुचंति ॥१॥ तेभ्य उपाध्यायेभ्यो नमः पूर्ववत् ॥ नमो लोके सर्वसाधुभ्यः।।
विधिः ॥२६४॥
अत्र लोकग्रहणं साधवो ह्याचार्योपाध्यायसाधुरूपा लोक एव सन्ति । अर्हत्सिद्धी लोकान्तरस्थौ। अतएव लोकग्रहणं । सर्वग्रहणं केवलिच्छद्मस्थसंग्रहार्थ । साधयन्ति मोक्षमार्गमिति साधवः । यदुक्तं-निबाणसाहए जो जरा साहुँति साहुणो। समायसवभूएसु तह्मा ते भाव साहुणो ॥१॥ ततस्तेभ्यः साधुभ्यो नम इति पूर्वधावत् ॥ एष पश्चनमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां प्रथमं भवति मङ्गलं ॥१॥ अत्र एतग्रहणं । पूर्वोक्तपदविद्योतनार्थ । पञ्चभ्योऽहत्सिद्धाचार्योपाध्यायसाधुभ्यो नमस्कारः प्रणामः सर्वपापप्रणाशनः स्मरणमात्रेण सर्वपापानि प्रणाशयतीत्यर्थः । यदुक्तं-'नवकारइकअक्खर पावं नासेइ सत्तअइराई । पन्नासंतु पएणं पणसयसागरसमग्गेण ॥१॥' अपिच–'एसो परमिट्टीणं पंचह्नवि भावओ नमुक्कारो । सबस्स कीर-| माणो पावस्स पणासणो होइ॥२॥ प्रणाशः पापदुःखादेः संभवो धर्मसंपदोः । खभावादेव जायेत महामअनिषेवणात् ॥३॥ कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च । अमुं मन्त्रं समासाद्य तिर्यचोपि दिवं गता॥४॥' अयं च मन्त्रः सर्वेषां मङ्गलानामाद्यं मङ्गलं भवति । यदुक्तं-'भुवणेवि मङ्गलाणं मणुआसुरअमरखः
R ॥२६४॥ यरमहिआणं । सवेसिमिमो पढमो होइ महामंगलं पढमं ॥१॥ अस्य मन्त्रराजस्य प्रभावं वक्तुं कोऽधीशः
Jan Education Interna
Page #266
--------------------------------------------------------------------------
________________
4%9++
G
परं पञ्चाहदाद्यधिकारियुक्तोऽयं मन्त्रः पञ्चहेतुभिः स्मृतिपथमानीयते । यथा-'मग्गेअविप्पणासो आयारे विणययासहाउत्ति । पंचविहनमुक्कारं करेमि एएहिं हेऊहिं ॥१॥' पञ्च दृष्टान्ताश्चास्मिन् । यथा-'इहलोगंमि तिदंडी १ सादिवं २ मातुलिंगवणमेव ३ । परलोइचंडपिंगल ४ हुंडिअजक्खो ५ अ दिटुंता ॥१॥' अत्राचारशास्त्रे विधिक्रम एव कथनीयः । कथानकानि महागमटीकाभ्योऽवसेयानि । अत्र विधिक्रम एव वक्तव्यः।-'पुण सामाइयदंडे सावद्यसामाइअस्स दंडमि । परमिट्टिनवपएसुपए पए संपयानेआ॥१॥' इत्यावश्यकविधौ सामायिककथनम् ॥ | अथ चतुर्विंशतिस्तव उच्यते । चतुर्विंशतिस्तवकथने शक्रस्तवअर्हचैत्यस्तवचतुर्विंशतिस्तवश्रुतस्तवसिद्धस्त-18 वसर्वचैत्यस्तवभगवत्प्रार्थनानां प्रक्रमाः। प्रथमं शक्रस्तवो यथा-नमोत्थु णं । णं इति वाक्यालंकारे । नमोस्तुर नमस्कारोस्तु। पञ्चाङ्गोऽष्टाङ्गो दण्डवत्प्रणामो वास्तु।केभ्य इत्याह । अहंताणं भगवंताणं । अर्हन्ति चतुष्षष्टिसुरासुरेन्द्रकृतां पूजामित्यर्हन्तः तेभ्यः केचित् अरुहन्यः अरहझ्यः इति पठन्ति । न रुहन्ति संसारपङ्क इत्यरुहन्तः। अथवा न रहन्ति न त्यजन्ति तत्वं इत्यरहन्तः । कथंभूतेभ्यः । भगवयः ज्ञानमाहात्म्ययशोवैराग्यमुक्तिवीर्यश्रीधमैश्वर्यवय इत्यर्थः । पुनः कथंभूतेभ्य इत्याह । आइगराणं तित्थगराणं सयंसंबुद्धाणं । आदिकरेभ्यः स्वस्वतीर्थेषु धर्मागमगणधरसंघादीनां प्रथमारम्भकारिभ्य इत्यर्थः । तीर्थकरेभ्यः तीर्थ चतुर्विधः संघः प्रथमगणधरो वा तत्कर्तृभ्यः । खयं संबुद्धेभ्यः अन्यस्माद्दरोरुपदेशं विनापि खात्मावबोधप्रबुद्धेभ्यः । पुनः कथंभूतेभ्य
ARCANC
ARREARRRRRRRRRRA
Jain Education in
Page #267
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ २६५ ॥
Jain Education Interr
इत्याह । पुरिमुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरियाणं पुरिसवरगंधहत्थीणं । पुरुषोत्तमेभ्यः पुरुषाणां मध्ये बलेन कान्त्या श्रुतेन ज्ञानेन प्रभावैरतिशयैश्च उत्तमाः प्रकृष्टाः पुरुषोत्तमास्तेभ्यः पुरुषोत्तमेभ्यः । पुरुषसिंहेभ्यः सिंहा इव तिर्यक्षु पुरुषेष्वसंख्यातबलभाजः पुरुषसिंहास्तेभ्यः पुरुषसिंहेभ्यः । पुरुषवरपुण्डरीकेभ्यः पुंडरीकं हि शुभ्रकमलं पङ्के संभूतं जलेन प्रवृद्धं तद्वयमपि विहायोपरि तिष्ठति तथा भगवन्तोपि संसारे समुत्पन्ना भोगैः प्रवृद्धाः तद्वयमपि विहाय लोकोत्तरं पदं प्रपन्नाः पुरुषवरपुण्डरीकाः तेभ्यः पुरिसवरपुण्ड| रीकेभ्यः । पुरुषवरगन्धहस्तिभ्यः पुरुषेषु वराः प्रधानाः बलेन महिमसमुच्चयेन सर्वोत्कृष्टतया परमभावगोप| नेन परबलविनाशनेन गन्धहस्तिन इव तेभ्यः पुरुषवरगन्धहस्तिभ्यः । पुनः कथंभूतेभ्य इत्याह । लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपवाणं लोगपज्जोयगराणं । लोकोत्तमेभ्यः लोकेषु चतुर्दशरज्वात्मकेषु सुरनरतिर्यग्दैत्यसंकुलेषु सर्वपूज्यत्वेन प्रभावातिशयेन उत्तमाः प्रकृष्टा लोकोत्तमास्तेभ्यः लोकोत्तमेभ्यः । लोकनाथेभ्य: लोकस्य चतुर्दशरज्वात्मकस्य शासकत्वेन रक्षकत्वेन प्रीणकत्वेन मार्गनिवेशकत्वेन नाथाः स्वामिनः लोकनाथास्तेभ्यः लोकनाथेभ्यः । लोकहितेभ्यः लोकस्य रक्षकत्वेन सन्मार्गनिवेशकत्वेन हिता आप्ताः लोकहितास्तेभ्यः । लोकप्रदीपेभ्यः लोकस्य सदसद्वस्तुतत्त्वप्रकाशकत्वेन दीपाः लोकप्रदीपास्तेभ्यः । लोकप्रद्योतक| रेभ्यः लोकस्य मोहान्धकारनिर्मग्नस्य भावप्रभावप्रकाशकत्वेन प्रद्योतं कुर्वन्तीति लोकप्रद्योतकरास्तेभ्यः । अत्र प्रदीपप्रद्योतकरयोः किंवान्तरमित्युच्यते । दीपाः प्रस्तुतमितवस्तुप्रकाशकाः । प्रद्योतकरास्तु दिनकरोदयवत्
विभागः २
आवश्यक
विधिः
॥ २६५ ॥
Page #268
--------------------------------------------------------------------------
________________
Jain Education Internat
भव्या भव्य सर्वपदार्थदर्शकाः । पुनः कथंभूतेभ्य इत्याह । अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयार्ण बोहदयाणं । अभयदयेभ्यः दद्याधर्मस्योपदेशाचरणाभ्यां सर्वजीवानामभयदानदातारः अभयदास्तेभ्यः । चक्षुर्देभ्यः मोहान्धानां ज्ञानात्मकं चक्षुर्ददतीति चक्षुर्दास्तेभ्यः । मार्गदेभ्यः मार्ग स्वर्गमोक्षसर्वसमीहितलाभार्थ ददतीति मार्गदास्तेभ्यः । शरणदेभ्यः भवभीतप्राणिनां रागद्वेषादिशत्रुपराभूतानां शरणं ददतीति शरणदा| स्तेभ्यः । बोधदेभ्यः बोधं ज्ञानं सम्यक्त्वप्राप्तिं वा ददतीति बोधदास्तेभ्यः । पुनः कथंभूतेभ्यः । धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवहीणं । धर्मदेभ्यः उपदेशप्रभावदृष्टान्तैस्तदुद्विदानेन च धर्मे ददतीति धर्मदास्तेभ्यः । धर्मदेशकेभ्यः धर्म दशविधं दिशन्तीति धर्मदेशकास्तेभ्यः । धर्मनायकेभ्यः धर्मस्य ख्यापकत्वाद्रक्षकत्वात् नायकाः खामिनस्तेभ्यः । धर्मसारथिभ्यः धर्मस्य मोक्षादिगमने रथरूपस्य सुखसंचरणहेतोः सारथ्य इव धर्मसारथयस्तेभ्यः । धर्मवरचतुरन्तचक्रवर्तिभ्यः धर्मो यो वरः प्रधानः चतुर्णा गतीनां अन्तरूपः तस्य चक्रवर्तिनः विश्वाधीशा धर्मवरचतुरन्तचक्रवर्तिनस्तेभ्यः । पुनः कथंभूतेभ्यः । अप्पडियवर नाणदंसणधराणं । अप्रतिहतवरज्ञानदर्शनघरेभ्यः अप्रतिहते ज्ञानावरणदर्शनावरणाभ्यामनाच्छादिते वरे ज्ञानदर्शने धारयन्तीति अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः । ज्ञानं केवलसंज्ञं दर्शनं सम्यक्त्वं जग दालोको वा । वियछउमाणं व्यावृत्तछद्मभ्यः । व्यावृत्तं अपगतं छद्म कैतवं ज्ञानाद्याच्छादो येभ्यस्ते व्यावृत्तछद्मानस्तेभ्यः । पुनः कथंभूतेभ्यः । जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं ।
Page #269
--------------------------------------------------------------------------
________________
आचारदिनकरः
विभागः२ आवश्यकविधिः
॥२६६॥
AAAAAAA
जिनेभ्यः जयन्ति रागाधरीनिति जिनास्तेभ्यः । जापकेभ्यः भक्तान रागाधरीन् जापयन्तीति जापकास्तेभ्यः । तीर्णेभ्यः तरन्ति स्म संसारोदधिमिति तीर्णास्तेभ्यः । तारकेभ्यः तारयन्ति संसारामृतानिति तारकास्तेभ्यः। बुद्धेभ्यः बुध्यन्ति स्म खयमेवेति बुद्धास्तेभ्यः। बोधकेभ्यः बोधयन्ति शुद्धोपदेशैविश्वमिति बोधकास्तेभ्यः। मुक्तेभ्यःमुच्यन्ते स्म कर्मबन्धनेभ्यश्चतुर्विधेभ्य इति मुक्तास्तेभ्यः।मोचकेभ्यः मोचयन्ति भक्तान्कर्मबन्धनेभ्य इति मोचकास्तेभ्यः। पुनः कथंभूतेभ्यः। सबन्नाणं सबदरसीणं सीवमयलमख्यमणंतमक्खयमवाबाहमपुणरावित्तिसिडिगइनामधेयं ठाणं संपत्ताणं नमो जिणाणं जियभयाणं । सर्वज्ञेभ्यः सर्व सप्ततत्वात्मकं केवलज्ञानेन जानन्तीति सर्वज्ञास्तेभ्यः । सर्वदर्शिभ्यः सर्वं द्रष्टुं दर्शनावरणाभावेन शीलमेषां ते सर्वदर्शिनस्तेभ्यः सर्वदशिभ्यः। शिवमचलमरुजमनन्तमक्षयमव्याबाधमपुनरावृत्तिसिद्धिगतिनामधेयं स्थानं संप्राप्तेभ्यः सर्वापायापगमाच्छिवं, चलनरहितत्वादचलं, भंगरोगाख्यरुजानामभावादरुज, कालादावनन्तत्वादनन्तं, प्रलयेप्यनपगामित्वादक्षयं, सर्वसंकटवर्जितत्वाव्याबाधं, अपुनर्निवर्तनादपुनरावृत्ति, प्राणिनः सर्वकर्मक्षये समीहितप्राप्ती प्राप्तत्वात् सिद्धिगतिनामधेयं स्थानं लोकान्तररूपं संप्रासेभ्यः नमो जिनेभ्यः। प्रथमाहन्नामग्रहणात् पुनर्जिनग्रहणं प्रान्ते निर्धारणार्थ । नात्र पुनरुक्तदोषः। यदुक्तमागमे-'सज्झायज्झाणतवोसहेसु उवएसथुइपयाणेसु।। संतगुणकित्तणेसु य न हुंति पुणरुत्तदोसाओ॥१॥' जितभयेभ्यः सप्तभयजेतृभ्यः । अयं तु शक्रस्तवः शक्रेणाभिहितः। अग्रतो गाथा च गीतार्थमुनिभिः प्रोक्ता कथ्यते–'जे य अईआ सिद्धा जे अ भविस्संति अ
॥२६६॥
Jan Education Inter
Page #270
--------------------------------------------------------------------------
________________
आ. दि.४६
Jain Education Interne
नागए काले। संपइअ वमाणा सधे तिविहेण वंदामि ॥ १ ॥ ये च अतीताः अतीतासूत्सर्पिण्यवसर्पिणीषु तीर्थ प्रवर्त्य सिद्धाः मुक्ताः ये च अनागते भविष्यति काले उत्सर्पिण्यवसर्पिणीरूपे भविष्यन्ति । संप्रति च वर्तमानाः जनैराराध्यमानतीर्था विहरमाणा वा शाश्वतप्रतिमास्थिता वा तान् सर्वान् त्रिविधेन मनोवाक्काययोगेन वन्दे नमस्करोमि । अत्र शक्रस्तवे दश विश्रामाः संपद इति कथ्यन्ते । यथा - अरिहं १ आइग २ पुरिसे ३ लोगो ४ भय ५ धम्म ६ अप्प ७ जिण ८ सङ्घा ९ । सकच्छयसंपयाणं पढमुल्लिंगणपया नेया ॥ १ ॥ इति शक्रस्वछायार्थः ॥
अथ चतुर्विंशतिस्तवो यथा - लोगस्स उज्जोयगरे धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं चडवीसंपि केवली ॥ १ ॥ चतुर्विंशतिमप्यर्हतः कीर्तयिष्ये कथयिष्ये । कथंभूतान् अर्हतः । लोकस्य चतुर्दशद्वारात्मकस्य | परमज्ञानोपदेश संशयच्छेद सर्वपदार्थप्रकटनकारित्वात् उद्योतकरास्तान् लोकस्योद्योतकरान् । पुनः कथंभूतान् । | धर्मतीर्थकरान् संसारोदधितारकत्वात् धर्माख्यं तीर्थं कुर्वन्तीति धर्मतीर्थकरास्तान्धर्मतीर्थकरान् । पुनः कथंभूतान् । जिनान् जयन्ति रागादीन् इति जिनास्तान् । केवलं ज्ञानं विद्यते येषां ते केवलिनस्तान् । तेषां कीर्तनमेवाह । —उसभमजियं च वंदे संभवमभिणंदणं च सुमई च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ॥ २ ॥ सुविहिं च पुष्पदंतं सीअल सिजंस वासुपुज्जं च । विमलमणतं च जिणं धम्मं संतिं च वंदामि ॥ ३ ॥ कुंथुं अरं च मल्लिं वंदे मुणिसुवयं नमिजिणं च । वंदामि रिद्वनेमिं पासं तह वद्धमाणं च ॥४॥ ऋषति मोक्षमिति
4-474
/
Page #271
--------------------------------------------------------------------------
________________
आचारदिनकरः
विभागः२ आवश्यकविधिः
॥२६७॥
ऋषभः सर्वेषां केवलिनां मोक्षगामित्वेपि तस्यावसर्पिण्यादौ मोक्षगामित्वे ऋषभत्वात् ऋषभं१न जितो रागादिदोषैरिति अजितस्तमजितं २ संभवति मोक्षोपदेशाय सर्वेष्टदानाय च संभवस्तं ३ अभिनन्दयति विश्वमिति अभिनन्दनस्तं ४ शोभना मतिः सर्वजीवाभयदायिनी यस्य स सुमतिस्तं सुमतिं ५ पद्मस्येव शोणतया सुगन्धतया पङ्कपरित्यागतया प्रभा यस्यासौ पद्मप्रभस्तं ६ शोभनं गणधरसंधैः पार्श्व समीपं यस्य स सुपार्श्वस्त ७ जयतीति जिनस्तं जिनं चन्द्रस्येव प्रभा यस्यासौ चन्द्रप्रभस्तं ८ वन्दे नमस्करोमि । शोभनो विधिर्यस्यासौ सुविधिस्तं ९। कथंभूतं । पुष्पदन्तं पुष्पवदन्ता यस्यासौ पुष्पदन्तस्तं । संसारतापतप्तानां शीतत्वकरणाच्छीतलस्तं १० प्रकृष्टत्वश्रेयोमयत्वाच्छ्रेयांसस्तं ११ वसुपूज्यस्यापत्यं वासुपूज्यस्तं १२ । अत्र त्रयाणां बहुवचनस्थाने आषत्वादेकवचनं । विगतानि कर्मचितानि मलानि यस्यासौ विमलस्तं १३ सर्वैर्गुणैरनन्तत्वादनन्तस्तं १४ जिनं जयतीति जिनस्तं । दुर्गतिं प्रपततो जन्तून्धारयतीति धर्मस्तं १५ जगत्रयस्य शान्तिकरत्वाच्छान्तिस्तं १६ कुं पृथ्वी थुडति अभयदानेन रक्षतीति कुंथुस्तं १७ इयर्ति मोक्षमित्यरस्तं १८ मोहस्य प्रतिमल्लत्वात् मल्लिस्तं १९ वन्दे नमस्करोमि । मुनिश्चासौ शोभनव्रतश्च मुनिसुव्रतस्तं २० नमयति दुष्टान्तरारीनिति नमिः नमिश्चासौ जिनश्च नमिजिनस्तं २१ वन्दे नमस्करोमि । अरिष्टानामुपद्रवाणां छेदनाय नेमिः चक्रधारेवासौ अरिष्टनेमिस्तं २२ पश्यतीति पार्श्वस्तं २३ वर्धतेस्म सर्वैर्गुणैरिति वर्धमानस्तं २४ वन्देशब्दः सर्वत्राप्यन्वेति । एतेषां नाम्नां व्याख्यानं नानाविधव्युत्पत्तिभिर्नानाकथासंप्रदायैः सविस्तरं ज्ञातमपि ग्रन्थ
CALCUR-4-SCRECष्ट य
॥२६७॥.
Jain Education inte
For Private & Personal use only
|
Page #272
--------------------------------------------------------------------------
________________
-
-
-
SAUCRACCESSAGARSACCOCO
विस्तरभयान्न प्रकाशितं । आचारग्रन्थो ह्ययं न व्याख्याग्रन्थः । अत्र कचिह्याख्या प्रबोधरूपैव ॥ एवं मए 8. अभिथुया विहुयरयमला पहीणजरमरणा । चउविसपि जिणवरा तिच्छयरा मे पसीयंतु ॥५॥ एवं मया । अभिस्तुताः विधुतरजोमलाः प्रक्षीणजरामरणाः चतुर्विशतिरपि जिनवरास्तीर्थकरा मे प्रसीदन्तु ५॥ कित्तिय वंदिय महिआ जे ते लोगस्स उत्तमा सिद्धा । आरुग्गबोहिलाभं समाहिवरमुत्तमं दिंतु ॥ ६॥ कीर्तिताः स्तुताः वन्दिताः नमस्कृताः महिताः पूजितास्ते कीर्तितवन्दितमहिताः ये तीर्थंकराः लोकस्योत्तमाः सिद्धास्ते तीर्थकराः आरोग्यं बोधिलाभं समाधिवरं उत्तमं ददतु ६। चंदेसुनिम्मलयरा आइच्चेसु अहि पयासयरा । सागरवरगम्भीरा सिद्धा सिद्धिं मम दिसंतु॥७॥ अत्र सिद्धा इति जिनानां मुक्तिस्थानमेव नामकीर्तनं । सिद्धाः मम सिद्धिं दिशन्तु यच्छन्तु । कथंभूताः सिद्धाः। चन्द्रेभ्योपि निर्मलतराः आदित्येभ्योऽधिकं प्रकाशकराः सागरवरगम्भीराः। सप्तमी निर्धारणे इति प्राकृतसूत्रेण पञ्चमीस्थाने सप्तमी। केचित्सप्तमीमेव व्याख्यान्ति ७॥ चतुर्विशतिस्तवे पदेपदे विश्रामसंपत् ॥
अथार्हच्चैत्यस्तयव्याख्या । अहंतचेइआणं करेमि काउसग्गं । अर्हचैत्यानां कायोत्सर्ग करोमि तेषामाराधनार्थमित्यर्थः । अत्र चैत्यकथने जिनानां चतुर्विशतिवर्तमानानां कथनं । यत्र च सबलोए अरहंतचेइयाणं इति कथनेन समस्तानां गतातीतवर्तमानविहरमाणप्रतिमारूपाणां जिनानां त्रैलोक्यमहितानां ग्रहणं । कयेत्याह । वंदणवत्तियाए वन्दनवृत्त्या नमस्कारयुक्त्या । पूयणवत्तियाए पूजनवृत्त्या अर्चनयुक्त्या । सकारवत्तियाए स
-
Jan Education Internet
Page #273
--------------------------------------------------------------------------
________________
C
%
%
%
आचार
कारवृत्या सत्करणं शोभोन्नतिकरं दानं तस्य वृत्तिः युक्तिस्तया सत्कारवृत्त्या । सम्माणवत्तिआए सन्मान-विभागः२ दिनकरः वृत्त्या मनो वाक्कायोत्साहकरी लोकप्रत्यक्षं पूजा सन्माननं तस्य वृत्तिस्तया सन्मानवृत्त्या । बोहिलाभवत्ति
आवश्यकआए बोधिलाभवृत्त्या बोधिलाभः सम्यक्त्वप्राप्तिः तेन पुरस्कृता या वृत्तिस्तया बोधिलाभवृत्त्या । निरुवस- विधिः ॥२६८॥ ग्गवत्तिआए निरुपसर्गवृत्त्या निरुपद्रवयुक्त्या । सद्धाए अडया वासनया । मेहाए मेधया बुद्ध्या । धिइए
धृत्या संतोषेण । धारणाए धारणया श्रुताधीतयोः स्थिरीभावो धारणा तया धारणया । अणुप्पेहाए अनुप्रेक्षया इष्टस्य वस्तुनः सर्वदा स्मरणमनुप्रेक्षा । वड्डमाणिए वर्धमानया प्रतिक्षणं वृद्धिमुपगच्छन्त्या । वड्डमाणिए इति शब्दः वंदणवत्तियाए इत्यादीनां अणुप्पेहाएपर्यन्तानां सर्वत्र विशेषणत्वमुपैति । ठामि काउसग्गं तिहामि कायोत्सर्ग। शेषं कायोत्सर्गव्याख्यानं कायोत्सर्गव्याख्याने कथयिष्यते । अत्र विश्रामसंपदो यथाअहे १ वंदण २ सद्धा ३ अन्नत्थ ४ सुहम ५ एव ६ जा ७ ताव ८ । अड संपइ तेआला पय वन्नादुसयतीस हिआ॥१॥ इति अर्हचैत्यस्तवव्याख्या ॥ | अथ श्रुतस्तवव्याख्या। तत्र प्रथमं श्रुतस्योत्पत्तिभूतानां तीर्थकराणां निर्विघ्नकार्यसिद्धये मङ्गलकृन्नमस्कारो यथा-पुक्खरवरदीवड्डे धायइसंडे अ जंबुदीवे अ । भरहेरवइविदेहे धम्माइगरे नमंसामि ॥१॥ पुष्करवरद्वीपार्धे धातकीखण्डे जम्बुद्वीपे च भरतैरावतविदेहेषु धर्मादिकरान् तीर्थकरान् नमिष्यामि नमस्यामि वा ॥१॥
॥२६८॥ तिमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहियस्स । सीमाधरस्स वंदे पप्फोडिअमोहजालस्स ॥२॥ श्रुता
%9561-0 %
A
M
Jan Education
a
l
Page #274
--------------------------------------------------------------------------
________________
यनम इत्यध्याहारः । वन्देशब्दे नम इति विज्ञेयश्चतुर्थीसूचनाय । प्राकृते तु चतुया षष्ठीसिद्धिः सर्वत्र । कथंभूताय श्रुताय । तमस्तिमिरपटलविध्वंसनाय तमः पातकं तदेव तिमिरं अन्धकारं तस्य पटलं समूहः तस्य विध्वंसनं छेदकरं तत्तमतिमिरपटलविध्वंसनं तस्मै । पुनः कथंभूताय । सुरगणनरिंदमहियस्स सुरगणनरेन्द्रमहिताय सुरगणा देवसमूहाः नरा मनुष्यास्तेषां इन्द्राः खामिनस्तैर्महितं पूजितं सुरगणमहेन्द्रमहितं तस्मै सुरगणनरेन्द्रमहिताय । पुनः कथंभूताय । सीमाधरस्स बंदे सीमाधराय सर्वेषामुत्तमवस्तूनां सीमां मर्यादां धरतीति सीमाधरं तस्मै आगमादत्तमं न किंचिदित्यर्थः । पुनः कथंभूताय श्रुताय । पप्फोडिअमोहजालस्स प्रस्फोटितमोहजालाय प्रस्फोटितं चूर्णीकृतं मोहजालं जडतासंचयो येन तत्प्रस्फोटितमोहजालं तस्मै प्रस्फोटितमोहजालाय । अत्रच तमस्तिमिरपटलविध्वंसनं सुरगणनरेन्द्रमहितं सीमाधरं प्रस्फोटितमोहजालं जिनागमं वन्दे इति गाथाद्वयं । अतो जिनश्रुतसारस्य स्तुतिसारस्य धर्मस्य स्तुतिव्याजेन वसन्ततिलकावृत्तेन है आगममेव स्तौति-जाईजरामरणसोगपणासणस्स कल्लाणपुक्खलविसालसुहावहस्स । कोदेवदाणवनरिंदगणचियस्स धम्मस्स सारमुवलब्भ करे पमायं ॥ सारं उपलभ्य कः प्रमादं कुर्यात् । न कोपीत्यर्थः । कथंभूतस्य धमस्य । जातिजरामरणशोकप्रणाशनस्य मोक्षदायित्वात् जातिजन्म शेषं सुगमं । पुनः कथंभूतस्य । कल्याणपुष्कलविशालसुखावहस्य कल्याणैर्मङ्गलैः पुष्कलं संख्यातीतं विशालं विस्तीर्ण सुखं आवहतीति कल्याणपुकलविशालसुखावहस्तस्य कल्याणपुष्कलविशालसुखावहस्य । पुनः कथंभूतस्य । देवदानवनरेन्द्रगणार्चितस्य |
Jan Education inte
For Private & Personal use only
ना
Page #275
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥२६९॥
देवानां दानवानां नराणां इन्द्राः खामिनः तेषामेव देवादीनां गणाः समूहास्तरर्चितो देवदानवनरेन्द्रगणार्चि
विभाग:२ तस्तस्य देवदानवनरेन्द्रगणार्चितस्य ॥ ३ ॥ पुनर्जिनागममेव शार्दूलविक्रीडितवृत्तेन स्तौति-सिद्धे भो पयओ नमो जिणमए नंदी सया संयमे देवनागसुवन्नकिन्नरगणैस्सन्भूयभावच्चिए । लोगो जत्थ पइडिओ जग-15ाविधिः मिणं तेलोकमच्चासुरं धम्मो बहुउ सासओ विजयओ धम्मुत्तरं वड्डओ ॥ भो भविकलोकाः, जिनमताय नमः आर्षत्वात् चतुर्थीस्थाने सप्तमी । कथंभूताय जिनमताय । सिद्धाय । अथवा केचित् द्वितीयामाहुः । प्रयतो जिनमतं नमामि । यतो गामार्ष सर्ववेत्तत्वादृषीणां। नंदीसयासंयमे सदा निरंतरं संयमे नन्दिः समृद्धिः। कथंभूते संयमे । देवनागसुवर्णकिन्नरगणैः सद्भूतभावार्चिते देवा वैमानिकाः नागोपलक्षणेन भुवनपतयः सुवर्णाः उज्जवलवर्णत्वेन ज्योतिष्काः किन्नराः किन्नरोपलक्षणेन व्यन्तरास्तेषां गणाः समूहाः तैर्देवनागसुवर्णकिन्नरगणैः सद्भूतभावेन स्वाभाविकविशिष्टपरिणामेन अर्चितः पूजितः देवनागसुवर्णकिन्नरगणैः सद्भूतभावार्चितः तस्मिन् देवनागसुवर्णकिन्नरगणैः सद्भूतभावार्चिते । यत्र जिनमते लोको ज्ञानं उपस्थितः स्थिरीभूतः स
वस्तुज्ञातृत्वात् यत्र च जगत्रैलोक्यं मांसुरं देवनारकमय॑सहितं उपस्थितं स शाश्वतो धर्मों वर्धतां विजयते धर्मोत्तरं धर्मप्रकृष्टत्वं वर्धतां । धर्मस्य च वृधिधातोः पुनरुक्तकथनं धर्मस्य दृढत्वकरणार्थं । सुअस्स भगवओ करेमि काउसग्गं । श्रुतस्य भगवतः कायोत्सर्ग करोमि । शेषं पूर्ववत् ॥ ॥ अथ सिद्धस्तवमाह । सर्वस्तवप्रान्ते सर्वसिद्धिदायकानां सिद्धानां स्तुतिरभिधीयते । परमार्थेन जगद्वन्द्या भगवन्तोऽर्हन्तोपि सिद्धा
॥२६९॥
lan Education inte
For Private & Personal use only
Page #276
--------------------------------------------------------------------------
________________
Jain Education Inter
एव नतु ते खकायेन सर्वदैव विहरन्ति अतएवोच्यन्ते - सिद्धाणं बुद्धाणं पारगयाणं परंपरगयाणं लोगग्गमुवगयाणं नमो सया सवसिद्धाणं । सिद्धेभ्यो नमः सिद्धव्याख्यानं परमेष्ठिवत् । कथंभूतेभ्यः सिद्धेभ्यः । बुद्वेभ्यः बुध्यन्ते स्म परमालोकेनेति बुद्धास्तेभ्यो वुद्धेभ्यः । पुनः कथंभूतेभ्यः । पारगतेभ्यः संसारमहोदधेः पारं गच्छंतिस्मेति पारगतेभ्यः । पुनः कथंभूतेभ्यः । परंपरगतेभ्यः परं परं चतुर्दशगुणस्थानान्यतिक्रम्य गताः परं | परगतास्तेभ्यः । पुनः कथंभूतेभ्यः । लोकाग्रं मोक्षं उपगतेभ्यः । पुनः सर्वसिद्धेभ्यो नम इति कथनं सर्वग्रहणेन पञ्चदशभेदसिद्धकथनार्थं । यथा - जिण १ अजिण २ तित्थ ३ अतित्थ ४ इत्थी ५ गिहि ६ अन्न ७ सल्लिङ्ग ८ नर ९ नपुंस १० पत्तेय ११ । संबुद्धाय १२ बुद्धबोहि १३ एक्क १४ अणेक १५ ॥ १ ॥ जिनसिद्धाः जिना भूत्वा सिद्धा जिनसिद्धाः १, जिनत्वं विनापि प्राप्तकेवला ये सिद्धा गणधरमुनिप्रभृतयः ते अजिनसिद्धाः २, तीर्थे प्रवर्तमाने ये सिद्धास्ते बहवोपि ३, अतीर्थसिद्धाः तीर्थे अप्रवृत्ते व्यवच्छिन्ने वा ये सिद्धास्ते अतीर्थसिद्धा मरुदेव्यादयः ४, स्त्रीलिङ्गसिद्धा ये स्त्रीरूपेण सिद्धा ब्राह्मी सुन्दरीप्रभृतयस्ते स्त्रीसिद्धाः ५, गृहिलिङ्गसिद्धा गृहे व्रतादानं विनापि गृहिण एव सिद्धाः भरत इलापुत्रप्रभृतयः ६, अन्यलिङ्गसिद्धा ये परिव्राजकादि| विशेषैरुत्पन्न केवला जातास्तेऽन्यलिङ्गसिद्धाः ७, सलिङ्गसिद्धाः ८, नरसिद्धाः ९, नपुंसकलिङ्गसिद्धाः ये षण्ढाः मुक्तिं गतास्ते नपुंसकलिङ्गसिद्धाः १०, प्रत्येकबुद्धसिद्धाः ये एकदृष्टान्तेन प्रबोधमाप्य सिद्धास्ते करकण्डुप्रभृतयः ११, स्वयंवुद्धसिद्धाः ये गुरुं विनापि खावधानादेवोत्पन्नकेवलाः मुक्तिं गतास्ते बहवः १२, बुद्धबोधितसिद्धाः ये
Page #277
--------------------------------------------------------------------------
________________
SAMSU
आचार-8 गुरोः प्रबोधमाप्य मुक्तिं गतास्ते बहवः १३, एकसिद्धाः ये एकाकिन एवाद्वितीयाः सिद्धास्ते बहवः १४, अनेक
विभागः२ दिनकरः सिद्धाः ये समकालं मुक्तिं गता बहवः १५, इति पञ्चदशभेदख्यापनार्थ नमो सया सबसिद्धाणं इतिपदपुनर्भा
आवश्यकषणं । इति प्रथमगाथार्थः ॥ ॥ अतःपरं वर्तमानतीर्थस्य सिद्धानण्यः सिद्धस्तवगर्भे भगवतः श्रीमहावीरस्य ॥२७०॥
विधिः स्तुतिं गाथाद्वयेनाह-जो देवाणवि देवो जं देवा पंजली नमस्संति । तं देवदेवमहियं सिरसा वंदे महावीर है॥१॥ इकोवि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ॥२॥ यो
भगवान् देवानामपि हरिहरविरंचादीनामपि देवः तेषां पूज्यतया देवाः शक्रादयःप्राञ्जलयो बद्धाञ्जलयोयं नमस्यन्तितं देवदेवमहितं देवाधिदेवशिवादिपूजितं महावीरं शिरसा वन्दे॥इकोवि नजिनवरवृषभस्य वर्धमानस्य एकोपि नमस्कारः संसारसागरात् नरं वा नारी वा तारयति जिनश्चासौ वरः प्रधानो व्रतधुराया वृषभः, अथवा वृषभशब्दः प्रशंसार्थवाचको ज्ञेयः। नारिं वेति अत्र नारीग्रहणं नार्या अपि मुक्तिख्यापनार्थ ॥ उर्जित-8 सेलसिहरे दिक्खा नाणं निसीहिया जस्स । तं धम्मचकवहिं अरिट्टनेमि नमसामि ॥१॥तं अरिष्टनेमिं नमिष्यामि । यस्य अरिष्टनेमेः उज्जयन्तशैलशिखरे दीक्षा ज्ञानं मोक्षश्च । नैषेधिकी सर्वव्यापारनिषेधान्मोक्ष उच्यते । कथंभूतमरिष्टनेमि । धर्मचक्रवर्तिनं । इयं च गाथा कृताहारनियमे श्रीगोपालपुरेश्वरे आमाभिधाने सह गुरुणा रैवतकाचलं प्राप्त दिगम्बरसंघे तीर्थयात्रानिषेधकारिणि सति श्रीबप्पभसूरिगुरुणा आराधनानीतया भगवत्या श्रीअम्बिकया कन्यामुखेन निगदिता। ततश्च तत्स्तुतिहेतोः सिद्धस्तवान्तः पठ्यते-चत्तारि
NGALOROS
Jain Education
l
a ना
Page #278
--------------------------------------------------------------------------
________________
Jain Education In
अट्ठदसदोअवदिआ जिणवरा चउवीसं । परमट्ठनिट्ठि अट्ठा सिद्धा सिद्धिं मम दिसंतु ॥ १ ॥ अष्टापदस्तुति| विरियं । तत्र अष्टापदगिरौ भरतेनकारितं नानामणिमयं चतुर्मुखं चैत्यमस्ति तत्र पूर्वद्वारे चत्वारः स्थापनाजिना, दक्षिणद्वारे अष्टौ स्थापनाजिनाः, पश्चिमद्वारे दश स्थापनाजिनाः, उत्तरद्वारे द्वौ स्थापनाजिनौ, तत|स्तत्तद्वर्णमणिघटिताः निज २ देहमानधारिणञ्चतुर्विंशतिजिनेश्वराः वन्दिताः परमार्थनिष्ठितार्थाः सिद्धाः मम सिद्धिं दिशन्तु । अयं सिद्धस्तवः ॥
अथ समस्त वैयावृत्त्यकराणां कायोत्सर्गों यथा - वेयावच्चगराणं संतिगराणं समद्दिट्ठिसमाहिगराणं करेमि काउसग्गं । वैयावृत्थं च वसतिज्ञानं साधुसाध्वीप्रभृतीनां विघ्ननिवारणं शुश्रूषणं वांछितदानं कुर्वन्तीति वैयावृत्यकरास्तेषां शान्ति सर्वदुष्टप्रणाशात्संकुर्वन्तीति शान्तिकरास्तेषां सम्यग्दृष्टीनां सम्यक्त्वधारिणीं समाधिं कुर्वन्तीति सम्यग्दृष्टिसमाधिकरास्तेषां आराधनार्थं कायोत्सर्ग करोमि । शेषमनन्तरं कथयिष्यते ॥ ॥ अथ चैत्यस्मरणं साधुस्मरणं च यथा— जावंति चेइयाई उड्ढे अअहे अ तिरियलोए अ । सवाई ताई वंदे इह संतो तत्थ संताई ॥ १ ॥ यावन्ति चैत्यानि ऊर्ध्वं अधस्तिर्यग्लोके अथ इह सन्त्यपि तत्र सन्ति तानि सर्वाणि चैत्यानि वन्दे । ऊर्ध्वलोके कल्पग्रैवेयकानुत्तरेषु, अधोलोके भुवनपतिव्यन्तर भुवनेषु, तिर्यग्लोके द्वीपो दधिगिरिज्योतिष्कविमानादिषु इति सूचनं । — जावंति केवि साहू भरहेरवए महाविदेहे अ । सचेसिं तेसिं | पणओ तिविहेण तिदंडविरिआणं ॥ १ ॥ यावन्तः केपि साधवो भरतैरावतमहाविदेहेषु कर्मभूमिषु शेषव
Page #279
--------------------------------------------------------------------------
________________
आचारदिनकरः ॥ २७१ ॥
Jain Education Inte
र्षाणि मिथुनवासात्फलभूमयः इति सूचनं । सर्वेभ्यस्तेभ्यः साधुभ्यः त्रिदण्डविरतेभ्यो मनोवाक्कायदण्डमुक्तेभ्यः अहं त्रिविधेन मनोवाक्काययोगेन प्रणतः ॥ ॥ भगवत्प्रार्थना यथा-जय वीयराय जगगुरु होउ ममं तुह य भावओ भयवं । भवनिवेओ मग्गाणुसारिआ इट्ठफलसिद्धी ॥ १ ॥ लोगविरुद्धच्चाओ गुरुजणपूआ परत्थकरणं च । सुहगुरुजोगो तवयणसेवणा आभवमखंडा ॥ २ ॥ इति गाथाद्वयं ॥ जय वीतराग जगद्गुरो वीतो गतो रागो यस्यासौ वीतरागः उपलक्षणत्वाद्वीतद्वेषोपि तस्य संबोधनं । जगतां खर्गमर्त्यपाताललक्षणानां पालकत्वाच्छिक्षादातृत्वाच्च गुरुः जगद्गुरुः तस्य संबोधनं । भगवन्, तव प्रभावतो ममैवं भवतु । किमित्याह । भवनिर्वेदः संसाराद्विरक्तत्वं मार्गानुसारिता सन्मार्गे पुरस्करणं इष्टफलसिद्धिः वांछितफलप्राप्तिः । लोकविरुद्धत्यागः जनविरुद्धानां कर्मणां परित्यागः । गुरुजनपूजा गुरुजनानां मातृपितृआचार्योपाध्यायपालकमहत्तराणां पूजनं । परार्थकरणं परकार्यसाधनं । शुभगुरुयोगः हेयोपादेयार्थोपलम्भकेन गुरुणा सह योगः । तव्वयणसेवणा त्वद्वचनसेवना त्वदीयोक्तवचनाचरणं । आभवं आसंसारभ्रमणमखण्डास्तु | लोकविरुद्धान्युच्यन्ते - सङ्घस्स चेव निंदा विसेसओ तह य गुणसमिद्धाणं । उजुधम्मकरणहसणं रीढा जणपूइणिजाणं ॥ १ ॥ बहुजणविरुद्धसंगो देसादायारलंघणं चेव । उल्लणभोगो य तहा दाणाइवपयडमन्नेउ || २ || साहुबसणंमि तोसो सहसामत्थम्मि अपडिआरो य । एमाइयाइ इत्थं लोगविरुद्धाई नेयाइ ॥ ३ ॥ इत्यावश्यकाधिकारे चतुर्विंशतिस्तवः संपूर्णः ॥ २ ॥
विभागः २
आवश्यक
विधिः
॥ २७१ ॥
Page #280
--------------------------------------------------------------------------
________________
अथ वन्दनकम् । तत्र वन्दनके अष्टनवत्युत्तरशतभङ्गानां यथा-मुहणतयदेहावस्सएसु पणवीस हुंति पत्तेयं । छट्ठाणं छगुरुवयणा छच्च गुणा हुंति नायवा ॥१॥ अहियारिणो य पंचउ इयरे पंचेव पंचआहरणा।
एगो वग्गह पंचाभिहाण पंचेव पडिसेहा ॥२॥ आसायणा तित्तीसं दोसा बत्तीस कारणा अट्ट । छद्दोसा द अडनउठाणसयं वंदणे होइ॥३॥ तत्र मुखवस्त्रिकाप्रतिलेखनाः पञ्चविंशतिः २५, देहप्रतिलेखनाः पञ्चविंशतिः २५ एवं ५०, वन्दनकावश्यकयुक्तयः पञ्चविंशतिः २५ एवं ७५, षट् स्थानानि ६ एवं ८१, षट् गुरुवचनानि ६ एवं ८७, षट् गुणाः ६ एवं ९३, पश्चाधिकारिणः ५ एवं ९८, पञ्च अनधिकारिणः ५ एवं १०३, पञ्च उदाहरणानि ५ एवं १०८, एको अवग्रहः १ एवं १०९, पञ्चाभिधानानि ५ एवं ११४, पञ्च प्रतिषेधाः ५ एवं ११९, त्रयस्त्रिंशदाशतनाः ३३ एवं १५२, द्वात्रिंशदोषाः ३२ एवं १८४, अष्टौ कारणानि ८ एवं १९२, अवन्दने षट् दोषाः ६ एवं १९८, अष्टनवत्युत्तरशतं स्थानानां वन्दनके मुखवस्त्रिका पञ्चविंशतिप्रतिलेखना यथा-दिहिपडिलेहएगा अक्खोडा तिन्नि तिन्नि अंतरिआ । अक्खोडा पक्खोडा नवपुत्तीए अ पणवीसं |॥२५॥१॥ कायप्रतिलेखना पञ्चविंशतियथा-पायादिणेण चउचउ बासु सीसे सुहे अहिअए ।पिट्ठी अहुंति चउरो छप्पाए देहपणवीसा ॥२६॥२॥ एतयोरर्थः सुखावसेयः। विधिस्त्वनुभवेन दृष्टान्तादवसेयः॥ पञ्चविंशतिरावश्यककर्माणि यथा-दुउणयं अहाजायं किइकम्मं बारसावायं । चउसिरंतिगुत्तं चदुपवेसं एगनिक्खमणं श२५ कृतिकर्म वन्दन युन्नतं द्वे उन्नती उत्थाने यत्र तत् वन्दनककरणे द्विवेलमुत्थीयते यथाजात
AAAAAAACR-SCAR
Jain Education Interna
fww.jainelibrary.org
Page #281
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥२७२॥
मुद्रा । जातो हि पुमान मुखोपरि दत्तहस्तो भवति तथा वन्दनकेऽपि सैव मुद्रा । द्वादशवर्तवन्दनकद्वये षट्प- विभागः २ डावा हस्तयोः । यथा-अहो १ कार्य २ काय ३ जत्ताभे ४ जव्वणि ५ जचभे ६ चउशिरं चतुःशीर्ष वन्द्य- आवश्यकवन्दकयोः द्विवेलं शिरोनामनाचतुःशीर्ष तिगुत्तं त्रिगुप्तं मनोवाकायगुप्त्या द्विप्रवेशं वन्दनकद्वये द्विवेलं गुरु-18 विधिः पादांतिकगमनात् एका निःक्रमणं प्रथमवन्दनके पश्चाच्छरणं न द्वितीये ७५ ॥ षट् स्थानानि यथा-इच्छाय १ अणुन्नवणा २ अवाबाहं च ३ जुत्त ४ जवणाय ५। अवराहखामणाविय ६ छट्ठाणाहुति वंदणए ॥१॥ इच्छामि खमा० इति इच्छा १ अणुजाणहमे० इति अनुज्ञापना २ खमणिज्जो० इति अव्याबाधं ३ जत्ताभे ४ इति यात्रा जवणिजंचभे ५ इति यापना । खामेमि खमासमणो ६ इति अपराधक्षमापणा एवं ८१॥ षट् गुरुवचनानि यथा-छंदेण १ अणुजाणामि २ तहत्ति ३ तुब्भंपि ४ वट्टई एवं ५। अहमवि खामेमि तुमे ६ वयणाई वंदणरिहस्स १ वन्दनार्हस्य आचार्यादेरेतानि वचनानि एवं ८७॥ षड्णा यथा-विणउवयार १ माणस्स भंजणा २ पूअणा गुरुजणस्स ३ । तिच्छयराण य आणा ४ सुअधम्मा राहणा ५ किरिया ६॥१॥ विनयोपचारे विनयकरणं १, मानस्य भञ्जना चित्तगताऽहंकारनिरासः २, गुरुजनस्य पूजना वन्दनपूजा ३, तीर्थकराणामाज्ञा जिनोक्तगुरुभक्तिकरणं ४, श्रुतधाराधना श्रुतस्य आराधनं ५, क्रिया सदाचारनिर्वाहः ६, एवं ९३॥ पञ्चाधिकारिणो यथा-आयरिअ १ उवज्झाए २ पवत्ति ३ थेरे ४ तहेव रायणिए ५ । एएसिं किइकम्मं कायचं ॥ निजरहाए ॥१॥ आचार्योपाध्यायौ प्रसिद्धी प्रवर्तको गच्छे संघे च सर्वोपदेशदानैः पुण्यप्रवृत्तिनिर्वाहकर्ता।
Jain Education internet
Page #282
--------------------------------------------------------------------------
________________
आ. दि. ४७
Jain Education Interna
'उठावणा पहावण खित्तो वहि मग्गणा सुयभिसाइ । सुत्तत्थं तदुभयविओ गणतन्तिल्लो पवत्तीओ १ ॥३॥' स्थ| विर: 'सर्वसंयमिनां स्थिरीकारकृत् थिरकरणा पुण घोरो पवत्ति यावारि एसु अत्थेसु । जो जत्थ सीअइज्जई संतबलो तं थिरं कुणइ १ ॥ ४ ॥' रत्नाधिको यो गुणरत्नैः सर्वेभ्योऽधिकः ५ । एतेषां कृतिकर्म वन्दनककार्य निर्जराधे कर्मक्षयार्थमित्यर्थः । एवं ९८ ॥ पञ्च अवन्दनीया यथा - 'उवसन्नो १ पासत्थो २ होइ कुसीलो ३ तहेव संसत्तो ४ । अहछंदोविअ ५ एए अवंदणिजा जिणमयम्मि ॥ १ ॥' अवसन्नः यः संयमपालनादवसादं खेदं प्राप्तः तस्मिन् शिथिलतां प्रपन्नः । अवसन्नस्य सर्वदेशभेदेन व्याख्या आवश्यकादवसेया १, पार्श्वस्थो यः | ज्ञानदर्शनचारित्राणां मध्यं विहाय तेषां पार्श्व एव स्थितः । एतस्य च सर्वदेशव्याख्या आवश्यकात् २, कुशीलः यः कुत्सिताचारसावद्यनिरतः ३, संसक्तो यः कुसङ्गो दग्धचारित्रः ४, यथाच्छन्दः त्यक्तगणसंघो यथेष्टचारी ५, एतेषां विस्तरव्याख्या आवश्यकोपदेशमालादितः । अयं आचारग्रन्थः । छायार्थ एवात्र जिनमते । | एते अवन्दनीयाः । यदुक्तं - 'पासच्छा इवंदमाणस्स नेअकित्ती न निचरा होइ । कायकिलेसं एमेव कुणई तह कम्मबंधं च ॥ १ ॥ एवं १०३ ॥ पञ्चोदाहरणानि यथा - 'दवे भावे वंदण १ रयहरणा २ वत्त ३ नमण ४ विणएहिं । सीअल १ खुहुय २ कण्हे ३ सेवय ४ पालय ५ उदाहरणा ॥ १ ॥' द्रव्यभाववन्दने शीतलाचार्यदृष्टान्तः १, रजोहरणे क्षुल्लकाचार्यदृष्टान्तः २, आवर्तेषु कृष्णदृष्टान्तः ३, नमने सेवकदृष्टान्तः ४, विनये पालकदृष्टान्तः ५, एतेषां कथानकानि आवश्यकवृत्तेरवसेयानि । एवं १०८ ॥ एकोऽवग्रहो यथा - 'देविंद १
Page #283
--------------------------------------------------------------------------
________________
आचार- दिनकरः
॥२७३॥
राय २ गिहवइ ३ सागरि ४ साहम्मि ५ उग्गहे पंच । गुरुउग्गहो पुणो इह आउपमाणे चउदिसंपि ॥१॥ विभागः २ अत्रावग्रहेऽनुज्ञाग्रहणं दक्षिणार्धवामिनो देवेन्द्रस्य विहारे वचसा अवग्रहो ग्राह्यः १, स्थितौ च राजावग्रहो आवश्यकविहारे स्थितौ च पृथ्वीपतिदेशपतिनगरग्रामपतीनामनुज्ञा २, गृहपत्यवग्रहः गृहपतिसार्थपतिपुराध्यक्षादी- विधिः नामनुज्ञा ३, सागार्यनुज्ञायां प्रातिवेश्मिकहितप्रकृष्टानां श्राद्धानामनुज्ञा ४, साधर्मिकावग्रहः तत्काले : पार्थस्थितानां ज्येष्ठकनिष्ठसाधूनां विहारस्थित्यादावनुज्ञा ५, गुर्ववग्रहः पुनरिह वन्दनादौ सर्वकार्येषु च आयुःप्रमाणः चतुर्दिशमपि वन्दनादौ चतुर्दिक्ष्वपि आत्मप्रमाणः निजाङ्गदैर्घ्यं यावत् गुरोर्दूरतः स्थेयं ।। एवं १०९॥ पश्चाभिधानानि यथा-'वंदण १ चिइ २ किइकम्मं ३ पूयाकम्मं च ४ विणयकम्मं च ५। वंदणगस्स इमाई नामाइं हवंति पंचेव ॥१॥ वन्दनं वन्द्यते अनेनेति वन्दनं १, चितिः सुकृतसंचयः तस्येदं कर्म चितिकर्म २, कृतिः पुण्यक्रिया तस्या इदं कर्म कृतिकर्म ३, पूजायाः कर्म पूजाकर्म ४, विनयस्य कर्म विनयकर्म ५, वन्दनकस्य इमानि पञ्चैव नामानि भवन्ति । एवं ११४ ॥ पञ्चप्रतिषेधा यथा-'विक्खित्त १ पराहुत्ते २ पम्मत्ते ३ मा कया हु वंदिज्जा । आहारं च करंतो ४ नीहारं वा जइ करेइ ॥१॥ व्याक्षिप्त पठनपाठनप्रतिक्रमणोपधिग्रथनपरालापलिखनपरमेष्ठिजापध्यानप्रभृतिव्याक्षेपयुक्तं व्याक्षिप्तं १, पराभूतं मिथ्यादृष्टि-18
॥२७३॥ देवदानवमानवैर्वाक्योपसर्गादिभिः पराभूतं, मतान्तरे पराङ्मुखं वा २, प्रमत्तं निद्राहास्यकलहतृष्णादिप्रमायुक्तं ३, आहारं कुर्वाणं पानान्नौषधादिभुञानं ४, नीहारं कुर्वाणं विष्ठामूत्रोत्सर्गपादशौचवस्त्रक्षालना
lan Education Inter
For Private & Personal use only
Jawrww.jainelibrary.org
Page #284
--------------------------------------------------------------------------
________________
F-CA-क-म
|दिकारिणं ५ न कदाचिद्वन्देत । एवं ११९ ॥ त्रयस्त्रिंशदाशातना यथा-'पुरओ पक्खासन्ने गंता चिट्ठण
निसीयणा यमणे १० । आलोअण ११ पडिसुणणे १२ पुवालवणे १३ अ आलोए १४ ॥१॥ तह उवदंस है १५ निमंतण १६ खद्धा १७ णयणे १८ तहा य पडिसुणणे १९ । खद्धत्ति २० अ तत्थ गए २१ किं २२ तुमम P२३ जाय २४ नो सुणणे २५ ॥२॥ नो सरसि २६ कहंछित्ता २७ परसुंभित्ता २८ अणुहिआ य कहे २९॥ दू संघारपायघट्टण ३० चिट्ठ ३१ च ३२ समासणे ३३ आवि ॥३॥' व्याख्यानं यथा-गुरोः पुरतः पार्श्वयोः है पृष्ठे च आसन्ने गमनं एवं स्थानं एवं निषीदनं च । एवं त्रिकत्रिकेण नवाशातनाः ९, गुरोः पूर्व बहिर्गतेनाच
मनं १०, पूर्व गमनागमनालोचनं ११, रात्रौ कः खपिति को जागर्तीति पृच्छति गुरौ जाग्रतोप्यनुत्तरदानं १२, साधुश्राडादेरागतस्य गुरोः प्रथममालपनं १३, भिक्षा शिष्यस्य कस्यचिदालोच्य पश्चाद्गुरोः पुर आलोचनं १४, एवं वस्तु अन्यस्योपदर्य पश्चाद्गुरोरुपदर्शनं १५, गुरोः पूर्वमप्येषां भिक्षाशनाय निमन्त्रणं १६, गुरुमपृष्ट्वा परेभ्यः साधुभ्यो खादतेत्युक्त्वा प्रचुरानपानदानं १७, गुरोयत्किंचिद्रूक्षादि दवा खयं लिग्धमधुराग्रुपभोगोऽदनं १८, अप्रतिश्रवणं गुरौ कुड्यान्तरिते कोप्यस्त्यत्र भणति जानतोप्यनुत्तरदानं १९, खद्धत्ति खादिता अनेनेति गुरुं प्रति निष्ठुरवाक्यं २०, तत्थगयत्ति गुरौ आमत्रयति स्वस्थानस्थ एव प्रतिवचनदानं २१, गुरुं प्रति किमयमिति वचनं २२, वंकारश्च २३, गुरुणेदं कुरु इति उक्तो यूयमेव किं न कुरुध्वमिति तज्जातवचनं २४, गुरौ कथां कथयति उपहतमनास्त्वमिति वाक्यं २५, न स्मरसि नायमर्थोस्येति २६, स्वयं
ACANAGAR
न
-कब-कर
Jain Education Interna
ww.jainelibrary.org
Page #285
--------------------------------------------------------------------------
________________
आचारदिनकरः
विभागः२ आवश्यकविधिः
॥२७४॥
कथनेन गुरुकथाच्छेदनं २७, अधुना भिक्षावेला इत्यादिमिषैर्गुरोरग्रतः पर्षदुत्थापनं २८, गुरोर्व्याख्यानान- न्तरं पर्षदने सविशेषं तद्याख्यानं २९, गुरुशय्यासनादेः पादेन घट्टनं ३०, चिट्ठत्ति गुरुशय्यासननिषदनं ३१, एवमुच्चासने निषदनं ३२, समासनेपि ३३ एवं १५२ ॥ द्वात्रिंशद्दोषा यथा-'अणाढियं च १ थद्धं च २पविद्धं ३ परिपिंडियं ४ । टोलगय ५ अकुंसं चेव ६ तहा कच्छवरंगियं ७॥१॥ मत्सुवत्तं ८ मणसाविपउ8 ९ तहय वेइआबद्धं १० । भयसा चेव ११ भयंतं १२ मित्ती १३ गारेव १४ कारणा १५॥२॥ तेणियं १६ पडिणीअं च १७ रुटुं १८ तजिअमेव य १९ । सहूं च २० हीलियं २१ चेव तहा विप्पलिउंचियं २२ ॥३॥ दिट्ठमदिट्टं च २३ तहा सिंगं च २४ कर २५ मोयणं २६ । आलियमणालिद्धं २७ ऊणं २८ उत्तरचूलियं २९ ॥४॥ मूर्य ३० च ढदरं चेव ३१ चुडुलिअंच ३२ अपच्छिमं । बत्तीसदोसपरिसुद्धं किइकम्मं पउजऐ ॥५॥ अथ व्याख्या-अनादृतं आदररहितं वन्दनं तत्सदोषमिति द्वात्रिंशत्स्थानेषु योज्यं १, स्तब्धं देहमनसोरनम्रतया कृतं २, प्रवृद्धं वन्दमानस्य इतस्ततः पर्यटनं ३, परिपिण्डितं प्रभूतवन्द्यानां एकस्य वन्दनदानेन तोषणं, अथवा परिपिण्डितहस्तपादस्य कुर्वतः ४, टोलगतिः लोष्टवत् उत्प्लत्य वन्दनं ५, अङ्कुशं हस्तेनाकृष्य निवेश्य वन्दनदानं ६, कच्छपरंगितं कच्छपवदग्रे पश्चाद्गमनं ७, मत्स्योद्त्तं मत्स्यवत्पुनः पुनः परावर्तसहितं ८, मनसाप्रद्विष्टं गुरोरुपरि द्वेषं दधतः ९, वेदिकाबद्धं पञ्चधा-'जान्वोरुपरि हस्तौ निवेश्य १ अघो वा २ उत्सङ्गे वा ३ जान्वश्चने वा ४ द्विकरद्वयान्तर्वा कृत्वा १०, भयेन गच्छसंघादिभ्यो विभ्यतः ११, भजमानं
A
॥२७४।
Jain Education in
x
w ww.jainelibrary.org.
Page #286
--------------------------------------------------------------------------
________________
Jain Education Interna
भजते कुपितो भक्षयति वा इति बुद्ध्या भदन्तो लोकानां पूज्यो वायमिति १२, मैत्री गुरुमें मित्रमस्त्वित्याकाङ्क्षया १३, गौरवं सामाचारीकुशलोऽहमिति ख्यापनाय ९४, कारणात् गुरोर्विद्यावस्त्रादिलाभहेतोः १५, स्तैनिकं लाघवभयात्प्रच्छन्नं १६, प्रत्यनीकं आहारादिग्रहणे कार्यव्याक्षेपे वा तद्भङ्गकरं वन्दनं १७, रुष्टं क्रुद्धेनात्मना क्रुद्धस्य गुरोर्वा १८, तर्जितं न कुप्यसि न प्रसीदसि किं त्वया वन्दितेनेति तर्जनापूर्व १९, शठं | विश्रम्भार्थी ग्लानत्वमिषेण वा २०, हीलितं गणिवाचकवृद्धेत्यादिहासपूर्व २१, विपरिकुञ्चितं वन्दनकमध्ये | देशादिकथाकथनं २२, दृष्टादृष्टं तमसि आसीनस्यैव आवर्तादीनां अकरणे २३, शृङ्गं आवर्तशिरसो वामदक्षिणभागे स्पृशतः २४, कर इति वन्दनं राजकरवन्मन्यमानस्य २५, मोचनं मुच्येऽहमस्मात्कदेति चिन्तयतः २६, आश्लिष्टामाश्लिष्टं रजोहरणशिरोभ्यामाश्लेषोऽना श्लेषोऽनाश्लेषञ्चतुर्धा २७, ऊनं खरव्यञ्जनाद्युच्चारासंपूर्ण २८, उत्तरचूलिकं वन्दनानन्तरं मस्तकेन वन्द इत्यादिभणनं वा २९, मूकं अव्यक्तखरं ३०, ढढरं महाशब्द ३१, चुडलीकं उल्मुकवत् रजोहरणं विभ्रतः हस्तं भ्रामयित्वा सर्वान्वन्दे इति वचनं वा ३२ इति द्वात्रिंशद्दोषशुद्धं कृतिकर्म प्रयुञ्जीत ॥ यदुक्तमागमे - 'किइकम्मंपि कुणन्तो न होइ किइकम्मनिज्जरा भागी । बत्तीसामन्नयरं साहू ठाणं विराहंतो ॥ १ ॥ बत्तीसदोससुद्धं किइकम्मं जो पज्जइ गुरूणं । सो पावइ निवाणं अचिरेण विमाणवासं वा ॥ २ ॥ एवं १८४ ॥ अष्टौ करणानि यथा - 'पडिकमणे १ सज्झाए २ काउस्सग्गा ३ वराह ४ पाहुणए ५ । आलोयण ६ संवरणे ७ उत्तमद्वेअ वंदणयं ॥ १ ॥ इति प्रतिक्रमणे चत्वारि वन्द
Page #287
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ २७५ ॥
Jain Education Interna
नकानि १, स्वाध्यायकरणे स्वाध्यायप्रस्थापने वा २, कायोत्सर्गे विकृत्याद्यनुज्ञारूपे ३, अपराधक्षामणे च ४, प्राघूर्णे समागते ५, आलोचनायां प्रायश्चित्तविधौ ६, संवरणे दिवसचरिमादिप्रत्याख्याने करणेन उपवासप्रत्याख्याने च ७, उत्तमार्थे आराधनादिकर्मणि ८, एवं १९२ ॥ षट् दोषा यथा- 'माणे १ अविणय २ खिंसा ३ नीयागोयं ४ अबोहि ५ भवबुढी ६ । अनमंते षद्दोसा एवं अडन अड्डाणसयं ॥ १ ॥' मानोऽहंकारः १, अविनयः विनयस्य भङ्गः २, खिसा गुरुहीला निन्दा च ३, नीचैर्गोत्रं नीचकुलावाप्तिः ४, अबोधिर्बोधिलाभस्य अभावः ५, भववृद्धिः संसारभ्रमणं ६, अनमतां वन्दनकमकुर्वतां अमी षट् दोषाः एवं अष्टनवत्युत्तरशतं १९८ वन्दनकस्थानानि ॥ अथ वन्दनकस्य व्याख्यानमुच्यते - शिष्यः श्राद्धो वा विधिवन्मुखवस्त्रिकां खाङ्गं च प्रतिलिख्य करद्वयगृहीतमुख वस्त्रिकारजोहरणः केवलमुखवस्त्रिकाघधरो वा ईषन्नतो वन्दनसूत्रमित्थं वदति । यथा - 'इच्छामि खमासमणो वंदिउं जावणिजाए निसीहिआए मत्थेणं वंदामि । इच्छामि अभि लिखामि हे क्षमाश्रमण श्राम्यति मोक्षार्थं दशविधधर्माचरणेनेति श्रमणः क्षमया उपलक्षितः श्रमणः क्षमाश्रमणः तस्य संबोधनं । वन्दितुं नमस्कर्तुं यापनीयया याप्यते कालः क्षिप्यते यया सा यापनीयता तथा शक्तिसमन्वितयेत्यर्थः । नैषेधिक्या निषेधः प्राणातिपातादिनिवृत्तिरूपः प्रयोजनं यस्याः सा नैषेधिकी तया नैषेधिक्या इति इच्छामि निवेदनं प्रथमं स्थापनं । अत्रान्तरे यदि व्याक्षिप्तो गुरुस्तदा भणति प्रतीक्षखेति त्रिविधेन मनोवाक्कायैः संक्षेपेण वन्दखेति । तदा शिष्यः संक्षिप्तवन्दनेन मत्थेण वन्दामि इति कथयित्वा
विभागः २
आवश्यकविधिः
।। २७५ ।।
Page #288
--------------------------------------------------------------------------
________________
Jain Education Interna
मस्तकेन वन्दे इत्युक्त्वा शिष्यः कार्यान्तरं साधयति । यद्यनाक्षिप्तो गुरुर्भवति तदा कथयति । छन्देण । | अस्यार्थः ममापि निराबाधमेतदिति । ततः शिष्यो ब्रूते अणुजाणह मे मिउग्गहं निस्सीही । अनुजानीत अनुमन्यध्वं मे मम मितावग्रहं गुर्ववग्रहरूपं नैषेधिकी सर्वपापव्यापारनिषेधः । इति द्वितीयस्थानं ॥ अवग्रहव्याख्यानं पूर्वं कृतं तत्र गुरुर्वदति । अणुजाणामि । अवग्रहमनुजानामीत्यर्थः । ततः शिष्यो नैषेधिकीकथनं निषिद्धान्यव्यापारः अवग्रहे प्रविश्य । अत्रावग्रहो गुरुशरीराच्चतुर्दिक्षु पुरुषप्रमाणभूमेर्बहिः स्थानं । तत्रानुज्ञाया गुरुपादनिकटागमनं गुर्वग्रे उपविश्य गुरुपादौ खललाटं च कराभ्यां स्पृशन् इदं वदति । अहो कार्य कायसंफासं । अधः कार्यं गुरुपादलक्षणं कायेन मदीयहस्तललाटलक्षणेन संस्पर्शस्तमनुजानीध्वमिति पूर्वपदे योजना । अ इति गुरुपादोपरि हस्तद्वयस्थापनं । हो इति खललाटे एवं कार्य काया इति त्रय आवर्ताः । संफासं इति गुरुपादोपरि मूर्धन्यासः । तत उन्नम्योपविष्ट एव ललाटे अञ्जलिं वध्वा गुरुमुखनिविष्टदृष्टिरिदं वदेत् । खमणिज्जो मे किलामो अप्पकिलं ताणं बहुसुभेण भे दिवसो वहतो । क्षन्तव्यः सोढव्यो भो भवद्भिः क्रुमः संस्पर्शे सति देहखेदः अप्रक्लान्तानां निर्वाधानां बहुशुभेन भे भवतां दिवसो व्यतिक्रान्तः । दिवसग्रहणं रात्रिपाक्षिकचातुर्मासिक सांवत्सरिकादिचनं । दिवसो हि प्रधानः । इति तृतीयं स्थानं ॥ अत्र गुरुवचनं । एवं तहन्ति । तथेति यथा त्वं ब्रूषे तथैवेत्यर्थः । पुनरपि शिष्यो गुरुपादौ अन्तराकाशं खललाटं क्र| मेण स्पृशन् ब्रूते । जन्ता भे । यात्रा संयमयात्रादिरूपा भेदवतां वर्तते । इति चतुर्थ स्थानं ॥ अत्र गुरुवचनं ।
1
Page #289
--------------------------------------------------------------------------
________________
आचारदिनकरः
विभाग २ आवश्यक
विधि:
॥२७६॥
एवं योपनीयमस्ति ममेत्यर्थः । ज इति गुरुपादयोः ता इति मध्ये भे इति ललाटे एवं जावाणिज्नं च भे इति त्रय आवर्ताः । मीलने षडावर्ताः । वन्दनकद्वयोच्चारणे द्वादशे द्वादशावत वन्दनकं भवति ॥ पुनः शिष्यो ब्रूते । खामेमि खमासमणो देवसियं वइक्कम्मं । क्षमयामि क्षमाश्रमणो देवसिकं व्यतिक्रमं खापराधमिति । इति षष्ठं स्थानं ॥ अत्र च गुरुवचनं अहमवि खामेमि तुन्भे । अहमपि क्षमयामि त्वां बहुषु वन्दमानेषु । तुन्भे इति । युष्मान स्वापराधमिति । इत्युक्त्वा शिष्य उत्थाय । आवसिआए पडिकमामि खमासमणाणं देवसिआए आसायणाए तित्तीसन्नयिराए ज किवि मिच्छाए मणदुक्कडाए वयदुकडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सबकालियाए सबमित्थोवयाराए सवधम्माए कमणाए आसायणाए जो मे अइयारो कओ तस्स खमासमणो पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ प्रतिक्रमणाहेण प्रायश्चित्तेनात्मानं शोधयितुकामोऽवग्रहान्निःसृत्येति भणति । अवश्यं कार्येषु चरणकरणेषु भवा क्रिया आवश्यकी तया हेतुभूतया आसेवनाद्वारेण यदशुभं कृतं तस्याः क्षमाश्रमणानां देवसिक्या आशातनायाः प्रतिक्रमामि निवर्ते । कथंभूताया आशातनायाः । त्रयस्त्रिंशदन्यतरायाः पूर्वोक्तत्रयस्त्रिंशदाशातनैकतमायाः यकिंचिन्मिथ्या तथा मिथ्याभावेन मनोदुःकृतया दुश्चिन्तितद्वेषरूपया वाक्दुःकृतया परुषासत्यरूपया कायदुःकृतया आसन्नस्थित्यादिकया क्रोधया मानया मायया लोभया विशेषणादित्वात् स्त्रियामादौ सर्वकालिक्या कालत्रयभूतया सर्वमिथ्योपचारया सर्वधर्मातिक्रमणया ईदृश्या आशातनया यो मया अतीचारः कृतः त
५.
॥२६॥
Jan Education inte
|
Page #290
--------------------------------------------------------------------------
________________
Jain Education Int
स्मात् हे क्षमाश्रमण प्रतिक्रमामि निन्दामि गर्हे आत्मानं व्युत्सृजामि पूर्ववत् । द्वितीयवन्दनकमप्येवं । नवरं तत्र आवसियाए बहिर्निःक्रमणवर्जितं । इत्यावश्यके वन्दनकव्याख्यानं संपूर्ण ॥ ३ ॥
अथ प्रतिक्रमणं ॥ प्रतिक्रमणे ऐर्यापथिकी अतीचारालोचनं क्षामणं प्रतिक्रमणसूत्रं ॥ पूर्व ऐर्यापथिकी | यथा - इच्छाकारेण संदिस्सह भगवन् इरिआवहिअं पडिक्कमामि इच्छामि पडिक्कमि इरियावहि आए वि राहणाए भगवन् इच्छाकारेण वांछोल्लासेन संदिशत अनुजानीत ऐर्यापथिकीं प्रतिक्रमामि ऐर्यापथिक्या विराधनायाः प्रतिक्रमितुं निवर्तितुं इच्छामि अभिलषामि ईरणं ईर्यागमनं तेन युक्तः पन्था ईर्यापथः तत्र भवा ऐर्यापथिकी विराधना व्रतखण्डना तस्या ऐर्यापथिक्या विराधनायाः । गमणागमणे गमनं कार्यार्थ आगमनं तत्समाप्तौ निवर्तनं तस्मिन् गमनागमने समाहारद्वन्द्वः पाणक्क्रमणे बीयक्कमणे हरियक्कमणे । प्राणा द्वीन्द्रियास्तेषां क्रमणं, बीजानि वनस्पत्युत्पत्तिहेतूनि बीजाग्रमूलपर्वस्कन्धसंमूर्च्छनरूपाणि तेषां क्रमणं ह| रितानि नव्योत्पन्नसर्ववनस्पतयः तेषां क्रमणं तस्मिन् । क्रमणमत्रोल्लङ्घनं पीडनमाक्रमणं च ज्ञेयं । उसा उत्तिंग पणग दगमट्टी मक्कडासंताणा । संक्रमणे अवश्यायः निशि पतितं जलरूपं हिमं सूर्यकरैरशोषितं । उत्तिङ्गा भूम्यां वृत्तविवरकारिणो गर्दभाकारा जीवाः । पनकस्तद्वर्णरूपं फुल्लिसंज्ञकं सेवालं पञ्चवर्ण । दकेन जलेन मि श्रिताः मृत्तिका दकमृत्तिका पादाद्यनाहता । मर्कटसंतानानि लूताजालानि । संक्रमणे चलने । जे मे जीवा | विराहिआ। संक्रमणे ये मया जीवा विराधिता अपराद्धाः । क इत्याह । एगिंदिया बेंदिया तेंदिया चउरिं
Page #291
--------------------------------------------------------------------------
________________
दिनकर
आचार-12 दिया पंचिंदिया । एकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिरूपाः । द्वीन्द्रियाः क्रिमिशङ्खजलौकाकपर्दिकाभूलता-विभागः २
शुक्तिप्रभृतयः। त्रीन्द्रियाः पिपीलिकायूकालिक्षागर्दभमत्कुणात्कणेन्द्रगोपप्रभृतयः । चतुरिन्द्रिया लूताश- आवश्यक
लभदंशभ्रमरमक्षिकादयः । पञ्चेन्द्रिया जलचरस्थलचररूपास्तिर्यश्ो मनुष्या देवा नारका अपि । एकं स्पर्श- विधिः ॥२७७॥
नलक्षणं इन्द्रियं येषां ते एकेन्द्रियाः । द्वे स्पर्शनरसनलक्षणे इन्द्रिये येषां ते द्वीन्द्रियाः । त्रीणि स्पर्शनरसनघ्राणलक्षणानि इन्द्रियाणि येषां ते त्रीन्द्रियाः। चत्वारि स्पर्शनरसनघाणचक्षुर्लक्षणानि इन्द्रियाणि येषां ते चतुरिन्द्रियाः। पञ्च स्पर्शनरसनघाणचक्षुःश्रोत्रलक्षणानि इन्द्रियाणि येषां ते पञ्चेन्द्रियाः । असंज्ञिसंज्ञिभेदाः संपूर्णगर्भजाः । कथं विराधिता इत्याह-अभिहया वत्तिया लेसिया संघाइया संघट्टिया परियाविया किलामिया उद्दविया ठाणाओढाणसंकामिया । जीविआओ ववरोविआ तस्स मिच्छामि दुक्कडं ॥ अभिमु. खमागच्छन्तः पादेन ताडिता उत्क्षिप्य क्षिप्ता वावर्तिताः पुञ्जीकृताः रजसा वाच्छादिताः श्लेषिताः भूम्यादौ लगिता ईषत्स्पृष्टाः संघातिता मिथो गात्रैः पिण्डिताः संघहिताः मनाक स्पृष्टाः परितापिताः सर्वतः पीडिताः क्लमिता म्लानिं प्रापिता जीवितशेषाः कृता इत्यर्थः । अवद्राविताः उत्रासिताः स्थानादन्यस्थानं संक्रामिताः स्वस्थानादन्यस्थानं प्रापिताः जीवितायवरोपिताः मारिता इत्यर्थः। तस्य मिथ्या मे दुःकृतं तत्कृतं दुःकृतं मिथ्या
॥२७७॥ भूयात् अलीकमस्तु ॥ निरुक्तं यथा-मित्ति मिउमद्दवत्थे छत्तिय दोसाण छायणे होइ । मित्ति य मेराइविउ दुत्ति दुगंछामि अप्पाण ॥१॥ कत्ति कडम्मे पावं डत्ति य डेवेमि तं उवसमेणं । एसो मि छादुक्कड पइक्ख
ACCORGANAGAR
- RROTECARसस
Jan Education Internet
w w.jainelibrary.org
Page #292
--------------------------------------------------------------------------
________________
Jain Education Intest
रत्थो समासेणं ॥ २ ॥ तस्मुत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं कम्माणं निग्धायणट्ठाए हामि काउस्सग्गं' ॥ तस्यातिचारस्य उत्तरीकरणेन विशुद्ध्या प्रकृष्टत्वकरणेन प्रायश्चित्तकर - णेन प्रायो बाहुल्येन चित्तं जीवं मनो वा शोधयति पापं वा छिनत्ति इति प्रायश्चित्तं तस्य करणेन विशोधिकरणेन सर्वातिचारापगमादात्मनो नैर्मल्यकरणेन विशल्यीकरणेन मायादिशल्योद्धारणेन पापानां पापकारिणां कर्मणां निर्घातनार्थं तिष्ठामि कायोत्सर्ग । ' इत्थ १ गम २ पाण ३ ओसा ४ जेमे ५ एगिंदिया ६ अभिहया ७ तस्स ८ । अडसंपइ तेयाला पय वन्ना दुसयतासहिया ॥ १ ॥' कायोत्सर्गव्याख्यानं पुरतः कथयिष्यते ॥ ॥ अथातीचारालोचनं ॥ इच्छाकारेण संदिसह भगवन् देवसियं आलोएमि जो मे देवसिओ अइयारो कओ कायिओ वाइओ माणसिओ उस्सुत्तो उमग्गो अकप्पो अकरणिजो दुज्झाओ दुचिंतिओ अणायारो अणछयव्वो । असमणपाउग्गो नाणे दंसणे चरित्ताचरिते सुए सामाइए तिहंगुत्तीणं चउलं कसायाणं पंचहमहवयाणं छण्हं जीवनिकायाणं सत्तलं पिंडेसणाणं सतहं पाणेसणाणं अहं पवयणमायाणं नवहं बम्भचेरगुत्तीणं दसविहे समणधम्मे सावणाणं जोगाणं जं खंडियं जं विराहियं तस्स मिच्छामि दुक्कडं ॥ भगवन् इच्छाकारेण संदिशत अनुजानीत पूर्ववत् भगवन् दैवसिकमपराधं संयमविराधनं आलोचयामि । लोक दर्शने अस्य धातोः प्रयोगात् । गुरोः पुरः सर्वमपराधं प्रकटयामि । दैवसिकग्रहणेन सर्वत्रापि रात्रिकपाक्षिकचातुर्मासिक सांवत्सरिकग्रहणं । यो मे मया दैवसिको दिवसमध्यगतोऽतिचार आचारातिक्रमः कृतः । क
% % % %%*
|
Page #293
--------------------------------------------------------------------------
________________
*
आचार-1 इत्याह । कायिको वाचिको मानसिकः । कायेन कृतः कायिकः । वाचा कृतो वाचिकः । मनसा कृतो मान-विभागः२ दिनकरः सिकः । कथंभूतः। उत्सूत्रः सिद्धान्तविरुद्धः। उन्मार्गः क्षायोपशमिकभावरूपं मार्गमतिक्रम्य उदयिकभावेन आवश्यक
कृतः । अकल्प्यः कल्पनायामप्यनुचितः अकरणीयः कर्तुमयोग्यः दुातः एकाग्रचित्ततया आर्तरौद्रलक्षणः विधिः ॥२७८॥
दुश्चिंतितश्चलचित्ततयाऽशुभः अनाचार आचाररहितः अनुनेष्टव्यः मनसापि न वाञ्छनीय: अश्रमणप्रायोग्यः श्रमणानां मुनीनामनुचितः । सोऽतिचारः कुत्रेत्याह । ज्ञाने ज्ञानाचारे दर्शने दर्शनाचारे चारित्रे चारित्राचारे श्रुते आगमे सामायिके सर्वविरतिरूपे तेषां विराधनामित्याह । तिमृणां गुप्तीनां मनोवाकायगुप्तिरूपाणां चतुर्णा कषायाणां क्रोधमानमायालोभरूपाणां पंचानां महावतानां प्राणातिपातमृषावादअदत्तादानमैथुनपरिग्रहनिवृत्तिरूपाणां षण्णां जीवनिकायानां पृथ्व्यसेजोवायुवनस्पतित्रसरूपाणां समानां पिण्डैषणानां संस्पृष्टा १ असंस्पृष्टा २ उद्भटा ३ अप्रलेपिता ४ अवग्रहिका ५ प्रग्रहिका ६ उज्झितधर्मा ७ ससानां पानैषणानां पिण्डैषणारूपाणां नवरमालेपितायां । धान्याम्लादिग्रहणे विशेषः । आसां विस्तरव्याख्या सिद्धान्तादवसेया । अष्टानां प्रवचनमाणां पञ्चसमितित्रिगुतिरूपाणां नवानां ब्रह्मचर्यगुप्तीनां स्त्रीषण्डपशुसहवासत्याग १ तद्युक्तासनत्याग २ तद्भित्यन्तरत्याग ३ स्त्रीगोष्ठीत्याग ४ प्रासंभोगस्मृतित्याग ५ स्त्रीक|मनीयाङ्गदर्शनत्याग ६ स्वाङ्गसंस्कारत्याग ७ लिग्धाशनत्याग ८ बह्वशनत्याग ९ रूपाणां । दशविधे श्रमण- ॥२७८॥ धर्मे संयम १ सत्य २ शौच ३ ब्रह्मचर्य ४ संतोष ५ तपः ६ क्षमा ७ मार्दव ८ आर्जव ९ मुक्ति १० रूपे । ए
+**
Jain Education Intern
S
Page #294
--------------------------------------------------------------------------
________________
आ. दि.४८
Jain Education Intern
तेषु सर्वेषु गुझ्यादिषु श्रमणधर्मपर्यन्तेषु तद्भावनात्यागैस्तदतिचारैस्तत्प्रसादैः श्रामणानां यतिसंबन्धिनां योगानां आचाराणां यद्वतादि खण्डितं भग्नं विराधितमपराद्धं तस्य मिथ्या मे दुःकृतं पूर्ववत् । श्राद्धालोचने तु असमणपावग्गोस्थाने असावगपाउग्गो इति पाठ: अश्रावकाप्रयोग्यः श्रावकस्य अयोग्यः तदनन्तरं शेषं पूर्ववत् । चउद्धं कसायाणं अनन्तरं पंचह्नं अणुवयाणं तिह्नं गुणवयाणं चउद्धं सिक्खावयाणं बारसविहस्स सावगधम्मस्स जं खंडिअं जं० । पश्चानामणुव्रतानां स्थूलप्राणातिपातमृषावाद अदत्तादान मैथुन परिग्रहवर्जनरूपाणां त्रयाणां गुणव्रतानां दिग्विरत्यनर्थदण्डत्याग भोगोपभोगमानरूपाणां चतुर्णा शिक्षाव्रतानां सामा| यिकदेशावकाशिक पौषधातिथिसंविभागरूपाणां, एवं द्वादशविधस्य श्रावकधर्मस्य यत् खण्डितमित्यादि पूर्ववत् । इत्यालोचने । ठाणे कमणे चंक्रमणे आउत्ते अणाउते हरियकाय संघट्टे बीय कायसंघट्टे थावरकायसंघट्टे छप्पईया संघट्टणाए ठाणाओ ठाणं संकामिआ सङ्घस्सवि देवसिय दुच्छिंतिय दुब्भासिय दुचिट्ठिय इच्छाका| रेण संदिसह इत्थं तस्स मिच्छामि दुक्कडं ॥ स्थाने स्थितोव भावोपवेशसंवेशादौ । क्रमणे चंक्रमणे चलने दूरगमने । आयुक्ते ईर्यासमित्यादिभिः सयत्ने । अनायुक्ते तद्विपरीते । हरितकाय संघट्टे बीजकायसंघट्टे स्थावरकायसंघट्टे । अत्र कायः प्राणिशरीरं समूहो वा । संघः संस्पर्शो विमर्दो वा । स्थावरादिपृथिव्याम्बुवनस्प तयः । षट्पदी संघट्टे षट्पदीग्रहणेन यूकामत्कुणेत्कणपिपीलिकादयः स्थानात्स्थानान्तरं संक्रामिता जीवाः | सर्वस्यापि दैवसिकस्य मनसि दुश्चिन्तितस्य वचसा दुर्भाषितस्य कायेन दुश्चेष्टितस्य इच्छाकारेण संदिसह
Page #295
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ २७९ ॥
Jain Education Inter
इच्छामि तस्य मिथ्या मे दुःकृतं पूर्ववत् ॥ यतीनां रात्र्यालोचने । संथारा उवत्तणाए परियन्तणाए आउंटणपसारणाए छप्पईया संघट्टणाए सङ्घस्सवि राई दुबिंतिय दु० । संस्तार के मुनिशय्यारूपे उद्वर्तनायां शरीरोपघर्षणरूपायां परिवर्तनायां पार्श्वान्तरपरावर्तरूपायां आकुञ्चनप्रसारणायां करपादसंवरणविस्तारणरूपायां । षट्पदीसंघट्टनायां सर्वस्यापि रात्रौ दुश्चिन्तितस्य पूर्ववत् ॥ श्राद्धालोचने तु दिवा रात्रौ च । सङ्घसवि देवसिय राई दुचिंतिय दु० । यावन्मिथ्या मे दुम्कृतं । अस्य व्याख्या पूर्ववत् । श्राद्धालोचनं यतीनां गोचरचर्यालोचने बृहद्दण्डकं सूत्रेण व्याख्यास्यते । लघुदण्डकम् — 'कालो गोयरचरिआ थंडिल्लावत्थपत्तपडिलेहा । संभरउ सहई साहू जस्सव जं किंचि अणाउन्तं ॥ १ ॥' कालो व्याघातिकार्धरात्रिकवैरात्रि| कप्राभातिकरूपस्वाध्यायभिक्षाटनप्रतिलेखना । एतेषु वस्तुषु स साधुः इह स्मरतु यस्य वा यत्किंचिदनायुक्तमिति कालगोचरचर्याप्रतिलेखनादिव्याक्षेपप्रमादाभ्यां विस्मृतमविधिकृतं वा भवति । प्रतिक्रमणमध्ये यती| नामतिचारालोचनं - 'सयणासणन्नपाणे वेइय जे सिज्ज कायउच्चारे । समिईभावणगुत्ती वितहाकरणे अ | अइआरा ॥ १ ॥ शयने वितथकरणे संस्तारकसंदेश काद्यप्रतिलेखने सुखशय्यादिषु अतीचाराः । आसने अ| प्रतिलेखिते यत्यनुचिते गुरुसमोच्चासने वितथकरणे अतिचारः । अन्ने सप्तचत्वारिंशद्दोषयुक्ते पाने च तथाविधे चैत्यवन्दने अयुक्तिकृतेऽयतनासु सर्वासु शय्यायां शय्यादिकरचने कायस्य पात्राद्युपकरणादीनां दुःप्रतिलेखनादी उच्चारे मलोत्सर्गे समितिषु ईर्ष्या १ भाषा २ एषणा ३ आदान ४ निक्षेपोत्सर्ग ५ रूपासु भावनासु
विभागः २
आवश्यक विधिः
॥ २७९ ॥
Page #296
--------------------------------------------------------------------------
________________
KARANASAMANAGE
पञ्चमहाव्रतेषु प्रत्येकं पश्चरूपासु गुप्तिषु मनोवाकायगुप्तिरूपासु एतेषु सर्वेषु वस्तुषु वितथीकरणे सातिचार-1
करणे अकरणे वा अतिचारा ज्ञेयाः। ते च नित्यमालोचनीया इत्यर्थः । श्राद्धानां चतुर्विशत्युत्तरशतमतिचा-IHI हाराणां यथा-'पणसंलेहणपनरसकम्मन्नाणाइ अट्ठपत्तेयं। बारस तव विरियतिगं पणसम्मवयाइयाएसि ॥१२॥'
वीर्ये त्रयं त्रयं पञ्च सम्यक्त्वे ५द्वादशव्रतेषु प्रत्येकं पञ्चपञ्चातिचाराः ६० एवं १२४ सम्यक्त्वसंलेखनाव्रतातिचाराः सकर्मादानाः प्रतिक्रमणसूत्रे आलोच्याः । ज्ञानदर्शनचारित्रतपोवीर्येषु अतिचाराः । कायोत्सर्गे अतिचारगाथाभिरालोच्या यथा-'नाणंमि दंसणंमि अ चरणमि तवम्मि तहय विरयम्मि । आयरणं आयारो इय एसो पंचहा भणिओ॥१॥ ज्ञाने दर्शने चरणे तपसि वीर्ये च आचरणं ताक्तिकरणं इत्येष आचारः पञ्चधा भणितः॥ ज्ञानाचारो यथा-काले १ विणए २ बहुमाण ३ उवहाणे तय निहवणे ५ । वंजण ६ अत्थ ७ तदुभए ८ अट्टविहो नाणमायारे॥१॥ ज्ञानाचारोऽष्टविधो यथा-कालः कालवेलावर्जितः पाठः, कालग्रहणादियुक्तिसहितो वा। विनयो गुरुष्वौचित्यकरणं। बहुमान आदरः। उपधानं आगमोचितं तपःकर्म। निहवणं संशयच्छेदः। व्यञ्जनं सूत्रपाठः तत्वार्थप्रकटनं वा । अर्थष्टीकावृत्तिवार्तिकभाष्यादिकथितः सूत्रार्थरूपः तदुभयं सूत्रार्थमिश्रं सूत्रार्थयोः परस्परसंवादः इत्यष्टविधो ज्ञानाचारः । एतेषां कालविनयबहुमानोपधाननिहवव्यञ्जनार्थ तदुभयानां वैपरीत्यकरणे अश्रद्धाने अतिचाराः। यदुक्तं-'पडिसिद्धाणं करणे किचाणं मकरणे अ पडिक्कमणं । अस्सद्दहणे अ तहा विवरीअपरूवणाएअ॥१॥ दर्शनाचारे यथा-निस्संकिय ?
Jain Education interna
For Private & Personal use only
P
w w.jainelibrary.org
Page #297
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ २८० ॥
5444
Jain Education Inter
निक्कंखिय २ निधितिमिच्छा ३ अमूढदिट्ठीअ ४ । उअवूढ ५ थिरीकरणे ६ वच्छिल ७ पभावणे ८ अट्ठ ॥ १ ॥' दर्शने अष्टभेदा यथा - निश्शङ्कितं शङ्कादोषरहितत्वं । निःकाङ्क्षितं काङ्क्षादोषरहितत्वं । शङ्काकाङ्क्षयोर्व्याख्यानं प्रतिक्रमणसूत्रादवसेयं । निर्विचिकित्सा जिनोक्ततत्वेषु निःसंशयत्वं । अमूढदृष्टिस्तत्वातत्वापराम शिनी बुद्धिः । उपबृंहणं अर्हन्मतस्य स्वशक्त्या स्थापनं पोषणं च । स्थिरीकरणं अर्हन्मते खपरयोः कारणान्तरसहस्रेपि निश्चलत्वकरणं । वात्सल्यं अर्हन्मताश्रिततत्त्वसाधुश्राद्धादिषु स्निग्धत्वं । प्रभावनं जिनशासनस्योद्भावनं ॥ यतीनां अष्टप्रकारं यथा - 'पावयणी १ धम्मकही २ वाई ३ नेमित्तिओ ४ तवस्सीय ५ । विज्जा ६ सिद्धोअ ७ कवी ८ अट्ठेव पभावणा भणिया ॥ १ ॥ श्राद्धानां तु प्रभावनं समक्षेत्रेर्विपुलद्रव्यव्ययैरर्हन्मतप्रत्यनीकच्छेदैः स्वमताश्रितपोषणैः ॥ चारित्राचारो यथा - 'पणिहाणजोगजुत्तो पंचहि समिईहिं तीहि गुतीहिं । एस चरित्तायारो अट्टविहो होइ नायवो ॥ १ ॥ पञ्चभिः समितिभिस्तिसृभिर्गुप्तिभिः पूर्वोक्ताभिः प्रणिधान योगयुक्तः समाधानयुक्तिसहितः एष चारित्राचारः अष्टविधो भवति ज्ञातव्यः । पञ्चभिः समिति - भिस्तिसृभिर्गुप्तिभिरष्टकं परं समाधानयोगयुक्तिसहितः एष चारित्राचारः योगयुक्तयैव न कदाचिदसमाधि| भाजां चारित्रं ॥ अथ तपआचारो यथा - 'बारसविहम्मिवि तवे सम्भितरबाहिरे कुसलदिट्ठी । अगिला अणाजीवी नायवो सो तवायारो ॥ १ ॥ द्वादशविधेपि तपसि साभ्यन्तरबाह्ये कुशलदृष्टिः सुपरीक्षिणी बुद्धि: स तपआचारो ज्ञातव्यः ॥ अभ्यन्तरं षड्विधं तपो यथा - 'प्रायश्चित्तं १ विणओ २ वेयावचं ३ तहेव
विभागः २
आवश्यकविधिः
॥ २८० ॥
Page #298
--------------------------------------------------------------------------
________________
Jain Education Intern
सज्झाओ ४ । झाणं ५ उस्सग्गो ६ विय अग्भिन्तरओ तवो होइ ॥ १ ॥' प्रायश्चित्तं दशविधं सर्वदैव तत्सं| स्मरणपालनं । विनयो गुरुषु नम्रता । वैयावृत्यं साधुदेवताज्ञानोपकरणगुर्वादीनां शुश्रूषणारूपं । तथैव खाध्यायः वाचनाप्रच्छनाम्नाय आगमलक्षणः ४ | ध्यानं धर्मशुक्लरूपं ५ । एतयोर्विचार आगमादवसेयः ग्रन्थविस्तरभयान्नोक्तः । उत्सर्गः कायोत्सर्गः ६ स चाग्रे कथयिष्यते । इदमाभ्यन्तरं तपो भवति ॥ बाह्यं तपो यथा'अणसण १ मूणोयरिआ २ वित्तीसंखेवणं ३ रसचाओ ४ । कायकिलेसो ५ संलीणया य ६ बज्झो तवो होह ॥ १ ॥ अनशनमुपवासस्तग्रहणेन चतुर्विधाहारपरित्यागादि विजानीयात् १, अनोदर्य खक्षुधोऽल्पाहारः । तत्रैकासिकाष्टकवलाद्यन्तर्भवति २, वृत्तेः संक्षेपणं बहुवेलं भोजनत्यागः तत्रैकभक्ताद्यन्तर्भवति ३, रसत्यागः विकृत्यादिवर्जनं, अत्र निर्विकृतिकाचाम्लादि ज्ञेयं ४, कायक्लेशः लोचकरणनिरावरणताजपनादिपरीषहसहनं च ५, संलीनता हस्तपादाद्यवयवगुप्तिरभ्रमणता च ६, इति बाह्यं तपो भवति ॥ वीर्याचारो यथा - 'अणिमूहियबल विरिओ १ पडिक्कमे जो अ जस्स आयारो २ । जुंजइ य जहाठाणं ३ नायवो वीरियायारो ॥ १ ॥' अनिगूढबलवीर्यः अगोपितखशक्तिस्तपोवैयावृत्यकरणादौ १, यो यस्यातिचारस्तं प्रतिक्रमेत् २, यत् यथास्थानं तत्तथास्थानं युनक्ति ३, अत्र यत्पातकं यथा कृतं तत्प्रायश्चित्तविशुद्ध्या तपो मूलपारं| चिकादिभिः शोधयतीत्यर्थः । इति वीर्याचारो ज्ञातव्यः ॥ एवं पञ्चखप्याचारेषु विपरीतकरणात् मनोवाक्कायैस्तदूषणात् अकरणात् प्रतिपन्नत्यागात् अतिचारा भवन्ति ते चालोच्या हेयाश्च । इति प्रतिक्रमण आलो
Page #299
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ २८१ ॥
Jain Education Intern
चनं संपूर्ण ॥ ॥ अथ क्षामणं यथा - इच्छाकारेण संदिसह भगवन् देवसियं खामेमि इत्थं खामेमि देवसियं जं किंचि अपत्तियं परपत्तियं भत्ते पाणे विणेए वेयावचे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जं किंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुभे जाणह । अहं न जाणामि तस्स मिच्छामि दुक्कडं | इच्छाकारेण संदिशतु भगवन् दैवसिकमपराधं क्षमयामि । इच्छया क्षमयामि । दैवसिकं | यत्किंचिदप्रत्ययं अप्रतीतिजनकं परप्रत्ययं परानुषंग्यविनयं परोपदेशाद्वा अपराद्धं । क इत्याह । भक्ते अशने पाने जले विनये प्रसिद्धे वैयावृत्ये प्रसिद्धे आलापे संभाषणे संलापे प्रत्युत्तरे उच्चासने समासने गुरोरुचसमानयोरित्यर्थः । अन्तर्भाषायां गुरौ कथयत्यन्तः कथाक्षेपे उपरिभाषायां गुरोः कथितं विषयं विखण्ड्य खभाषास्थापने यत्किंचिन्मम विनयपरिहीनं कर्म आशातनारूपं सूक्ष्मं वा बादरं वा यूयं जानीध्वे अहं न जाने तस्य मिथ्या मे दुःकृतं । अशने पाने आशातनाः त्रयस्त्रिंशदाशातनासु कथिताः । अत्र गुरुज्येष्ठादिवचनं खामेह अहमवि खामेमि तुभे जं किंचि अप० पर० अविणया सारिया वारिया चोइया पडिचोइया तस्स मिच्छामि । क्षमयस्व क्षमयथ क्षमयध्वं यत्किंचि० पूर्ववत् । अविनयात् अविनयकरणात् ग्रहणात् मूलगुणोत्तरगुणलङ्घनादपि यूयं स्मारिताः कर्तव्यविस्मृतौ तत्कर्तव्यं चित्त आनीताः वारिता अकार्ये नि| षिद्धाः चोदिताः प्रेरिताः प्रतिचोदिताः प्रत्येकं कार्येपि शिक्षिताः तस्य मिथ्या मे दुःकृतं ॥ संघादिक्षामणं यथा - 'आयरिय उवज्झाए सीसे साहम्मिए कुलगणेंय । जे मे कया कसाया सबै तिविहेण खामेमि ॥ १ ॥'
|विभागः २
आवश्यक
विधिः
॥ २८१ ॥
Page #300
--------------------------------------------------------------------------
________________
आचार्य उपाध्याये शिष्ये साधर्मिके कुलगणे च ये मया कृताः कषायास्तान्सर्वानाचार्यादीन त्रिविधेन मनोवाकाययोगेन क्षमयामि ॥१॥'सवस्स समणसंघस्स भगवओ अंजलिं करिय सीसे । सत्वं खमावइत्ता खमामि सबस्स अहयंपि ॥२॥ सर्वस्य भगवतः श्रमणसंघस्य पुरतः शीर्षे अञ्जिलिं करोमि सर्व तस्य संघस्य वापराद्धं क्षमयित्वा सर्वस्याप्यपराधमहमपि क्षमामि । 'सबस्स जीवराशिस्स भावओ धम्मनिहियनियचित्तो। सव्वं खमावइत्ता खमामि सबस्स अहयंपि ॥ ३ ॥' सर्वस्य जीवराशेः षविधजीवनिकायस्य भावतः सर्वमपराधं क्षमयित्वा अहमपि सर्वस्यापराधं क्षमामि । कथंभूतोऽहं । धर्मनिहितनिजचित्तः॥सविक्षामणं यथा-खामेमि सत्वजीवेय सवे जीवा खमंतु मे । मित्ती मे सबभूएसु वे मज्झ न केणइ ॥१॥
अहं सर्वजीवान् निजापराधं क्षमयामि । सर्वे जीवा ममापराध क्षमन्तु । मैत्री मे सर्वभूतेषु वैरं मम न केनचित् ॥ पाक्षिकादिक्षामणं यथा-पीअं च मे जं भे हिट्ठाणं तुट्ठाणं अप्पाणं कायं अभग्गजोगाणं सुसीलाणं है सुव्वयाणं सायरियोवज्झायाणं नाणेणं दसणेणं चरित्तेणं तवसा अप्पाणं भावयमाणाणं बहुसुभेण दिवसो |पोसहो पक्खो वइक्कतो अन्नो भे कल्लाणेणं पजुवइटिओ तिकडु सिरसा मणसा मत्थेण वंदामि । हे भगवन् , यद्भवतां मया प्रीतं आनन्दितं युष्माकं प्रमोद उत्पादितः कथंभूतानां भवतां । हृष्टानां आरोग्यानां तुष्टानां प्रमुदितानां । पुनः कथंभूतानां । आत्मनः कायं संयमादिभिर्भावयमानानां । पुनः कथंभूतानां । अभग्नयोगानां अकलंकितमनोवाकायानां । पुनः का। सुशीलानां सदाचाराणां । पुनः कसुव्रतानां सुसंयमानां
Jan Education Internet
Ki
Page #301
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥२८२॥
SARAKASARASWERY
साचार्योपाध्यायानां । पुनः का ज्ञानेन दर्शनेन चारित्रेण तपसा आत्मानं भावयमानानां बहुशुभेन भ-विभागः२ वतां दिवसः पौषधः पक्षो व्यतिक्रान्तः । अन्यो दिवसः पौषधः पक्षो भवतां कल्याणेन पर्युपस्थितः समा-आवश्यकगतः । निकृत्वा त्रिवेलं कृत्वा शिरसा मनसा मस्तकेन वन्दे । अत्र मस्तकेन वन्देकथने शिरसा इति पदं पुनरुक्तभूतं परं च आर्षत्वात् शिरसापदं वचसा चेति व्याख्येयं त्रिकरणवन्दनाकरणार्थ ॥ अत्र गुरुवाक्यंसाहहि समं साधुभिः सार्ध मे कल्याणेन पक्षो व्यतिक्रान्त इत्यर्थः ॥ अथ पुचि चेइयाई वंदित्ता नमंसित्ता तुज्झहूं पायमूले विहरमाणेणं जे केइ बहुदेसिया साहुणो दिट्ठा समणा वा असमणा वा गामाणुगाम दुइजमाणा वा राइणियाओ संपुच्छंति उमराइणियाओवंदति अद्ययाओ(१) वदंति अजियाओ वंदति सावयाओ वंदति सावियाओ वंदंति अहंपि निस्सल्लो निकसाओ तिकडु सिर०॥ व्याख्या-मया पूर्व युष्माकं पादमूले विहरमाणेन चैत्यानि वन्दित्वा नमस्थित्वा ये केपि बहुदेशिकाः साधवो दृष्टाः श्रमणा वा आकाशचारिणः अश्रमणा वा भूचारिणः ग्रामानुग्रामं दूयमाना वा द्रवन्तो वा अनुगम्यमाना वा अनुगच्छंतो वा इत्यर्थः । रत्नाधिका वक्ष्यन्ते परमरत्नाधिका वक्ष्यन्ते । तत्र च आर्या वन्दन्ते आर्यिका वन्दन्ते श्रावका वन्दन्ते श्राविका वन्दन्ते । अहमपि निःशल्यो निकषायः त्रिकृत्वा० पूर्ववत् । अत्र चैत्यवन्दनक्षामणे गुरुवाक्यंअहमवि चेइयाई वंदावेमि अहमपि चैत्यानि वन्दयामि इनन्तपदम् ॥ अथ उवडिओमि तुज्झहं संति
॥२८२॥ अहा कप्पं वा वच्छं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा रयहरणं वा अक्खरं वा पर्य वा गाहं वा
For Private & Personal use only
Jain Education inte
Page #302
--------------------------------------------------------------------------
________________
सिलोगं वा अद्धसिलोगं वा हेउं वा पसिणं वा वागरणं वा । तुम्भेहिं चियत्तेण दिन्नं मए अविणएण पडि-3 च्छियं तस्स मिच्छामि दुक्कडं ॥ व्याख्या-उपस्थितोस्मि आगत्य स्थिरीभूतोस्मि युष्माकमन्तिके यथा कल्पो वा वस्त्रं वा प्रतिग्रहो वा । पात्रमित्यर्थः । कम्बलं वा पादपोंछनं वा रजोहरणं वा अक्षरं वा पदं वा गाथा वा श्लोको वा अर्धश्लोको वा हेतुर्वा प्रश्नो वा व्याकरणं वा युष्माभिस्त्यागित्वेन दत्तं मया अविनयेन प्रतीष्टं तस्य मिथ्या मे दुःकृतम् । अत्र गुरुवाक्यं गच्छस्स संतियं गच्छस्य शान्तिकं ॥ अथ कयाइंवि मेये किइकम्माई आयारमंतरेण विणयमंतरेण सेहिओ सेहाविओ संगहिओ वग्गहिओ सारिओ वारिओ चोइओ पडिवोइओ चियत्ता मे पडिचोयणा उवट्रिओहं सामणस्स तुज्झह तवेतेयसिरी इमाओ चाउरंतसंसारकंताराओ साहुट्ट नित्थरित्थामित्तिकट्ट० ॥ व्याख्या-कृतानि कानिचिन्मया कृतिकर्माणि वन्दनकादीनि आचारमन्तरेण विनयमन्तरेण । अन्तरेणशब्दो विनाभृतार्थः । तदा भवद्भिरहं शिक्षितः खयं सुपथमापितः शिक्षयितः अन्यैः शासितः संगृहीतः शास्त्रविधिना बोधितः अवगृहीतः आज्ञा लम्भितः विस्मृतं करणीयं स्मारितः वारितः चोदितः प्रतिचोदितः पूर्ववत् । त्यक्ता मया प्रतिचोदना उपस्थितोहं निकटीभूतः श्रामण्यस्य यतिधर्मस्य युष्माभिस्तपोभिस्तपस्तेजस्मृतैः अस्माचतुर्गतिसंसारकान्तारात् संहृत्य निर्गमिष्यामि विकृत्वा इत्यादि पूर्ववत् ।। अत्र गुरुवाक्यं-नित्थारगपारगाहोह निस्तारकपारगा भवत ॥ इति क्षामणम् ॥
Jain Education intIPE
Page #303
--------------------------------------------------------------------------
________________
+
आचारदिनकर
अथ प्रतिक्रमणम् । तच्च सूत्रेण कथयिष्यते । पूर्व नमस्कारं पठित्वा पश्चाच्चत्तारिमङ्गलम् इत्यारभ्य यावत् विभागः२ केवलिपन्नत्तं धम्म सरणं पवजामि इति सर्वत्रापि पठ्यते प्रसिद्धार्थ । तत आलोचमपठनं-इच्छामि पडि- आवश्यककमिउं जो मे देवसिओ इत्याद्यारभ्य यावत्समणाणं जोगाणं जं खंडियं जं विराहियं तस्स मिच्छामि दु- विधिः कडं । इति पूर्वमेव व्याख्यातं-इच्छामि पडिक्कमिउं इरिया इत्यादि यावत् तस्स मिच्छामि दुक्कडं । एतदपि पूर्वमेव व्याख्यातम् ॥ ॥ अथ पूर्व शयनातिचारप्रतिक्रमणमाह-इच्छामि पडिक्कमिउं पगामसिजाए नि-* ग्गामसिज्जाए संथारा उवत्तणाए परिवत्तणाए आउंटणपसारणाए छप्पइयासंघद्दणाए । कुइए ककराइए छीए जंभाइए आमोसे सरक्खामोसे आउलमाउल्लाए सोयणवत्तियाए इच्छाविप्परियासियाए दिद्विविप्परियासियाए मणविप्परिआसिआए पाणभोअणविप्परिआसिआए जो मे देवसिओ अइआरो कओ तस्स मिच्छामि दुक्कडं ॥ व्याख्या-इच्छामि पडिक्कमिडं अभिलिखामि प्रतिक्रमितुं निवर्तितुं प्रकामशव्यायाः प्रकामं अत्यर्थ शय्या शयनं चातुःप्राहरिकं प्रकामशय्या । अथवा यत्यनुचितशयनादिसंस्तारणं । अथवा यत्युचितमपि संख्यातीतं कल्पसंख्यापरिग्रहसंख्यातिक्रान्तं संस्तरणं प्रकामशय्या तया निकामशय्यया अप्रतिलेखितकंबलादिपरस्पर्शादि गुरुशय्यातिक्रमादिदूषिता शय्या निकामशय्या तया० संस्तारकोद्वर्तनया यत्युचितं शयनीयं संस्तारकमुच्यते तस्योद्वर्तना संमर्दः तया० संस्तारकोऽनुवर्तते परिवर्तना पार्धादिपरा- ||२८३॥ वतः तया० एतासु अप्रतिलेखितपरावर्तादौ अतिचारः । आकुश्चनप्रसारणया आकुश्चनं करपादादिसंकोचः
CO-OCCASSONGCLCORMA+
या संमकुचना
Jain Education Internal
T
w ww.jainelibrary.org
Page #304
--------------------------------------------------------------------------
________________
प्रसारणा तेषामेव प्रसारणं तया अप्रतिलेखितया अतिचारः। षट्पदिकासंघटनया षट्पदिका यूकाः तासां अविधिना संस्पर्शः संघटना तया० कूजिते काशादौ कृते तत्रापि मुखवस्त्रिकया अपिहितवदनस्य करणे अतिचारः। कर्करायितं स्थपुटमिदं स्थानं दुःशय्येयं शीतोष्णदंशमत्कुणादिवाधात्र इत्यादिसोद्वेगं भाषणं कर्करायितं तस्मिन् । क्षुते जम्भिते प्रसिद्ध तयोरप्यपिहितवदनस्य कुर्वतोऽतिचारः । आमर्शे अप्रतिलेखितवस्तुनः संस्पर्श सरजस्कामर्श पृथिव्यादिसचित्तसहितसंस्तारकस्पर्श इति शय्यायां जाग्रतोऽतिचाराः। ॥ अथ सुप्तस्यातिचाराः। आकुलव्याकुलया स्वमवृत्त्या स्त्रीसंयोगविवाहयुद्धमहारम्भकरणहेतुभूतया स्वमवृत्त्या स्त्रीवैपर्यासिक्या विपर्यासो विपर्ययः तत्र भवा खमवृत्तिर्वैपर्यासिकी स्त्रीवैपर्यासिकीणां समागमसम्भोगप्रियालापयुक्तितया दृष्टिवैपोसिक्या दृष्टेदुष्कर्महेतुभूतया मनोवैपोसिक्या मनसो नानाविकारयुक्त्या पानभोजनवैपोसिक्या पानान्नभक्षणकावारूपया यो मया दैवसिकोऽतिचारः कृतः तस्य मिथ्या मे दुष्कृतं ॥ ॥ अथ शयनदोषाणां प्रतिक्रम्य भिक्षादोषान्प्रतिक्रामति यथा-पडिकमामि गोयरचरियाए भिक्खायरियाए उग्घाडिदकवाडग्याडणाए साणावच्छादारासंघट्टणाए मंडीपाइडियाए बलिपाइडियाए ठावणापाहुडियाए संकिए सहसागारे अण्णेसणाए पासणाए पाणभोयणाए बीयभोयणाए हरियभोयणाए पच्छेक-| म्मिआए पुरेकम्मियाए अदिहडाए दगसंसहहडाए रयसंसट्टहडाए पारिसाडणियाए पारिट्ठावणियाए उहासणभिक्खाए जं उग्गमेणं उप्पायणेसणाए अपरिसुद्धं पडिगाहियं परिभुत्तं वा जन्न परिवियं तस्स
NAAMKA4%-र-
Jain Education Internet
T
र--
Page #305
--------------------------------------------------------------------------
________________
आचार
दिनकरः
विभागः२ आवश्यकविधिः
॥२८४॥
मिच्छामि दुक्कडं ॥ प्रतिक्रमामि गोचरचर्यायां गोवत् उत्तममध्यमजघन्यकुलानपेक्षतया अहीनतया अलुब्धतया अनाततया शुद्धभिक्षार्थ चरणं गोचरः तस्य चर्या क्रियाविधिस्तस्यां । किमर्थ गोचरचर्यायामित्यत- आह । भिक्षाचर्यायां शुद्धानपानग्रहणहेतुभूतायां नतु वृथाटाव्यायां कौतुकार्थायां वा । तत्र काभियुक्तिभिरतिचार इत्यत आह । उद्घाटितकपाटोद्धाटनया उद्घाटितः परिघशृङ्खलतालकादिभिरपिहितो यः कपाटस्तस्योद्घाटना प्रेरणं तया । तत्र अप्रतिलेखितकपाटोद्धाटनादतिचारः । श्वानवत्सदारकसंघद्दनया तेषां संघहने तत्पीडनोच्छिष्टादिदोषा भवन्ति । मण्डीप्राभृतक्या पिधानिकास्थापिताग्रपिण्डग्रहणेन बलिप्राभृतक्या देवनैवेद्यार्थहोमार्थस्थापितान्नग्रहणेन । स्थापनाप्राभृतक्या यस्यकस्यचिद्भिक्षुकस्यार्थे पृथक्स्थापितान्नस्य ग्रहणेन शङ्किते आधाकर्मादिशङ्कासहितान्नग्रहणे । सहसाकारे सहसैव दुष्टादृष्टाज्ञातपिण्डग्रहणे । अन्नेषणया निदर्दोषपिण्डगवेषणया पानैषणया प्राशुकजलग्रहणेन सातिचारेण प्राणभोजनया सूक्ष्मतरद्वीन्द्रियादिभक्तसंमिश्रभोजनेन बीजभोजनया अन्नमध्यगतसूक्ष्मबीजाहारेण हरितभोजनया सूक्ष्महरितभोजनेन पश्चात्कर्मतया भिक्षानन्तरं संचितजलादिभिः हस्तक्षालनतया पुरःकर्मतया भिक्षादानात्पूर्व संचितजलादिहस्तसंसजैनेन । अदृष्टहतया मुनेरप्रत्यक्षं समानीतया भिक्षया भित्तिपरिच्छदाद्यन्तराहृतयेत्यर्थः । दकसंसृष्टहतया जलासमानीतया रजःसंस्पृष्टतया पृथ्वीकायादिचूर्णयुक्तानीतया पारिसाटनिकया भिक्षाग्रहणे इतस्ततो | भोज्यादिपतनरूपया पारिस्थापनिकया दोषदुष्टानामन्नादीनां विधिना यतिभिर्यः परित्यागो विधीयते सा
%AA-%A5
SACARRIAAAAAAC
॥२८४॥
%*
Jain Education Inter
____
Page #306
--------------------------------------------------------------------------
________________
आ. दि. ४९
Jain Education Interna
पारिष्ठापनिकोच्यते । उहासनभिक्षया भिक्षाग्रहणमध्ये यत्कमनीयतरस्यान्नादेर्याचनं सा सिद्धान्तभाषया उहासनभिक्षोच्यते तया० यत् उद्गमने आधाकर्मिकादिषोडशदोषमयेन उत्पादनेन धात्र्यादिषोडशदोषमयेन एषणया शङ्कितादिदशदोषमय्या अपरिशुद्धं सदोषं यत्प्रतिगृहीतं समानीतं परिभुक्तं प्राणाधारे नियोजितं यन्न परिष्ठापितं सदोषं सम्यङ्ग परित्यक्तं तस्य मिथ्या मे दुष्कृतम् ॥ शयनातिचारभिक्षातिचारान्मतिक्रम्य प्रतिलेखनाद्यतिचारान्प्रतिक्रामति यथा - पडिक्कमामि चाउक्कालं सज्झायस्स अकरणयाए उभओ कालं भंडोवगरणस्स अप्पडिलेहणाए दुप्पडिलेहणाए अप्पमज्जणाएं दुप्पमजणार अइकम्मे वइक्कम्मे अइयारे अणायारे जो मे देवसिओ अइयारो कओ तस्स मिच्छामि दुक्कडं ॥ प्रतिक्रमामि चतुःकालं निशादिवसयोः पूर्वपश्चिमयामौ सर्वेषां धर्मानुष्ठानकालः अतएव चतुःकालमित्युच्यते स्वाध्यायस्य प्रतिक्रमणप्रति - लेखनारूपस्य अकरणतया उभयकालं दिवसप्रथमचरमप्रहरयो भण्डोपकरणस्य पात्रवस्त्रसंस्तारकरूपस्य अ| प्रतिलेखनया अदर्शनेन दुःप्रतिलेखनया अयुक्त्या दर्शनेन अप्रमार्जनया अप्रतिलेखनया दुःप्रमार्जनया अयुत्या कृतया प्रमार्जनया अतिक्रमे व्यतिक्रमे अतिचारे अनाचारे आधाकर्मिकामन्त्रणाप्रतिक्र मणयोरतिक्रमः आधाकर्मिकग्रहणापगमने व्यतिक्रमे तद्ब्रहणे अतिचारः तद्भक्षणे अनाचारः तस्मिन्निति सर्वत्रानुवर्तते । जो मे पूर्ववत् ॥ अथैकादिद्वारेणातिचाराणां प्रतिक्रमणमाह यथा-पडिक्कमामि एगविहे असंजमे पडिक मामि दोहिं बंधणेहिं रागबंधणेणं दोसबंधणेणं पडिक्कमामि तिहिं दंडेहिं मणदंडेणं वयदंंडेणं कायदंडेणं पडिक्क
Page #307
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ २८५ ॥
Jain Education Intern
मामि तिहिं गुत्तीहिं मणगुत्तीए वयगुत्तीए कायगुत्तीए पडिक्कमामि तिहिं सल्लेहिं मायासल्लेहिं नियाणसलेहिं मिच्छादंसणसल्लेणं पडि० तिहिंगारवेणं इडीगारवेणं रसंगारवेणं सायागारवेणं पडि० चउहिं कसायाहिं कोहकसायाणं मानकसायाणं मायाकसायाणं लोभकसायाणं पडि० चउहिं सन्नाणं आहारसन्नाए भयसनए मेहुणसन्नाए परिग्गहसन्नाए पडि० चउहिं विगहाणं इत्थीकहाए भत्तकहाए देसकहाए राजकहाए | पडि० चउहिँ झाणेणं अट्ठेणं झाणेणं रुद्देणं झाणेणं धम्मेणं झाणेणं सुक्केणं झाणेणं पडि० पंचहि किरियाणं काइयाए अहिगरणियाए पाउसियाए पारियावणियाए पाणाइवायकिरियाए पडि० पंचहि कामगुणेहिं सदेणं रूवेणं रसेणं गंधेणं फासेणं पडि० पंचेहिं मह्वएहिं पाणाइवायाओ वेरमणं मुसाउवायाओ वेरमणं अदिनादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ वेरमणं पडि० पंचहिं समिईहिं इरियासमियाए भासासमियाए एसणासमियाए आयाणभंडमत्तनिक्खेवणाए० उच्चारपासवणखेलजल्लसिंघाणपारिहाणियास० पडि० छहिं जीवनिकाएणं पुढवीकारणं आउकाएणं तेउकाएणं वाउकाएणं वणस्सइकाएणं तस्सका० पडि० छहिं साहिं किले० नीलले० काउले० तेउले० पद्मलेसाए सुक्कलेसाए । प्रतिक्रमामि एकविधे असंयमे चारित्रविराधनारूपे एकस्यामेव चारित्रविराधनायां सर्वेऽतिचाराः संघटन्ते अतएव तस्मिन् संयमे रतोतिचारान्प्रतिक्रमामि । अत्र च प्रतिक्रमामि इति कथने आदिपर्यतं यावदेतेषु कथ्यमानेषु हेयोपादेयेषु यो योऽतिचारः तस्य मिथ्या मे दुः कृतमिति ज्ञेयं । सर्वत्रापि प्रतिक्रमामि अनुवर्तते एकोत्त्यैव ज्ञेयं । द्वाभ्यां
विभागः २
आवश्यकविधिः
।। २८५ ।।
Page #308
--------------------------------------------------------------------------
________________
SIM तिमभिर्गुप्तिभिगोपन
साया वचसा मीनेन निरवद्या
बन्धनाभ्यां अग्रतः । हेवर्थे तृतीया सर्वत्र । काभ्यामित्याह । रागबन्धनेन दोषबन्धनेन इष्टभावेषु जीवादिषु सर्वेषु लेहसंवन्धो रागः तेष्वेवानिष्टेषु कारणाद्वेषमागतेषु जुगुप्सा अभावविनाशनबुद्धयोः द्वेषः तौ च बन्धनभूतौ । यतः सर्वोपि कर्मसंबन्धोऽष्टभेदभिन्नो रागद्वेषाभ्यामेव प्रतिबध्यते । त्रिभिर्दण्डैर्दण्डयन्ति आत्मानं पुनर्बन्धनं गृहीत्वा निःसत्वं कुर्वन्ति दण्डास्तैर्देण्डैः। कैरित्याह । मनोदण्डेन मनसो दुश्चिन्तितादिभेदेन कर्मबन्धस्याहार्येण । वचोदण्डेन वचसोऽसत्यविप्रियस्यावद्यादिसन्निधानेन । कायदण्डेन कायस्य सावद्यचे. ष्टाकरणेन तिसृभिर्गुप्तिभिर्गोपनं समाधानेन रक्षणं गुप्तिः ताः ताभिः । काभिरित्याह । मनोगुप्या मनसा दुश्चिन्तानिवारणेन धर्मशुक्लावध्यानेन । वचोगुप्त्या वचसा मौनेन निरवद्याल्पभाषणेन वा । कायगुप्त्या दुश्चेष्टात्यागेन संलीनताभिर्वा परीषहसहत्वेन वा । आसामकरणे अतीचारः । त्रिभिः शल्यैः शलयन्ते प्राणिनं कम्पयन्ते बाधन्ते वा शल्यानि तैः । कैरित्याह । मायाशल्येन माया शुभाशुभैः कर्मभिः परिवञ्चनविप्रतारणे |सैव शल्यं तेन निदानशल्येन सर्वेषां बन्धनहेतुमनोवाक्कायैश्चेष्टा तपःप्रभृतिभिः स्वर्गराज्यमोक्षादिकाङ्क्षा वा तदेव शल्यं तेन । मिथ्यादर्शनशल्येन अतत्वे तत्वभावोमिथ्यादर्शनं पञ्चप्रकारभिन्नं तदेव शल्यं तेन। त्रिभिगौरवैः कर्मोपचयेन आत्मनो गुरुत्वकरणं गौरवं तैः। कैरित्याह। ऋद्धिगौरवेण आचार्यपदप्राप्तिराजसन्मानार्थादिलाभतृष्णागर्वोद्भवेन रसगौरवेण इष्टरसषट्प्रकारलाभानन्देन सातगौरवेण सातं सुखं तस्य लोभप्रमोदाभ्यां त्रिभिर्विराधनाभिः सावद्यासंयमभेदादिना कर्मबन्धकरी क्रिया विराधनेत्युच्यते ताभिः । का
ल यन्ते प्राणिनं
Jan Education inten
Page #309
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ २८६ ॥
|भिरित्याह । ज्ञानविराधनया । ज्ञानविराधना यथा - 'नाण पडणीय निन्हव अञ्च्चासायण तयंतरायं च । कुणमाणस्स इआरो नाणविसंवायजोगं च ॥ १ ॥' विस्तारो महाग्रन्थेभ्यो ज्ञेयः । दर्शनविराधनया सम्यक्त्वछेदेन शङ्कादिभिः । चारित्रविराधनया सर्वविरतिचारित्रखण्डनेन । चतुर्भिः कषायैः कष्यते निरन्तरं बध्यते आत्मा अनेनेति कषायः तस्य आयाः लाभरूपाः कषायास्तैः । कैरित्याह । क्रोधकषायेण परद्रोहचिन्तनरूपेण रौद्ररसात्मकेन मानकषायेण परमाहंकृतिरूपेण मायाकषायेण परवञ्चनारूपेण लोभकषायेण अनन्ततृष्णामूर्च्छारूपेण । कषायाणामनन्तानुबन्धिप्रभृतिविस्तारव्याख्या श्रुतोदधौ ज्ञेया । चतुर्भिः संज्ञाभिः संज्ञानं आत्मनः काङ्क्षया वस्त्वन्तरपरिज्ञानं संज्ञा तया ताभिः । काभिरित्याह । आहारसंज्ञया चतुर्विधा - हारषड्रसेच्छारूपया । भयसंज्ञया सप्तभयात्मिकया । मैथुनसंज्ञया स्त्रीसंभोगादिकाङ्क्षया । परिग्रहसंज्ञया सर्वभावेषु मूर्छारूपया । चतसृभिर्विकथाभिः विरुद्धा जनापवादपरापराधकार्य भङ्गकादिन्यः कथाः ताभिः । काभिरित्याह-स्त्रीकथया स्त्रीजातिदेशगुणादिव्याख्यानरूपया । भक्तकथया षड्सचतुर्विधाहारश्लाघानिन्दारूपया । देशकथया नानादेशाचारवस्तुश्लाघानिन्दारूपया ! राजकथया नृपप्रतापापयशःप्रभृतिश्लाघानिन्दारूपया । चतुर्भिर्ध्यानैः ध्यायते सप्ततत्वमध्यगतं किंचिद्यैः तानि ध्यानानि तैः । कैरित्याह । आर्तेन ध्यानेन | दुःखाशादैन्यपरार्थनादिदुःखासिकारूपेण । रौद्रेण ध्यानेन परद्रोह चिन्तनादिक्रोधात्मकेन । धर्मेण ध्यानेन आज्ञापायविपाकसंस्थानचिन्तनरूपेण । शुक्लेन ध्यानेन चतुर्विधेन तत्वार्थशास्त्रोपयुक्तेन । पञ्चभिः क्रियाभिः
Jain Education Innal
विभागः २
आवश्यक
विधिः
॥ २८६ ॥
•
Page #310
--------------------------------------------------------------------------
________________
Jain Education
करणं क्रिया कर्मानुबन्धी कायव्यापारः ताभिः । काभिरित्याह । कायिक्या कायेन कर्मवि (धान) पाकरूपेण निर्वृत्तया देहव्यापाररूपया । आधिकरण्या अनेकदुष्टव्यापाराधिकरणकारिण्या । प्रादोषिक्या महादुष्टत्वचिन्तनात्मिकया । प्राणातिपातक्रियया प्रसिद्धया । पञ्चभिः कामगुणैः कामोऽभिलाषः तत्कारिणो गुणाः कामगुणास्तैः । कैरित्याह । शब्देन आहतानाहतरूपेण । रूपेण निर्माणचित्रादिकृतेन । रसेन षडूसात्मकेन । गन्धेन दुःसद्गन्धरूपेण । स्पर्शेन दुःसत्स्पर्शरूपेण । पञ्चभिर्महाव्रतैः गृहिणामणुव्रतापेक्षया महाव्रतानि कथ्यन्ते । | कैरित्याह । प्राणातिपातात् षड्विधजीवनिकायहिंसनाद्विरमणेन । मृषावादात् अप्रियाहितासत्यवचनाद्विरमन । अदत्तादानात् दन्तशोधनमात्र परादत्तवस्तुनो ग्रहणाद्विरमणेन । मैथुनात् शब्दरूपरसगन्धस्पर्शदेवतिर्यमनुष्यसुरतादिरूपाद्विरमणेन । परिग्रहात् सर्वभावेषु मूर्च्छाकरणाद्विरमणेन । पञ्चभिः समितिभिः सं सम्यगिति : संयमस्य गतिः, अथवा समितिः चारित्रयोगानां मीलनं ताभिः । काभिरित्याह । ईर्यासमित्यागमने जन्तुरक्षार्थमालोकनरूपया । भाषासमित्या संज्ञादिपरिहारेण मौनावलम्बनरूपया । एषणासमित्या द्विचत्वारिंशद्दोषविशुद्धभिक्षाग्रहगेवषणारूपया | आदानभाण्डमात्रनिक्षेपणासमित्या भाण्डमात्रोपकरणानां यत्नेन प्रतिलिस्य निक्षेपादानरूपया । उच्चारप्रस्रवणखेल जल्लसिंघाणपारिष्टापनि कासमित्या विण्मूत्रकफदेहमलना सामलोत्सर्गाणां निर्जन्तुप्रतिलेखित पृथ्वीतलरूपया । षनिर्जीवनिकायैर्जीवानां प्राणिनां सघर्मिणां समूहो निकायस्तैः । कैरित्याह । पृथ्वीकायेन काठिन्यलक्षणेन मृल्लोष्टप्रभृतिरूपेण । अष्कायेन जला
Page #311
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥२८७॥
PRECAUSACH
त्मकेन हिममिहिकाकरकशुद्धोदकरूपेण । तेजस्कायेन अग्निविद्युदलातप्रभृतिरूपेण । वायुकायेन व्यजनमुखा-विभागः२ गुदीरितेन प्राणापानादिरूपेण वा । वनस्पतिकायेन प्रत्येकानन्तरूपेण । त्रसकायेन द्वीन्द्रियत्रीन्द्रियचतुरि- यन्द्रियसंज्ञिपञ्चेन्द्रियअसंज्ञिपञ्चेन्द्रियरूपेण । षभिर्लेश्याभिः लेशोऽशीत्यधिकैकसहस्रनिमेषकालरूपः तत्र-31
विधिः भवा तीव्रध्यानरूपा युक्तिलेश्या ताभिः । काभिरित्याह । कृष्णलेश्यया महातीव्रपापानुध्यानरूपया। नीललेश्यया किंचित्तदूनतरया । कापोतलेश्यया किंचित्ततोऽप्यल्पप्रदोषया । तेजोलेश्यया किंचिच्छुभभावभिनया। पद्मलेश्यया शुभभावसंमिश्रया । शुक्ललेश्यया नितरां निर्मलया कर्मानुबन्धच्छेदिन्या । एतासां लेश्यानां व्याख्यानं ग्रामवधकजम्बूखादकपरिणामदृष्टान्तः तदुपयोग्यवर्णान्तरैश्च सिद्धान्तादवसेयं । विरा|धनाकषायसंज्ञाविकथाध्यानक्रियाकामगुणमहाव्रतसमितिजीवनिकायलेश्यादीनां व्याख्यानं अत्र ग्रन्थविस्तरभयान्न कृतं । नामग्रहणमेव व्याख्यानं शास्त्रान्तरादवसेयं । एतन्मध्ये धर्मशुक्लादीनां ध्यानानां महावतानां समितीनां गुप्तीनां शुभात्मकानां सर्वेषां यत्प्रतिक्रमामीति कथनं तत्र तद्गतानामतिचाराणां भङ्गदूषणादिकृतानां प्रतिक्रमणार्थ ॥ अथैकवेलकथनेन प्रतिक्रमणयक्तिमाह । पडिक्कमामि सत्तहिं भयहाणेहिं अट्टहिं भयाणेहिं णवहिं बंभचेरगुत्तीहिं दसविहे समणधम्मे एकारसहिं उवासगपडिमाहिं बारसहिं भिक्खुपडिमाहिं तेरसहिं किरियाणेहिं चउद्दसहिं भूयगामेहिं पनरस्सहिं परमाहम्मियेहिं सोलसहिं गाहासो.
॥२८७॥ लसएहिं सत्तरसविहे असंयमे अट्ठारसविहे अबम्भे एगुणवीसाए नायज्झायणेहिं वीसाए असमाहिट्ठा-|
For Private & Personal use only
SASS RSS%24-2
A R
Jain Education Inte
l
50
IT
Page #312
--------------------------------------------------------------------------
________________
Jain Education Internationa
हिं एगवीसाए सबलेहिं बावी साए परीसहेहिं तेवीसाए सूयगडज्झायणेहिं चवीसाए अरहंतेहिं पंचवी साए भावणाहिं छवी साए दसाकप्पववहाराणं उद्देसणकालेणं सत्तावीसाए अणगारगुणेहिं अट्ठवीसाए आयारपकप्पेहिं एगुणतीसाए पावसुयपसंगेहिं तीसाए मोहणिट्ठाणेहिं एकतीसाए सिद्धायगुणेहिं बत्तीसाए | जोगसंगहेहिं तित्तीसाए आसायणाए ॥ सप्तभिर्भयस्थानैः भयोत्पादजनकैः इहलोक १ परलोक २ आदान ३ अकस्मात् ४ आजीविका ५ मरण ६ अकीर्ति ७ रूपैः । अष्टभिर्मदस्थानैः जाति १ लाभ २ कुल ३ ऐश्वर्य | ४ बल ५ रूप ६ तपः ७ श्रुत ८ रूपैः । नवभिर्ब्रह्मचर्यगुप्तिभिः स्त्रीषण्ढपशुयुक्त गृहत्याग १ तादृशासनत्याग २ तादृशकुड्यान्तरत्याग ३ सरागस्त्रीकथाकरणत्याग ४ पूर्वरतिस्मरणत्याग ५ स्त्रीरम्याङ्गेक्षणत्याग ६ स्वाङ्गभूषात्याग ७ स्निग्धाशनत्याग ८ अत्यशनत्याग ९ रूपाभिः । दशविधे श्रमणधर्मे संयम १ सूनृत २ शौच ३ ब्रह्म ४ आकिंचन्य ५ तपः ६ क्षान्ति ७ मार्दव ८ आर्जव ९ मुक्ति १० रूपे । अत्र सप्तमी धर्मेतिचार इत्यर्थः । एकादशभिरुपासकप्रतिमाभिः दर्शन १ व्रत २ सामायिक ३ पौषध ४ ब्रह्मचर्य ५ अचित्त ६ आरम्भ ७ प्रेक्षा ८ उद्दिष्ट ९ वज्र १० श्रमणभूत ११ रूपाभिः । द्वादशभिर्भिक्षुप्रतिमाभिः एकमासिकी १ द्वैमासिकी २ त्रैमासिकी ३ चतुर्मा० ४ पञ्चमा० ५ षण्मा० ६ सप्तमा० ७ साप्तरात्रिकी ८ साप्तरात्रिकी ९ साप्तरात्रिकी १० अहोरात्रिकी ११ एकरात्रिकी १२ रूपाभिः । त्रयोदशभिः क्रियास्थानैः अर्थायिक्रिया १ अनर्थायिक्रिया २ हिंसादिक्रिया ३ अकस्मात्क्रिया ४ दृष्टिविपर्यासक्रिया ५ अदत्तादानक्रिया ६ आध्यात्मक्रिया ७ मान
v.jainelibrary.org
Page #313
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥२८८॥
क्रिया ८ मित्रक्रिया ९ मायाक्रिया १० लोभक्रिया ११ इर्यापथक्रिया १२ मृषाक्रिया १३ स्थानरूपाभिः। विभागः२ चतुर्दशभिर्भूतग्रामै वसमूहः एकेन्द्रिय १ सूक्ष्म २ बादर ३ पञ्चेन्द्रिय ४ संज्ञि ५ असंज्ञि ६ द्वित्रिचतुरि- आवश्यकन्द्रिय ७ पर्याप्तापर्याप्तत्वेन द्विगुणीकृतैः १४ । पञ्चदशभिः परमाधार्मिकैः महापापकारिनैरयिकसंतापकदैवतैः।। विधिः अम्ल १ अम्लः २ श्याम ३ शबल ४ रुद्र ५ उपरुद्र ६ काल ७ महाकाल ८ असिपत्र ९ धनुः १० कुम्भ ११ वालुका १२ वैतरणी १३ खरखर १४ महाघोष १५ रूपैः । षोडशभिर्गाथाषोडशकैः सूत्रकृताङ्गश्रुतस्कन्धाध्ययनैः समय १ वैकालिक २ उपसर्गपरिज्ञा ३ स्त्रीपरिज्ञा ४ निरयविधि ५ वीरस्तव ६ शीलपरिभाषा ७ वीर्य ८ धर्म ९समाधि १० मार्ग ११ समवसरण १२ अवितथ १३ ग्रन्थ १४ यमक १५ गाथाध्ययन १६ रूपैः । सप्तदशविधे असंयमे पश्चाश्रव ५ पञ्चेन्द्रियव्यापार १० कषाय १४ योगत्रयदःसंस्थान १७ रूपैः । अत्र सप्तमीकथनं सर्वेतिचारा असंयमे इत्यर्थः । अष्टादशविधे अब्रह्मणि-'दिव्यौदारिककामानां कृतानुमतकारितैः । मनोवाकायतस्त्यागो ब्रह्माष्टादशधा मतम् ॥१॥ एतद्विपरीतं अब्रह्म तस्मिन्नतिचारा इति भावः। एकोनविंशताध्ययनैः अज्ञाताध्ययनैरपीत्यर्थः । उत्कीर्तना १ संघाटा २ अण्ड ३ कर्म ४ शैलिक ५ तुम्बर ६ रोहिणी ७ मल्ली ८ माकन्दी ९ चन्द्रम १० दावदव ११ उदकज्ञात १२ मण्डूक १३ तैतिल १४ नन्दीफल १५ अमरकंका १६ आकीर्ण १७ श्मश्रु १८ पुण्डरीक १९ रूपैः । विंशत्या असमाधिस्थानः द्रुतद्रुतचारि १ अप्रमा-IMIMeen जितस्थान २ दाप्रमार्जितस्थान ३ अतिरिक्तशय्या ४ अतिरिक्ताशन ५ रत्नाधिकपराभव ६ स्थविर ७ अप
Jain Education inte
For Private & Persortal Use Only
|
Page #314
--------------------------------------------------------------------------
________________
Jain Education Internat
घात ८ संज्वलनकोप ९ खदीर्घकोप १० पराङ्मुखावर्णवाद ११ प्रत्यक्षचोरादिभाषण १२ अधिकरण १३ अकालखाध्याय १४ सरजस्कपाणि १५ शब्दकर १६ कलहकर १७ झंझागणभेद १८ सूरप्रमाणभोजन १९ अनेषणासमिति २० रूपैः खपरासमाधिकरैः ॥ एकविंशत्या शबलैः चित्तमालिन्यहेतुभिः । हस्तकर्मकरण १ मैथुनोपसेवन २ निशाभोजन ३ आधाकर्मभोजन ४ राजपिंडभोजन ५ क्रीतभोजन ६ प्रामित्यभोजन ७ अभिहृतभोजन ८ अच्छेद्यभोजन ९ प्रत्यक्षभिक्षाभोजन १० षण्मासाभ्यन्तरगणान्यगणप्रवेश ११ मासाभ्यअन्तरदकलेपत्रय १२ मासाभ्यन्तरमायास्थानत्रयकरण १३ प्राणातिपात १४ मृषावाद १५ अदत्तादान १६ अस्थानशय्यासनानैषेधिकीकरण १७ स्थावरजंगमसंकुलभूमिनिवास १८ कन्दमूलफल सबीजापरिणत भोजन १९ वर्षान्तर्दशकलेपदशमायास्थानकरण २० सोदकसरजस्कहस्तदवभिक्षाग्रहण २१ रूपैः ॥ द्वाविंशत्या परीषहैः । क्षुत् १ पिपासा २ शीत ३ उष्ण ४ दंशमशक ५ अचेलत्व ६ अरति ७ स्त्री ८ चर्या ९ निषद्या १० शय्या ११ आक्रोश १२ वध १३ याञ्चा १४ अलाभ १५ रोग १६ तृणस्पर्श १७ मल १८ सत्कारपुरस्कार १९ प्रज्ञा २० अज्ञान २१ सम्यक्त्व २२ रूपैः ॥ त्रयोविंशत्या सूत्रकृताध्ययनैः । द्वितीयाङ्गाध्ययनैरित्यर्थः । पुण्डरीक १ क्रियास्थान २ आहारपरिज्ञा ३ प्रत्याख्यान ४ अनगार ५ आई ६ नालिंद ७ षोडशादिषोडश १६ युक्तेः २३ ॥ चतुर्विंशत्यार्हद्भिः - 'भुवणवण जोइयवेमाणिया य दस अट्ठपंच एगविहा । इय चउवीसं देवा केई पुण विंति अरिहंता ॥ १ ॥ पञ्चविंशत्या भावनाभिः महाव्रताश्रिताभिः प्रत्येकं पञ्चभिः मनोगुप्ति १ एष
Page #315
--------------------------------------------------------------------------
________________
आचारदिनकरः ॥ २८९ ॥
Jain Education Intern
णासमिति २ आदानसमिति ३ ईर्यास० ४ इष्टान्नपानग्रहण ५ रूपाभिः । पञ्चभिः प्राणातिपाताश्रिताभिः हास्य १ लोभ २ भय ३ क्रोध ४ भाषितविवर्जन आलोच्य भाषण ५ रूपाभिः । मृषावादवताश्रिताभिः पञ्चभिः १० आलोचितावग्रहयाचन १ अभीक्ष्णावग्रहयाचन २ अवग्रहप्रमाणचिन्तन ३ साधर्मिकावग्रहनि रन्तरयाचन ४ अनुज्ञापितपानान्नाशन ५ रूपाभिः पञ्चभिरदत्तादानवताश्रिताभि: १५ स्त्रीषण्ढपशुमध्येश्यासनकुड्यान्तरोज्झन १ सरागस्त्रीकथात्याग २ प्राग्रतस्मृतिवर्जन ३ स्त्रीरम्याङ्गेक्षणखाङ्गसंस्कारवर्जन ४ प्रणीतात्यशनत्याग ५ रूपाभिः पञ्चभिमैथुनव्रताश्रिताभिः २० शब्द १ रूप २ रस ३ गन्ध ४ स्पर्शेषु ५ मनोज्ञेषु सरागतावर्जन अशुभेषु द्वेषवर्जनरूपाभिः पञ्चभिः परिग्रहवताश्रिताभिः २५ । षड्विंशत्या श्रुतस्कन्धकल्पव्यवहारोद्देशकालैस्ते चामी - 'दशउद्देसणकाला दसासु कप्पस्स हुंति छच्चेव । दस चेव य ववहारेसु हुति सवेवि छवीसं ॥ १ ॥' ॥ सप्तविंशत्याऽनगारगुणैः प्राणातिपात १ मृषावाद २ अदत्तादान ३ मैथुन ४ परिग्रह ५ रात्रिभोजन वेरमण ६ स्पर्शन ७ रसन ८ घाण ९ चक्षु १० श्रोत्रनिग्रह ११ भावशुद्धि १२ | प्रत्युपेक्षणादिकरणशुद्धि १३ क्षमा १४ लोभव्यग्र १५ अकुशलमन १६ वाक् १७ कार्यनिरोध १८ पृथिवी १९ जल २० तेजो २१ वायु २२ वनस्पति २३ त्रसरक्षा २४ संयमयोग २५ शीतादिसहन २६ मरणान्तिकोपसर्गसहन २७ रूपेण || अष्टाविंशत्या आचारप्रकल्पैः आचारस्थिरीकरणरूपैः शस्त्रपरीक्षा १ लोकविजय २ शीतोषणीय ३ सम्यक्त्व ४ आवंति ५ ध्रुव ६ विमोह ७ उपधानश्रुत ८ महापरिज्ञा ९ पिंडेषणा १० शय्या
विभागः २
आवश्यकविधिः
॥ २८९ ॥
Page #316
--------------------------------------------------------------------------
________________
Jain Education Internatio
११ ईर्ष्या १२ भाषार्या १३ वस्त्रपात्रैषणा १४ अवग्र १५ प्रतिमा १६ सप्तसप्तक २३ भावना २४ विमुक्ति २५ उद्धात २६ अनुद्धात २७ अर्हणा २८ नामकैः ॥ एकोनत्रिंशता पापश्रुतप्रसङ्गः अङ्ग १ ख २ खर ३ उत्पात ४ अन्तरिक्ष ५ भौम ६ व्यञ्जन ७ लक्षण ८ मष्टाङ्गनिमित्तं सूत्रवृत्तिवार्तिकैस्त्रिविधभेदभिन्नैश्चतुर्विंशतिविधं २४ गान्धर्व २५ नाट्य २६ वास्तु २७ आयुर्वेद २८ धनुर्वेदरूपैः २९ ॥ त्रिंशतामोहनीयकर्मभेदैः त्रिंशता मोहनीयस्थानैश्चतुर्थी कर्मप्रकृतिः मोहनीयं तस्य स्थानानि भेदाः मोहनीयस्थानानि । तानि च - ' चत्तारि मज्झे विगाहित्ता लसे पाणे विहिंसई १ । गयइ मुहं इत्थेणं तोनायंगलेरवं २ । सीसावेढेण वेढिता संकिले| सेण मारइ ३ । सीसंमि जो अ आहंतु दुइहमारेण मारई ४ । बहुजणस्स नेआरं ५ दीवतारं च पाणिणं ६ । साहारणे गिलाणंमि ७ पहुकिच्चं न कुछई । साहुं अकम्मधम्माउ जो संभंति उवद्विअं । निआउस्स मग्गस्स अवगारम्मि च दूहइ ८ । जिणाणं णंतणाणीणं अवन्नं जो पभासई ९ । आयरिय उवज्झाए खिंसई मंदबुद्धिए १० | तेसि मे वय नाणीणं सम्मं न परितप्पई ११ । पुणो पुणोऽहिगरणं उप्पाए १२ तित्थभेअए १३ । जागं आहम्मिए जोए १४ पउंजइ पुणो पुणो । कामे वमित्ता पच्छेइ ईअ वन्नभवे अवा १५ । अभिक्खं बहुसुपअ हंति जो भासंति बहुस्सुए। तहा य अतवस्सीउ जे तवस्सित्ति हंगए १६ । जायतेएण बहुजणं अंतो धम्मेण हिंसई १७ । अकिच मप्पणा कार्ड कय मेएण भासइ १८ । निअउवहिप्पणिहिए पलिउंजे १९ असुहजोगजुत्तो अवयइ । सर्व्वं मुखं सयसि २० अज्झीणे झंडयाए सया २१ । अट्ठाणम्मि पविसित्ता जो धणं
Page #317
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ २९० ॥
Jain Education Intern
हरइ पाणिणं २२ । वीसंभित्ता उवाएणं दारं तस्स च लुग्भई २३ । अभिक्खमा कुमारे अकुमारे अ हुति भासई २४ । एवमब्रह्मचारित्वेपि ब्रह्मचारिताप्रकाशनं २५ । येनैश्वर्य प्रापितः तस्यैव सत्के द्रव्ये लोभकरणं २६ । तप्पभावुडिएवावि अंतरायं करेइ से २७ । सेणावईयसत्थारं भत्तारं वावि हिंसइ । रट्ठस्स वावि निग मस्स नायगम्मिद्विमेव वा २८ । अप्पस्समाणो पासामि अहं चेवत्ति वावए २९ । अवनेणं च देवाणं महामोहं पकुवई ३० । एतानि कुर्वाणोऽतिसंक्लिष्टत्वान्महामोहनीयं कर्म वध्नाति ॥ एकत्रिंशता सिद्धादिगुणैः सिद्धानां प्रथमगुणरूपैः । ते चामी -संस्थान १ वर्ण २ गन्ध ३ रस ४ स्पर्श ५ वेदाः ६ क्रमात् पञ्च १ पञ्च २ द्वि ३ पंच ४ अष्ट ५ त्रि ६ भेदाः १० एषामभावः । अतीचारत्व २९ सङ्गवर्जितत्व ३० जन्मित्व ३१ रूपैः ॥ द्वात्रिंशता योगसंग्रहैः । शिष्याचार्यसम्यगालोचनादान १ आलोचनानिरपलायित्व २ आपत्सु दृढधर्मता ३ ऐहिकादिफलानपेक्षोपधानकारिता ४ द्विविधशिक्षासेविता ५ निःप्रतिकर्मशरीरता ६ तपसि परजनाज्ञा| पिता ७ अलोभता ८ परीषहादिविजय ९ आर्जव १० संयमव्रतविषयशुचिता ११ सम्यक्त्वशद्धि १२ चिसमाधि १३ आचारोपगम १४ विनयस्तता १५ धृतिप्रधानता १६ संवेगपरता १७ निर्मायिता १८ सुवि धिकारिता १९ संवरकारिता २० आत्मदोषोपसंहारिता २१ सर्वकामविरक्तत्व भावना २२ मूलगुणविषयप्रत्याख्यानकारिता २३ उत्तरगुणविषयप्रत्याख्यानकारिता २४ द्रव्यभावविषयव्युत्सर्ग २५ अप्रमाद २६ प्रतिक्षणसामाचार्यनुष्ठान २७ ध्यानसंवृत्तता २८ मारणान्तिकवेदनोदयेप्यक्षोभता २९ सङ्गानाङ्गपरिज्ञायाप्रत्या
विभागः २
आवश्यक
विधिः
॥ २९० ॥
Page #318
--------------------------------------------------------------------------
________________
त ख्यानपरिज्ञा ३० प्रायश्चित्तकारिता ३१ मरणान्ताराधना ३२ रूपैः ॥ त्रयस्त्रिंशता आशातनाभिः पूर्वोक्ताभिरनन्तरोक्ताभिः । तत्र यः सम्यग्दर्शनाद्यवाप्तिलक्षणस्तस्याशातना खण्डनाः आशातनास्ताश्चैता:-शिव्यको निःकारणं खाधिकपुरतोऽतिनिकटागन्ता आशातनांकुरुते विनयभङ्गादिदोषात् १ पााभ्यामेव मन्ता पूर्वदोषात् २ पृष्ठतोप्यासन्नं गन्ता एवमेव तत्र निःश्वासक्षुतकासकरणपातादयो दोषाः ३ एवं पुरःस्थाता ४ पार्श्वस्थाता ५ पृष्ठस्थाता ६ तथा पुरतो निषीदन् ७ पार्श्वतो निषीदन् ८ पृष्ठतो निषीदन् ९ तथा बहिर्विहारभूमौ गतः पुरतः पूर्णमाचामन् १० पूर्वमालोचयन् ११ व्याहरतो गुरोर्जाग्रदप्यप्रतिश्रोता १२ गुरोः संलाप्यं कंचित्पूर्वमेव संलापयति १३ अन्नादि गृहीत्वा गतः प्रथमं शिष्यस्यालोचयन् १४ प्रतिगृहीताशनादि प्रथम |शिष्यस्योपदर्शयन् १५ अशनादिना प्रथम शिष्यं निमन्त्रयिता १६ गुरुमनापृच्छयाशनादिनाऽपरसंविभाग|कर्ता १७ भोजनं कुर्वन् बृहत्कवलैः सपत्रशाकलिग्धमनोज्ञाद्यभ्यवहा १८ गुरुणा व्याहृतोऽप्यप्रतिश्रोता। प्रतिश्रवणं पूर्व रात्रावुक्तमिदं तु दिवस इति विशेषः १९ बृहच्छन्देन खरनिष्ठुरवक्ता २० गुरुणा व्याहृतो यत्रस्थः शृणोति तत्रस्थ एवालापं ददाति २१ आइतः सन् किमिति वक्ता । यतो मस्तकेन वन्दे इति तत्र वाच्यम् २२ स्वमिति एकवचनवक्ता २३ प्रेरणायां गुरुणा क्रियमाणायां ग्लानस्य किं न करोषीति अभि
हितस्त्वं किं न करोषीति, अथवा अलसस्त्वमित्युक्ते त्वमेवालस इति प्रतिवक्ता २४ गुरौ कथां कथयति आ.दि.५०1 उपहतमनास्त्वमिति वक्ता २५ न स्मरसि नायमर्थोस्येति वक्ता २६ अहं कथां कथयामि तिष्ठ त्वं तावदिति
AUGGOOGON-SCAR-कारक
lain Education Inter
*
Page #319
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ २९१ ॥
Jain Education Int
वक्ता २७ तथा भिक्षावेला वर्तत इत्यादि भणित्वा धर्मकथायां पर्षत्ता २८ अनुत्थितायामेव गुरुधर्मकथापर्षदि द्वितीयतृतीयवारं स्वयं कथयिता तथैव तस्य सूत्रस्यायमर्थोऽयमप्यर्थ इति गुरुकथितान्विकल्पयिता २९ गुरोः शय्यासंस्तारकादेः पादेन संघयिता ३० गुरुशय्यासंस्तारकादौ स्थाननिषीदनशयनादिकर्ता ३१ उच्चासने निषदनशयनकर्ता ३२ समानासने वैतत्कर्ता ३३ एतास्त्रयस्त्रिंशदाशातनाः ॥
अधाशातनाप्रतिक्रमणं । एतत्सातिचारं निरूप्य प्रत्येक महदादीनामाशातनाप्रतिक्रमणमाह- अरिहंताणं आसायणाए सिद्धाणं आसायणाए आयरियाणं आसायणाए उवज्झायाणं आसायणाए साहूणं आसायणाए साहूणीणं आसायणाए सावगाणं आसायणाए सावियाणं आसायणाए देवाणं आ० देवीणं आ इहलोगस्स आ० परलोगस्स आ० केवलीणं आ० केवलिपन्नत्तस्स धम्मस्स आ० सदेवमणुयासुरस्स लोगस्स आ० सङ्घपाणभूयजीवसत्ताणं आ० कालस्स आ० सुयस्स आ० सुयदेवयाए आ० वायणाय रियस्स आसायणाए जं वाइढुं विद्यामेलियं हीणक्खरियं अचक्खरियं पणयहीणं विणयहीणं घोसहीणं जोगहीणं सुहृपडिच्छियं दुहुपडिच्छियं । अकालेकओ सज्झाओ काले न कओ सज्झाओ असज्झाए सज्झाइयं सज्झाए न सज्झाइयं तस्स मिच्छामि दुक्कडं || आर्हतानामाशातनया तन्निन्दाकर्मविचारणा स्वरूपविरूपभाषणरूपया सिडानामाशातनया तेषां नास्तित्वख्यापनादिकया । आचार्याणां आशातनया त्रयस्त्रिंशद्रपया । उपाध्यायानां आशातनया त्रयस्त्रिंशद्रूपया । साधूनां आशातनया तज्जुगुप्सारूपया । साध्वीनां
विभागः २
आवश्यकविधिः
XL
॥ २९१ ॥
Page #320
--------------------------------------------------------------------------
________________
आशातनया तादृश्यैव । श्रावकाणां आशा० तन्निन्दानिर्भर्सनादिरूपया। श्राविकाणां आशातनया ताहश्यैव । देवानां आशा. तदनुज्ञातभूमिवस्तुग्रहणरूपया । देवीनां आशा० तादृश्यैव । इहलोकस्य आशा० परलोकस्य आशा तद्वितथप्ररूपणरूपया । केवलिनां आशा तन्नास्तित्वशून्यप्ररूपणया । केवलिप्रज्ञप्तस्य धर्मस्य आशा तत्प्राकृतादिकथनरूपया सर्वप्राणभूतजीवसत्वानां आशा० तेषां पीडया वितथप्ररूपणया । प्राणा द्वीन्द्रियादयः भूताः पृथिव्यादयः जीवाः सर्वेपि सत्त्वाः सांसारिकभेदः सदेवमनुजासुरस्य लोकस्य आशा. तदपलापनिन्दारूपया । देवकथनेन ऊर्ध्वलोकग्रहणं । मनुजकथनेन मध्यलोकग्रहणं । असुरकथनेन पातालग्रहणं । कालस्याशा तन्नास्तित्वख्यापनया। श्रुतस्याशा० तद्वितथख्यापनया। यदा विद्धं विपर्यस्तं कृतं वृत्त्यानेडितं तुच्छहीनाधिकयुक्त्या प्रलपितं कोलिकपायसवत् । हीनाक्षरं ऊनवर्ण । अत्यक्षरं अधिकवर्ण । पदहीनं विभक्त्यन्तपदाद्यविच्छिन्नं विनयहीनं दुर्विनयगृहीतं योगहीनं योगोद्वहनवर्जितं घोषहीनं उदात्तानुदात्तानुच्चारं । सुष्टु गुरुणा दत्तं दुष्टं प्रतीष्टं दुर्युक्त्या गृहीतं अकाले कृतः खाध्यायः काले न कृतः खाध्यायः अस्वाध्याये रक्तादिसंसक्ते योगोद्वहनकालग्रहणवर्जनीये काले खाध्यापितं स्वाध्यायः कृतः खाध्याये स्वाध्याययोग्ये काले न खाध्यायितं तस्य मिथ्या मे दुःकृतं ॥ नमो चउवीसाए तित्थयराणं उसभाइ४) महावीरपज्जवसाणाणं इणमेव निग्गंथं पवयणं सच्चं अणुत्तरं केवलिअं पडिपुन्नं नेयाउयं संसुद्धं सल्लगत्तणं है।सिद्धिमग्गं मुत्तिमरगं निवाणमग्गं निज्झाणमग्गं अवितहमविसंधि सबदुःखपहीणमग्गं इत्थं ट्ठिया जीवा
Jan Education Internat
Khw.jainelibrary.org
CA
Page #321
--------------------------------------------------------------------------
________________
आचार- सिझंति बुझंति मुचंति परिनिव्वुडंति सबदुक्खाणमंतं करंति तं धम्म सद्दहामि पत्तियामि रोएमि फा-विभागः२ दिनकरः सेमि पालेमि अणुपालेमि तं धम्म सद्दहंतो पत्तियंतो रोययंतो फासंतो पालंतो अणुपालंतो ॥ नमश्चतुर्विश- आवश्यक
तितीर्थकरेभ्यः ऋषभादिमहावीरपर्यवसानेभ्यः। तेभ्यो नमस्कारं कृत्वा प्रस्तुतव्याख्यानमाह-इदमेव नि- विधिः ॥२९२॥
ग्रन्थं बाह्यान्तःकर्मग्रन्थिरहितं प्रवचनं प्रकृष्टवाक्यं सत्यं अवितथं केवलं अद्वितीयं परिपूर्ण सकलगुणैरलंसकृतं नेत्र्यकं खामित्वात् सामर्थ्याच्च मोक्षपथनायकं संशुद्धं निर्दषणं । शल्यकर्तनं मायादिशल्यव्यवच्छे
दनं सिद्धिमार्ग मुक्तिमार्ग निर्वाणमार्ग निर्याणमार्ग । अत्र सिद्धिमुक्तिनिर्वाणनिर्याणानामेकपर्यायित्वात् . एकव्याख्यानेनैवावान्तरसिद्धिः सर्वेहितसाधनत्वात् मुक्तिः सर्वदोषविमोक्षत्वात् निर्वाणं सर्वसुखप्राप्तित्वात् निर्याणं संसारोदधिनिर्गमात् तस्य मार्गः पन्था आगम इत्यर्थः । अवितथं अविसंवादि । अविसन्धि । द्रव्यक्षेत्रकालभावैरपूर्वावरविरुद्धं ईदृशं सर्वदुःखप्रतीक्षणमार्ग जिनोक्ततत्त्वलक्षणं । अत्राहदागमे स्थिता जीवाः सिध्यन्ति अणिमादिसिद्धीर्लभन्ते बुध्यन्ते केवलिनो भवन्ति मुच्यन्तेऽष्टकर्मभिर्मुक्ता भवन्ति । परिनिर्वयन्ते परमसुखिनो भवन्ति । सर्वदुःखानामन्तं कुर्वन्ति सिद्धा भवन्तीत्यर्थः । तं धर्म श्रद्दधामि परमवासनया अभिलषामि । प्रतीये तत्र निःसंशयो भवामि रोचये आत्मनः तेन वाल्लभ्यं कारयामि स्पृशामि कर्तव्येन पालयाम्याचरणेन अनुपालयामि पौनःपुन्यकरणेन पुनस्तं धर्म श्रद्दधानः प्रतीयानः रोचयमानः ॥२९२॥ स्पृशन् पालयन अनुपालयन् अहमित्यर्थः । किं करोमीत्याह ॥ अथाभ्युत्थानपूर्वकं-तस्स धम्मस्स केवलिप-16
+% A4-%%ॐॐ
Jain Education in
MI
Page #322
--------------------------------------------------------------------------
________________
नत्तस्स अन्भुटिओमि आराहणाए विरओमि विराहणाए असंयम परियाणामि संयम उवसंपज्जामि अ-| बंभं परियाणामि बंभ उवसंपन्जामि अकप्पं परियाणामि कप्पं उवसंपन्जामि अनाणं परि० नाणं उव.मिस्थत्तं परि० संमत्तं उव० अबोहिं परि० बोहियं उव० अमग्गं परि० मग्गं उव० संभरामि जं च न संभरामि जं च पडिकमामि जं च न पडिकमामि तस्स सवस्स देवसियस्स अइयारस्स पडिकमामि समणोहं संजयविरयपडिहयपचक्खायपावकम्मे अनियाणो दिद्विसंपन्नो मायामोसोसविवजिओ ॥ तस्य धर्मस्य केवलिप्रज्ञप्तस्य उपस्थितोस्मि आराधनायां सेवायामित्यर्थः । विरतोस्मि विराधनायां खण्डनायामित्यर्थः । असंयमं अनिन्द्रियनिग्रहं प्रतिजानामि प्रत्याख्यामि निराकरोमीत्यर्थः । संयम इन्द्रियदमरूपं उपसंपये अङ्गीकरोमीत्यर्थः । प्रतिजानामि उपसंपद्ये । व्याख्या सर्वत्रकैव । अकल्पं अयत्याचार प्रतिक कल्पं यत्याचारं उपसंपये अतत्वं तत्वबाह्यं प्रतिजानामि तत्वं सप्तपदार्थरूपं उप० अमार्ग मिथ्याचारं प्रतिक मार्ग सदाचारं उप. अबोधिकं बोधिबीजरहितं प्रति० बोधिकं बोधिबीजं उप० अब्रह्म ब्रह्मचर्यरहितं प्रति ब्रह्म अमैथुनं उप० अज्ञानं ज्ञानरहितं प्रति ज्ञानं पञ्चविधं उप० मिथ्यात्वं प्रति. सम्यक्त्वं उप० यत् स्मरामि यच्च न स्मरामि यत्प्रतिक्रमामि यच न प्रतिक्रमामि तस्य सर्वस्य दैव-1 सिकस्यातिचारस्य प्रतिक्रमामि श्रमणोहं । अत्र स्मृतास्मृतप्रतिक्रान्ताप्रतिक्रान्तकथने पुनः प्रतिक्रमामीति कथनं मोहादिविशुद्धिहेतोः। श्रमणोऽहमिति असंमतत्वे प्रतिक्रमणं निःफलं इति । संयमे निष्ठितः श्रमणोहं।।
Jain Education Intel
X
Page #323
--------------------------------------------------------------------------
________________
आचार-1 कथंभूतोऽहमित्याह । अनिदानः इहपरलोकफलाकाङ्क्षारहितः । दृष्टिसंपन्नः तत्त्वालोकयुक्तः मायामृषाविव-विभागः २ दिनकरः
र्जितः ॥ एवमतिचारप्रतिक्रमणं विधाय सर्वपापनिरासार्थ यतिभ्यो नमस्कारमाह-अट्ठाइजेसु दीवसमुद्देसु आवश्यकपन्नरससु कम्मभूमीसु जावंति केवि साह रयहरणगुच्छपडिग्गहधारा पंचमहत्वयधारा अट्ठारससहसीलाङ्ग-18 विधिः धारा अक्खोहाआरचरित्ता ते सवे सिरसा मणसा मत्थेण वंदामि । अर्धतृतीयेषु द्वीपसमुद्रेषु जम्बूद्वीपलवणोदधिधातकीखण्डकालोदधिपुष्करवरद्वीपार्धरूपेषु । पञ्चदशसु कर्मभूमिषु पञ्चभरतपञ्चैरावतकुरुवर्जितपञ्चविदेहरूपासु । अत्र समुद्रग्रहणं अन्तीपस्थमुनिनमस्कारार्थ । यावन्तः केपि साधवः । पूर्व स्थविरकल्पानाह-रजोहरणगुच्छपतगधारिणः पञ्चमहाव्रतधारिणः अष्टादशसहस्रशीलाङ्गधारिणः अक्षोभ्याचारचारित्राः जिनकल्पा इत्यर्थः । तान्सर्वान् शिरसा मस्तकेन वन्दे पूर्ववत् ॥ अथ सर्वजीवक्षामणं क्षमिती आह-'खामेमि सबजीवेय सवे जीवा खमंतु मे। मित्ती मे सबभूएसु घेरं मज्झ न केणइ ॥१॥ एतद्याख्यानं पूर्वमेवोक्तं । अथ आत्मशुद्धिं विधाय प्रतिक्रमणप्रान्ते सर्वपापहरान् जिनान्नमस्करोमि । 'एवमहं| आलोइय निंदय गरिहय दुगंछिओ सम्मं । तिविहेणं पडिक्कतो वंदामि जिणे चउच्चीसं ॥१॥' एवमहं यतिः आलोच्य सर्वातिचारालोचनां कृत्वा निन्दित्वा गर्हित्वा जुगुप्सित्वा सम्यक् त्रिविधेन मनोवाकाययोगेन प्रतिक्रान्तः चतुर्विशतिजिनान् वन्दे । निन्दागोजुगुप्सानामेकपर्यायाणां पुन:पुनः कथनं अत्यन्तप्रतिक्रम- ॥२९३ ॥
१ मे ममापराध क्षमन्तु ।
AKASGADARA
Jain Education Inter
'
Page #324
--------------------------------------------------------------------------
________________
Jain Education Int
णार्थम् । अत्र च सूत्रे सन्ध्यादैवसिकप्रतिक्रमणकाले - पगामसिजाए निगामसिजाए इति कथनं दिवाखापवर्जनत्वाद्व्यर्थ, परंतु कदाचिद्रीष्मकाले प्रमादात् खेदात् दिवाखापे कृते अथवा रात्रिप्रतिक्रमणे शय्यातिचारे विस्मृताप्रतिक्रान्ते शय्यादण्डककथनम् । प्रभाते रात्रिप्रतिक्रमणे - पडिक्कमामि गोयरचरियाए पडिक्क मामि चाउक्कालं इति कथनं । निशि भिक्षाप्रतिलेखनयोरभावतो व्यर्थ, परंतु दिवसे अनालोचितातिचाराणां स्वप्रकृतानां वा प्रतिक्रमणाय कथनं ॥ इति यतिप्रतिक्रमणसूत्रव्याख्या ॥
अथ यतिपाक्षिकसूत्रव्याख्या यथा - 'तित्थंकरे अ तित्थे अतित्थसिद्धे अ तित्थसिद्धे अ । सिद्धे जिणे रिसी महारिसीअ णाणं च वंदामि ॥ १ ॥' इत्यादिपाक्षिकसूत्रप्रतिक्रमणस्यादौ मङ्गलसिद्ध्यर्थ अर्हत्सिद्धभेदानां प्रणतिमाह । अहं वन्दे इति क्रियापदं सर्वत्र । कान् । तीर्थंकरान् वीतरागान् । तीर्थान् प्रथमगणधरसंघादीन् अतीर्थसिद्धान् तीर्थसिद्धांश्च । सिद्धप्रकारद्वयव्याख्या सिद्धस्तवादवसेया । जिनान् सामान्यकेव लिनः ऋषीन् मूलगुणोत्तरगुणयुतान् यतीन् महर्षीन् तादृग्विधानेवाणिमादिलब्धियुतान्मुनीन् । ज्ञानं पश्चविधं वन्दे इति सर्वत्र योज्यम् । 'जे प इमं गुणरयणसायरमविराहिऊण तिन्नसंसारा । ते मंगलं करिता अहमवि आराहणाभिमुहो ॥ १ ॥' ये मुनयः इमं गुणरत्नसागरं अविराध्य सम्यक्पालयित्वा तीर्णसंसारा निस्तीर्णभवाः ते मङ्गलं क्रियासुः । अहमपि आराधनाभिमुखः गुणरत्नसागरस्य मुनीनां चाराधनायामेकचित्त इत्यर्थः । पुनरपि स्वस्य मङ्गलार्थ अर्हद्वर्मयोराशिषमाह - 'मे मंगलमरिहंता सिद्धा साहू सुयं च
Page #325
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥२९४॥
धम्मो योखंती गुत्ती मुत्ती अजवया मद्दवं चेव ॥१॥ अर्हन्तो जिनाः सिद्धाः पञ्चदशभेदाः साधवो म-विभागा२ नयः श्रुतमागमः धर्मो यतिश्राद्धाचारलक्षणः क्षान्तिस्तितिक्षा गुप्तिमनोवाकायलक्षणा मुक्तिनिर्लोभता आ- आवश्यक जैवं निर्मायिता मार्दवं निर्मदता मे मम मङ्गलं क्रियासुः। क्रियासुरित्यनुवर्तते । महाव्रतोचारसूचनमाह
विधिः 'लोगम्मि संजया जं करंति परमरिसिदेसियमुयारं । अहमपि उवडिओ तं महत्वयउच्चारणं काउं॥१॥' लोके कर्मभूमिरूपे संयता मुनयो यत्कुर्वन्ति आचरन्ति । किं तत् परमर्षिदेशितं पूर्वमुनिकथितं उदारं बलवत्तरं महाव्रतोचारणं कर्तुं उपस्थितः उपक्रान्तः। से किं तं महत्वयउच्चारणं। महत्वयउच्चारणा पञ्चविहा पन्नत्ता। राइभोयणवेरमणं छदा ॥ तंजहा । सबाओ पाणाइवायाओ वेरमणं सबाओ मुसावायाओ वेरमणं सवाओ अदिनादाणाओ वेरमणं सवाओ मेहुणाओ वेरमणं सवाओ परिग्गहाओ वेरमणं सबाओ राइभोयणाओ वेरमणं । किं तत् महाव्रतोच्चारणं महाव्रतोचारणा पञ्चविधा प्रज्ञप्ता रात्रिभोजनविरमणा षोढा । तद्यथा। सर्वस्मात् स्थावरसूक्ष्मविराधनारूपात् प्राणातिपातात् जीवहिंसनात् विरमणं सर्वस्मात् हास्यलोभादिभवात् । मृषावादात् असत्यवचनाद्विरमणं सर्वस्मात् अदत्तादानात् विरमणं सर्वस्मात् रूपरूपसहगतात् मैथुनाद्विरमणं सर्वस्मात् मूर्छामात्ररूपात् परिग्रहाद्विरमणं सर्वस्मात् पवनमात्रग्रहणात् रात्रिभोजनाद्विरमणं । इत्युक्खा प्रथमव्रतस्योचारमाह-तत्थ खलु पढमे भंते महत्वए पाणाइवायाओ वेरमणं सवं भंते पाणाइवायं पचक्खामि । से मुहुमं वा वायरं वा तसं वा थावरं वा णेव सयं पाणे अइवाए घाणेवणेहिं पाणे अइवाया
विधा प्रभात विरमण रूपरूपसहमाद्विरम
tortoronto
Jan Education Intern
KI
Page #326
--------------------------------------------------------------------------
________________
SASUGARCASON
विद्या पाणे अइवायंतेवि अणेण समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अण्णं न समणुजाणामि तस्स भंते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ तत्र महाव्रतोच्चारणे खलु निश्चयेन भंते भदंत इति गुर्वग्रे प्रतिक्रमणार्थ पूज्यसंबोधनं । प्रथमे महाव्रते प्राणातिपाताद्विरमणं । विरमणं सर्वथा निवृत्तिरिति सर्वत्र व्याख्येयं । कैश्चिदत्र सप्तमीस्थाने प्रथमा
कथ्यते । प्रथमं महाव्रतं इति सर्वत्रापि प्रथमां कथयति । सर्व भदन्त प्राणातिपातं प्रत्याख्यामि परित्य (जा). लक्ष्यामि । केषां प्राणिनामतिपातमित्याह । से तत् इति व्रतवाचकं सूक्ष्म वा पश्चेन्द्रियान्तरूपं । स्थावरं वा
पृथिव्यम्बुवनस्पतिरूपं । अमी प्राणा जीवाः तानित्याह । नैव खयं प्राणान् अतिपातयेत् हन्यात् । नैव अन्यैः प्राणान् अतिपातयेत् विघातयेत् । प्राणान् अतिपातयतोऽन्यान् न समनुजानामि जावजीवाए इति पूर्ववत् । पुनरपि द्रव्यादिभेदैः प्राणातिपातव्याख्यानमाह-से पाणाइवाए चउबिहे पन्नत्ते । तंजहा । दवओ खित्तओ कालओ भावओ दवओणं पाणाइवाए छसु जीवनिकाएसु खित्तओणं पाणाइवाए उडलोए वा अहोलोए वा तिरियलोए वा कालओणं पाणाइवाए दिया वा राओ वा भावओणं पाणाइवाए रागेण वा दोसेण वा जंपिय मए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्स सचाहिट्टियस्स विणयमूलस्स खंतिपहाणस्स अहिरण्णसुवणियस्स उवसमपभवस्स णवबंभचेरगुत्तस्स अप्पयमाणस्स भिक्खावित्तियस्स कुक्खीसंबलस्स णिवग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणग्गाहियस्स निधियारस्स निवित्तीलक्खणस्स पंच
ACHILIAIRLIGIGAN*******
Jan Education Inter
श
ww.jainelibrary.org
Page #327
--------------------------------------------------------------------------
________________
C
आचार
दिनकर
॥२९५॥
महन्वयजुत्तस्स असणिहिसंचयस्स अविसंवाइयस्स संसारपारगामियस्स णिवाणगमण पय्यवसाणफलस्सए पुविं अणाणयाए असवणयाए अबोहियाए अभिगमेणं अणभिगमेणं वा पमाएणं रागदोसपडिबद्धयाए बा
आवश्यक है लयाए मोहयाए मंदयाए किट्टयाए तिगारवरुयाए चउक्कसाउवगएणं पंचिंदियवसढणं पडिपुणभारियाए।
विधिः सायासुक्खमणुपालयंतेणं इहं वा भवे अण्णेसु वा भवगहणेसु पाणाइवाओ कओ वा काराविओ वा कीरंतो वा । परेहिं समणुण्णाओ तं निंदामि गरिहामि तिविहं तिविहेणं मणेणं वायाए कएणं अईयं निंदामि। |पडिपुण्णं संवरेमि अणागयं पचक्खामि । सवं पाणाइवायं जावज्जीवाए अणिस्सिओहं नेव सयं पाणे अइ. वाएजा नेवण्णेहिं पाणे अइवा याविजा पाणे अइवायंतेवि अन्नेण समणुजाणिज्जा । तं जहा । अरिहंतसक्खियं सिद्धसक्खियं साहुसक्खियं देवसक्खियं (धम्मसक्खियं) अप्पसक्खियं एवं भवइ भिक्खु वा भिक्खुणी वा। संजयविरयपडिहयपञ्चचखायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा मुत्ते वा जागरमाणे वा । एस खलु पाणाइवायस्स वेरमणे हिए सुए खमे निस्सेसिए आणुगामिए पारगामिए सवेसिं पाणाणं सवेसिं भूयाणं सबेसि जीवाणं सवेसिं सत्ताणं अदुक्खणयाए असोयणयाए अजूरयणाए अतिप्पणयाए| ल अपीडणयाए अपरियावणियाए अणुद्दवणयाए महत्थे महागुणे महाणुभावे महापुरिसाणचिन्ने । परमरिसिदेसिए पसत्थे तं दुक्खक्खयाए कम्मक्खयाए बोहिलाभाए संसारदुत्तारणाए त्तिक्कटु उवसंपजित्ताणं विह- ॥ २९५॥ रामि पढमे भंते महबए उवढिओम्मि सवाओ पाणाइवायाओ वेरमणं ॥१॥सं प्राणातिपातश्चतुर्विधः प्रज्ञप्तः
-MASSACSC-CLE
Jan Education Intern
For Private & Personal use only
Liww.jainelibrary.org
Page #328
--------------------------------------------------------------------------
________________
Jain Education Interna
कथितः । तद्यथा । स यथा वा । द्रव्यतः १ क्षेत्रतः २ कालतः ३ भावतः ४ । द्रव्यतो णं इति वाक्यालंकारे । प्राणातिपातः षट्सु जीवनिकायेषु पूर्वोक्तेषु क्षेत्रतः प्राणातिपातः सर्वलोके चतुर्दशरजवात्मके कालतः प्राणातिपातो दिवा वा रात्रौ वा । भावतः प्राणातिपातो रागेण वा दोसेण वा । रागद्वेषभावाः सर्वेऽपाया इति ॥
अथ यतिधर्मस्य अज्ञानतादिभिर्विराधनात् यो व्रतभङ्गस्तं ख्यापयति यथा - यदपि च मया अस्य धर्मस्य यत्याचारस्य केवलिप्रज्ञप्तस्य अहिंसालक्षणस्य दयामूलचिह्नस्य सत्यावस्थितस्य सुनुतस्थितस्य विनयमूलस्य प्रणत्युत्पन्नस्य क्षान्तिप्रधानस्य क्षमाश्रेष्ठस्य अहिरण्यसुवर्णस्य द्रव्यकाञ्चनरहितस्य उपशमप्रभवस्य कषायच्छेदोत्पन्नस्य नवविधब्रह्मचर्यगुप्तस्य नवब्रह्मगुप्तियुक्तस्य अप्रथितमानस्य अथवा अप्रमाणस्य मानरहितस्य द्विधापि भिक्षावृत्तिकस्य भैक्षमात्रोपजीवनस्य कुक्षिसंबलस्य भुक्तमात्रपाथेयस्य न सन्निधिकरणस्य निरग्नि| शरणस्य अभ्यागार विहितस्य संप्रक्षालितस्य क्षालितसर्वपापमलस्य व्यक्तदोषस्य परिहृतरागादेः गुणग्राहिणो गुणानुरक्तस्य निर्विकारस्य इन्द्रियमनोविकारत्यक्तस्य निर्वृत्तिलक्षणस्य सर्वव्यापारनिवृत्तिचिह्नस्य पञ्चमहाव्रतयुक्तस्य असन्नसंयतस्य संयमेऽश्रान्तयतेः औपसंवादिकस्य । पूर्वापरयोर्वचनयोरेकार्थता उपसंवादः उपसंवादेन युक्त औपसंवादिकः तस्य संसारपारगामिनः भवतारकस्येत्यर्थः । निर्वाणगमनपर्यवसानबलस्य निर्वाणगमनं मोक्षगमनमेव पर्यवसानं परमार्थरूपं बलं यस्य स तस्य ईदृशस्य धर्मस्य पूर्व अज्ञानतया अश्रवणतया अनाकर्णनेन अबोधितः अभिगमेन प्रवाहप्राध्या अनभिगमेन अप्राध्या प्रमादेन रागद्वेषप्रतिबद्ध
Page #329
--------------------------------------------------------------------------
________________
आचारदिनकरः
विभागः२ आवश्यक
विधिः
॥२९६॥
तया बालतया मूढत्वेन शिशुत्वेन वा मोहतया मिथ्यात्वादिमोहेन भण्डतया रागपरादिपारवश्येन क्लिष्टतया क्लेशकर्मत्वेन त्रिगौरवगुरुतया ऋद्धिरससातगौरवेण एतैः प्रकारैः अस्य धर्मस्य अतीचारैरिति योजना। कथंभूतेन मयेत्याह-चतुःकषायोपगतेन पञ्चेन्द्रियवशार्तेन परिपूर्णतया सातासौख्यमनुपालयता तथा मया अस्य धर्मस्य अज्ञानतया अस्मिन्वा भवे वर्तमानजन्मनि अन्येषु वा भवग्रहणेषु अतीतानागतेषु प्राणातिपातः कृतो वा कारितो वा क्रियमाणो वा परैः समनुज्ञातः तं निन्दामि गहें त्रिविधं त्रिविधेन मनसा वाचा
कायेन अतीतं निन्दामि प्रत्युत्पन्नं वर्तमान संवृणोमि अनागतं प्रत्याख्यामि सर्व प्राणातिपातं यावज्जीवमहै निश्रितोऽहं निश्रारहितो विषमुक्त इत्यर्थः । नैव खयं प्राणान् अतिपातयेत् नैव अन्यैः प्राणान् अतिपात
येत् प्राणानतिपातयतोऽन्यान्न समनुजानीयात् । तद्यथा । अर्हत्साक्षिक सिद्धसाक्षिकं साधुसाक्षिकं देवसाक्षिकं गुरुसाक्षिकं । केचिदाहुः आत्मसाक्ष्यकं । अत्र अर्हत्सिद्धसाधुदेवात्मसाक्ष्यत्वे यन्निषिद्धं तदकरणीयमेवेत्यर्थः । केवलावधिज्ञानेन्द्रियादीनां सर्वप्रत्यक्षत्वात् एवं भवति । अहमितिकथने कः पालक इत्याह । भिक्षुर्वा भिक्षुकी वा साधुर्वा साध्वी वा संयतविरतप्रतिहतप्रत्याख्यातपापकर्मासंयतं नियमितं विरतं निवृत्तं प्रतिहतं शुभकर्मभिर्घातितं प्रत्याख्यातं निराकृतं । कदा कर्मत्याह । दिवा वा रात्री वा । कीदृशो भिक्षुर्भिक्षुकी च । एकको वा पर्षदि गतो वा खप्तो वा जाग्रद्वा एतत्खलु प्राणातिपातस्य विरमणं हितं श्रुतं क्षम तारणसमर्थ निःशेषितं संपूर्ण पालितं आत्मानुगामि आत्मसेवनीयं परानुगामि परप्रतिपादनीयं । पुनः क
॥२९
॥
Jain Education Inter
VI
FE
Page #330
--------------------------------------------------------------------------
________________
CHECCIRCREATI
थंभूतम् । एताभियुक्तिभिर्महार्थम् । काभिरित्याह । सर्वेषां प्राणानां सर्वेषां भूतानां पूर्वोक्तानां सर्वेषां| जीवानां पूर्वोक्तानां सर्वेषां सत्वानां पूर्वोक्तानां अदुःखकरणतया अशपनया अजीर्णनया अखण्डनेन अतीव्रतया संतोषकरणेन अपीडनया अपरितापनया अनुपद्रवनया महाथै महागुणं महानुभावं महापुरुषानुचीर्ण परमर्षिदेशितं प्रशस्तं तत्प्राणातिपातात् विरमणं । दुःखक्षयाय कर्मक्षयाय बोधिलाभाय संसारोत्तारणाय त्रिकृत्वा त्रिकरणशुद्ध्या त्रिवेलं वा उपसंयुज्य उपसंपद्य वा ब्रतेन संघटित्वा । णं इति वाक्यालंकारे। विचरामि तिष्ठामि प्रथमे भदन्त महाव्रते उपस्थितोस्मि सर्वस्मात्प्राणातिपाताद्विरमणं ॥१॥ अहावरे दुचे| भंते महत्वए मुसावायाओ वेरमणं सर्व भंते मुसावायं पञ्चक्खामि । से कोहा वा लोहा वा भया वा हासा वा नेव सयं मुसं वइजा । नेवन्नेहिं मुसं वयाविज्जा मुसंवयंतेवि अन्ने न समणुजाणामि जाव० शेषं पूर्ववत् । से मुसावाए चउबिहे पन्नत्ते । तं जहा । दवओ खित्तओ कालओ भावओ दवओणं मुसावाए सबदवेसु खित्तओणं मुसावाए लोए वा अलोए वा कालओणं मुसावाए दिया वा राओ वा भावओणं मुसावाए रागेण वा दोसेण वा जं पि० शेषं० मुसावाओ भासिओ वा भासाविओ वा भासिजंतो वा परेहिं 2 समणुनाओ तं नि० गरिहामि शेषं पूर्ववत् । सवं मुसावायं जाव० शेषं० । नेव सयं मुसं वाइजा नेवन्नेहिं मुसं वायाविजा मुसं वयंतेवि अन्ने न समगुजाणिज्जा । तंजहा । शेषं० । एस खलु मुसावायस्स बेरमणे शेष । दुच्चे भंते महत्वए उवडिओमि सबाओ मुसावायाओ वेरमणं ॥२॥ अथ अपरस्मिन् द्वितीये भदन्त महा-|
आ.दि.५१
Jain Education Inter
Page #331
--------------------------------------------------------------------------
________________
R
आचार- व्रते । अथापरं द्वितीयं महाव्रतं वा मृषावादात् विरमणं सर्व भदन्त मृषावादं प्रत्याख्यामि । स कस्माद्भवती-विभागः २ दिनकरः
त्याह । क्रोधाद्वा लोभाद्वा भयाद्वा हासाद्वा नैव स्वयं मृषा वदेत् नैवान्यैर्मृषा वादयेत् मृषा वदन्तमन्यं स- आवश्यकम्यगनुजानामि । शेषं पूर्ववत् । स मृषावादश्चतुर्विधः प्रज्ञप्तः । स यथा । द्रव्यतः १ क्षेत्रतः २ कालतः ३ भा-18
विधिः ॥२९७॥
वतः४। द्रव्यतः सर्वद्रव्येषु जीवाजीवात्मकेषु । क्षेत्रतः सर्वलोके चतुर्दशरज्वात्मके । अलोके तद्वाह्ये शेषं। मृषावादो भाषितो वा भाषयितो वा भाष्यमाणो वा परैः समनुज्ञातः शेषं। सर्व मृषावादं शेषं । द्वितीये भदन्त महाव्रते उपस्थितोस्मि । सर्वस्मान्मृषावादात् विरमणं ॥२॥ अहावरे तच्चे भंते महत्वए अदिन्नादाणाओ वेरमणं सवं भंते अदिनादाणं पञ्चक्खामि से गामे वा नयरे वा रणे वा अप्पं वा बहु वा अणु वा थूलं वा चित्तमतं वा अचित्तमतं वा णेव सयं अदिण्णं गिहिजा नेवन्नेहिं अदिन्नं गिहाविजा अदिन्नं गिर्हतेवि अन्ने न समणुजाणामि शेष० से अदिन्नादाणे चउबिहे पन्नत्ते तंजहा शेषं० । दवओणं अदिनादाणे गहणधारिणिज्जेसु दवेस खितओणं अदिनादाणे गामे वा नयरे वा शेषं० अदिण्णादाणं गहियं वा गाहावियं
वा धिप्पंतो वा परेहिं समणुज्जायं शेष सत्वं अदिन्नादाणं शेषं नेव सयं अदिनादाणं गिह्निज्जा नेवन्नेहिं । ४|अदिनादाणं गिहाविजा । अदिन्नं गिर्हतेवि अन्ने न समणुजाणिज्जा शेषं । एस खलु अदिन्नादाणस्स वेरमणे शेषं। तच्चे भंते महत्वए उवडिओमि सबाओ अदिन्नादाणाओ वेरमणं । अदिन्नादाणं संपूर्ण ॥३॥
त॥२९७॥ अथापरे तृतीये भदन्त महाव्रते प्रथमान्तपदानि वा । अदत्तादानाद्विरमणं सर्व भदन्त अदत्तादानं प्रत्या
ACCOCCAL
AAAEECISION
Jain Education Inter
Page #332
--------------------------------------------------------------------------
________________
Jain Education Inte
स्यामि तद्रामे वा नगरे वा अरण्ये वा अल्पं वा बहु वा अणुं वा स्थूलं वा चित्तमद्वा अचित्तमद्वा नैव स्वयं | अदत्तं गृह्णीयात् नैवान्यैरदत्तं ग्राहयेत् अदत्तं गृह्णन्तमन्यं न समनुजानामि शेषं तद्दत्तादानं चतुर्विधं प्रज्ञ० शेषं० । द्रव्यतो ग्रहणीयधारणीयेषु द्रव्येषु क्षेत्रतो ग्रामे वा नगरे वा अरण्ये वा शेषं० । अदत्तादानं गृहीतं वा ग्राहितं वा गृह्यमाणं वा परैः समनुज्ञातं शेषं० । सर्व अदत्तादानं शेषं० नैव स्वयमदत्तं गृह्णीयात् नैवान्यैरदत्तं ग्राहयेत् अदत्तं गृह्णन्तमन्यं न समनुजानीयात् शेषं० । एतत्खलु अदत्तादानस्य विरमणं शेषं० तृतीये शेषं । अदत्तादानाद्विरमणं ॥ ३ ॥ अहावरे चउत्थे भंते महवए मेहुणाओ वेरमणं सर्व्वं भंते मेहुणं पञ्चक्खामि से दिवं वा माणुस वा तिरिक्खजोणियं वा णेवं सयं मेहुणं सेविजा णेवणेहिं मेहुणं सेवाविजा मेहुणं सेवतेवि अन्ने न समणुजाणामि शेषं० । से मेहुणे चउ० शेषं० । दवओणं मेहुणे रूवेसु वा रुव सुहगेसु वा विप्तओणं मेहुणे उद्धलोए वा अहोलोए वा तिरियलोए वा शेषं० । मेहुणं सेवियं वा सेवावियं वा सेवितं वा परेहिं समणुन्नायं शेषं० सवं मेहुणं शेषं० । नेव सयं मेहुणं सेविजा नेवन्नेहिं मेहुणं सेविज्जा मेहुणं सेवतेवि अन्ने न समणुजाणिजा शेषं० । एस खलु मेहुणस्स वेरमणे शेषं० । चत्थे भंते महवए उ० शेषं० । मेहुणाओ वेरमणं ॥ ४ ॥ अथापरे चतुर्थे भदन्त महात्रते प्रथमान्तपदानि वा । मैथु नाद्विरमणं सर्वे भदन्त मैथुनं प्रत्याख्यामि तद्दिव्यं वा देवदेवीसक्तं मानुषं वा स्त्रीपुरुषसक्तं तिर्यग्योनिजं वा वडवाश्वादिसक्तं नैव स्वयं मैथुनं सेवेत नैवान्यैमैथुनं सेवयेत् मैथुनं सेवमानमन्यं न समनुजानामि
Page #333
--------------------------------------------------------------------------
________________
विमाग:२ आवश्यकविधिः
आचार
शेषं। तन्मैथुनं चतुर्विधं प्रज्ञप्तं शेषं० । द्रव्यतो रूपेषु वा आकृतिमयेषु रूपसुभगेषु वा रूपलावण्यादियुदिनकरः शक्तेषु क्षेत्रतः ऊर्ध्वलोके वा अधोलोके वा तिर्यग्लोके वा शेषं । मैथुनं सेवितं वा सेवयितं वा सेव्यमानं वा
परैः न समनुजानीयात् शेषं। एतत् खलु मैथुनस्य विरमणं शेषं० चतुर्थे शेषं० । मैथुनाद्विरमणं ॥४॥ ॥२९८॥
अहावरे पंचमे भंते महत्वए परिग्गहाओ वेरमणं सवं भंते परिग्रहं पञ्चक्खामि से अप्पं वा बहुं वा अणं| वा थूलं वा चित्तमंतं वा अचित्तमंतं वा णेव सयं परिग्रहं परिगिलॅज्जा णेवणेहिं परिग्गहं परिगिहाविजा परिग्गहं परिगिह्नतेवि अन्ने न समणुजाणामि० शेषं । से परिग्गहे च० शेषं । दवओणं परिग्रहे सचित्ताचित्तमिस्सेसु दवेसु खित्तओणं परिग्गहे गामे वा नयरे वा अरपणे वा० शेषं।परिग्गहो गहिओ वा गाहाविओ वा घिप्पंतो वा परेहिं समणुनाओ० शेषं । सत्वं परिग्गहं शेषं० । नेव सयं परिग्गहं परिगिहिज्जा नेवण्णेहिं परिग्गहं परिगिहाविजा परिग्गहं परिगिहंतेवि अन्न न समणुजाणिज्जा० शेषं० । एस खलु परिग्गहस्स विरमणं शेषं० पंचमे भंते. शेषं० परिग्गहाओ वेरमणं ॥५॥ अथापरे पंचमे भदन्त महाव्रते प्रथमान्तपदानि वा । परिग्रहाद्विरमणं सर्व भदन्त परिग्रहं प्रत्याख्यामि तत् अल्पं वा बहुं वा अणुं वा स्थूलं वा चित्तमद्वा अचित्तमदा नैव स्वयं परिग्रहं परिगृह्णीयात् नैवान्यैः परिग्रहं परिग्राहयेत् परिग्रहं परिगृ
हन्तमन्यं न समनुजानामि शेषं स परिग्रहः शेषं। द्रव्यतः सचित्ताचित्तमिश्रितेषु द्रव्येषु क्षेत्रतो ग्राम ४ वा नगरे वा अरण्ये वा शेषं० परिग्रहो गृहीतो वा ग्राहितो वा गृह्यमाणो वा परैः समनुज्ञातः शेषं० सर्व
१२९८॥
For Private & Personal use only
Jan Education internal
का
Page #334
--------------------------------------------------------------------------
________________
CAMACHARACCSC
परिग्रहं शेषं। नैव स्वयं परिग्रहं परिगृह्णीयात् नैवान्यैः परिग्रहं परिग्राहयेत् परिग्रहं परिगृह्णतमन्यं न समनुजानीयात् शेषं० एतत् खलु परिग्रहाद्विरमणं शेषं० पञ्चमे भदन्त० शेषं० परिग्रहाद्विरमणं ॥५॥ अहावरे छ8 भंते वए राइभोयणाओ वेरमणं सवं भंते राइभोयणं पञ्चक्खामि से असणं वा पाणं वा खाइमं वा साइमं वा णेव सयं राई अँजिज्जा णेवण्णेहिं राई भुंजाइज्जा राइं यं भुंजतेवि अन्ने न समणुजाणामि
शेषं । से राइभोयणे चउवि० शेषं० दवओणं राइभोयणे असणे वा पाणे वा खाइमे वा साइमे वा खित्तलाओणं राइभोयणे समेयखित्तेसु कालओणं दिवा वा राहभोयणे रतिं । भावओणं राइभोयणे तित्ते वा क
हुए वा कसाइले वा अंबिले वा महुरे वा लवणे वा जंपि. शेषं० । राइभोयणं भुंजियं वा भुंजावियं वा|3|| भुजिजंतं वा परेहिं समणुन्नायं शेषं० सत्वं राइभोयणं शेषं । नेव सयं राइयं भुंजिजा नेवन्नेहिं राई भुंजाविजा । राई भुंजंतेवि अन्ने न समणुजाणिज्जा.शेष । एस खलु राइभोयणस्स वेरमणे शेषं० छठे भंते. शेषं० राइभोयणाओ वेरमणं ॥६॥ अथापरे षष्ठे भदन्त व्रते प्रथमान्तपदानि वा । रात्रिभोजनाद्विरमणं सर्व भदन्त रात्रिभोजनं प्रत्याख्यामि तत् अशनं वा पानं वा खादिमं वा खादिमं वा नैव स्वयं रात्रौ भुञ्जीत नैवान्यै रात्रौ भोजयेत् रात्री भुञ्जानमन्यं न समनुजानामि शेषं। तद्रात्रिभोजनं चतुर्विधं प्रज्ञप्तं० शेषं। द्रव्यतः अशनं वा पानं वा खादिम वा खादिम वा क्षेत्रतः समयक्षेत्रेषु कालोचितभूमिषु कालतः रात्रौ भावतः तिक्तं वा कटु वा कषायं वा अम्लं वा लवणं वा मधुरं वा० शेषं पू०। रात्रिभोजनं भुक्तं वा भोजितं वा
Jan Education Internat
For Private & Personal use only
ww.jainelibrary.org
Page #335
--------------------------------------------------------------------------
________________
आचार
दिनकरः ॥ २९९ ॥
Jain Education Inte
भुज्यमानं वा परैः समनुज्ञातं शेषं० सर्व रात्रिभोजनं शेषं० नैव स्वयं रात्रौ भुञ्जीत नैवान्यै रात्रौ भोजयेत् रात्रौ भुञ्जानानन्यान्न समनुजानीयात् शेषं० एतत्खलु रात्रिभोजनाद्विरमणं शेषं० षष्ठे भदन्त व्रते उपस्थि तोस्मि शेषं० रात्रिभोजनाद्विरमणं ॥ ६ ॥ अथ सर्वेषां व्रतानां समकालोचारमाह । इच्चेहयाई पञ्चमहवयाई |राइभो यणवेरमणछट्टाई अहिअयाए उवसंपज्जित्ताणं विहरामि । इत्येतानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्टानि आत्महितार्थ उपसंपद्य सम्यक् प्रतिपद्य विचरामि ॥
विभागः २
आवश्यकविधिः
अथ प्रकारान्तरेण महाव्रतव्युत्पत्तिमाह – 'अप्पसत्था य जे जोगा परिणामा य दारुणा । माणावायस्स वेरमणे एस वुत्ते अइक्कमे ॥ १ ॥ तिवरागा य जा भासा तिवदोसा तहेव य । मुसावायस्स वेरमणे एस वुत्ते अइक्कमे || २ || उग्गहं च अजाइत्ता अवदिले य उग्गहे । अदिण्णादाणस्स वे० ॥ ३ ॥ सहा रूवा रसा गंधा फासाणं ववियारणे । मेहुणरस० ॥ ४ ॥ इच्छा मुच्छा य गेहे य कंखपओय दारुणे । परिग्गहस्स वे० ॥ ५ ॥ अहमित्ते अ आहारे सूरे खित्ते य संकिए। राहभत्तस्स वे० ॥ ६ ॥' अप्रशस्ता द्रोहपैशुन्यादिकराः परिणामाश्च दारुणा: हिंसाव्यवच्छेदादिकरा ये योगा मनोवाक्कायाः कर्मविशेषा वा प्राणातिपातस्य विरमणे एषोऽतिक्रमोऽतिचार उक्तः ॥ १ ॥ तीव्ररागाय प्रचुरानुरागबन्धना या भाषा तथैव च तीव्रद्वेषा या भाषा मृषावादस्य विरमणे एषोऽतिक्रमोऽतिचार उक्तः ॥ २ ॥ अवग्रहे गुर्वाद्याज्ञाविशेषे दत्तेपि पूर्व व्रतयोगेन गृही - ७ ॥ २९९ ॥ तोपि कार्यकाले तस्य गुरोरवग्रहं अयाचित्वा कार्यकरणमिति शेषः । अदत्तादानस्य वि० ॥ ३ ॥ शब्दरूप -
Page #336
--------------------------------------------------------------------------
________________
रसगन्धस्पर्शानां प्रविचारणं शुभाशुभादिचिन्तनं मैथुनस्य वि०॥४॥ इच्छा वांछा मूर्छा नितरां लोभः ग्राहिता सर्वसंग्रहबुद्धिः कासा परधनग्रहणबुद्धिः प्रदोषश्च दारुणः इदं ग्रहीष्यामीति हठः परिग्रहस्य वि० ॥५॥ अतिमात्र आहार निशि क्षुद्भयेन दिवैव बहुभोजनं सूर्यास्तक्षिप्तं शङ्कितं सूर्योस्ति नवेति चिन्ता रात्रिभोजनस्य वि०॥६॥ ॥ अथालापद्वादशकेन महाव्रतोचारणं द्विराह-'दंसणनाणचरित्ते अविराहित्ता ठिओ मसणधम्मे । पढमं वयमणुरक्खे विरियामो पाणाइवायाओ॥१॥दसणनाणचरित्ते। बीयं वयमणुरक्खे विरियामो मुसावायाओ॥२॥दसण तइयं० विरियामो अदिनादाणाओ॥३॥दसण. चउत्थं वयमणुरक्खे विरियामो मेहुणाओ॥४॥ दंसण. पंचमवयमणुरक्खे विरियामो परिग्गहाओ॥५॥ दंसण. छटुं० राइभोयणाओ॥६॥' दर्शनज्ञानचारित्राण्यविराध्योपस्थितः स्थिरीभूतः श्रमणधमें प्रथम व्रतमनुरक्षामि विरतोस्मि विरमामि वा प्राणातिपातात् ॥१॥ दर्शनज्ञानचारित्राण्यविराध्य उपस्थितः श्रमणधर्मे द्वितीयं व्रतमनुरक्षामि विरमामि मृषावादात् शेषं पू० ॥२॥ तृतीयं ब्रतमनुरक्षामि विरमाम्यदत्तादानात् शेषं०॥३॥ चतुर्थव्रतमनुरक्षामि विरमामि मैथुनात् शेषं०॥४॥ पञ्चमं व्रतमनुरक्षामि विरमामि | परिग्रहात् शेषं०॥५॥ षष्ठं व्रतमनुरक्षामि विरमामि रात्रिभोजनात् शेषं०॥६॥ पुनरप्याह-'आलयविहारसमिओ जुत्तो गुत्तो ठिओ समणधम्मे । पढमं वयमणुरक्खे विरयामो पाणाइवायाओ॥१॥ आल० वीवं० वय० मुसावायाओ॥२॥ आल० तइअं वयं० अदिन्नादाणाओ॥३॥ आल० चउत्थं वय० मेहु-18
Jain Education inte
Page #337
--------------------------------------------------------------------------
________________
विभागः२ आवश्यक विधिः
आचार
४ीणाओ॥४॥ आल. पंचमं वय परिग्गहाओ॥५॥ आल. छटुं वयमणुरक्खे विरमामो राइभोयणाओ दिनकरः
दा॥६॥' प्रथमं व्रतमनुरक्षामि विरमामि प्राणातिपातात् आलयविहारसमितः आलयः स्थितिः विहारो गमनं
तत्र समितः पञ्चसमितियुक्तः युक्तः संयमयोगभृत् गुप्तस्त्रिगुप्तिगुप्तः उपस्थितः श्रमणधर्म ॥१॥ द्वितीयं व्र॥३०॥
तम० मृषावादात् शेषं०॥२॥ तृतीयं व्रतम० अदत्तादानात् शेषं०॥३॥ चतुर्थ व्रतम० मैथुनात् शेषं०
॥४॥ पंचमं व्रतमः परिग्रहात् शेषं ॥५॥ षष्ठं व्रतमनुरक्षामि विरमामि रात्रिभोजनात् शेषं० ॥६॥॥ Pअर्थकाद्येकादशान्तहेयोपादेयत्यागग्रहणद्वारेण पौनःपुन्येन महाव्रतरक्षणमाह-'तिविहेण अप्पमत्तो रक्खामि
महत्वए पंच । सावजाजोगमेगं मित्थतं एगमेव अन्नाणं । परिवजंतो गुत्तो रक्खामि महत्वए पंच ॥१॥ अ
णवजजोगमेगं संमत्तं एगमेव नाणंओ । उवसंपन्नो जुत्तो रक्खामि महबए पंच ॥२॥ दो चेव रागदोसे भदोणिय झाणाई अहरुद्दाइं । परि०॥३॥ दुविहं चरित्तधम्मं दोण्णिय झाणाइ धम्मशुक्काई । उव०॥४॥ |किला नीला काऊतिण्णियलेसाउ अप्पसत्थाओ। परि०५॥ तेओ पह्मासुक्का तिण्णिय लेसाउ सुप्पसस्थाओ। उव०६॥३॥ मणसा मणसवविओ वायासच्चेण करणसच्चेण । तिविहेणवि सञ्चविर । उव०७॥३॥ चत्तारि य दुहसिज्जा चउरो सन्ना तहा कसायाउ । परि०८। चत्तारि य सुहसिजा चउविहं संवरं समाहिं च । उव०९॥४॥ पंचेव य कामगुणे पंचेव य निलवे महादोसे १० । पंचिंदिय संवरणं तत्तो पंचविहमेव सज्झायं । उव०११॥५॥छज्जीवनिकायविहं छविहभासाउ अप्पसत्थाओ। परि०१२ । छविह मज्झित
॥३०॥
Jain Education in
For Private & Personal use only
Page #338
--------------------------------------------------------------------------
________________
4%
A
AAACADAROGRAM
रयं बन्भंपि य छविहं तवोकम्म उव०१३॥६॥ सत्त भयहाणाई सत्तविहं चेव नाणविन्भंगं । परि०१४॥ पिण्डेसण पाणेसण उग्गहसत्तकिया महन्भयणा । उव०१५॥७॥ अट्ट भयहाणाई अद्वय कम्माइं तेसिं बंधं च । परि० १६ । अट्ठय पवयणमाया दिट्ठा अट्टविहणिट्टिअट्टेहिं । उव० १७ ॥ ८॥ नवविहदसणवरणं नवह नियाणाइ अप्पसत्थाइ । परि०१८ । नवबंभचेरगुत्तो दुनवविहं बंभचेरपरिसुद्धं । उव०१९॥९॥ उवघायं 8| च दसविहं असंवरं तहय संकिलेसं च । परि० २०॥ दस चित्तसमाहिठाणा दस चेव दसाउ समणधम्म च । उव० २१ ॥ १०॥ आसायणं च सवं तिगुणएगारसविहं विवजंतो । परि० २२ । एवं तिदंडविरओ तिगुत्तिगुत्तो तिसल्लनिसल्लो । तिविहेण पडिकंतो रक्खामि० २३ ॥ ११॥ व्याख्या-विविधेन मनोवाकाययोगेन अप्रमत्तः प्रमादरहितः पञ्चमहाव्रतानि रक्षामि परिपालयामि । एकं सावद्ययोगं एक मिथ्यात्वं एक अज्ञानं परिवर्जयन् गुप्तः त्रिगुप्तिगुप्तः पञ्चमहाव्रतानि रक्षामि । एक अनवद्ययोगं एकं सम्यक्त्वं एकं ज्ञानं उपसंपन्नः संप्राप्तः युक्तः संयमयोगयुक्तः पञ्चमहाव्रतानि रक्षामि द्वौ चैव रागद्वेषौ द्वे ध्याने आतरौद्रे च परिवर्जयन् शेषं। द्विविधं चारित्रधर्म यतित्वगार्हस्थ्यरूपं द्वे धर्मशुक्ले ध्याने उपसंपन्नः शेषं०२। कृष्णां नीलांकापोतां तिस्रो लेश्या अप्रशस्ताः परि० शेषं। तेजःपद्मशुक्लास्तिस्रो लेश्याः सुप्रशस्ताः उप० शेषं० ३॥
मनसा मनःसत्येन सत्यापितःवाचा वचःसत्येन कायेन करणसत्येन त्रिविधेनापि सत्यापितः पंचमहाव्रतानि रदक्षामि।चतस्रो दुःखशय्याः चतुरः कषायान् क्रोधमानमायालोभरूपान् चतस्रः संज्ञा आहारभयमैथुनपरिग्रह
Jain Education Internal
For Private & Personal use only
Page #339
--------------------------------------------------------------------------
________________
आचार- रूपाः अतएव दुःशय्या दुःखासिकाहेतुः परि० चतस्रः सुखशय्याः सुखासिकाहेतुः । चतुर्विधं संवरंक्षमा १मा-विभा दिनकरः दवा २ अर्जव ३ निर्लोभता ४ रूपं । समाधि चतुर्विधं विनय १ श्रुत २ तप३ आचार ४ रूपं उप शेषं०४॥
रूपा उपशष०४ आवश्यक पञ्चैव कामगुणान् शब्द १ रूप २ रस ३ गन्ध ४ स्पर्श ५ रूपान्, पश्चैव निहवान् देव १ गुरु २ धर्म ३ क्रिया विधि ॥३०१॥
४ सन्मार्गापलाप ५ रूपान् महादोषान् परि० शेषं० । पञ्चेन्द्रियसंवरणं स्पर्शनादिबुद्धीन्द्रियनिवर्तनं । ततः3 पञ्चविधमेव स्वाध्यायं वाचना १ प्रच्छना २ आम्नाय ३ आगम ४ बुद्धिगुणाष्ट ५ रूपं । उप० शेषं०५॥ षड्जीवनिकायवधं षट्जीवनिकायहिंसा । षड़िधभाषा अप्रशस्ताः हीलिता १ खिंसिता २ परुषा ३ अलीका ४ गार्हस्थी ५ उपशान्ता ६ रूपाः हीलिताः । अवज्ञागर्भा १ खिंसिता सनिन्दा २ परुषा गाल्यादिसहिता ३
अलीका असत्या ४ गार्हस्थी पितृपुत्रादिसम्बन्धयुक्ता ५ उपशान्ता अधिकरणयुक्तादिमयी ६ परि० शेषं। दावधिं आभ्यन्तरं तपःकर्म । प्रायश्चित्त १ वैयावृत्य २ स्वाध्याय ३ विनय ४ व्युत्सर्ग ५ शुभध्यान ६ रूपं । बाह्यमपि षडिधं तपःकर्म । अनशन १ऊनोदर्य २ वृत्तिसंक्षेप ३ रसत्याग ४ कायक्लेश ५ लीनता ६ रूपं उप० शेषं०६॥ सप्त भयस्थानानि प्रसिद्धानि । सप्तविधं ज्ञानविभङ्गं जडता १ अविनय २ गुरुद्वेष ३ अनास्तिक्य ४ अनादर ५ विस्मरण ६ अनर्थचिन्ता ७ रूपं परि० शेषं०७॥ अष्ट भयस्थानानि । सप्त प्रसिद्धानि | अष्टमं मनोवैकल्यरूपं । अष्ट कर्माणि ज्ञानावरण १ दर्शनावरण २ वेदनीय ३ मोहनीय ४ आयु ५ नाम ६ ॥३०१॥ |गोत्र ७ अन्तराय ८ रूपाणि तेषां बंधं च परि० शेषं। अष्ट प्रवचनमातः प्रसिद्धाः पूर्वोक्ताः । ताश्च निष्टा
AAKASAIRS
ORRECENSESAROSCANA
Jan Education inte
Page #340
--------------------------------------------------------------------------
________________
AURAT
पिताष्टकर्मभिः क्षिप्तकर्माष्टकैः दिष्टाः कथिताः उप० शेषं०८॥ नवविधं दर्शनावरणं चक्षुर्दर्शनावरण १ अचक्षुर्द०२ अवधिद०३ केवलद०४ निद्राद०५ निद्रानिद्राद. ६ प्रचलाद०७ प्रचलाप्रचलाद० ८ स्त्यान-13 |र्द्धिदर्शन ९रूपं । नव निदानानि अप्रशस्तानि पापहेतूनि । हिंसा १ वितथ २स्तेय ३ मैथुन ४ परपरिवाद १५ अवज्ञा ६ दुर्विनय ७ प्रमाद ८ कषाय ९ रूपाणि परि० शेषं । नवविधब्रह्मचर्यगुप्तः । अहमिति शेषः ।। #द्विर्नवविधां अष्टादशभेदां ब्रह्मचर्यपरिशुद्धिं पूर्वोक्तां उप० शेषं०९ । दशविधं उपघातं धर्मोपधातरूपं ।
दशविधधर्मविपरीतं । लोलुपत्व १ असत्य २ लोभ ३ मैथुन ४ असन्तोष ५ नास्तिकत्व ६ क्रोध ७ मान ८ माया ९ परद्रव्यापहार १० रूपं । दशविधं असंवरं पञ्चेन्द्रियप्रसर ५ मनःप्रसर-चतुःकषाय १० रूपं । दशविधं संक्लेशं पञ्चेन्द्रियक्लेश ५ रागद्वेषक्लेशमनोवाकायक्लेश १० रूपं परि० शेषं । दश चित्तसमाधिस्थानानि पञ्चेन्द्रियसंवरण ५ पञ्चमहाव्रतपालन १० रूपाणि । दश दशाश्रुतस्कन्धाध्ययनानि । दशविधं श्रमणधर्म पूर्वोक्तं उप० शेषं०१०॥ आशातनाद्वारेण एकादशसंख्यामाह । आशातनां च सम्यक् त्रिगुणैकादशविधां* त्रयस्त्रिंशद्विधा विवर्जयन्नहं परि० शेषं। अत्र विवर्जयन् द्विःकथनं अखण्डसूत्रपाठार्थ । उपसंहरन्नाह । एवं | त्रिदण्डविरतः पूर्वोक्तदण्डनयोपरतः त्रिगुप्तिगुप्तः त्रिशल्यनिःशल्यः पूर्वोक्तः शल्यत्रयरहितः त्रिविधेन | मनोवाकायगुप्तेन अप्रमत्तः पञ्चमहाव्रतानि रक्षामि ११॥ अत्र परिवर्जयन्नग्रे गुप्ता उपसंपन्नाग्रे युक्तः॥
अथ महाव्रतोचारोपसंहारेण तत्प्रभावकीर्तनेन जिनमुनिनमस्कारेण सूत्रकीर्तनारम्भमाह-इच्चेसा खलु ।
COCOMOPANCARNA-NCRECT
Page #341
--------------------------------------------------------------------------
________________
आचारदिनकरः ॥ ३०२ ॥
Jain Education Int
महवयउच्चारणा कथा । कायथिरत्तं समुद्धरणं धिइबलं ववसाओ । पडागाहरणं णिज्जूहणाराहणा गुणाणं संवरजोगो पसत्थज्झाणोवगतता जुत्ततावन्नाणे परमट्ठे उत्तमट्ठे अ । एस खलु तित्थंकरेहिं स्यरागदेसमहणेहिं देसिओ पवयणस्स सारो छज्जीवनिकायसंजमो उवइसिओ तिलक्कस्स कयं ठाणं । अग्भुवगया नमुत्थु ते २ सिद्धबुद्धमुत्तनीरयनिस्संग निस्सल्लमाणमूरण गुणरयणसायरमणं तमहप्पमेय नमुत्थुते समणस्स भगवओ महइ महावीरवद्धमाणसामिस्स नमुत्थुते अरहओ नमुत्थुते भगवओ तिकट्टु एसा खलु महवयउच्चारणा कया इच्छामो सुतकित्तणं काउं ॥ व्याख्या -- इत्येषा खलु महाव्रतोचारणा कृता कः प्रभावो महाव्रतानामित्याह । कार्यस्थिरत्वं धर्मशरीरस्य स्थैर्य, शल्योद्धरणं मायामिथ्यात्वनिदानशल्यापगमः, धृतिबलं धीवलं वा, व्यवसायो विगतविषादान्तः संयमोपक्रमो वा, पताकाहरणं संयमयशसो रुद्भावनास्थापनाराधनागुणानां संवरयोगः प्रसिद्धः प्रशस्तध्यानो पगतताशुभध्यान स्थितिरूप संपच्च प्रसिद्धा, युक्ततावज्ञाने परमार्थ उत्तमार्थश्व प्रसिद्ध पर्यायाः । एतत् खलु तीर्थंकरैः रजो रागद्वेषमथनैः देशितं प्रवचनस्य सारं षड्जीवनिकायसंयम | उपदिष्टः । पञ्चमहाव्रतपालनेपि परमार्थतः षड्जीवनिकायर क्षैवेत्यर्थः । त्रैलोक्यस्य कृतं स्थानं सुखं स्थितिहितहेतुत्वात् । अतएव तान् जिनान् नमस्करोति । तत्रापि वर्तमानतीर्थत्वात् भगवंतं श्रीवर्धमानखामिनं नमस्करोति । यथा नमोस्तु तुभ्यं अरहन्त भगवन्त संसारतीर्ण सिद्धबुद्धमुक्तनी रजोनिस्सङ्गनिःशल्यमानहरण गुणरत्नसागर अनन्ताप्रमेय । एतेषां पर्यायाः प्रसिद्धाः । नमोस्तु तुभ्यं श्रमणाय भगवते महते महावी
विभागः २
आवश्यकविधिः
Page #342
--------------------------------------------------------------------------
________________
रवर्धमानखामिने नमोस्तु तुभ्यमहते । नमोस्तु तुभ्यं भगवते । एवं भगवन्तं नमस्कृत्य तदग्रत एव कथितवक्ष्यमाणख्यापनमाह । त्रि:कृत्वत्रिवेलं खलु महाव्रतोच्चारणा कृता । महत्वयउच्चारणा पंचविहा पन्नत्ता इत्यारभ्य इचेइयाइं पंचमहत्वयाई इतिपर्यन्तं एकवेलं अप्पसत्थाय जे जोगा इत्यारभ्य आलयविहारसमिओ जुत्तो गुत्तो उवडिओ समणधम्मे इतिपर्यन्तं द्विवेलं । तिविहेणं अप्पमत्तो इत्यारभ्य एवं तिदण्डविरओ इतिपर्यन्तं त्रिवेलं ॥ अथ इच्छामः सूत्रकीर्तनं कर्त श्रुताधाराणांमुनीनां नमस्कारद्वारेण श्रुतनामकीर्तनमाह॥ नमो तेसिं खमासमणाणं जेहिं इमं वाइयं छबिहमावस्सयं भगवन्तं । तंजहा । सामाइयं चउवीसच्छओ वंदणं पडिक्कमणं काउसग्गो पच्चक्खाणं सवेसिपि एवंमि । छविहे आवस्सए भगवंते समुत्ते सअत्थे सग्गंथे सणिज्जुत्तिए ससंगहणिए जे गुणा वा भावा वा अरहंतेहिं भगवंतेहिं पन्नत्ता वा परूविया वा ते भावे सहहामो पत्तियामो रोएमो फासेमो पालेमो अनुपालेमो ते भावे सद्दहतेणं पत्तियंतेणं रोयंतेणं फासि० तेणं पालिंतेणं अणुपालितेणं अंतोपक्खस्स जं वाइयं पढियं परियट्टियं पुच्छियं अणुपेहियं अणुपालियं तं दुक्खक्खयाए कम्मक्खयाए बोहिलाभाए संसारुत्तारणाए तिक्कट्ट उवसंपजित्ताणं विहरामि अंतोपक्खस्स जं न वाइयं न पढियं न पुच्छियं न परियट्टियं नाणुपालियं नाणुपेहियं संते बले संते वीरिए संते पुरिसक्कारपडिक्कमे । तस्स आलोएमो पडिकमामो निंदामो गरिहामो विउद्देमो विसोहेमो अकरणयाए अन्भुढेमो । अहारिहं तवोकम्मं पायच्छित्तं पडिवजामो तस्स मिच्छामि दक्कडं ॥ नमो तेसिं खमासमणाणं जिहिं इमं वायाई (वा-18
+KACAAAAA-%AA-%A99
आ.दि.५२
Jain Education inte
Page #343
--------------------------------------------------------------------------
________________
TO
आचारदिनकरः
विभागः२ आवश्यकविधिः
॥३०३॥
इयं) अंगबाहिरं उक्वालियं भगवंतं । तंजहा। दसवेयालियं कप्पाकप्पियं चुल्लकप्पसुयं महाकप्पसुओ उववाइयं रायपसेणियं जीवाभिगमओ पण्णवणा महापन्नवणा नंदी अणुओगदाराई देविंदत्थओ तंदुलक्यालियं चंदाविजयं पमायप्पमायं पोरिसिमंडलं मंडलिपवेसो गणिविजा वरणविणिच्छिओ आयविसोही |मरणविसोहीज्झाणविभत्ती मरणविभत्ती संलेहणासुयं वीयरागसुयं विहारकप्पो चरणविही आउरपञ्चक्खाणं महापचक्खाणं सवेसिपि एयंमि अंगबाहिरे उक्कालिए भगवंते. शेषं पूर्ववत् ॥ नमो तेसिं खमासमणाणं जेहिं इमं वाइयं अंगबाहिरं कालियं भगवंतं । तंजहा। उत्तरज्झयणाई दसाकप्पो ववहारो इसिभासियाई निसीहं महानिसीहं जंबूद्दीवपण्णत्ती चंदपण्णत्ती सूरपण्णत्ती दीवसागरपण्णत्ती खुड्डियाविमाणपण्णत्ती महल्लियाविमाणपन्नत्ती अंगचूलियाए वंगचूलियाए विवाहचूलियाए अरुणोववाए वरुणोदावाए गरुलोववाए धरणोववाए वेलंधरोववाए वेसमणोववाए देविंदोववाए उट्ठाणसुए समुठ्ठाणसुए नागपरियावलियाणं निरयावलियाणं कप्पियाणं कप्पवडिसियाणं पुफियाणं पुप्फचूलियाणं वएहीदसाणं आसीविसभावणाणं दिट्ठीविस*भावणाणं चारणसमणभावणाणं महासमणभावणाणं तेयग्गिनिसग्गाणं सबेसिपि एयंमि अंगबाहिरे कालिए
भगवंते शेषं० ॥ नमो तेसिं खमासमणाणं जेहिं इमं वाइयं दवालसंगं गणिपिडगं भगवंतं। तंजहा । आयारो सूयगडो ठाणं समवाओ विवाहपण्णत्ती णाया धम्मकहाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइयदसाओ पहावागरणं विवागसुयं दिहिवाओ सन्वेसिपि एयंमि । दुवालसंगे गणिपिडगे भग
C..45-40SALALA-
NCC)
___Jain Education intermi
w
ww.jainelibrary.org
Page #344
--------------------------------------------------------------------------
________________
ते शेषं। नमो तेसिं खमासमणाणं जेहिं इमं वाइयं वालसंगं गणिपिडगं भगवंतं सम्मं कारणं फासंति पालंति पूरंति किति तीरंति सम्मं आणाए आराहंति अहं च नाराहेमि तस्स मिच्छामि दुक्कडं ॥ नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितं षडिधमावश्यकं । षडध्ययनमावश्यकप्रवचनमित्यर्थः । भगवन् | तद्यथा । सामायिकं चतुर्विशतिस्तवो वंदनं प्रतिक्रमणं कायोत्सर्गः प्रत्याख्यानं। सर्वस्मिन्नप्येतस्मिन् षड्डिधे आवश्यके भगवति ससूत्रे सार्थे सग्रन्थे सनियुक्तिके ससंग्रहणीके वस्तुनः सूचनामात्रकृत् बीजस्वरूपं सूत्रवृत्तिटीकाभाष्यवार्तिकचूर्णिव्याख्यातो अर्थः अखण्डितः सूत्रार्थादिसमूहपाठो ग्रन्थः विविधानुक्रमणिका| पाठो विस्तरसहितो नियुक्तिः शास्त्रान्तः। कथितस्य वस्तुनोऽन्ते सूचनं संग्रहणी एभिः पदैः सह बहुव्रीहिसमासः। तस्मिन्ये गुणाः प्रबोधाचरणप्रचारणाध्ययनफलानि खर्गमोक्षवांछितार्थप्रदानि । भावा जीवाजीवादयः अर्हद्भिः भगवद्भिः प्रज्ञप्ता वा प्ररूपिता वा प्रज्ञप्ताः कथिताः प्ररूपिता विस्तरेण व्याख्याताः तान् भावान् श्रद्दधामः श्रद्धयेच्छामः प्रतीमः असंदेहतया प्रतिपद्यामहे रोचयामः तेषु वाल्लभ्यं वहाम इत्यर्थः। स्पृशामः क्रियामात्रेण कुर्मः पालयामः आचरामः अनुपालयामः खपराचरणोपदेशः ख्यापयारः इत्यादिबहुवचनान्तपदैवयमिति संयोजयेत् । अथ मयेत्येकवचनं संबुद्ध्यन्तं। तान् भावान् श्रद्दधता प्रत्ययता रोचयता स्पर्शयता पालयता अनुपालयता अन्तर्मध्ये पक्षस्य चातुर्मासिकस्य सांवत्सरिकस्य वा यद्वाचितं परिपाव्योक्तं पठितं अधीतं परिष्ठितं साध्वनुष्ठितं पृष्टं प्रेक्षितं मतिज्ञानेनावलोकितं अनुपालितं कष्टानुष्ठानैर्धारितं
CC-%AC-AACA-
CA
Jan Education Interne
Jainelibrary.org
Page #345
--------------------------------------------------------------------------
________________
आचार
दिनकर
॥३०४॥
984220-%20-%20-%
अनुप्रेक्षितं उक्तानुक्तदुरुक्तचिन्तनैः शोधितं उक्तसिद्धान्तमध्यादित्यर्थः । तत् दुःखक्षयाय कर्मक्षयाय बोधि- विभाग:२ लाभाय संसारोत्तारणाय निकृत्वः उपसंयुज्य संधार्य उपसंपद्य वा। णं इति वाक्यालंकारे । विचरामि आवश्यकअंतपक्षस्य चातुर्मासिकस्य सांवत्सरिकस्य यन्न वाचितं न पठितं न परिनिष्ठितं न पृष्टं न प्रेक्षितं नानुपा- विधिः लितं नानुप्रेक्षितं सति बले सति वीर्ये सति पुरुषाकारपराक्रमे बलं देहसंभवं वीर्यमुत्साहसंभवं पुरुषाकारपराक्रमो धैर्यगाम्भीर्यरूपः तस्य अवाचनादिरूपस्य पापस्य आलोचयामः प्रतिक्रमामः आलोचनाप्रतिक्रमाहप्रायश्चित्तात् निन्दामो गर्हामहे पूर्ववत् वर्तयामः पुण्येन पापं हन्मः विशोधयामः तच्छुद्धिं कुर्मः अक-2 रणतया अकारित्वेन अभ्युत्तिष्ठामः तदुपक्रम कुर्मः यथाहत्तपाकर्मप्रायश्चित्तं तद्योग्यतपोवृत्तिशोधनार्ह प्रायचित्तं प्रतिपद्यामहे । तस्य मिथ्या मे दुष्कृतं पूर्ववत् । पुनर्नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितं अङ्गबाह्यं । उत्कालिकं भगवता अङ्गबाह्य द्वादशाझ्या अतिरिक्तं उत्कालिकं योगेषु कालग्रहणसंघद्यादिवर्जितं । भगवत इति पूर्ववत् । तद्यथा। दशवकालिकं १ कल्पाकल्पिकं २ क्षुल्लककल्पश्रुतं ३ महाकल्पश्रुतं ४ उपपातिकं ५ राजप्रश्रेणिकं ६ जीवाभिगमः ७ प्रज्ञापना ८ महाप्रज्ञापना ९ नन्दी १० अनुयोगद्वाराणि ११ देवेन्द्रस्तवः १२ तन्दुलवैकल्पिकं १३ चन्द्रविर्ध्वजः १४ प्रमादप्रमाथः १५ पौरुषीमण्डलं १६ मण्डलीप्रवेशः १७ गणिविद्या १८ विद्याचरणविनिश्चयः १९ आत्मविशुद्धिः २० मरणविशुद्धिः ध्यानविवृद्धिः २१ मरणविवृद्धिः २२ संलेखनाश्रुतं २३ वीतरागश्रुतं २४ विहारकल्पः २५ चरणविधिः २६ आतुरप्रत्याख्यानं २७ महाप्रत्या
Jain Education in
Page #346
--------------------------------------------------------------------------
________________
Jain Education Internal
| ख्यानं २८ सर्वस्मिन् अङ्गबाह्ये उत्कालिके शेषं० ॥ पुनर्नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितं अङ्गबा कालिकं कालग्रहण संघट्टयोगसहितं भगवन् ज्ञानमाहात्म्यमयं । तद्यथा । उत्तराध्ययनानि दशाः कल्पः व्यवहारः ऋषिभाषितानि निशीथो महानिशीथः जम्बूद्वीपप्रज्ञप्तिः चन्द्रप्रज्ञप्तिः सूर्यप्रज्ञप्तिः द्वीपसागरप्रज्ञप्तिः क्षुल्लकीविमान प्रज्ञप्तिः महती विमानप्रज्ञप्तिः अङ्गचूलिकाः व्यङ्गचूलिकाः व्यवहारचूलिकाः अरुणोपपातः गरु डोपपातः वरुणोपपातः धरणोपपातः वेलंधरोपपातः देवेन्द्रोपपातः वैश्रमणोपपातः उत्थानश्रुतं समुत्थानश्रुतं नागपर्यावलिकाः निरयावलिकाः काल्पिकाः कल्पावतंसिकाः पुष्पिकाः पुष्पचूलिकाः वह्निदशाः आशीविषभावनाः दृष्टिविषभावनाः चारणभावनाः महाश्रमणभावनाः तेजोनिविसर्गाः सर्वस्मिन्नप्येतस्मिन्नङ्गबा | कालिके भगवति । शेषं० ॥ पुनर्नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितं । कालिकमित्यनुवर्तते । द्वादशाङ्गं | गणिपिटकं भगवन् । तद्यथा । आचारः सूत्रकृतं स्थानं समवायः विवाहप्रज्ञप्तिः ज्ञाताधर्मकथाः उपासकदशाः अन्तकृद्दशाः अनुत्तरोपपातिकदशाः प्रश्नव्याकरणं विपाकश्रुतं दृष्टिवादः सर्वस्मिन्नप्येतस्मिन्द्वादशाङ्गे गणिपिटके भगवति । शेषं० । एतेषां सर्वेषां सिद्धान्तानां अन्तः कथितं नामग्रहणमेव कथितं । एतेषां भेदाः शास्त्राध्ययनोद्देशप्रमाणानि ग्रन्थविस्तरभयान्नोदितानि महाशास्त्रेभ्योऽवसेयानि ॥ पुनरपि सिद्धान्तप्रधान - त्वात् प्रान्ते द्वादशाङ्गीनमस्कारमाह । नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितं द्वादशाङ्गं गणिपिटकं भगवन् ।
१ भगवतीसूत्र ।
w
Page #347
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥३०५॥
RAKASSAGE
एतद्द्वादशाङ्गकथितं कालिकोत्कालिकावश्यककथितं साधवः इत्यध्याहारः सम्यक्कायेन स्पृशन्ति पालयन्ति विभाग:२ पूरयन्ति कृतार्थीकुर्वन्ति तरन्ति सम्यक् आराधयन्ति । अहं च नाराधयामि तस्य मिथ्या मे दुष्कृतं ॥ आवश्यक
॥ अथ प्रतिश्रुतदेवतास्तवमाह । सुयदेवया भगवई नाणावरणीयकम्मसंघायं । तेसिं खवेउ सययं विधिः जेसिं सुयसायरे भत्ती॥१॥ श्रुतदेवता भगवती सरखती ज्ञानावरणीयकर्मसंघातं । तेसिं तेषां सततं क्षपयन्तु येषां श्रुतसागरे भक्तिः॥ पुनरपि नमस्कारपाठः । इति पाक्षिकसूत्रविवरणम् ॥ ॥ अथ श्राद्धपतिक्रमणसूत्रसंक्षेपव्याख्या । पूर्व नमस्कारपाठः पश्चात् श्राद्धसामायिकदण्डकं । पश्चादालोचनादण्डक-13 |पाठः । एतत्पूर्वमेव व्याख्यातम् ॥ वंदेतु सबसिद्ध धम्मायरिए य सवसाह य । इच्छामि पडिक्कमिउं सावगधम्माइयारस्स ॥१॥ श्रावकधर्मातिचारात् प्रतिक्रमितुं निवर्तितुं इच्छामि । किं कृत्वा । वन्दित्वा नमस्कृत्य । कान् । सर्वसिद्धान् । अत्र सिद्धग्रहणेन जिनाजिनादिपञ्चदशभेदकथने अर्हत्सिद्धयोः प्रणामः धर्माचार्यान पूर्वोक्तान् । अत्रोपाध्यायानामप्यन्तर्भावः । सर्वसाधूश्च वन्दित्वेति शेषः॥१॥ 'जो मे वयाइयारो नाणे तह दंसणे चरित्ते य । सुहुमो य बायरो वा तं निंदे तं च गरिहामि ॥२॥' अतिचारः केत्याह । यो मे मम व्रतातिचारो व्रतातिक्रमः ज्ञाने दर्शने चारित्रे च पूर्वोक्त। एतदतिचारकथनं तद्गाथासु पूर्वमेवोक्तं । सूक्ष्मः केवलिगम्यः बादरश्रुतावसेयः। वा इति समुच्चये । तं निन्दामि तं च गएँ । द्विवेलं तद्हणं विशेषप्रतिक्रमणार्थ ॥२॥'दुविहे परिग्गहम्मी सावजे बहुविहे य आरंभे । कारावणे य करणे पडिक्कमे देवसियं सत्वं ॥३॥
॥३०
Jan Education Inter
|
Page #348
--------------------------------------------------------------------------
________________
द्विविधे परिग्रहे वाह्याभ्यन्तरसंग्रहे मूर्छारूपे । बहुविधे च सावये आरम्भे एतयोः कारणे च करणे च अनुमतिनिवर्तनाभावात् । प्रतिक्रमामि निराकरोमि । अतिआचारमित्यर्थः । देवसिकं दिवसकृतं सर्व पापात्मक केचिदाहुः । देसियं दैशिकं देशविरतिमध्यगं ॥ ३ ॥ ज बद्धमिदिएहिं चउहिं कसाएहिं अप्पसत्थेहिं । रागेण व दोसेण व तं निन्दे तं च गरिहामि ॥४॥' कर्मबंधस्य अतिचारस्य कारणमाह । यत् अप्रशस्तैर्गाढलोलुपैर्दुष्टक्रियासक्तैरिन्द्रियैः स्पर्शनादिभिः अप्रशस्तैः गाढाविर्भूतैः चतुर्भिः कषायैः क्रोधादिभिः यत्कर्मबद्धं रागेण वा द्वेषेण वा सर्वकर्मबन्धसहचारिणा तं निन्दामि तच गहें ॥४॥'आगमणे निग्गमणे ठाणे चंकमणे अणाभोगे । अभिओगे य निओगे पडिक्कमे देवसियं सत्वं ॥५॥' आगमने कार्यसमाप्तिनिवर्तने निर्गमने कार्यार्थयाने स्थाने स्थितौ शयनोपवेशादौ चंक्रमणे गमने सर्व अनाभोगो विस्मृत्या अयत्नतया कृते अभियोगे स्वयं रचने नियोगे अन्यस्मात्कारणे प्रतिक्रमामि देवसिकं सर्व ॥५॥ ॥ सर्वातिचारोपायानाख्याय सम्यक्त्वातिचारानाह । 'संका कंक्ख विगिच्छा पसंस तह संथवो कुलिंगीसु । सम्मत्तस्स इयारे पडिक्कमे देवसियं सत्वं ॥६॥ शङ्का अहंद्धर्मोस्ति नवेति काङ्क्षा, परसमयागमेष्वपि वांछा, जुगुप्सा मलधारिसाध्ववलोकनात्, अहद्धर्मस्य निन्दा तथा कुलिङ्गिषु मिथ्याष्टियतिषु प्रशंसा श्लाघनं, तैरेव सहसंस्तवः परिचयः इति सम्यक्त्वस्यातिचारान् पञ्च दैवसिकं सर्व प्रतिक्रमामि ॥ ६॥ पुनव्रतखण्डनहेतुनाह'छक्कायसमारंभे पपणे पयावणे य जे दोसा । अत्तहा य परट्ठा उभयट्ठा चेय तं निंदे ॥७॥' षट्
Jan Education Inter 104
Page #349
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥३०६॥
कायसमारम्भे षडविधजीवनिकायघातिन्यारम्भे तेषां षटकायानां पचने पाचने वा पतने पातने वा आत्मार्था विभागः २ वा उभयार्थ वा ये दोषाः तान्निन्दामि ॥७॥ 'पंचह्नअणुव्वयाणं गुणवयाणं च तिल मइयारे । सिक्खाणं च आवश्यकचउर्ह पडिक्कमे देवसियं सवं ॥८॥ पञ्चानां अणुव्रतानां त्रयाणांगुणव्रतानां चतुर्णा शिक्षाव्रतानां च अति
विधिः चारान्प्रतिक्रमामि ॥ ८॥ तानेवाह । 'पढमे अणुव्वयंमी थूलगपाणाइवायविरईओ। आयरिउमप्पसत्थे इत्थर पमायप्पसंगणं ॥९॥ वहबंधछविच्छेए अइयारे भत्तपाणवुच्छेए । पढमवयस्स अइयारे पडिक्कमे देवसियं सवं ॥१०॥' गाथाद्वयेन संबन्धः। प्रथमे अणुव्रते स्थूलप्राणातिपातविरतो आचीर्ण अप्रशस्ते । अत्र प्रमादप्रसंगेन अणुव्रतमिति यत्युचितमहाव्रतापेक्षया स्थूलप्राणातिपातविरतिरिति । स्थूलप्राणानां द्वीन्द्रियादीनां हिंसननिवृत्तिः। अथवा वधबन्धविच्छेदादिरूपाणां स्थूलप्राणातिपातानां विरतिः अतिचरितमिति अतिचारो नियमातिक्रमकृतः । अप्रशस्ते क्रोधादिकषायवैषम्ये पश्चेन्द्रियातौं वा । अत्र व्रते प्रमादप्रसङ्गेन मद्यादिप्रमादोपनयन अतिचारानाह । वधो द्विपदचतुःपदादीनां निर्दयताडनं, बन्धो द्विपदादीनां रज्वादिभिः, छविच्छेदः चर्मनाशादि कर्णादिकर्तनं, अतिभारः प्राणिनां शक्त्यनपेक्षया बहुभारदानं भक्तपानव्यवच्छेदः प्राणिनामाहारजलादिनिषेधः । प्रथमव्रतस्यातिचारे प्रतिक्रमामि शेषं०॥ १०॥ 'बीए अणुव्वयंमी परिथलगअलियवयणविरईओ । आयरियमप्पसत्थे इत्थ पमायप्पसंगेण ॥११॥ सहसा रहस्स दारे मोसु
॥३०६॥ वएसे अ कूटलेहे अ। वीयवयस्स इयारे पडि०॥ १२॥' गाथाद्वयेन संबन्धः । द्वितीये अणुव्रते परिस्थूला
Jain Education Internal
!
Page #350
--------------------------------------------------------------------------
________________
Jain Education Inte
लीकवचनविरतेः कन्यागोभूम्यलीकन्यासापहारकूट साक्ष्यविरतिरूपायाः अतिचरितं शेषं० । सहसाभ्याख्यानं अश्रुतादृष्टपरविरूपकथनं । रहस्स इति परगुह्यभाषणं । दारेति परस्य विश्वासेन निवेदितस्य प्रका शनं । मृषोपदेशः ज्ञात्वाऽज्ञात्वा वा भेषजमत्रादीनां कूटकथनं । कूटलेखोऽसत्यवार्तालिखनं द्वितीयव्रतस्यातिचारे शेषं० ॥ १२ ॥ 'तइए अणुवयंमी थूलगपरद्दचहरणविरईओ । आयरियमप्पसत्थे इत्थपमायप्प संगेण ॥ १३ ॥ तेनाहडप्पओगे तप्पडिरूवे य विरुद्वगमणे य । कूडतुलकूडमाणे पडि० ॥ १४ ॥ तृतीये अणुव्रते स्थूलपरद्रव्यहरणविरतेः राजनिग्रहकर चौरनामकरादत्तादानवर्जनात् अतिचरितं शेषं० । तेनाहृतवस्तुग्रहणं मूल्येनापि । प्रयोगः चौर्यार्थ परप्रेरणं तत्प्रतिरूपं वस्तुसदृशवस्तुमीलनं विरुद्धगमनं नृपतिनिषिद्धदेशगमनं । कूटतुलकूदमानं प्रसिद्धं प्रतिक्रमामि शेषं० ॥ १४ ॥ चत्थे अणुवयंमी णिचं परदारगमणविरईओ । आयरियमप्प० ॥ १५ ॥ अपरिग्गहिया इत्तर अणंगवीवाह तिवअणुरागे । चउत्थवयस्स अइयारे पडि० ॥ १६ ॥' गाथाद्वयेन संबन्धः । चतुर्थे अणुव्रते नित्यं परदारगमनविरतेः अतिचरितं शेषं पू० । अत्र परदारगमनविरतौ वेश्याविधवोपेक्षितागमने निर्दोषता तथाप्यतिचारमाह । अपरिगृहीतागमनं वेश्याविधवादेरस्वीकृताया अभिगमः । इत्वरा केनापि या स्तोककालं द्रव्यादिना वेश्याविधवा स्वीकृता तस्याभिगमः । अनङ्गक्रीडा पुरुषस्य पुरुषादिसंगो हस्तकर्मादि वा । विवाहोऽन्यकन्यापुत्रविवाहकारिता । तीव्रानुरागः कामक्रीडादिकामशास्त्रोचितं कर्म चतुर्थस्य व्रतस्यातिचारान् शेषं० ॥ १६ ॥ 'इत्तो अणुवये पंचमंमि आयरिय
Page #351
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ ३०७ ॥
Jain Education Intern
| मप्पसत्थंमि । परिमाणपरिच्छेए इत्थ प्पमायप्पसंगेणं ॥ १७ ॥ धणधन्नखित्तवत्थू रूप्पसुवण्णे य कुवियप रिमाणे । दुप्पय चउप्पयंमी पडि० ॥ १८ ॥ गाथाद्वयेन संबन्धः । इतोऽनन्तरं पञ्चमे अणुव्रते मितपरिग्रहो नास्ति । अप्रशस्ते अतृप्तिरूपे । अत्र प्रमादप्रसङ्गेन अतिचरितं । किं परिमाणपरिच्छेदं अङ्गीकृतप्रमाणातिक्रमः । तदेवाह । धनं द्रव्यं धान्यं अनं क्षेत्रं केदारभूमिः वास्तु गृहादिभूमिः रूप्यं तारं सुवर्ण काञ्चनं कुप्यं कांस्यताम्रादि द्विपदा दासदास्यादयः चतुष्पदा गोमहिषीवृषभाश्वादयः एतेषां परिमाणे कृते अतिक्रमः अतिचारः शेषं० ॥ १८ ॥ 'गमणस्स उ परिमाणे दिसासु उर्दू अहे य तिरियं च । बुढि सहअंतरट्ठा पढमंमि | गुणवए निंदे ॥ १९ ॥ गमनस्य परिमाणे दिग्विरतौ दिक्षु अष्टासु । ऊर्ध्व अधः तिर्यक्च । वृद्धिः क्षेत्रवृद्धिः । यथा दिगष्टके योजनशतं अभिग्रहे कृते एकस्यां दिशि सार्धयोजनशतं गमनं । अन्यस्यां पञ्चाशद्योजनीयं । अत्रातिचारः स्मृत्यन्तर्धानं मार्गविस्मृतिः पढमे गुणवते पञ्चातिचारान्निन्दामि ॥ १९ ॥ द्वितीयगुणव्रतमाह । गाथाद्वयेन संबन्ध: । 'मज्जमि य मंसंमि य पुष्फे य फले य गंधमल्ले य । उपभोगे परिभोगे बीयंमि गुणवए निंदे ॥ २० ॥ सच्चित्ते पडिबद्धे अपोलदुप्पोलिए य आहारे । तुच्छोसहि भक्खणया पडि० ॥ २१ ॥ मद्ये मांसे पुष्पे फले गन्धे माल्ये एतेषु उपभोगपरिभोगे अयोग्ये अपरिमिते द्वितीये गुणवते निंदामि । अतिचारमाह । सच्चित्तं अप्रासुकीकृतं प्रतिबद्धं सच्चित्तयुक्तं अनिर्बीजीकृतं वदिरराजादनादि अपक्कं दुःपक्कं पृथुकादि आहारे भोजने संधानादि तुच्छौषधीतुच्छवनस्पतिखादनं प्रतिक्रमामि शेषं ॥ २१ ॥ अत्र द्वाविंश
विभागः २
आवश्यकविधिः
॥ ३०७ ॥
Page #352
--------------------------------------------------------------------------
________________
MERASACRA
तिवस्तुवर्जनं यथा-"पंचुंवरि ५ चउविगई ९हिम १० विस ११ करमे य १२ सबमदीय १३ । राईभोयण गंचिय १४ बहबीय १५ अणंत १६ संधाणा १७ ॥१॥ घोलवडा १८ वायंगण १९ अमुणियनामाइं पुप्फफलयाई २०॥ तुच्छफलं २१ चलियरसं २२ वजह वजाणि बावीसं ॥२॥ भोगोपभोगव्रते भोजनातिचारानाख्याय कर्मातिचारभूतानि पञ्चदशकर्मादानान्याह । गाथाद्वयेन संबन्धः । 'इंगाली णव साडी भाडी फोडी सुवजए कम्मं । वाणिजं चेव दंत लक्खरसकेसविसविसयं ॥१॥ एवं खुजतपीलणकम्मं निल्लंछणं च दवदाणं । सरदहतलावसोसं असईपोसं च वज्जिज्जा ॥२॥' अंगारजीविका अंगारकरणभ्राष्ट्री पाचनकुम्भकारवर्णकारलोहकारकांस्यकारकर्मेष्टिपाकादिकरणरूपा १ नवजीविका पुष्पपत्रफलखच्छिन्नपरच्छिन्नविक्रयधान्यदलनपेषणरूपा२, शकटजीविका शकटयनादिघटनविक्रयरूपा३,भाटकजीविका मूल्येन करभाश्वतरवृषभादीनां भारवाहनरूपा ४, स्फोटकजीविका सर कूपखननशिलापाटनकर्मरूपा ५, एतत्कर्म वर्जयेत् । वाणिज्यं दन्तवाणिज्यं तदुत्पत्तिस्थाने दन्तकेशनखचर्मरोमग्रहणरूपं ६, लाक्षावाणिज्यं लाक्षानीलीमनःशिलाटऋणधातुकीक्रयविक्रयरूपं ७, रसवाणिज्य माक्षिकनवनीतमद्यप्रभृतिविक्रयरूपं ८, केशवाणिज्यं द्विपदचतु:पदविक्रयरूपं ९, विषवाणिज्यं विषशस्त्रहलयन्त्रहरिताललोहादिविक्रयरूपं१०, विषयं तत्प्रकारमित्यर्थः । एवं तु यन्त्रपीडनकर्म अरघादिजलयन्त्र-एरण्डसर्षपेक्षुपीडनदलनतेलादानरूपं ११, निलाछनं हयगजादीनां मुष्ककर्णकम्बलादिच्छेदरूपं १२, दवदानं व्यसनात्पुण्यवुद्ध्या वा वहिना वनदहनरूपं १३, सर शोषं तडा
CY
Jain Education Internat
A
ww.jainelibrary.org
Page #353
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ ३०८ ॥
Jain Education Ints
गकेदारद्रहादिशोषणं १४, असतीपोष: वित्तनिमित्तं दास्यादिपोषणं सारिका शुकमार्जारकुक्कुटमयूरश्वानपालनरूपं १५, एतत्कर्मादानपञ्चदशकं द्वितीयान्तं कृत्वा वर्जयेदिति शेषः ॥ २३ ॥ ॥ अथानर्थदण्डं गाथात्रयेणाह । "सत्यरिग मुसल जंतग तणकंठे मंतमूलभेसज्जे । दिने वाविये वा पडिक्कमे देवसियं सर्व्वं ॥ २४ ॥ न्हाणुवट्टण वन्नग विलेवणे सदरूवरसगन्धे । वत्थासण आभरणे पडि० ॥ २५ ॥ कंदप्पे कुकुहए मोहरिअहिगरिणभोग अइरिते । दंडंमि अणट्ठाए तइयंमि गुणवए निंदे ॥ २६ ॥' शस्त्रे अग्नौ मुसले यत्रे तृणे काष्ठे मन्त्रे मूले भेषजे दत्ते दापिते वा प्रतिक्रमामि शेषं० । इति हिंसोपकारिदानहिं सोपदेशदानविरमणेनान|र्थदण्डविरमणमुक्त्वा प्रमादविरमणेन तद्विरमणमाह । स्नानोद्वर्तनवर्णकविलेपनादौ अतिमात्रे कृते अन्यस्मात्कारिते वा अनर्थदण्डः । शब्दे रूपे रसे गन्धे अतिमात्रे अविधिकृते व्यसनरूपे वस्त्रे आसने आभरणे अतिमात्रे प्रतिक्रमामि शेषं० ॥ अतिचारानाह । कंदर्पः परोपहासः, कौत्कुच्यं कुटिलालापसव्याहतार्थवचनं, मौखर्यमतिवावदूकतया परस्तुतिनिन्दे, अधिकरणातिरेकः उलूखलमुसलादिपापोपकरणाधिक्यं संयुक्तता वा, भोगातिरेकः कामशास्त्रश्रवणदोलान्दोलन महामैथुनरूपः, अनर्थदण्डे तृतीयगुणवते अतिचारान्निन्दामि ॥ २६ ॥ ॥ अथ सामायिकातिचारानाह । 'तिविहे दुप्पणिहाणे अणवट्ठाणे तहासयविहीणे । सामाइए वितहकहे पढमे सिक्खावए निन्दे ॥ २७ ॥' त्रिविधे दुःप्रणिधाने मनोवाक्कायानां दुष्टस्थितिरूपे अनवस्थाने स्मृतिभ्रंशे तथा आशयविहीने अनादरकृते सामायिके वितथकृते सातिचारनिर्मितौ प्रथमशिष्या -
विभागः २
आवश्यक
विधिः
॥ ३०८ ॥
Page #354
--------------------------------------------------------------------------
________________
64-CHOCOLONELORSCIEOCOCCA-न
व्रते अतिचारान्निन्दामि ॥ २७ ॥'आणवणे पेसवणे सद्दे रूवे य पुग्गलक्खेवे । देसावगासियम्मी बीए सिक्खावए निंदे ॥ २८॥ देशावकाशिकनियमे गृहीते अवग्रहबहिर्भागात् वस्तुनो जीवादेर्वा आनयनं प्रेषणं तत्रैव मनुष्यादेः प्रेषणं शब्दस्तद्वहिर्गतस्याकारणरूपं तद्वहिर्गतस्य खरूपं दर्शयित्वा संज्ञादिकरणं पुद्गलक्षेपः तहहिर्मूत्खण्डादिक्षेपः देशावकाशिके नियमे द्वितीये शिष्याव्रते अतिचारान्निन्दामि ॥ २८॥ ॥ पौषधातिचारमाह 'संथारुच्चारविही पमाय तह चेव भोयणाभोए। पोसहविहिविवरीए तइए सिक्खावए निंदे ॥२९॥' संस्तारकविधिः उच्चारविधिद्वये अप्यविधिना कृते प्रमादः प्रसिद्धः । तथा चैव भवत्यनाभोगो विस्मरणं पौषधविधिविपरीतान्पौषधभङ्गकारिणः तृतीये शिक्षाव्रते अतिचारान्निन्दामि ॥ २९॥ ॥ अतिथिसंविभागवतातिचारानाह । 'सचित्ते निक्खिवणे पिहणे ववएस मच्छरे चेव । कालाइक्कमदाणे चउत्थे सिक्खावए निंदे ॥३०॥' सचित्ते निक्षेपः सचित्तेन पिधानं व्यपदेशोऽपरकीयवस्तुख्यापनं । मत्सरोऽन्यदानासूययादानं कालातिक्रमदानं चतुर्थशिष्याव्रते अतिचारान्निन्दामि ॥ ३०॥ ॥ अथ मिथ्यात्वप्रतिक्रमणं प्रकारान्तरेणाह । 'मुहिएसु य दुहिएसु य जा मे असंजएसु अणुकंपा । रागेण व दोसेण व तं निंदे तं च गरिहामि ॥ ३१॥' सुखितेषु वा दुःखितेषु वा गृहिलिङ्गि-कुलिङ्गि-द्रव्यलिङ्गिषु रागेण वा दोषेण वा या मे अनुकम्पा तां च निन्दामि तां च गहें ॥३१॥ ॥ सम्यक्त्वभङ्गप्रतिक्रमणं प्रकारान्तरेणाह । 'साहसु संविभागो न कओ तवचरणकरणजुत्तेसु । संते फासुयदाणे तं निंदे तं च गरिहामि ॥ ३२॥' यन्मया सत्यपि
सम.दि.५३
Jan Education Inter
Page #355
--------------------------------------------------------------------------
________________
आचारदिनकरः
विभागः२ आवश्यकविधिः
HEROIRANIRAULAR
प्राशुकदाने तपश्चरणकरणयुक्तेषु साधुषु संविभागो न कृतः तं निं०॥ ३२॥ संलेखनायां प्रतिक्रमणमाह ।। 'इहलोए परलोए जीविय मरणे य आससपयोगे । पंचविहो अइयारो मा मजं हुज मरणंते ॥३३॥ इहलोके आशंसा जीवितव्योत्सवादिकाङ्क्षा, परलोके आशंसा खर्गमोक्षादिवांछा, जीविते आशंसा जीवितेच्छा, मरणे आशंसा मरणेच्छा, प्रयोगो निदानादिबन्धेन राज्यदेवत्वादिकाङ्क्षा । अयं पञ्चविधोऽतिचारः मम मरणान्ते माभूत् ॥ ३३॥ ॥ अथ योगत्रयसमस्तातिचारप्रतिक्रमणमाह । 'काएण काइयस्स पडिक्कमे वाइयस्स वायाए । मणसा माणसियस्स सबस्स वयाइयारस्स ॥ ३४ ॥ कायिकस्य कायेन कृतस्य वधबन्धादिरूपस्य व्रतातिचारस्य कायेन तपःकर्मादिकरणेन प्रतिक्रमामि, वाचिकस्य असत्यादिवचनोपार्जितस्य व्रतातिचारस्य वाचा मिथ्यादुःकृतं तन्निन्दापुरस्कृतया प्रतिक्रमामि, मानसिकस्य दुश्चिन्तार्जितस्य व्रतातिचारस्य सर्वस्य मनसा शुभध्यानयुतेन प्रतिक्रमामि ॥ ३४॥ ॥ अथ सर्वानतिचारानाह । 'वंदणवयसिक्खागारवेसु सन्नाकसायदंडेसु । गुत्तीसु य समईसु य जो अइयारो अ तं निंदे ॥ ३५ ॥' वन्दनव्रतशिक्षागौरवेषु संज्ञाकषायदण्डेषु गुप्तिषु च समितिषु च योऽतिचारस्तं निन्दामि । वन्दनचैत्यवन्दने अनादराद्यतिचारः, गुरुवन्दने अनाहतादिद्वात्रिंशद्भेदः व्रतेषु द्वादशस्वपि पञ्चपञ्चातिचारपञ्चदशकर्मादानरूपः, शिक्षायां श्रुतादानादिरूपायां अविनयादिरूपः, गौरवेषु ऋद्धिरसातरूपेषु तत्तल्लोभरूपः, संज्ञासु आहारभयमैथुनपरिग्रहरूपासु तत्तदाधिक्यरूपः, कषायेषु क्रोधमानमायालो भेषु तत्तदाधिक्यरूपः, दण्डेषु मनोवाकायेषु तत्त
RECER-CHAM"
।। ३०९॥
Jan Education Inter
Il
Page #356
--------------------------------------------------------------------------
________________
Jain Education Internat
दुःप्रणिधानरूपः, गुप्तिषु मनोवाक्कायरूपासु तदकरणरूपः, समितिषु ईर्याभाषैषणादाननिक्षेपोत्सर्गरूपासु तत्प्रमादरूपः एवं पूर्वोक्तेषु योऽतिचारस्तं निन्दामि ॥ ३५ ॥ ॥ अथ सम्यग्दृष्टेरल्पं कर्मबन्धमाह । 'सम्म हिट्ठी जीवो जवि हु पावं समायरह किंचि । अप्पोसि होइ बंधो जेण न निबंधसं कुणई ॥ ३६ ॥ सम्यदृष्टिर्जीवः यद्यपि किंचित्पापं कर्म बलात्कारेण समाचरेत् तस्याल्पो बन्धो भवति येन स निद्धंघसं नि:शङ्कं न करोति शङ्कमानस्य कर्मादिबलात्कारेण पापं कुर्वतो न दृढः कर्मबन्धः ॥ ३६ ॥ तस्याप्यल्पकर्मबन्धस्य विनाशमाह । 'तं पि हु सपडिक्कमणं सप्परियावं सउत्तरगुणं च । खिप्पं उवसामेई वाहिव सुसि क्खिओ विज्जो ॥ ३७ ॥ सम्यग्दृष्टिर्जीवः तमपि कर्मबन्धं सप्रतिक्रमणं सपरितापं सचित्तात्मनिन्दं सोत्तरगुणं सपुण्यप्रतिबन्धं क्षिप्रमुपशमयति । यथा सुशिक्षितो वैद्यो व्याधिं क्षिप्रमुपशमयति ॥ ३८ ॥ ॥ अथ कर्मोपशमं दृष्टान्तद्वारेण गाथाद्वयेनाह । 'जहा विसं कुट्टगयं मंतमूलविसारिया । विज्जा हणंति मंतेहिं तो तं हवइ निविसं ॥ एवं अट्ठविहं कम्यं रागदोससमज्जियं । आलोयंतो य निंदतो खिष्पं हणइ सुसावओ ॥ ३९ ॥ ॥ यथा मूलमन्त्रविशारदा वैद्याः कोष्टगतं देहमध्यगतं विषं मन्त्रैर्न्नन्ति ततस्तत्कोष्टं निर्विषं भ यति एवं सुश्रावकः आलोचयन् निन्दन् रागद्वेषसमर्जितं अष्टविधं कर्म क्षिप्रं हन्ति ॥ ३९ ॥ ॥ अथ वि| शुद्धिमाह । 'कयपावोवि मणुस्सो आलोइय निंदिओ गुरुसगासे । होइ अइरेगलहुओ ओहरियभरुव भारवहो ॥ ४० ॥ कृतपापोपि मनुष्यः गुरुसकाशे आलोच्य निन्दित्वा अतिरेकलघुर्विगतपापभारो भवति ।
Page #357
--------------------------------------------------------------------------
________________
आचारदिनकरः
1-%A4-%25A
यथा भारवाहः अपहृतभरः सन् अतिरेकलघुर्भवति इति शेषं० ॥४०॥ ॥ अथावश्यकफलमाह । 'आव
विभागः२ स्सएण एएण सावओ जइवि बहुरओ होइ । दुक्खाणमंतकिरियं काही अचिरेण कालेण ॥४१॥ श्रावको
आवश्यकयद्यपि बहुरजा बहुपापमलो भवति तथापि एतेनावश्यकेन षधेिन अचिरेण कालेन दुःखानामन्तक्रिया
विधिः कर्ता ॥४१॥ ॥विस्मृतातिचारप्रतिक्रमणमाह । 'आलोयणा बहुविहा नय संभरिया पडिक्कमणकाले । मूलगुणउत्तरगुणे तं निंदे तं च गरिहामि ॥ ४२ ॥' मूलगुणे पञ्चाणुव्रतरूपे उत्तरगुणे गुणवतशिक्षाव्रतरूपे बहुविधा आलोचना प्रतिक्रमणकाले न संस्मृता तां निन्दामि तां च गहें ॥ ४२ ॥ ॥ अथोवीभूय धर्मनिश्चयकथनं ॥'तस्स धम्मस्स केवलिपन्नत्तस्स अन्भुट्टिओमि आराहणाए विरओमि विराहणाए य । तिविहेण पडिकतो वंदामि जिणे चउवीसं ॥४३॥ तस्य धर्मस्य केवलिप्रज्ञप्तस्य अभ्युद्यतोस्मि आराधनायां विरतोस्मि विराधनायां त्रिविधेन प्रतिक्रान्तश्चतुर्विशतिजिनान्वन्दे ॥४३॥ ॥ अथ चैत्यवन्दनं साधुवन्दनं । 'जावंति चेइआइं० जावंति के' इति गाथाद्वयव्याख्यानं पूर्ववत्॥४४॥४५॥ ॥अथ कर्मक्षयहेतुं मनोरथमाह। 'चिरसंचियपावपणासणीए भवसयसहस्समहणीए । चउवीसजिणविणिग्गय कहाए वोलंतु मे दियहा ॥४६॥' |चिरसंचितपापप्रणाशिन्या भवशतसहस्रमाथिन्या संसारतारिण्येत्यर्थः । चतुर्विशतिजिनविनिर्गतकथया मम दिवसा व्यपलीयन्तां अतिक्रमन्तु ॥ ४६ ॥ ॥ अथ प्रतिक्रमणानन्तरं स्वस्येहामुत्र च मङ्गलयाचनमाह । ॥३१ 'मम मंगलमरिहंता सिद्धा साहू सुयं च धम्मो य । सम्महिट्ठी देवा दितु समाहिं च बोहिं च ॥४७॥' अ-15
Jain Education inte
al
___
Page #358
--------------------------------------------------------------------------
________________
AAAAAAAC4%%*
रिहन्तः सिद्धाः साधवः श्रुतं च धर्मश्च सम्यग्दृष्टयो देवाः मम मङ्गलं समाधि बोधिं च ददतु ॥४७॥ ॥
प्रतिक्रमणकारणमाह । 'पडिसिद्धाणं करणे किचाणं अकरणे पडिक्कमणं । अस्सद्दहणे य तहा विवरीयपरूद्रवणाए य ॥४८॥ प्रतिषिद्धानां हिंसादीनां करणे कृत्यानां यतनावश्यकानां अकरणे प्रतिक्रमणं । अत्र
किल प्रायश्चित्तविधौ यत्प्रतिक्रमणशोधनीयं पापं तत्र प्रतिक्रमणमित्यर्थः ॥४८॥ ॥ अथ क्षामणमाह । 'खामेमि सब० एवमहमालो०' इत्यादिगाथाद्वयं यतिप्रतिक्रमणसूत्रवह्याख्येयम् ॥ इति श्राद्धप्रतिक्रमणसूत्रछायार्थः ॥ अत्र सर्वत्र यतिश्राद्धप्रतिक्रमणछायार्थ उक्तः । चालनादिव्याख्या न कृता ग्रन्थविस्तरभयात् ।। इत्यावश्यके प्रतिक्रमणम् ॥ ___ अथ कायोत्सर्गः। कायस्य निश्चेष्टत्वादिना उत्सर्जनं कायोत्सर्गः । तस्येयं व्याख्या । तत्र पूर्व पापकर्मनिर्यातनार्थ पापविशुद्ध्यर्थं वा विघ्नोपशमार्थ वा कस्यचिदपि देवादेराराधनार्थ वा कायोत्सर्गकरणं । तत्र करेमि काउस्सग्गं अथवा ठामि काउस्सग्गं अन्नत्य उससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उहएणं वायनिसग्गेणं भमलिए पित्तमुच्छाए सुहमेहिं अंगसंचालहिं सुहुमेहिं खेलसंचालहिं सुहमेहिं दिहिसंचालेहिं एवमाइएहिं आगारोहिं अभग्गो अविराहिओ हुन्ज मे काउसग्गो जाव अरिहंताणं भगवंताणं
नमुक्कारेणं न पारेमि तावकायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि । व्याख्या । करोमि कायोत्सर्ग प्रतिष्ठामि वा अन्यत्र अनन्तरोक्तचेष्टासमागमे अभग्नत्वे सतीत्यर्थः । अन्यत्रशब्दः सर्वत्र योज्यः । उच्चसि
Jan Education Internal
w.jainelibrary.org
Page #359
--------------------------------------------------------------------------
________________
आचार-13 तात् श्वासोत्सर्गात् कासितात् कासोदयात् क्षुतात् जृम्भितात्प्रसिद्धात् उद्गारात्प्रसिद्धाद्वातनिसर्गात् अधो- विभागः २ दिनकरः वातनिर्गमात् भ्रमे प्रसिद्धायाः पित्तमाया ईषत्पित्तमूर्छायाः क्षुतादीनां मूर्छादीनामुदये मुखवस्त्रिकया आवश्यक
मुखपिधाने पाते सत्युपवेशे वा अभग्नः कायोत्सर्गः। अन्यथा तु उद्घाटितमुखस्य कासज़म्भादिकरणे मूछा- विधिः ॥३११॥
४ादौ पतने संयमात्मविराधना स्यात् । तथा सूक्ष्मेश्योऽङ्गसंचयेभ्यः रोमोत्कम्पादिरूपेभ्यः सूक्ष्मभ्यः खेलसंचाहै लेभ्योऽन्तःश्लेष्मादिचलनरूपेभ्यः सूक्ष्मेभ्यो दृष्टिसंचालेभ्यः निमेषादिभ्यः । मतान्तरेत्वङ्गसंचालादीनि तृतीयावहुवचनान्तानि तत्रापादानेन करणेन वा न दोषः । एवमादिभिराकारैः अभग्नः अखण्डितः अविराधितः। अनपराद्धः भूयान्मे कायोत्सर्गः। कियन्तं कालमित्याह । यावत् अर्हतां भगवतां नमस्कारेण नमोअरिहंताणं इति वचनेन पारयामि तावत्कालं कायं देहं स्थानेन ऊर्ध्वस्थानादिना मौनेन अभाषणेन ध्यानेन प्रस्तुतशुभध्यानेन आत्मनेन कायं व्युत्सृजामि अनपेक्षं करोमीत्यर्थः ॥ ॥ अथ भङ्गकरान्तराणि कायोत्सर्गस्योच्यते । 'अगणी १ उच्छंदिजाय २ बोही ३ खोहाओ४ दीह ५ डको वा ६ । आगारेहिं अभग्गो उस्सग्गो एवमाईहिं॥१॥ अग्निर्वसती तत्समीपे वा यद्यपद्रवः१ अवच्छेदः स्थापनाचार्यधार्मिकयोरन्त-18 राले यदि कश्चित्पञ्चेन्द्रियः प्रयाति २। बोधिश्चौराद्युपद्रवः ३ क्षोभो मल श्लेष्मवातादेः ४ दीर्घ इति सर्पसिंहादिसंकटः ५ दष्टः कस्मिंश्चिदपि यतिश्रावकादौ यदि सर्पादिवृश्चिकादिदंशो भवति एवमादिभिराकारैः
॥३११॥ उत्सर्गः अभग्नो भवति आदिशब्दात् एतेषूक्तेषु विद्युन्मेघसंपाते खचक्रपरचक्रभये राजादिभये उपसर्गो-2
|
Jain Education Inter
Page #360
--------------------------------------------------------------------------
________________
CAMCHANDRAMANSKAROSAX
दये च कायोत्सर्ग पारयतां न दोषः । कायोत्सर्गदोषा उच्यन्ते । 'घोडग १ लयाय २ खंभे ३ कुडे ४ मालेय ५ सबरि ६ वहु ७ निलये ८। लंवुत्तरे ९ थणउद्धी १० संजय ११ खलिए य १२ वायस्स १३ कविठे १४ ॥१॥ सीसोकंपिय १५ मूई १६ अंगुलिभमुहा य १७ वारुणी १८ पेहा १९ । नाहीकरयलकुप्पर उस्सारिय पारियंमि थुई ॥२॥' घोटकवत् विषमपादः १ वाताहतलतावत् कम्पमानः २ स्तम्भे ३ कुज्ये अवष्टब्धः४ माले न्यस्तशिराः ५ शबरीवत् ग्राह्याने कृतकरः ६ वधूवन्नम्राननः ७ निगडबद्धवत् संकोचितविस्तारितपदः ८ नाभेरुपरि जान्वोरधश्च प्रसारितवस्त्रो लम्बोत्तरीयः ९ स्तनबद्धः दंशादिरक्षणार्थ हृदयन्यस्तवस्त्रः १० शकटोद्धिवत् (संयती) पादद्वयाङ्गुष्ठौ पाणी वा मीलयन् , संयतीवत् प्रावृतदेहः ११ खलीनवत् रजोहरणमग्रतः कृत्वा धारयन् १२ वायसवच्चक्षुषी भ्रमयन् १३ कपित्थवत्परिधानं पिण्डयन १४ यक्षाविष्ट इव शिरः कम्पयन् १५ मूकवत् हहकरणं १६ अङ्गुलीभ्रुवी नमस्कारादिगणनार्थ चालयन् १७ वारुणीवत् बुब्बुदायमानः १८ अनुपेक्षमाणो वानर इव ओष्ठपुटौ चालयन् १९ कायोत्सर्ग करोतीत्येकोनविंशतिः कायोत्सगंदोषाः तथा सर्वमप्यनुष्ठानं साधूचितमिति विशेष उच्यते। नाहित्ति नाभेरधश्चत्वार्यङ्गलानि चोलपहः ।
54-CAREOSRECRUARC-RO
पदपदिकाभयेन कपित्थवदुत्ताकारत्वेन संवृत्य जंघादिमध्ये कृत्वा तिष्ठत्युत्सर्ग इति कपित्थदोषः। २ एवमेव मुष्टिं बना(इत्यनेनाविष्टस्य च शीर्ष कम्पयतः कायोत्सर्गकरणं शीर्षो कम्पितदोपः। ३ तथा छिद्यमानेषु केनत्रि(हस्थायादिना कायोत्सर्गव्यवस्थितप्रत्यासन्नप्रदेशवर्तिषु हरितादिषु तन्निवारणार्थ मूक इव हुं हुं इत्युक्तं शब्दं कुर्वन् तिष्ठति उत्सर्गे इति मूषकदोषः ।
Jan Education Interna
w.jainelibrary.org
Page #361
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥३१२॥
-RRUKARAM
करयलत्ति दक्षिणोत्तरपाणिभ्यां मुखवस्त्रिकारजोहरणः । कुप्परत्ति कूपराभ्यां चोलपट्टश्च धारणीयः । उस्सा- विभागः२ रिय पारियंमि थुइत्ति उत्सारिते पूरिते कायोत्सर्गे नमस्कारेण पारिते जिनस्तुतिणनीया पाठान्तरं च । आवश्यक गाथोत्तरार्धे एगूणवीसदोसा काउत्स्सग्गे विवजिजा सर्वत्र कार्योत्सर्गे चतुर्विशतिस्तवचिन्तने चन्दे सुनि- विधिः म्मलयरापर्यन्तं चिन्तनं । नमस्कारचिन्तने नवपदपरिपूर्णचिन्तनं सर्वत्र कायोत्सर्गपारणे नमो अरिहंताणं इति पदं ततः स्तुतिपाठादि यथायोग्यं । इत्यावश्यके कायोत्सर्गः ॥ | अथ प्रत्याख्यानम् । तच्च द्विधा । मूलगुणप्रत्याख्यानं उत्तरगुणप्रत्याख्यानं च । मूलगुणप्रत्याख्यानं द्विधा। देशसर्वभेदात्सर्वमूलगुणप्रत्याख्यानं साधूनां पञ्चमहाव्रतानि देशमूलगुणप्रत्याख्यानं श्राद्धानां पञ्चाणुव्रतानि । उत्तरगुणप्रत्याख्यानमपि द्विधा । देशसर्वभेदात् । साधूनां सर्वोत्तरगुणप्रत्याख्यानमनेकधा । यथा "पिंडस्स जा विसोही समिईओ भावणा तओ दुविहा । पडिमा अभिग्गहावि य उत्तरगुणमो वियाणाहि ॥१॥ श्राद्धानां देशोत्तरगुणप्रत्याख्यान त्रीणि गुणव्रतानि चत्वारि शिष्याव्रतानि । उभयोरपि सर्वोत्तर-1 गुणप्रत्याख्यानमनागतादिभेदाद्दशविधं । यथा । 'अणागय १ महर्कतं २ कोडीसहियं ३ नियंटियं चेव ४॥ सागार ५ मणागारं ६ परिमाणकडं ७ निरवसेसं ८॥१॥ संकिय ९ मविअट्टाए १० पञ्चक्खाणं तु दसविधं होइ । सयमेव अणुपालणीयं दाणुवएसे जहसमाही ॥२॥ व्याख्या । तत्र पर्युषणादौ ग्लानत्ववैयावृत्त्यक- ॥३१२॥ रणव्यग्रत्वेन पूर्वमपि यदष्टमाद्यालोचनतपः क्रियते तदनागतं १, पर्युषणचतुर्मासकादिषु अशक्ती वैयावृत्त्ये
Jain Education in
Page #362
--------------------------------------------------------------------------
________________
AAAAMKARANA
अतिक्रान्ते पर्वणि यदालोचनादितपः क्रियते तदतिक्रान्तं २, एकस्य तपसः समाप्तौ द्वितीयतपस आरम्भे तद्दिन एव प्रत्याख्यानेन कोटिद्वयमीलनं कोटिसहितं ३, मासे मासे इयन्ति दिनानि अष्टमादिविधेयमेव ग्लानत्वेपि सति तन्नियन्त्रितं ४, एतच्च प्रथमसंघननेन सह व्यवच्छिन्नं सहसाकारैर्महत्तरादेर्वचस इति साकारं ५, आकारैर्वर्जितमनाकारं ६, यत्र दत्तिकवलसंख्यादि तत्परिमाणकृतं ७, सर्वचतुर्विधाहारकृतपरित्यागानिरवशेषं ८, अङ्गुष्ठमुष्टिग्रन्थादिचिह्नोपलक्षितं संकेतनं ९, अद्धा कालस्तदुपलक्षितं अद्धाप्रत्याख्यानं १०॥ एतद्दशधा यथा । 'नवकार १ पोरिसीए २ पुरिमढि ३ इक्कासणे ४ गट्ठाणेअ५ । आयंबिल ६ अभत्तढे ७ चरमेय ८ अभिग्गहे ९ विगइ १०॥१॥ नमस्कारसहितं दिनोदये घटीद्वयपर्यन्तं १, पौरुषी पुरुषप्रमाणच्छायया प्रहरमात्रादिनोदये २, पूर्वार्धमध्याह्नपर्यन्तं ३ एकासनं एकेनासनेन एकवेलं भोजनं ४, एकस्थानं आकुञ्चितप्रसारितादिवर्जितमेकासनं ५. आचाम्लं एकवेलमेकान्नजलभोजनं ६, अभक्तार्थ उपवासः त्रिविधाहाररहितो वा ७, चरमं दिवसचरम भवचरमपर्यन्तं प्रत्याख्यानं ८, अभिग्रहो ग्रन्थिमुष्टिपर्यन्तं प्रत्याख्यानं ९, विकृतिः विकृतीनां सर्वथा त्यागः संख्या वा १०॥ अथैषामागारसंख्या । 'दो चेव नमुक्कारे आगारा छच्च पोरसीए उ । सत्तेव य पुरिमड्ढे एगासणम्मि अटेव ॥१॥ सत्तेगट्ठाणस्स उ अद्वेव य अंविलम्मि आगारा। पंचेव य अभत्तट्टे छप्पाणे चरमचत्तारि ॥२॥ पंच चउरो अभिग्गहो निबीए अट्ठनवय आगारा। अप्पावरणे पंचउ हवंति सेसेसु चत्तारि ॥३॥ नमस्कारसहिते द्वावेवाकारौ यथा । 'उग्गए सूरे नवकार
Jan Education Inter
RIwwwjainelibrary.org
Page #363
--------------------------------------------------------------------------
________________
विभागः२ आवश्यकविधिः
आचार- सहियं पञ्चक्खाहि चउविहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहस्सागारेणं । पौरुष्यां दिनकरः यथा । षडाकाराः पोरसियं पञ्चक्खाहि उग्गए सूरे चउविहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थ-
राणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सबसमाहिवत्तियागारेणं । सप्ताकाराः पू॥३१३॥
Pार्धे यथा । सूरेउग्गए पुरिमटुं पच्च० चउ० अस० ४ अन्न० सहसा० पच्छ० दिसा० साहु० महत्तरागारेणं 8 सव। एकासने अष्टैव यथा । एकासणं पच्च० दुविहं तिविहं चउविहंपि वा आहारं अस० ४ अन्न. सह
सागारियागारेणं आउंटणपसारणेणं गुरुअन्भुट्टाणेणं पारिट्ठावणियागारेणं मह० सव० । सप्तैकस्थानके यथा ।। |एकलट्ठाणं एकासणं पच्चक्खामि चउ० असणं ४ अन्न० सहसागारेणं सा० गुरु० परि० मह० सवः । अष्टैवाचाम्ले आकारा यथा । आयंबिलं पच्चक्खामि अन्न. सह. लेवालेवेणं गिहत्थसंसटेणं उक्खित्तविवेगेणं पारि० मह० सव। अभक्तार्थे पञ्चैवाकारा यथा । सूरे उग्गे अब्भत8 पच्चक्खामि तिविहं चउविहं० अ। क्खा । सा । अ ।पा। क्खा । सा । अन्न सह । पारि० मह. सव्व। पानप्रत्याख्याने षडाकारा यथा। पा-| णस्स लेवेण वा १ अलेवेण वा २ अच्छेण वा ३ बहुलेण वा ४ ससित्थेण वा ५ असित्थेण वा ६ वोसिरामि ।। चरमे द्विधाभूते । दिवसचरिमे भवचरिमे वा । चत्वारः आगारा यथा । दिवसचरिमं भवचरिमं वा पञ्च० तिविहं० चउ० अ।पा।खा । अस०४ अन्न सह मह० सव्व० । अभिग्रहे ग्रन्थिमुष्टिग्रहोच्छ्वासअङ्गुष्ट-| प्रभृत्यभिग्रहप्रत्याख्याने पञ्चचत्वारश्च आकारा यथा । गंठिसहियं पच्च० चउ० अन्न० सह० मह० सव० ।।
SACRECACAMARNAGAR
Jain Education Interna
A
w
.jainelibrary.org
Page #364
--------------------------------------------------------------------------
________________
CRORA AAMSANDARMES
अथवा अन्न सह. पारि० मह० सब । निर्विकृतिके अष्ट नव चाकारा यथा । निविगइयं । पञ्च० अन्न सह० लेवालेवेणं गिह उक्खि पडुच्चमक्खिएणं पारि० मह० सव्व० । अमीएव पडुच्चमक्खिएणं वर्जिता अष्टौ । अप्रावरणे पञ्चाकारा यथा । यतयः एकान्तमवलोक्य मूलधर्मत्वादप्रावरणा भवन्ति । तत्राकारा यथा । अप्पावरणं पञ्च० चउ० ४ अन्न सह. सागा. मह. सव० । शेषेष्वभिग्रहप्रत्याख्यानेषु साधुवन्दनाचैत्यवन्दनाद्यभिग्रहयुक्तेषु चत्वार आगारा यथा । अन्न. सह. मह० सव० । 'यद्यदेव परित्यक्तं प्रत्याख्याने पुरस्कृते । तस्यैवाचरणाङ्गः सोऽशुद्धः स्यात्स्वयं कृतः ॥१॥ उग्गए सूरे नवकारसहियं पच्चक्खाहि अथ व्याख्या । उद्गते सूर्ये सूर्योदये नमस्कारसहितं मुहर्तमात्रेपि गते नमस्कारपाठेन पारणीयमिति नमस्कारसहितं । गुरुः कथयति । पच्चक्खाहि । अथवा बहनां संगमे गुरुः कथयति । पञ्चक्खाह प्रत्याख्याहि प्रत्याख्यात वा। उक्तं वस्तुपरित्यजेत्यर्थः । शिष्यः कथयति । पञ्चक्खामि प्रत्याख्यामि चविहंपि आहारं चतुविधमप्याहारं असणं पाणं खाइमं साइमं अशनं पानं खादिमं स्वादिमं । असणं अशनं । यथा । "असणं
ओअण सत्तुग मुग्ग जगारा य खजगविही य । खीराइ सूरणाई मंडगपभिईइ विन्नेयं ॥१॥' अश्यते भुज्यते बलक्षुधानाशार्थिभिरित्यशनं । तत्किमित्याह । ओअणं ओदनं भक्तं तच्च शालिकङ्गुचीनककोद्रवप्रभृतिमयं सत्तुग सक्तवः धानाचूर्णमयाः ते च यवमसूरकुलत्थव्रीहिचणकादिमयाः मुग्ग मुद्गाः तद्हणेन मुकुष्टमसूरतुवरीमाषकुलत्थप्रभृति द्विदलान्नं ज्ञेयं । जगारा य जगारा तक्रमिश्रितान्नपक्का रब्बा । खजगविही य
RECRACCHAR
Jan Education Interne
i
Page #365
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥३१४॥
खाद्यकविधिर्नानापकान्नानि । खीराइ क्षीरादि क्षीरदधितक्रघृतादि । सूरणाई सूरणादिसर्वाप्याा कन्द- विभागः २ जातिः। मंडगपभिईइ मण्डकप्रभृतिग्रहणात् पूपपोलिकाकृसराप्रभृति विन्नेयं विज्ञेयं । पाणं यथा । 'पाणं आवश्यकसोवीर जवोदगाइ चित्तं सुराइयं चेव । आउक्काओ सबो कक्कडिगजलाइयं च तहा ॥१॥' पीयते तृष्णातें- विधिः
हार्तेर्वा इति पानं । तत्किमित्याह । सोवीर सौवीरं काञ्जिकं जवोदगाइ यवोदकादि यवोदकतिलोदकतुषोदकप्रभृति । चित्तं चित्रं नानाप्रकारं । सुराइयं चेव सुरादिकं चैव । सुराग्रहणेन काष्टपिष्टपुष्पफलरसक्षौद्रनिष्पन्नं मयं यदपुष्टिकरमतृप्तिकरं । ततः सर्वपानं आउक्काओ सबो । सर्वोप्यप्कायः हिमकरकशुद्धोदकप्रभृतिः ककडिगजलाइयं च तहा कर्कटिकाजलादिकं तथा । कर्कटिकाजलग्रहणेन इक्षुरसवर्जितः पुष्टिकरणर|हितः सर्वोपि पुष्पफलरसः । खाइमं खादिमं यथा । "भत्तोसं दंताई खजूरं नालिकेर दक्खाई । ककडिअंबगफणसाइ बहुविहं खाइमं होइ ॥१॥ भत्तोसं भक्तोषं येन भुक्तेन भक्तभोजनवत् तृप्तिर्भवति तद्भक्तोषं
गुडक्षौद्रविकारादि । दंताई दन्त्यादि दन्तसरिप्रभृतिवृक्षनिर्यासाः सर्वेपि आराद्धाः शाकाश्च । खजूरं नालि* केरदक्खाइ खर्जूरनारिकेलद्राक्षाः प्रसिद्धाः आदिशब्दात् वातामप्रभृतयः । कक्कडिअंबफणसाइ कर्कव्यादि
कर्कटीग्रहणेन विम्बीफलादिसुखादमबलकरं फलं । आमग्रहणेन नारिङ्गाजम्बीरबीजपूरादिषसफलं । पनसग्रहणेन कदलीफलबोदिकादिप्रभृति वृंहणं मधुररसफलं । बहुविहं खाइम होइ इत्यादि । बहुविधं खादिम 3 ॥३१४॥ भवति खाद्यते पुष्टिसुखखादार्थिभिरिति खादिमं । साइमं स्वादिमं यथा । 'दंतवणं तंबोलं चित्तं तुलसी
Jan Education Intern
For Private & Personal use only
|
Page #366
--------------------------------------------------------------------------
________________
कुहेडगाईयं । महुत्तपिप्पलि सुंठाई अणेगहा साइमं होई ॥१॥ दन्तवणं दन्तधावनं प्रसिद्धं । तंबोलं ताम्बूलं पञ्चसौगन्धिकं । चित्तं चित्रं नानाप्रकारं । तुलसीकुहेडकादि तुलसीग्रहणेन सर्वाण्यपि सुरभिकषायदूमपत्राणि । कुहेटकग्रहणे भर्भार्यकादि । मधु मधुयष्टी । पिप्पली पिंपली। सुंठाई शुण्ठ्यादि प्रसिद्धं । आदिशब्दात् त्रिफलात्रिकटुपूगलवङ्लाजातीफलप्रभृति सर्वमपि अपुष्टिकरं शुष्कं पुष्पपत्रफलादि । अणेगहा साइमं होइ अनेकधा खादिमं भवति खाद्यते वक्रसौरभप्रमोदार्थिभिरिति खादिमं । अन्नत्थणाभोगेणं ४ सहसागारेणं । अत्र आकारग्रहणं नियमभङ्गेपि अदोषार्थ । अनाभोगात् अन्यत्र सहसाकारात् अन्यत्र प्रत्याख्यामीति शेषः । आभोगः खचित्तावधानेन कर्तव्यकरणं । अनाभोगो वैपरीत्येन विस्मृत्यान्यकार्यव्याक्षेपेण कार्यकरणं तस्मात् । सहसाकार इति सहसौत्सुक्येन कार्यकरणं, अथवा स्वयमेव कार्योत्पत्तिः यथा| पवनाद्याहतं किंचिन्मुखे निपतति इति सहकारस्तस्मात् । पोरसियं पञ्चक्खाहि पौरुषीं यावत्प्रत्याख्याहि
प्रहरं यावदित्यर्थः । प्रत्याख्यामि उद्गतेसूर्ये सूर्योदयादारभ्येत्यर्थः । चतुर्विधमप्याहारं अशनं ४ पूर्ववत् अन्न Rसह पूर्ववत् । प्रच्छन्नकालेणं प्रच्छन्नकालात् अभ्ररजश्छन्नसूर्यसंयोगे प्रच्छन्नकालः तत्र दिनप्रमाणं न ज्ञायते
तस्मात् । दिसामोहेणं दिमोहात् पूर्वदक्षिणपश्चिमादिदिशामज्ञाने रविस्थितावज्ञातायां न कालपरिमाणज्ञानं । साहुवयणेणं साधुवचनात् यथा साधवः पादोनेपि प्रहरे अतिक्रान्ते 'भयवं बहुपडिपुन्ना पोरिसी साहवो उवत्ता होह' इति वचनात् । सबसमाहिवत्तियागारेणं सर्वसमाधिवर्तिताकारेण सर्वेषां साधुसाध्वीश्रा
RECEMCASGADCHOCEROSCA--
NAGACASCACOCCA-SCANCA-MECRECEN
आ.दि.५४
Jain Education Inter
|
Page #367
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ ३१५ ॥
Jain Education Inter
वकश्राविकाणां गणस्य च समाधिवर्तनताच्छील्यस्य भावः सर्वसमाधिवर्तिता स एवाकारस्तस्मात् । स|र्वेषां समाधिकरणे व्रतभङ्गेपि न दोषः । सूरे उग्गए पुरिमदं पञ्च० सूर्ये उगते पूर्वार्ध दिनपूर्वप्रहरद्वयं प्रत्याख्यामि । चतुर्विधमप्याहारं अशनं ४ पूर्ववत् अन्न० सह० पच्छ० दिसा० पूर्ववत् । साहुवयणेणं साधुवच| नादिति ज्ञाते अज्ञातेपि काले गीतार्थसाध्वादेशात् । महत्तरागारेणं महत्तराकारादिति गच्छमुख्यश्राद्धमु ख्यपुर मुख्य विद्यागुणज्येष्ठनृपाद्यवग्रहान् । सङ्घ० पूर्ववत् । एकासणं पञ्च० एकाशनं प्रत्याख्याहि । द्विविधं त्रिविधं चतुर्विधं वा आहारं अशनं १ खादिमं २ खादिमं ३ अशनं पानं खादिमं खादिमं ४ पूर्ववत् अन्न० सह० पूर्ववत् । सागारियागारेणं सागारिकास्सहवासिनः प्रातिवेश्मिकाः शय्यातरा वा तेषां प्रार्थनारूप | आकारस्तस्मात् । आउंटणपसारणेणं आकुञ्चनप्रसारणात् आकुञ्चनं गात्राणां संकोचः प्रसारणं विस्तारणं समाहारद्वन्द्वस्तस्मात् । गुरुअब्भुट्ठाणेणं गुर्वभ्युत्थानात् गुरौ दृष्टे भुञ्जानस्याप्यासनत्यागात् । पारिट्ठावणियागारेणं पारिस्थापनिकाकारात् । अन्नादिपरित्यागः पारिष्टा पनिका तस्या आकारः अनुरोधस्तस्मात् । अन्नादिपारिष्टापनिकायां प्राणिवधादिदोषाः तन्निवारणार्थं भुञ्जानस्यापि न प्रत्याख्यानभङ्गः । मह० सङ्घ० पूर्ववत् । एकलट्ठाणं पञ्च० एकस्थानं एकाशनं प्रत्याख्याहि चतुर्विध० अशनं० पूर्ववत् । आकरव्याख्यानं पूर्वतत् । अन्न० सह० सागा० गुरु ० पारि० मह० सङ्घ० पूर्ववत् । अत्र आकुञ्चनप्रसारणं न विधेयं । आयंबिलं पच्च० आचाम्लं प्रत्याख्याहि अन्न० सह० पूर्ववत् । लेवालेवेणं लेपालेपात् लेपो दधिघृततैलादिनाभ्यङ्गः तेन सह आलेपः तल्लग्नस्थापितवस्तुनः स्निग्धी
विभागः २
आवश्यक
विधिः
॥ ३१५ ॥
Page #368
--------------------------------------------------------------------------
________________
Jain Education Internati
भावः आलेपस्तस्मान्न दोष इति । गिहत्थसंसद्वेणं गृहस्थसंसृष्टात् गृहस्थेन संसृष्टात् अभ्यक्तात् विकृतिगतकृताद्वा ग्रहणे साधूनां न दोषः । एतदाकारपठनं श्राद्धानां प्रत्याख्याने अखण्डितसूत्रपाठार्थं । उक्खित्तविवेगेणं उत्क्षिप्तविवेकात् कस्मिंश्चिदपि विकृतिवर्जिते वस्तुनि विकृतिं वस्तु संस्थाप्य तदपनयने उत्क्षिप्तविवेकः । यदुक्तं । 'नवणीओगाहिमए अद्दव महिपिसियघयगुडे चैव । नव आगारा एसिं अद्वेव य सेसद्दवाणं ॥ १ ॥ नवनीतं उत्कथितं पक्कान्नं द्वयमप्यद्रवं पिण्डरूपं तथा दधि पिशितं मांसं घृतं गुडश्व एते सर्वेप्यद्रवा यदि भवन्ति वस्तुन उपरि तदा तानपनीय निर्विकृतिवस्तुग्रहणे न दोषः । अमी च सद्रवाचेद्रवन्ति तदापनयने तल्लेशस्थितौ विकृतिदोषः । तेषां निर्विकृतिक प्रत्याख्याने नवाकाराः शेषाणां द्रव्याणामसंसक्तानामष्टैवाकाराः उत्क्षिप्तविवेकवर्जनात् । परमखण्डितसूत्रतया पठनीयमेव । तस्मात् पारि० मह० सङ्घ० पूर्ववत् ॥ सूरे उगए अभत्ता पच्च० सूर्ये उगते अभक्तार्थ उपवासं प्रत्याख्यामि त्रिविधं चतुर्विधं वा आहारं अशनं १ खादिमं २ खादिमं ३ अशनं पानं ४ पूर्ववत् अन्न० सह० पारि० मह० सङ्घ० पूर्ववत् ॥ पाणस्स इत्यादि । लेवालेवेण वा अलेवालेवेण वा अच्छेण वा बहुलेण वा ससित्थेण वा असित्थेण वा ले| पालेपात् अन्नादिलेपसहितात् अलेपालेपात् निर्लेपात् अच्छात् निर्मलात् बहुलात् कलुषात् ससित्थात् सान्नकणात् असित्थाम् निरन्नकणात् । एतत्प्रत्याख्यानं केवलं साध्वर्थमेव नानाविधस्वभावप्राशुकजलपानात् गच्छान्तरेषु श्राद्धेष्वपि निर्दिश्यते । दिवसचरिमं भवचरिमं पच्च० दिवसचरिमं प्रत्याख्याहि दिवसो
Page #369
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ ३१६ ॥
Jain Education Internat
न
25610
दयान्तमित्यर्थः । भवचरिमं आयुः पूर्णतापर्यन्तं प्रत्याख्याहि । त्रिविधं चतुर्विधं वा आहारं अशनं खादिमं खादिमं ३ अशनं ४ अन्न० सह० मह० स० पूर्ववत् । गंठिसहितं मुष्टिसहितं अङ्गुष्ठसहितं इत्यादि प्रत्याख्याहि चतुर्वि० अशनं पानं ४ अन्न० सह० पारि० मह० सङ्घ० पूर्ववत् ॥ निविगइयं विगईयो सेसिआओ वा पच्च० निर्विकृतिकं गृहीतशेषा वा विकृतीः प्रत्याख्याहि अन्न० सह० लेवा० गिह० उक्खि० पूर्ववत् । पडुच्चमक्खिणं प्रत्युत पुरस्कारेण प्रक्षितात् घृततैलादिनाभ्यक्तात् परि० मह० स० पूर्ववत् । यत्रोक्तं अष्ट नव च आकारा अत्र च नवणीओगाहिमए इति वचनात् अद्रवविकृतिस्पर्शात् उक्खित्तविवेगेणं कथनं द्रवविकृतिस्पर्शात् न इत्यष्ट नव चाकाराः । अत्र विकृतय इति मनोवाक्कायानां कामाद्याश्लेषकारकत्वात् विकारिसद्भावात् विकृतय उच्यन्ते । ताश्च सूत्रोक्ताश्च दशधा । यथा । 'दुद्धं १ दहि २ घय ३ तिलं ४ गुडं ५ तहोगाहिमं ६ छ भक्खाओ । महु ७ मज्झ ८ मंस ९ मक्खण १० चत्तारि अभक्खविगईओ ॥ १ ॥ ' दुग्धं गोमहिषीछागीमेष्यष्ट्रिकाभवं दधि नवनीतं घृतं तासामेव । उष्ट्रीणां दध्याद्यभावात् । तैलं तिलातसीलद्वासर्षपोद्भवं चतुर्धा | गुडः पिण्डद्रवभेदो द्विधा । उत्कथितं अवगाहितं वा घृततैलाभ्यां केवलाभ्यां पक्कं । पक्कान्नं षट् भक्ष्या विकृतयः । चतस्रोऽभक्ष्याः मधुमद्यमांसनवनीतरूपाः । अथ कटाहिकायां घृततैलादिपूर्णायां चलाचलं खाद्यकादि पच्यते तेनैव स्नेहेन द्वितीयं तृतीयं च तद्विकृतिः । ततः परं पक्कं योगवाहिनां निर्विकृतिक प्रत्याख्यानेपि आगाढकारणे कल्पते । एवं शेषाण्यपि विकृतिगतानि निर्विकृतिक प्रत्या-
1
विभागः २
आवश्यकविधिः
| ॥ ३१६ ॥
Page #370
--------------------------------------------------------------------------
________________
Jain Education Internati
ख्याने कल्पन्ते । तानि कथ्यन्ते यथा । 'अह पेआ १ दुर्द्धट्ठी २ बुद्धवलेही य ३ दुद्धसाडी य ४ । पंच य विगयगयाई दुद्धम्मि य खोरिसहियाई ५ ॥ १ ॥' क्षीरेयीपेये प्रसिद्धे । त्रयं च व्याख्यायते । 'अंबिललेयम्मि दुद्धे दुद्धट्ठी दक्खमीस दुर्द्धमि । पइसाडी तह तंदुल चुन्नय सिद्धम्मि अवलेही ॥ १ ॥ इति दुग्धविकृतिगतानि ॥ अथ दधिविकृतिगतानि यथा । 'दहिए विगयगयाई घोलवडा १ घोल २ सिहिरिणि ३ करंबो ४ । लवणकणदहियमहियं ५ संगरिगायम्मि अप्पडिए ॥ १ ॥ घृतविकृतिगतानि यथा । 'पक्कधिअं १ घयकिट्टी २ पक्कोसहिउवरितरियसपि च ३ । निज्झंजण ४ वीसंदण ५ गाईघि विगइ विगइगया ॥ १ ॥' तैलविकृतिगतानि यथा । 'तिलमली १ तिलकुट्टी २ दढतिलं ३ तहो सहुच्चरियं ४ । लक्खाइदवपकं तिलंतिलमि पंचैव ॥ १ ॥ गुडविकृतिगतानि यथा । अक्कडिइक्खुरसो १ गुलवाणीयं व २ सक्करा ३ खंड ४ । पायगुलं ५ गुलविगई ६ विगयगया हुंति पंचेव ॥ १ ॥ अथ अवगाहितविकृतिगतानि यथा । 'एगं एगं सुवरिं १ तिह्नेवरि बीयगं च जं पक्कं । तुप्पेणं तेणं चिय २ तइयं गुलहाणिआ पभिई ३ ॥ १ ॥ चउत्थं जलेण सिद्धा लप्पसिआ ४ पंचमं तु पूयलिया । चुपडियतावियाए परिपक्का ५ तीसमिलिएसु ॥ २ ॥ एवं षट्सु भक्ष्यविकृतिषु त्रिंशत् विकृतिगतानि निर्विकृतिकेषु भक्ष्याणि । अभक्ष्यविकृतयस्तु मधु पौतिकमाक्षिक भ्रामर भेदात्रिविधं । मद्यं काष्ठपिष्टभेदात् द्विधा । मांसं जलचरस्थलचरखचरभेदात्रिधा । नवनीतं चतुर्धा पूर्वमे
१ तिलमि पंचैव विगइगया ।
Page #371
--------------------------------------------------------------------------
________________
आचारदिनकरः
वोक्तं । गृहस्थसंसृष्टादिति गृहस्थेन स्वनिमित्तं दुग्धादिना ओदनं संसृष्टं तदुपरि ओदने अधाकृते चत्वा- विभागः२ यङ्गुलानि गम्भीरक्षीरं निर्विकृतिकं । एवमन्यान्यपि वस्तूनि यथा। 'क्षीरदहीविडयाणं चत्तारिअ अंगुलानि आवश्यकसंसिडें । फाणियतिल्लघयाणं अंगुलमेगं तु संसिडें ॥१॥ महुपुग्गलरसयाणं अद्धंगुलयं तु होइ संसहूं। गु-18 विधिः लपुरगलनवणीए अद्दामलगं तु संसटुं॥२॥ इति विकृतौ विकृतिप्रत्याख्याने गृहस्थसंसृष्टविशेषव्याख्या ॥ अप्पावरणं पच्चक्खामि । अप्रावरणं प्रत्याख्यामि चतुर्वि० अशनं ४ अन्न० सह. सागा. मह० सव. पूर्ववत् । शेषेषु भोगपरिभोगदेशावकाशिकादिषु चत्वार आकारा यथा । देशावकाशिकं भोगपरिभोगं प्रत्याख्यामि अन्न सह मह सब पूर्ववत् । इति प्रत्याख्यानव्याख्या ॥ | अथ प्रत्याख्यानशुद्धिः षविधा यथा।'सा पुण सद्दहणा १ जाणणाय २ विणय ३ अणुभासणा चेव ४ अणुपालणावि सोही ५ भावविसोही ६ भवे छट्ठा ॥१॥ एतासां व्याख्या यथा । 'पञ्चक्खाणं सबत्तदेसियं जहिंजाहिं जयाकाले । तं जो सद्दहइ नरोतं जाणसु सद्दहणसुद्धं ॥१॥पञ्चक्खाणं जाणइ कप्पे जं जम्मि होइ कायवं । मूलगुणउत्तरगुणे तं जाणसु जाणणासुद्धं ॥२॥किइकम्मस्स विसुद्धिं पउंजए जो अहाण मयरित्तं । मणवयणकायगुत्तो तं जाणसु विणयपरिसुद्धं ॥३॥ अणुभासइ गुरुवयणं अक्खरप-18 यवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो तं जाणसु भावणासुद्धं ॥४॥ कंतारे दुभिक्खे आयंके वा ॥३१७॥ महासमुप्पन्ने । जं पालियं न भग्गं तं जाणसु पालणासुद्धं ॥५॥ रागेण व दोसेण व परिणामेण व य दूसियं
Jain Education Intel
प्रll
Page #372
--------------------------------------------------------------------------
________________
Jain Education Internatio
जं तु । तं खलु पञ्चक्खाणं भावविसुद्धं मुणेयवं ॥ ६ ॥' अन्यथा षड्विधा शुद्धिर्यथा । 'फासियं १ पालियं चैव २ सोहियं ३ तीरियं ४ तहा । किहियं ५ माराहियं ६ चेव पडियरियंमी पयवं ॥ १ ॥ एतेषां व्याख्या । 'उचिए काले विहिणा पत्तं जं फासियं तयं भणियं १ । तह पालियं च अ सम्मं उवओगपडियरिअं २ ॥१॥ गुरुदत्तसेस भोयण सोहणयाएय सेवियं जेण ३ । पुण्णेवि थेवकाला वत्थाणा तीरियं होइ ४ ॥ २ ॥ भोयणकालो अमुगं पञ्चक्खाणं तु सरह किट्टिययं ५ । आराहियं पयारेहि सम्ममएहि पडिअरियं ६ ॥ ३ ॥ प्रत्याख्यानफलं यथा । 'पञ्चक्खाणस्स फलं इहपरलोगे अ होइ दुविहं तु । इहलोइ धम्मिलाई दामंतगमाइ परलो ॥ १ ॥ पञ्चखामि कए आसवदाराई हुंति पिहिआई । आसवपुच्छेएण य तहावुच्छेअयं होइ | ॥ २ ॥ तन्हावुच्छेएणं अयलोवसमो भवे मणुस्साणं । अयलोवसमेण पुणो पञ्चक्खाणं हवइ सुद्धं ॥ ३ ॥ तत्तो चरित्तधम्मो कम्मविवेगो य पुढकरणं च । तत्तो केवलनाणं तत्तो मुक्खं सयासुक्खो ॥ ४ ॥' अथ च देशविरतिसर्वविरतिप्रभृतिव्रतोच्चारः सर्वोपि प्रत्याख्यानं कथ्यते । तत्र सप्तचत्वारिंशदधिकं भङ्गशतं यथा । 'तिन्नि तिया तिन्नि दुया तिन्नि एकिक्का य हुंति जोगेसु । तिदुकं तिदुईक .............. चैव करणाई ॥ १ ॥ पढमे लभइ इको सेसेसु पसु तियतियतियंति । दोनवतिय दोनवगातिगुणियसीयालभं सयं ॥ २ ॥ सीयालं भंगसयं पच्चक्खाणंमि जस्स उवलद्धं । सो खलु पञ्चक्खाणे कुसलो सेसा अकु १ अत्राक्षरपातो लब्धसर्वादर्शेष्वपि समानः ।
Page #373
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ ३१८ ॥
·
Jain Education In
सलन्ति ॥ ३ ॥ प्रथमकोष्टकत्रये मनसा वचसा कायेन न करोमि न कारयामि नतु जानामि १ इति एको भङ्गः । द्वितीयकोष्टकत्रये भङ्गत्रयं यथा । मनसा वचसा कायेन न करोमि न कारयामि १, मनसा वचसा कायेन न करोमि नानुजानामि २, मनसा वचसा कायेन न कारयामि नानुजानामि ३ एवं ४ ॥ अथ तृतीयकोष्टके भङ्गत्रयं मनसा वचसा कायेन न करोमि १, मनसा वचसा कायेन न कारयामि २, मनसा वचसा कायेन नानुजानामि ३, एवं ७ ॥ अथ चतुर्थकोष्टकत्रये भङ्गत्रयं यथा । म० व० नक० नका० नानु० १, मन० व० का० नक० नानु० २, व० का० नक० नका० नानु० ३ एवं १० । अथ पञ्चमकोष्टत्रये भङ्गनवकं यथा । म० व० करोमि० कारयामि १ । म० व० करोमि अनुजानामि २ । म० व० कारयामि अनु० ३ । म० काये० करो० कार० ४ म० का० करो० अनु० ५ । म० का० कार० अनु० ६ । व० का० करो० कार० ७ । व० का० करो० अनु० ८ । व० का० कार० अनु० ९ एवं १९ ॥ अथ षष्ठकोष्टकत्रयस्य भङ्गा यथा । म० नक० १ । म० का० नक० २ । व० का० नक० ३ । म० व० नका ४ । म० का० नका० ५ । व० का० नका०
६ । म० व० नानु० ७ । म० का० नानु० ८ व० का० नानु० ९ एवं २८ ॥ अथ सप्तमकोष्टकत्रयस्य भङ्गत्रयं यथा । म० नक० नका० नानु० १ । व० नक० नका० नानु० २ । का० नक० नका० नअ० ३ एवं ॥ ३१ ॥ अष्टमकोष्टत्रयस्य भङ्गनवकं यथा । म० करो० कार० १ । म० करो० अनु० २ । म० कार० अनु० ३ । वच० करो० कार० ४ । व० करो० अनु० ५ । व० कार० अनु० ६ । का० करो० कार० ७ । का० करो० अनु० ८ ।
विभागः २
आवश्यक
विधिः
॥ ३१८ ॥
Page #374
--------------------------------------------------------------------------
________________
Jain Education Internatio
का० कार० अनु० ९ एवं ४० ॥ नवमकोष्टकत्रयस्य भङ्गा नव यथा । म० क० १ । म० कार० २ । म० अनु० ३ । व० करो० ४ । व० कार० ५ । व० अनु० ६ । का० करो० ७ । का० कार० ८ । क० अनु० ९ एवं सर्वमीलने भङ्गका० ४९ । एवं सर्वमीलने एकत्रित्रित्रिनवनवत्रिनव नवभङ्गोत्पादने एकोनपञ्चाशद्भङ्गाः । एते च नाकार्ष न करोमि न कारयिष्यामीति कालत्रयमाने त्रिगुणीकृते सप्तचत्वारिंशदधिकं शतं भङ्गानां भवति । इत्यावश्यके प्रत्याख्यानं संपूर्ण ॥ इत्युक्तं षड़िधमावश्यकं क्रमेण सामायिक १ चतुर्विंशतिस्तव २ वन्दन ३ प्रतिक्रमण ४ कायोत्सर्ग ५ प्रत्याख्यान ६ रूपं संक्षेपतः । अवश्यं
३ | ३ ३ २ ૨
9
२ १ २ १
३
२ ง
३
३
२
३ | ३ ३
९ ९
1 क्रियते इत्यावश्यकं । तन्नित्यमेव करणीयं साधूनां श्रावकाणां च । ९ ९ तच्च न योजनां विना करणीयानुष्ठानमुपयाति तदर्थ योजना कध्यते । प्रथमं सामायिकस्य योजना यथा । सर्वविरतिसामायिकं प्रव्रज्याग्रहणविधेरवसितं । श्रुतसम्यक्त्वदेशविरतिसामायिकानि श्राद्धव्रताधिरोपाधिकारादवसितानि ॥
अधुना च आवश्यक सामायिकं यदवश्यं श्राद्धैरनुष्ठीयते । सर्वकर्मारम्भे पूर्व परमेष्टिमन्त्रपाठः किं पुनरावश्यके । अतः पूर्व नमस्कारं पठेत् । 'मुहपत्ति नमुक्कारं दंडग मिरियासणस्स पडिलेहा । सज्झायपञ्चक्खाणे गुरुमुणिसट्टाइय पणामो ॥ १ ॥ पूर्व श्राद्धः पुरोधृतासनो गुरुं नत्वा इच्छाकारेण संदिसह भगवन् सामाइयमुहपुत्तियं पडिलेहेमि इत्युक्त्वोपविश्य मुखवस्त्रिकां प्रतिलेखयति । तत ऊर्ध्वभूय नमस्कारं त्रिरेकवेलं
Page #375
--------------------------------------------------------------------------
________________
विभागः२ आवश्यकविधिः
आचार- वा पठति । ततः कथयति गुरोरने भगवन, सामायिकदण्डक उचरावओ। ततो गुरुस्त्रिरेकवेलं वा सामादिनकरः
|यिकदण्डकं पठति । श्राद्धोपि गुरुमनुपठति । ततः श्राद्धो विधिनैर्यापथिकी प्रतिक्रामति । तत उपविश्य क्षमाश्रमणपूर्वकं भणति भगवन् , बइसणं संदिसावेमि । बइसणं पडिलेहेमि इत्युक्त्वा काष्ठासनं पञ्चविंशतिप्रतिलेखनाभिः प्रतिलेखयेत् पादपोंछनं च । तथैव पुनः क्षमाश्रमणं दत्वा भणति भगवन् , सज्झायं करेमि । ऊर्वीभूय नमस्कारत्रयं अथवा जयजीवजोणीगाथापञ्चकं पठति । ततः क्षमाश्रमणपूर्व भणति भगवन्, पसाउकरी पचक्खाणं करावउ । पूर्वाह्ने सामाइयचरियं पच्च० चउ ४ अन्न० सह० मह० सव० वोसिराइ । अपराहे दिवसचरिमं पच० यथाशक्ति दु२त्रि३ चउ ४ अन्न ४ वोसिरह तदनन्तरं आचार्योपाध्यायगुरुसर्वसाधुवन्दनं । गच्छान्तरेषु च 'इरिया मुहपत्ती मंतदंडगं आसणं च सज्झाओ । पचक्खाणं गुरुसाहुवंदणं होइ सामइयं ॥१॥ पारणमुहपत्ति पारणारिहं दुगजु खमासमणं । पारणगाहा परमिट्ठिमंतपढणं च अवसाणे ॥ २॥' सामाइके पूर्णे द्विघटिकान्तरं इच्छाकारेण संदिसह भगवन् , सामायिकपारणमुहपत्तिं पडिलेहेमि । इत्युक्त्वा मुखवस्त्रिका प्रतिलेखयति । पुनः क्षमाश्रमणपूर्व भणति भगवन् , सामायिकपार। द्वितीयक्षमाश्रमणेन भणति भगवन् , सामायिकपारियउ । गुरुवाक्यं पुणोवि कायवो आयार नमु
त्तवो। ततो मुखवस्त्रिकापिहितवदनः श्राद्धो भणति भून्यस्तशीर्षः । 'भयवं दसणभद्दो सुदंसणो थूलभद्द नवयरो य । सफलीकयगिहचाया साहू एवंविहा हुंति ॥१॥साहणवंदणेणं नासइ पावं असंकिया भावा ।
+CREALIS
॥३१९॥
Jain Education Internet
For Private & Personal use only
ALww.jainelibrary.org
Page #376
--------------------------------------------------------------------------
________________
XHAMASCUS HOCHSCHISAICAREA
फासूदाणे निजर अणुग्गहो नाणुमाईणं ॥२॥ छउमत्थो मूढमणो कित्तियमित्तंपि संभरह जीवो। जं चन सुंभरामि अहं मिच्छा मे दुक्कडं तस्स ॥३॥ जं जं मणेण बद्धं जं जं वायाइ भासियं किंचि । जं जं काएण कयं मिच्छा मे दुक्कडं तस्स ॥४॥ सबे जीवा कम्मवसि महियलि जे य भमंति । ते मए सवे खमाविया मज्झवि तेय खमंति॥५॥ खमिउ खमाविउ मई खमिउ सबह जीवनिकाओ। सिद्धहदिनआलोयण नम्महवइरुनपाओ॥६॥सामाइयवयजुत्तो जाव मणो होइ नियमसंजुत्तो । छिंदइ असुहं कम्मं सामाइय जत्तिया वारा ॥७॥ सामायिकविधिलीधउं विधिपारियउ विधिमाहि जि काई अविधिआसातना की तस्स मित्था मि दुक्कडं ॥ ततः परमेष्ठिमन्त्रपाठः । इति सामायिकप्रकरणम् ॥
अथ सामायिकप्रसंगेन पौषधविधिरभिधीयते । यस्मिन्दिने श्राद्धो वा श्राद्धी वा पौषधं विवरिषति तदा प्रातर्वा संध्यायां वा साधुसमीपे साध्वीसमीपे वा गत्वा अङ्गपतिलेखनां कृत्वा प्रस्रवणोचारमात्रकानि तभूमि च प्रतिलेखयेत् ।'इरिया पोसहपुत्ती नवकारं तहय दंडगुच्चारो। सामाइयपुत्ती मंतदंडकं आसणे पेहा ॥१॥ सज्झायं गुरुजुत्ती पडिलेहा उवहिमत्तवसहीणं । वंदणयं साहरसस होई इय पोसहे जुत्ती॥२॥ ततो गुरुसमीपे स्थापनाचार्य वा संस्थाप्य ऐापथिकी प्रतिक्रम्य इति भणति । इच्छाकारेण संदिसह भगवन् , पोसहमुहपत्तियं पडिलेहेमि । ततो मुखवस्त्रिका प्रतिलिख्य क्षमाश्रमणं दत्वा भणति भगवन्, पोसहं संदिसावेमि । द्वितीयक्षमाश्रमणेन भणति भगवन् , पोसहं ठाएमि । गुरुः कथयति संदिसावेह ठाएह ।
ACANC4OCALCASSACRE5%A4
Jan Education Internet
त
w
w.jainelibrary.org
Page #377
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ ३२० ॥
Jain Education Inter
ततः श्राद्ध ऊर्ध्वभूय नमस्कारं त्रिरेकवेलं वा पठति । ततो गुर्वग्रे कथयति । भगवन्, पोसहदंडकं उच्चरावड । ततो गुरुस्त्रिरेकवेलं वा पौषधदण्डकं वदति श्राद्धोपि तमनु वदति । दण्डको यथा । 'करेमि भंते पो सहं आहारपोसहं सङ्घओ सरीरसक्कारपोसहं सबओ अवावारपोसहं सबओ बंभचेरपोसहं सङ्घओ चउबिहे पोसहे ठामि जाव दिवसं वा रतिं वा अहोरन्तं वा पज्जवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि १ अत्र च यः किल दिवसपौषधे अहोरात्र्यौषधे वा आहारार्थी तस्य आहारपोसहं देसओ इत्युच्चारः शेषं तथैव । तत उपविश्य इच्छाकारेण संदिसह भगवन्, सामाइकमुहपत्तिं पडिलेहेमि इत्युक्त्वा मुखवस्त्रिकां प्रतिलेखयति । ततः श्राद्ध ऊर्ध्वभूय परमेष्ठिमन्त्रं त्रिरेकवेलं वा पठित्वा पुनः कथयति भगवन्, सामाइकदंडकं उचरावड । ततो गुरुस्त्रिरेकवेलं वा सामायिकदंडकमुच्चारयति यथा करेमि भंते सामाइयं सावज्जं जोगं पञ्चक्खामि जाव पोसहं पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्सभं ॥ १ ॥ १ । ततः क्षमाश्रमणं दत्वा भणति । वर्षाकाले भगवन् कट्टासणं संदिसावामि । कट्टासणं पडिलेहेमि । शेषाष्टमा| सेषु पाउंछणउं सदिसावेमि । पाउछणउं पडिलेहेमि । इत्युक्त्वा पट्टकं पादपोंछनं वा प्रतिलेखयेत् । ततः | क्षमाश्रमणं दत्वा भणति भगवन्, सज्झायं संदिसावेभि सज्झायं करेमि । तत ऊर्ध्वभूय नमस्कारत्रयं | पठित्वा । जयह जगजीवजोणी इत्यादिगाथापश्चकं पञ्चविंशतिं वा पठेत् । ततः पुनः क्षमाश्रमणपूर्व भणति
I ।
विभागः २
आवश्यक
विधिः
॥ ३२० ॥
Page #378
--------------------------------------------------------------------------
________________
भगवन् , उपधिसंदिसावउ उपधिपडिलेहउं इत्युक्त्वा यदि पूर्व प्रतिलेखनाकाले वस्त्रं पौषधागाराद्यप्रतिले
खितं स्यात् तदा प्रतिलेखयेत् । यदि प्रतिलेखितं स्यात् तदा क्षमाश्रमणेनैव पूरयेत् । ततः क्षमाश्रमणद्वयद पूर्व भणति भगवन् , वसतिसंदिसावउं वसतिपडिलेहउं इत्युक्त्वा यदि वसतिमात्रकादि पूर्व प्रतिलेखना
काले अप्रतिलेखितं स्यात् तदा प्रतिलेखयेत् । प्रतिलेखितेपि क्षमाश्रमणेनैव पूरयेत् । वसतिप्रमार्जनं दण्डप्रों
छनेन । ततः पुनः गुरुसमीपमागत्य क्षमाश्रमणपूर्वमिति वदेत् भगवन् , पसाउकरी पच्चक्खाण करावउ। तततो गुरुयदि श्राद्ध आहारार्थी भवति तदा दिवसपौषधे प्रातहीते नमस्कारसहितं प्रत्याख्यानमुच्चारयेत्
यथा। उग्गए सूरे नवकारसहियं पच्च० चउ०४ अन्न सह० वोसिरइ । खाध्यायकाले पुनराचाम्लैकभक्तनिर्विकृतिकादित्रिविधाहारं उपवासं वा दद्यात्। संध्याकृते रात्रिपौषधे तु दिवसचरिमं पच्च० चउ० ४ अन्न |
सह० मह सब बोसिरह । तत्र यः किल आहारग्राही भवति तदा स वन्दनकद्वयं ददाति । यो न आहाभारग्राही तस्य न आचार्योपाध्यायगुरुसाधुवन्दनं । अयं च सामान्यपौषधग्रहणविधिः । यत्किल अहोरात्रिक पौषधं गृह्णाति तस्येयं चर्या । ब्राह्म मुहूर्ते पूर्वोक्तविधिना पौषधं गृह्णाति । अतीतसंख्यापतिलेखितोपधिवसतिः। ततो जातायां प्रतिक्रमणवेलायां प्राभातिकप्रतिक्रमणं करोति । तदन्ते क्षमा० द्वयपूर्व बहवेलं संदिसावेमि बहुवेलं करेमि इत्युक्त्वा आचार्योपाध्यायसर्वसाधून वन्दते । ततो जाते प्रतिलेखनाकाले क्षमा० द्वयेन भणति भग० पडिलेहणं संदिसावेमि पडिलेहणं करेमि इत्युक्त्वा मुखवस्तिकां प्रतिलेखयति । ततः
RECEMARCRACREGAR
आ.दि.५५
lain Education interne
For Private&Personal use Only
Page #379
--------------------------------------------------------------------------
________________
-R
आचारदिनकरः
विभागः२ आवश्यकविधिः
॥३२१॥
SCIOGLIERISHGAGA
पुनः क्षमा० द्वयेन भणति भग. अंगपडिलेहणं संदिसावेमि अंगपडिलेहणं करेमि इत्युक्त्वा खपरिधानं प्रतिलिख्य स्थापनाचार्य प्रतिलेखयति । पुनरिच्छाकारेण संदिसह भग० उपधिमुहपत्तिं पडिलेहेमि । मुखवस्त्रिका प्रतिलिख्य क्षमा० द्वयपूर्वकं भणति भग० उपधिं संदिसावउं उपधि पडिलेहउं इत्युक्त्वा वस्त्रकंबलादि प्रतिलेखयति । पुनः क्षमाश्रमणद्वयेन भणति भग० वसतिं संदिसावळ वसति पडिलेह इत्युक्त्वा वसतिं मात्रकादि प्रमार्जयति । पुनरैर्यापथिकी प्रतिक्रम्य क्षमा० द्वयपूर्व भणति भग० सज्झायं संदिसावेमि सज्झायं करेमि । ततः पश्चिमरात्रिकृतनमस्कारसहितप्रत्याख्यानः तदा स्वशत्या एकभक्तं निर्विकृतिकं आचाम्लं उपवासं वा प्रत्याख्याति । ततः परमेष्ठिमन्त्रं जपति पुस्तकादि वाचयति साधुभ्य आगमं वा शृणोति।। ततो जाते पादोनप्रहरे क्षमा० द्वयपूर्व भणति भग० पडिलेहणं संदिसावेमि पडि. करेमि । मुखवस्त्रिका प्रतिलिख्य सर्व वस्त्रपात्रोपकरणादि प्रतिलेखयेत् । ततो भग० आवस्सी इत्युक्त्वा निष्क्रम्य चैत्येषु देववन्दनं करोति । ततो यद्याहारग्राही भवति तदा प्रत्याख्याने पूर्णे इच्छाकारेण संदिसह भगवन् , पारणमुहपत्तिं पडिलेहेमि । मुखवस्त्रिका प्रतिलिख्य ततः क्षमाश्रमणं दत्वा भणति पारावेमि पोरसीए पुरिमड्डेण वा चउविहाहारेण वा तिविहाहारेण वा निविएण वा अंबिलेण वा एगासणेण वा पाणाहारउपवासेण वा पारावेमि जाव काइवेलातीए । ततः शक्रस्तवं पठति विंशतिगाथाषोडशगाथापर्यन्तं खाध्यायं करोति । ततः अन्नस्य यथासंभवं अतिथिसंविभागं विधाय मुखहस्तपादादि प्रतिलिख्य नमस्कारं पठित्वाऽरक्तदुष्टो गृह
RECORECARECOREGAON
॥३२१॥
Jan Education Interna
Page #380
--------------------------------------------------------------------------
________________
Jain Education Internation
स्थपात्रे प्राशुकं भुंक्ते । पञ्चसमितियुतः खगृहे गत्वा स्वयोगनिष्पन्नं प्राशुकं भुञ्जीत । पौषधशालायां वा पूर्व| निर्दिष्टखजनानीतं भिक्षाटनेन वा । ततो भोजनानन्तरमैर्यापथिकीं प्रतिक्रम्य शक्रस्तवं भणित्वा द्वादशावर्तवन्दनं दत्वा दिवसचरिमं त्रिविधाहारेण चतुर्विधाहारेण वा प्रत्याख्याति । यदि पुनः शरीरचिन्तार्थी तदा आत्मद्वितीयो भगवन् आवस्सी इत्युक्त्वा साधुवदुपयुक्तो निर्जीवे स्थण्डिले गत्वा विधिनोचारप्रश्रवणे विसृज्य पुनरपि विधिना पौषधागारमागत्य निस्सीही इत्युक्त्वा प्रविश्य ऐर्यापथिकीं प्रतिक्रम्य क्षमाश्रमणं दत्वा भणति इच्छा० भगवन् गमणागमणं आलोएमि आवस्सीकरीय पुर्वपच्छिम अवरदक्खिणदिसिहिं जा| इउ दिसालोयं करिय संडासए थंडिलं च पमज्जिय उच्चारपासवर्ण वोसरिय निस्सीहियं करिय पोसहसा - लाए पचिट्ठा। आवंत जंतेहिं जं खंडियं जं विराहियं तस्स मिच्छामि दुक्कडं । ततः खाध्यायेन शुभध्यानेन दिनमतिवाहयति यावत्प्रथमप्रहरः तदा च प्रतिलेखनावेलायां क्षमा० द्वयपूर्व भणति भग० पडिलेहणं संदिसावेमि पडि० करेमि इत्युक्त्वा मुखवस्त्रिकां प्रतिलिस्य पुनः क्षमा० पूर्व भणति भग० पोसहसालं पमजेमि । ततो मुखवस्त्रिकां प्रतिलिस्य पादपोंछनकं च । पुनः क्षमाश्रमणद्वयं दत्वा भणति भग० अंगपड़िलेहणं दिसावेमि अंगप० करेमि । भक्तार्थी स्थापनाचार्य प्रतिलिस्य पश्चात्परिधानं प्रतिलेखयति । ततः पौषधशालां प्रमृज्य अवकरमुद्धृत्य प्रतिलेखितं स्थापनाचार्य संस्थाप्य पुनः क्षमाश्रमणं दत्वा मुखवस्त्रिकां प्रतिलेखयति । ततः स्वाध्यायं करोति पूर्ववत् । ततः क्षमा० द्वयपूर्व भणति भग० ओहीथंडिले संदिसावेमि ।
ww.jainelibrary.org
Page #381
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ ३२२ ॥
Jain Education Int
ओहीथंडिले पडिलेहेम । ततो वस्त्रकम्बलादि प्रतिलिस्य पुनः शुभध्यानेन तिष्ठति । संप्राप्तायां कालवेलायां चतुर्विंशतिस्थण्डिलानि प्रतिलेखयति उच्चारप्रस्रवणार्थं । ततस्तद्दिवसानुसारेण सांवत्सरिकं चातुर्मासिकं पाक्षिकं वा दैवसिकं वा प्रतिक्रमणं करोति । तदनन्तरं साधुविश्रामणां करोति ततः स्वाध्यायेन निशाप्रथमप्रहरमतिवाहयति । ततः शरीरचिन्तां कृत्वा ऐर्यापथिकीं प्रतिक्रम्य मुखवस्त्रिकां प्रतिलिख्य क्षमा० द्वयपूर्व भणति भग० राईसंथारए संदिसावेमि राईसंधारए ठाएमि इत्युक्त्वा शक्रस्तवं पठति । ततः संस्तारकं शरीरं च प्रमृज्य जानूपरि संस्तारकोत्तरपदं मीलयित्वा भूमौ संस्थाप्य । अणुजाणह निस्सीही नमो खमासमणाणं इत्युत्वा संस्तारकोपरि उपविशति । तत्र नमस्कारत्रयं भणित्वा त्रिवेलं चतुःशरणं च पठित्वा गाथात्रयं त्रिः पठति यथा । 'अणुजाणह परमगुरू गुरुगुणरयणेहि भूसियशरीरा । बहुपडिपुन्ना पो| रसि राईसंथारए ट्ठाएमि ॥ १ ॥ अणुजाणह संथारं वाहुवहाणेण वामपासेण । कुक्कुडपायपसारण अतरंतु पमज्जए भूमिं ॥ २ ॥ संकोडियसंडासा उवहंते य कायपडिलेहा । दवाईअणुओगं ऊसासनिरंभणा लोए ॥ ३ ॥' इति त्रिः पठित्वा संकोचितपाणिर्वामबाहुपधानो वामपार्श्वेन शेते । यद्वर्तनां करोति तदा संस्तारकं शरीरं च प्रतिलेखयेत् ॥ अथ शरीरचिन्तार्थमुत्तिष्ठति तदा शरीरचिन्तां कृत्वा ऐर्यापथिकीं प्रतिक्रम्य एकवेलं अणुजाणह प० इत्यादिगाथात्रयं पठति । पुनः शेते । सुप्तस्य चेन्निद्रा नायाति तदा शुभध्यानेन धर्मजाग करोति । ततो रजन्याः पश्चिमप्रहरे उत्थाय देहचिन्तादिविधाय ऐर्यापथिकीं प्रतिक्रम्य कुसुमि
1
विभागः २
आवश्यकविधिः
Page #382
--------------------------------------------------------------------------
________________
Jain Education Internat
दुस्सुमिणराईपायच्छित्तं चित्तविशोधनार्थं कायोत्सर्ग करोति शक्रस्तवं च पठति । ततो मुखवस्त्रिकां प्रतिलिख्य सामायिकदण्डकमुच्चार्य स्वाध्यायपर्यन्तं करोति । पुनः शुभध्यानेन रात्रिशेषमतिवाहयति । ततः प्रतिक्रमणवेलायां प्राभातिक प्रतिक्रमणं करोति । ततः पूर्ववत्सर्वं प्राभातिकं कर्म विदध्यात् । जाते पौषधपारणावसरे इच्छा० भगवन् पोसहपारणमुहपत्तिं पडिलेहेमि । मुखवस्त्रिकां प्रतिलिस्य क्षमा० द्वयपूर्वकं भणति भगवन् पोसहं पारउ भग० पोसहं पारियउ । मुखवस्त्रिकापिहितवदनो भून्यस्तशीर्षः पौषधपारणगाथाः पठति यथा - 'सागरचंदो कामो चंदवडिंसो सुदंसणो धन्नो । जेहिं पोसहपडिमा न खंडिया जीवि - यंतेवि ॥ १ ॥ जो गन्भवासभीओ तादुल्ललिओ महामुनी अभओ । उम्मुकमणिसुवन्नो पडिपुनं पोसहं | कुणइ || २ || पोसइमुहे भावे अनुहाइ खवेइ नत्थि संदेहो । छिंदइ नरतिरियगई इह भणियं पोसहं कुणइ ॥ ३ ॥ पोसह सामाइयसंठियस्स जीवस्स जाइ जो कालो । सो सफलो बोधवो सेसो संसारफलहोई ॥४॥ चक्कवत्तिभिदत्तं मुक्खो कालओ विक्खिओ । इच्चेअं पोसहस्सेव फलं बिंति महेसिणो ॥ ५ ॥ ततो नमस्कारं भणित्वा सामायिकपारणमुखवस्त्रिकां प्रतिलिख्य पूर्ववत्सामायिकं पारयति । ततः पोषधपारणके साधुषु सत्सु नियतमतिथिसंविभागो विधेय एव । इत्याहोरात्रिकपौषधविधिः ॥ सामायिकं च द्विघव्यंन्तं नमस्कारजापप्रतिक्रमणादिभिः पूरयेत् । केचित्स्थूलमतयः परमेष्ठिमन्रपञ्चशतीजपान्तं ब्रुवते । तदनन्तरं तत्पारयित्वा पुनः सामायिकं गृह्णीयादिति रूढिः । इत्यावश्यके सामायिकयोजना संपूर्णा ॥
w.jainelibrary.org
Page #383
--------------------------------------------------------------------------
________________
SCRG
दिनकरः
विभागः२ आवश्यकविधिः
आचार- । अथ चैत्यवन्दनयोजना । तत्र स्थापनाचार्यस्थापनं । ततो गुर्वग्रे वन्दनप्रतिक्रमणालोचनक्षामणादिको
चितं भवति किंतु चैत्यवन्दनं भगवतोऽर्हतो वन्दनं कर्म तच तद्न एवोचितं एतदर्थ स्थापनाचार्यस्थापनं ।
यतः परमेष्ठिमन्त्रस्थापितस्य स्थापनाचार्यस्य भगवत्कल्पना गुरुकल्पना च तदग्रत उभयमपि क्रियमाणं ॥३२३॥
श्रेयस्करं । यत उक्तमागमे । 'गुरुविरहंमि य ठवणा गुरूवएसोवि दंसणत्थं च । जिणविरहम्मि य जिणविदबसेवणामंतणं सहलं ॥१॥ अपिच । रत्तोवि परूक्खस्स वि जह सेवा मंतदेवया एव । तह चेव परूक्खबस्सवि गुरुणो सेवा विणयहेऊ॥२॥' अतएव स्थापनाचार्यस्थापनं । तस्य प्रमाणशुद्धिर्यथा । 'चउवीसंगु
लमाणं ठवणायरियं च होइ उक्कोसं । मझं च बारसंगुल मइहीणं मुहिमज्झगयं ॥१॥ उत्तमदारुमयं वा रयणमयं वा ठविज तं पुरओ। बारस अंगुलदीहा दारुमई कालदंडीय ॥२॥ केविहु भणंति वढं ठवणायरियं च रयणसंखमयं । इय कप्पणाविहाणं न दूसणिजं अणेगंते ॥३॥ इत्येवं स्थापनाचार्य स्थापयेन्मुखवाससि । उभयोः कालयोः साधुः श्राद्धो वा प्रतिलेखयेत् ॥४॥ तदने चैत्यवन्दनं । यतीनां चैत्यवन्दनं सप्तवेलमहोरात्रि नियतं । श्राद्धानां तु विभाषा । यदुक्तं । 'साहण सत्तवारा होइ अहोरत्त मज्झयारम्मि । गिहिणो पुण चियवंदण तिय पंचय सत्त वा वारा ॥१॥ यतीनां सप्तवारं । यथा । ब्राहये मुहूर्ते निद्रागमे एका १, प्राभातिकप्रतिक्रमणे द्वितीया २, चैत्यपरिपाट्यां तृतीया ३, पारणमुखवस्त्रिकायां चतुर्थी ता, भोजनानन्तरं पञ्चमी ५, संध्याप्रतिक्रमणे षष्ठी ६, शयनकाले सप्तमी ७, गृहिणां तु खनादौ १ जागर
AUGALBAR SCSCR
Jan Education Internet
IPTww.jainelibrary.org
Page #384
--------------------------------------------------------------------------
________________
Jain Education Inter
णादौ २ भोजनादौ ३ इति तिस्रः । चैत्यपरिपाठ्यां भोजनानन्तरं च पञ्च ५ उभयकालं प्रतिक्रमणकरणे स समी ७ एवं गृहिणां चैत्यवन्दने विभाषा । सा चैत्यवन्दना त्रिविधा । यथा । 'नमुक्कारेण जहन्ना दंडयुगथुइजुअलमज्झमा नेया । संपुण्णा उक्कोसा विहिणा खलु वंदना तिविहा ॥ १ ॥ जघन्या नमस्कारेण जिना ग्रतः परमेष्ठिमन्त्रं पठेत् । एतावज्जघन्या चैत्यवन्दना पूर्यते । दण्डकस्तुतियुगलपाठात् मध्यमा । यथा । जिनाग्रे स्थापनाचार्या वा गत्वा । 'जिणठवणं सक्कत्थय चेइयथय साहुवंदणं चैव । पत्थुअजिणथयपढणं पत्थगाहा गुरुमणं ॥ १ ॥' व्याख्या । पूर्व अर्धसिंहनिषद्योपविष्टो मुखे वस्त्रिका वस्त्राञ्चलाञ्जलिश्लिष्टमुखो भणति इच्छा० भग० चैत्यवन्दना करउ । वरकनकशंखविद्रुममरकतघनसन्निभं विगयमोहं । सप्ततिशतं जिनानां सर्वामरपूजितं वंदे ॥ १ ॥ इत्यार्यापठनं । ततः शक्रस्तवपाठः । ततो जावंति चेहयाई इति गाथा - पठनं । ततः क्षमाश्रमणं दत्वा जावंति के० इति गाथापठनं । ततः नमोर्हत्सिद्ध० इत्युक्त्वा प्रस्तुतजिनस्तोत्रपाठः । ततो जयवीयराय इति गाथापठनं । तत आचार्योपाध्यायगुरुसाधुवन्दनं । इति मध्यमा चैत्यवन्दना संपूर्णा ॥ उत्कृष्टा यथा । 'जिणथय सक्कथय तह चेइयथयमवि जिणंदथुइ कहणं । चउवीसत्थय सङ्घा रिहाणययमेव ताण थुई ॥ १ ॥ सुअथय काउस्सग्गं सुयथुइकहणं तहेव सिद्धधयं । वेयावच्चगराण य उस्सग्गो ताण थुइकहणं ॥ २ ॥ पुणरवि सक्कत्थयं चिय चेइय साहूण थुइ जिणिदत्थयं । [ पत्थणं गाहा ] चेइय वंदणमिय भणिय मुक्कोसं ॥ ३ ॥' ऐर्यापथिकीं प्रतिक्रम्य प्रथमं इच्छाकारेण संदिसह भगवन् चैत्यवन्दनं करउं इत्यु
Page #385
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ ३२४ ॥
Jain Education Inter
क्त्वा वरकनकआर्या पठेत् । ततः शक्रस्तवं पठित्वा । अरहंत चेहयाणं करेमि काउस्सग्गं अन्नत्थ० यावत् अप्पाणं वोसिरामि । ततो नमस्कारं विचिन्त्य नमो अरिहंताणं इति पारयित्वा नमोर्हत्सिद्धा० इति कथयित्वा प्रस्तुतजिनस्तुतिमेकां पठेत् । पुनञ्चतुवैिशति भणित्वा सवलोए अरिहंत० वंदणवत्तियाए जाव अप्पाणं० पूर्ववत् । नमस्कारं विचिन्त्य नमस्कारेण पारथित्वा सर्वजिनस्तुतिभणनं । ततः श्रुतस्तवं पठित्वा सुअस्स भगवओ करेमि काउ० वंदणव० जाव अप्पाणं बो० पूर्ववच्चिन्तनं श्रुतस्तुतिभणनं । ततः सिद्धस्तवपठनं ततो वेयावच्चगराणं संतिगराणं समदिट्ठिसमाहिगराणं करेमि काउस्सग्गं अन्नत्थ ऊ० यावदष्पाणं वो० पूर्ववच्चि - न्तिनं नमस्कारेण पारयित्वा नमोर्हत्सिद्ध० पूर्वकं वैयावृत्यकरस्तुतिपाठः । पुनरुपविश्य शक्रस्तवपाठः । ततचैत्यगाथासाधुगाथा पाठः ततो नमोर्हत्सिद्धा० कथनपूर्व प्रस्तुतजिनस्तोत्रपाठः ततः जयवीयरायगाथापठनं तत आचार्योपाध्यायगुरुसाधुवन्दनं । इत्युत्कृष्टचैत्यवन्दना । इत्यावश्यके शक्रस्तवचतुर्विंशतिस्तव योजना |
अथ वन्दनकयोजना ॥ यथा । तत्र वन्दनकं द्वादशावर्त । तदुक्तं पूर्वं । 'पडिक्कमणे सज्झाए काउस्सग्गा वराहपाहुणए । आलोअणपडिसुणणे उत्तम अद्वेय वंदणयं ॥ १ तत्र सामान्यवन्दनकं उत्कृष्टचैत्यवन्दनां विधाय मुखवस्त्रिकां प्रतिलिस्य द्वादशावर्तवंदनं दद्यात् । ततः इच्छा० भगव० देवसियं आलोएमि० पुन: द्वादशावर्तवन्दनकं दत्वा इच्छा० भग० देवसियं खामेमि० इति क्षामणं पुनः द्वादशावर्तवन्दनं दत्वा प्रत्याख्यानोच्चारं कुर्यात् । तत आचार्योपाध्यायगुरुसाधुवन्दनं चैत्यवन्दनाभावेपि गुरुभक्त्यर्थं वन्दनकं दत्त्वा ।
विभागः २
आवश्यक
विधिः
॥ ३२४ ॥
Page #386
--------------------------------------------------------------------------
________________
ततः प्रतिक्रमणमध्ये यथायुक्त्या वन्दनकानि । स्वाध्यायकरणेपि वन्दनकं कायोत्सर्गे च क्षामणे आलोचने गुरूपासनायां सर्वेष्वपि उत्तमार्थेषु वन्दनकदानं । एकमुखवस्त्रिकाप्रतिलेखनेन त्रिदशावर्तवन्दनकं भ
वति । एकवेलं द्वादशावर्तवन्दनकदाने आलोचनं क्षामणं प्रत्याख्यानं क्रमेण विदध्यात् । वन्दनकादौ सर्वत्र नाएापथिकी प्रतिक्रमेत् । इत्यावश्यके वन्दनकयोजना संपूर्णा ॥ | अथ प्रतिक्रमणम् ॥ यथा । गुर्वग्रे स्थापनाचार्याग्रे वा क्षमाश्रमणपूर्व कथयति इच्छा० भग० इरियावहियं पडिक्कमामि यावत् अप्पाणं वोसिरामि । चतुर्विंशतिस्तवचिन्तनं पारयित्वा मुखेन चतुर्विशतिस्तवनं । 'चिइवंदणंमि तह बंदणंमि पडिक्कमणयंमि सज्झाए । पडिलेहणाई आहारसंगहे तहय आलोए॥१॥ आगम|पढणारंभे लोए मलमुत्तमाइ उस्सग्गे । गमणागमणे भिक्खारियाइ आलोअणाकाले ॥२॥ वसई उवहिजाणे आरंभे लेवमाइए विहिए । कालग्गहणे सज्झायमाइपट्टाणकालेय ॥३॥ अप्पडिलेहियमग्गं निसिसंचरणे य वीसधणुगमणे । इरियावहिया साहहिं फासियच्चेवमाईहिं॥४॥ इति इर्यापथिकी ॥ ॥ अथ चैत्यवन्दनवन्दनक्षामण आलोचनकायोत्सर्गप्रत्याख्यानादिभिर्मिलितैः प्रतिक्रमणयुक्तिर्भण्यते । यथा । पूर्व प्राभातिकप्रतिक्रमणं यथा । 'इरियावहिया कुसमिण काउस्सग्गो गुरूणनमणं च । पडिक्कमणगयणं चिय
सक्कच्छय कहण मह उवरि ॥१॥ सामाइयदंडयकाउस्सग्गा चउवीसथयंमि उस्सग्गो । सुयथयउस्सग्गो दूविय सिद्धत्थय कहण मुहपत्ती ॥२॥ वंदणयं आलोयण संथारुचरण सुत्तकहणाई । वंदणय खामणं चिय
Jain Education Inter
Page #387
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ ३२५ ॥
Jain Education Internat
वंदणयं दंडसामइयं ॥ ३ ॥ काउस्सग्गो चडवीसथय महो पुत्तियाइ पडिलेहा । वंदणयं थुइतियगं उकि देवबंदणयं ॥ ४ ॥ शक्रस्तवपाठः । पूर्वमैर्यापथिकीं प्रतिक्रम्य । ततः कुस्समिणराईप्रायच्छित्तविशोधनार्थं | करेमि काउस्सग्गं अन्नत्थ० यावत् अप्पाणं वो० चतुर्विंशतिस्तवचिंतनं पुनर्मुखभणनं ततः क्षमाश्रमणचतु|ष्टयेन क्रमेण आचार्योपाध्यायगुरुसर्वसाधून् वन्दित्वा भग० राईपडिकमणं ठाउं । सङ्घस्सवि राईदुचिंतिय दुभासिय दुचिट्ठिय इच्छाकारेण संदिसह इच्छं तस्स मिच्छामि दुक्कडं । ततः शक्रस्तवं पूर्ण कथयित्वा तत ऊर्ध्वभूय सामायिकदण्डकं तत आलोचनं ततः तस्स उत्तरीकरणेणं इत्यादिकायोत्सर्ग विदध्यात् । चतु| विंशतिस्तवद्वयचिन्तनं । ततः पारयित्वा ० चतु० भणनं सर्वलोक अर्हचैत्यस्तवकायोत्सर्गः एकचतु० चिन्तनं पारयित्वा श्रुतस्तवभणनं तत्कायोत्सर्गः तत्र साधुभिः सयणासणन्नपाणे० इति गाथा चिन्त्यते । श्राद्धैश्च । 'नाणंमि दंसणंमि य चरणंमि तवंभि तहय विरयंमि । आयरणं आयारो इय एसो पंचहा भणिओ ॥ १ ॥ काले विणए बहुमाणे उवहाणे तहय निहवणे । वंजण अत्थ तदुभए अट्ठविहो नाण मायारो ॥ २ ॥ निस्संकिय निक्कंखिय निधितिगच्छा अमूढदिट्ठी य । उवबूहथिरीकरणे वच्छल्लपभावणे अट्ठ ॥ ३ ॥ पणिहाणजोगजुतो पंचहिं समईहिं तीहिं गुत्तीहिं । एस चरित्तायारो अट्टविहो होइ नायवो ॥ ४ ॥ बारसविहंमिवि तवे सभितर बाहिरे कुसलदिट्ठी । अगिलाइ अणाजीवी नायवो सो तवायारो ॥ ५ ॥ अणसणमूणो अरिया वित्तीसंखेवणं रसच्चाओ। कायकिलेसो संलीणया य वज्झो तवो होइ ॥ ६ ॥ पायच्छित्तं विणओ
विभागः २ आवश्यकविधिः
॥ ३२५ ॥
Page #388
--------------------------------------------------------------------------
________________
Jain Education Internat
वेयावच्चं तहेव सज्झाओ। झाणं उस्सग्गोवि य अभिंतरओ तवो होइ ॥ ७ ॥ अणगृहियबलविरओ परिकमइ जो जहुत्त माउत्तो । जुंजइ य यहाथामं नायवो वीरियायारो ॥ ८ ॥ इति अतीचारगाथाष्टकं ॥ ततः पारयित्वा सिद्धस्तवं पठित्वा उपविश्य मुखवस्त्रिकां प्रतिलेखयेत् । मुखवस्त्रिकाप्रतिलेखनं वन्दनकावर्तः सर्वत्रोत्कटिकासनेन । ततो वन्दनकं दत्वा इच्छा० भग० राइथं आलोएमि इत्यालोचनं पठेत् । ततः साधवो ज्येष्ठाद्यनुक्रमेण संथाराउवहणाएं परियहणाए तस्समि० इतिपर्यन्तं पठति । श्राद्धास्तु सङ्घस्सवि राई - | दुचिं ० इति पठन्ति । ततो यतयो गृहिणश्च खखोचितं प्रतिक्रमणसूत्रं पठन्ति । ततः पुनर्वन्दनकं दत्वा इच्छा० भग० राइयं खामेमि इच्छं खामेमि राइयं० इति क्षामणकं कृत्वा पुनर्वन्दनकं दत्वा श्राद्धललाटे न्यस्ताञ्जलयः आयरिय उवज्झाए इति गाथात्रयं पठति । गच्छान्तरेषु साधवोपि पठन्ति । ततः सामायिकमालोचनं तस्स उत्तरीकरणेणं इत्यादिकायोत्सर्गः । अत्र षाण्मासिकवर्धमानतपचिन्तनमेकवेलं प्रसिद्धं पारयित्वा चतु० स्तवं भणित्वा मुखवस्त्रिकां प्रतिलिख्य वन्दनं दद्यात् । ततः प्रत्याख्यानकरणं यथाशक्त्या । | ततः इच्छामोणुसट्टियमित्युक्त्वोपविश्य नमोऽर्हत्सिद्धा० पूर्वकं स्तुतित्रयं पठेत् । ततः शक्रस्तवं पठित्वा चतसृभिः स्तुतिभिरुत्कृष्टं चैत्यवन्दनं । पुनः शक्रस्तवं पठित्वा आचार्योपाध्यायगुरुसर्व साधुवन्दनं । गच्छान्तरेषु शक्रस्तवपाठानन्तरं स्तोत्रान्तरं पठित्वा तत आचार्यादिवन्दनं । ततः क्षमा० द्वयपूर्व भग० बहुवेलं संदिसावेमि बहुवेलं करोमि । ततो जाते रोमकूपालोकरूपे प्रतिलेखनाकाले क्षमा० द्वयपूर्वं कथयेत् भग०
Page #389
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ ३२६ ॥
Jain Education Int
| पडिलेहणं संदिसावेमि पडि० करेमि इत्युक्त्वा मुखवस्त्रिकां प्रतिलेखयेत् । अत्र - 'मुहपत्ति चोलपट्टो कप्पतिगं तहय चैव रयहरणं । संथारुत्तरपट्टो दसपोहा उग्गए सूरे ॥ १ ॥ बहुवेलं पडिलेहण अंगोवहिवसहि इरियसज्झायं । उपओगकाउसग्गो मुनिगुरुवयणं च गुरुनमणं ॥ २ ॥ ततो मुखवस्त्रिकाप्रतिलेखनानन्तरं क्षमा० द्वयपूर्वकं वदेत् भग० अंगपडिलेहणं संदि० अंगप० करेमि । ततः स्थापनाचार्य चोलपदं कल्पत्रयं | रजोहरणं प्रतिलेखयेत् । एतेषां प्रतिलेखनं साधुप्रतिलेखनाचेष्टितादवसेयं । ततः क्षमाश्रमणं दत्वा इच्छा० भगव० उपधिमुहपत्तिं पडिलेहेमि । ततः क्षमा० द्वयपूर्वकं कथयेत् इच्छा० भग० उपधि संदिसावरं उपधि पडिलेह इत्युक्त्वा संस्तारकोत्तरच्छद्रादिप्रतिलेखयेत् । क्षमा० द्वयपूर्वं भणति भग० वसति संदिसावउँ वसति पडिलेखउं इत्युक्त्वा वसतिमात्रकप्रभृति दंडप्रोञ्छनेन मार्जयेत् । तत ऐर्यापथिकीं प्रतिक्रम्य गुर्वग्रे क्षमा० द्र्यपूर्व वदेत् इच्छा० भगः सज्झायं संदिसावेमि । नमस्कारं पठित्वा दशवैकालिकादिमाध्ययनद्वयं एकमध्ययनं वा । अथवा जयह जगजी० गाथा पंचविंशतिं गाथापञ्चकं वा उपविष्टः पठेत् । ततः क्षमा० पूर्व भणति भग० उपयोगं करेमि उपयोगस्स करावणत्थं करेमि काउस्सग्गं० अन्नत्थ० यावत् अप्पाणं वोसि० कायोत्सर्गः नमस्कारचिन्तनं पारयित्वा नमस्कार भणनं ततः इच्छाकारेण संदिसह साधुभिरित्युक्ते गुरुः कथयति लाभु । पुनः साधवः कथयन्ति भग० कहलेसह गुरु० जह गहियं पुचसाहूहिं । पुनः साधुः कथयति इच्छं आवस्सियाए जस्स विजुग्गन्ति । ततः क्रमेण साधुवन्दनं ततो धर्मव्याख्यानं पठनपाठनकर्म साधवः
विभागः २
आवश्यक
विधिः
॥ ३२६ ॥
Page #390
--------------------------------------------------------------------------
________________
& Ahrorr
कुर्वन्ति । संप्राप्ते पादोनप्रहरे पुनः प्रतिलेखना तस्याः कालसूचनं यथा सर्वत्र प्राग्वत् विशेषस्तूच्यते । पुरुषः प्रमाणमस्याः सा पौरुषी छाया। कथं कर्कसंक्रान्तेः पूर्वाहे अपराहे वा यदा शरीरप्रमाणा छाया भवति तदा सर्वदिनेषु पौरुषी यथा । पुरुषस्योर्ध्वस्य दक्षिणकर्णनिवेशिताबिम्बस्य दक्षिणायनाद्यदिने । यदा तु छाया द्विपदी भवति तदा पौरुषी यथा। 'आसाढे मासे दुपया पोसे मासे चउप्पया चित्ता । सोएसु मासेसु तिपया हवइ पोरसी॥१॥' हानिवृद्धित्वे एवं । अंगुलं सत्तरत्तेण पक्खेणं तु दुरंगुलं । वड्डए हावए वावि मासेणं चतुरंगुलं ॥२॥ साहुवयणेणमित्यत्र पादोनप्रहरेणाप्यधिकारोऽतस्तत्र पौरुषीछायोपरि प्रख्येयं । 'जिह्वामूले आसाढसावणे छहिं अंगुलेहिं पडिलेहा । अट्ठाहि वीयतयंमी तइए दस अहहिं चउत्थे ॥१॥ सार्धपौरुषत्वे एवं । 'पोसे तणुछायाए नवहिं एएहिं तु पोरसी सड्डा । तावितिक्काहाणी जावा साढे पया तिनि॥१॥' पूर्वाध अग्रे वक्ष्यमाणोपि प्रमाणविशेषप्रस्तावादेवं विज्ञेयं । 'पोसेवि हत्थछाया बारस अंगुलपमाण पुरिमड्ढे । मासि दुअंगुलहाणी आसाढे निहिआ सवा ॥१॥ सुखावबोधार्थ स्थापना चैषां। द्वादशारयन्त्रकन्यासः ॥ तदनन्तरं क्षमा० पूर्व साधवः कथयन्ति । भयवं बहुपडिपुन्नापोरसी साहवो उय जहा होह । इत्युक्त्वा मुखवस्त्रिका प्रतिलेख्य सर्व मुन्नारिकेलकाष्ठालावुमयं पात्रनिचयं प्रतिलेखयेत् । ततश्चैत्यं परिपाटीप्रभृतिकर्म विधाय ऐापथिकी प्रतिक्रम्य पारणा मुखवस्त्रिका प्रतिलेखयेत् । तत इति कथयेत् ।
भस्याकृतिरमिन्प्रथेऽन्यत्र योजितास्ति ।
F/लापौरुष साढसाबसा नदिले
orortorte
आ.दि.५६
Jain Education Internas
H
ow.jainelibrary.org
Page #391
--------------------------------------------------------------------------
________________
-स
आचार
'पाराव भातपाणी निविय आंबिल एकासणं कारे । पोरसिपुरिमढचउबिहाहारेहिं जीवकाचि वेला तइएविभागः२ दिनकरः पारावेमि' इत्युक्त्वा चैत्यवन्दनं विदध्यात् । 'दोसु पडिक्कमणेसुं चिइपरिवाडीइ चेव उक्किडं । चिइवंदणम- आवश्यक
नत्थयमज्झिम माहिंसु जिणनाहा ॥१॥' अतो भोजनाद्यन्तेषु खनजागरणकालेषु मध्यमैव चैत्यवन्दना।। | विधिः ॥३२७॥
ततः क्रमेण सर्वां पूर्वोक्तां दिनचर्यामधिष्ठाय चतुर्थप्रहरस्यादौ संजाते पूर्वोक्त प्रतिलेखनाकाले प्रभातवत् क्रमेण प्रतिलेखनां कुर्यात् । अत्र भाण्डोपकरणादिप्रतिलेखनमधिकं । वसतिप्रमार्जनानन्तरं पुनरैर्यापथिकीं प्रतिक्रम्य भग० सज्झायमुहपत्तिं पडिलेहेमि इत्युक्त्वा मुखवस्तिकांप्रतिलिख्य क्षमा० द्वयपूर्वकं इति वदेत्। भगवन् सज्झायं संदिसावेमि सज्झायं करेमि । तत्र नमस्कारं पठित्वा जयइ जगजीवजोणी इत्यादिगाथापञ्चकं पठित्वा कृताहारो वन्दनकं दद्यात् । अकृताहारो न । ततः क्षमा० द्वयपूर्वकं वदेत् । भगव० उही थंडिल्लासंदिसावर्ड उहीथंडिल्लापडिलेहउं । ततो दिवसचरिमं प्रत्याख्यानं त्रिविधाहारं चतुर्विधाहारं वा यथाशक्ति । ततः संजाते संध्यासमये सर्व संनिधिमुत्सृज्य मुनिर्मण्डलीस्थितः श्राद्धोपि पूर्वोक्तविधिगृहीतसामायिकः प्रतिक्रमणाय यतते । 'इरिया गोयर तह पञ्चक्खाण उकिवदेववंदणयं । सामाइय आलोयण दंड
गउसग्गकरणं च ॥२॥ बंदणखामणयं वंदणं च आयरियखामणं चेव । सामाइयदंडालोअणं च उस्सग्गकदरणं च ॥३॥ चउवीसथयं चेइय उस्सग्गो सुयथयं तउस्सग्गो। सिद्धत्थयं सुयदेवय काउस्सग्गं थुईकहणं ॥ ३२७॥
॥४॥खित्ताहिव उस्सग्गो तत्थुइकहणं च पुत्तिपडिलेहा । वंदणं थुइतिगकहणं सक्कथओ अरिहथुइकहणं
5-NCREASEARCACANA
Jain Education inte
Page #392
--------------------------------------------------------------------------
________________
Jain Education Inter
च ॥ ५ ॥ पाइच्छित्तस्सग्गो खुद्दोपहवहरो य उस्सग्गो । देवसिय पडिक्कमणे एवं अणुकमणिया नेया ॥ ६ ॥ पूर्व ऐर्यापथिकीं प्रतिक्रम्य ततो यतिः गोयरचरीपडिक्कमणत्थं करेमि काउसग्गं अन्नत्थ० यावत् अप्पाणं वोसिरामि । नमस्कारचिन्तनं । ततः कालोयगोयरचरिया० इति गाथापठनं । ततो दिवसचरिमं प्रत्याख्यानं । ततः प्रतिक्रमणारम्भः । तत्र पूर्व उत्कृष्टविधिना चैत्यवन्दनं तदनन्तरं इच्छा० भग० देवसियं पडिकमणं ठाउँ । सङ्घस्सवि देव० ततः करेमि भंते सामाइयं इच्छामि ठामि काउसग्गं जो मे देवसिउ० तस्स० । उत्तरी० कायोत्सर्गकरणं यतीनां । सयणासणन्नपाणे गाथाचिन्तनं । श्राद्धानां नाणंमि दंसणंमिय इति गाथाष्टकचि न्तनं । तदनन्तरं चतु० भणनं मुखवस्त्रिकाप्रतिलेखनं बंदनकं तत इच्छा० भग० देवसियं आलोएमि जो० | इत्यादि आलोचनं । यतिभिर्यथाक्रमं ठाणे कमणे इत्यादि उच्यते । श्रावकैः समकालं सङ्घस्सवि देव० कथनं । ततः श्राद्धाः यतयश्च खखोचितं प्रतिक्रमणसूत्रं पठन्ति । ततो वन्दनं तत इच्छा० भग० देवसियं खामेमि | इच्छं खा० इत्यादि क्षामणं । ततः पुनर्वन्दनकं । ततः श्राद्धाः आयरिओ उवज्झाए० इति गाथाकथनं । कचिद्गच्छान्तरेषु यतयोपि कथयन्ति । ततः करेमि भंते सामा० तत इच्छामि ठामि काउसग्गं जो मे० इति आलोचनं । तस्स उत्तरीकरणेणं० यावत् अप्पाणं कायोत्सर्गः चतु० द्वितय० चिन्तनं मुखेन भणनं सर्वचै| त्यस्तवः कायोत्सर्गः । एकचतु० चिंतनं श्रुतस्तवभणनं कायोत्सर्गः एकचतु० चिन्तनं सिद्धस्तवपठनं श्रुतदेवताकायोत्सर्गः नमस्कारचिन्तनं स्तुतिः क्षेत्रदेवताकायोत्सर्गः स्तुतिः । अत्र च गच्छान्तररीत्या शासनदे
Page #393
--------------------------------------------------------------------------
________________
आचार- दिनकर
॥३२८॥
457
वता वैरोट्याप्रभृतीनां कायोत्सर्गस्तुतयः । ततो नमस्कारपूर्व मुखवस्त्रिकाप्रतिलेखनं वंदनकं । तत इच्छामो- विभागार णुसट्ठियं नमोहत्सिद्धा. पूर्वकं । 'नमोस्तु वर्धमानाय स्पर्धमानाय कर्मणा । तज्जयावाप्तमोक्षाय परोक्षाय कुती
* आवश्यकर्थिनां ॥१॥ येषां विकचारविन्दराज्याज्यायः क्रमकमलावलिं दधत्या । सदृशैरिति संगतं प्रशस्यं कथितं सन्त |
विधिः शिवाय ते जिनेन्द्राः॥२॥ कषायतापार्जितजन्तुनिवृतिं करोतु यो जैनमुखाम्बुदोद्गतः । स शुक्रमासोड्रववृष्टिसंनिभो दधातु तुष्टिं मयि विस्तरो गिरां ॥३॥ इति स्तुतित्रयपाठः। शक्रस्तवपाठः । स्तोत्रकथन आचार्योपाध्यायगुरुसाधुनमनं दैवसिकप्रायश्चित्तविशोधनाकायोत्सर्गः चतु० चतुष्टयचिन्तनं चतु० भणनं क्षमा० द्वयपूर्व भणति भग० सज्झायं संदिसावेमि सज्झायं करेमि इत्युक्त्वा नमस्कारत्रयपाठः । ततः क्षुद्रोपद्रवोपशमनार्थ कायोत्सर्गः चतुष्टयचिन्तनं मुखेन चतु. भणनं । ततः प्रव्रज्याविधानपाठः । इति देवसिकप्रतिक्रमणविधिः॥ ___ अथ पाक्षिके तु ।'मुहपत्ती वंदणयं संबुद्धाखामणं तहा लोए । वंदणपत्तेयं खामणाणि वंदणय सुत्तं च ॥१॥ सुत्तं उन्भट्ठाणं उस्सग्गो पुत्तिवंदणं तहय । पज्जंतिय खामणयं तह चउरो त्योभवंदणयं ॥२॥' प्रतिक्रमणसूत्रकथनं यावत् दैवसिकप्रतिक्रमणवत् । ततः क्षमा० पूर्वकं इति वदेत् भग. पक्खियमुहपत्तियं पडिलेहेमि इत्युक्त्वा मुखवस्त्रिका प्रतिलेखयेत् । ततो वंदनकं । ततः इच्छा. भग० संबुद्धाखामणेणं अन्भुद्धि-र
३२८॥ ओमि अभितरपक्खियं खामेमि । इत्थं खामेमि पक्खियं किंचि अपत्तियं पर० इत्यादि यावत् तस्स
Jain Education Inter
T
Page #394
--------------------------------------------------------------------------
________________
मिच्छामि दुक्कडं । तत अवीभूय भग० पक्खिरं आलोएमि इत्थं आलोएमि पक्खियं जो मे० इत्यादि। तदनन्तरं गुरुः कथयति चउत्थेणं पडिक्कमह इच्छाकारि जीणिआलोयउ तेहरिहि एकउपवास लेखह तपश्चरण एकु उपवासु । अथवा विआंबिल अथवा ३ निवी अथवा ४ एकासणा अथवा २ सहस्र सज्झायए तलइ तपश्चरणि करी। यथाशक्ति पक्षदिवसमाहिं प्रवेश करिजउ । पुनर्वन्दनकं । तत ऊचीभूय इति वदेत् देवसियं आलोइयं वइक्वंतं प्रत्येकखामणेणं अब्भुढिओमि अभितरपक्खियं खामेमि इत्युक्त्वा पूर्व गुरुः स्थापनाचार्य क्षामयति इच्छा० भग० पक्खियं खामेमि इत्थं खामेमि पक्खियं जं किंचि इति दण्डकमुक्त्वा पुनः क्षमा० पूर्व भग० सुखतपु । पुनः क्षमाश्रमणेन भग० सुखपाक्षिकु । पुनः क्षमाश्रमणेन भग० पक्षदि
वसमांहि अभक्तिआसातना मनवचनकायखण्डनाविराधना कीधी हुइए तस्स० । ततः शिष्याः गुरुं ज्येइष्टादिअनुक्रमेण क्षमयन्ति । शिष्यो यदा भणति भग० पक्खियं खामेमि तदा गुरुः क. अहमवि खामेमि
तुम्भे। शिष्यः क्षामणदण्डकं कथयति तदा गुरुक० जंकिंचि अपत्तियं परपत्तियं अविणया सारिया वारिया चोइया पडिचोइया तस्स।यदा शिष्यः क्षमा० पूर्व सुखत० पाक्षिकइतिक० तदा गुरु का देवगुरुप्रसादेन । यदा शिष्यः क्षमाश्रमणेन भग० पक्षदिवसमाहि अभक्तिआसातना इत्यादिक. तदा गुरुः क. पक्षदिवसमाहि अप्रत्यउअ समाधान उपजाव्यउ तस्सः। एवं ज्येष्ठकनिष्ठानुक्रमेण यतिश्राद्धानां क्षमितिक्षामणा। ततो गुरुः कथयति इच्छाकारेण चउरासीलक्खजीवयोनिमध्ये पृथ्वीकायअप्कायतेजस्कायवायुकायवनस्प
PRASNERAGAGANAGAR
Jan Education Internet
T
NE
ww.jainelibrary.org
Page #395
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ ३२९ ॥
Jain Education Intern
तिकायएकेन्द्रिय ५ देवतिर्यचमनुष्यनार की सूक्ष्मबादरपर्याप्तापर्याप्तविराधना कीधी होई तस्स० । देवप्रतिमापूजोपकरणज्ञानोपकरणगुरुसाधुसाध्वीश्रावकश्राविका आसातनाविरा० तस्स० । प्राणातिपात ५ क्रोध ४ | रागद्वेषकलहाभ्याख्यान पैशून्यपर परिवाद मिथ्यादर्शन किया होई तस्स० । पुनर्वन्दनकं । ततो गुर्व सर्वे कथयन्ति देवसियं आलोइयं वइक्कतं पक्खियं पडिक्कमावेह | गुरुः कथ० सम्म पडिक्कमह । ततः सामायिकदण्डक आलोचनं तस्स उत्तरी० कायोत्सर्गः तत्रैको भणति क्षमा० द्वयपूर्व० भग० पाखीसूत्र काढजं भग० | पाखीसूत्र भणउ० गुरुः क० काढउ भणउ । तत ऊर्ध्वभूय पाक्षिकसूत्रं कथयति । अन्ये प्रलम्बितभुजद्वन्द्वाः शृण्वन्ति । तदन्ते पारयित्वा नमस्कारं पठित्वा पुनः प्रतिक्रमणसूत्रं वदेत् । तदनन्तरं सामायिकदण्डकआ लोचनकायोत्सर्गाः । तत्र द्वादशचतु० चिन्तनं पारयित्वा मुखेन चतु० भणनं । ततो मुखवस्त्रिकाप्रतिलेखनं वन्दनकं । ततः सर्वेपि कथयन्ति समाप्तिखामणेणं पक्खियं खामेमि जं किंचि इत्यादिदण्डकं पठेत् । तदन्ते क्षमाश्रमणं दत्वा पियं च मे जम्भे इत्यादि । गुरुः क० तुभे साहूहिं समंति । पुनः क्षमाश्रमणं दत्वा पुत्रिं चे | इत्यादि गुरुः क० अहमवि चेहयाई वंदावेमि । पुनः क्षमाश्रमणं दत्वा वदेत् उपट्टिओ० । गुरुः क० गच्छस्स संतियं । पुनः क्ष० वदेत् कायांचि मे० । गुरुः क० नित्थारगपारगो होह । इत्थंकारि पाक्षिक हुयओ । अतः परु देवसी पडिक्कमावउ । ततो देवसिकप्रतिक्रमणसूत्रकथनानन्तरं यो विधिः स एव विधिः । अयं च वि
१ आयरियसंतिय इति पाठः ।
विभागः २ आवश्यक
विधिः
॥ ३२९ ॥
Page #396
--------------------------------------------------------------------------
________________
Jain Education Inter
शेषः । भुवनदेवतादिस्तुतिकथनं स्तोत्रस्थाने अजितशान्तिस्तवपाठः चातुर्मासिक सांवत्सरिकयोरपि अयमेव विधिः । नवरं चातुर्मासिकालोचने छद्वेणं पडिक्कमह इत्थंकारि जीणिआलोयउत्तिहि किहि बिहु उपवासलेखइ तपश्चरणु २ । उपवास अथवा ४ आंबिल अथवा ६ निवी अथवा ८ एकासणा अथवा ४ सहस्ससज्झायए तलइ तपश्चरणि करीउप० । यथाशक्ति चातुर्मासिकमाहि प्रवेश करिज्जउ । द्वादशचतुवैिशतिस्तवस्थाने विंशतिचतु० चिन्तनं । सांवत्सरिके तु अट्टमेणं पडिक्कमह इत्थंका० त्रिहु उपवासलेखइ तपचरणु ३ उपवास अथवा ६ आंबिल अथवा ९ निवी तथा १२ एकासणा अथवा ६ सहस्रसज्झाय एतलइ० सांवत्सरमध्यप्रवेश० द्वादश चउ० स्थाने चत्वारिंशचतु० चिन्तनं देवसिकस्थाने सर्वत्र रात्रिप्रतिक्रमणे राई 'इत्युच्चारः । पाक्षिके सर्वत्र पाक्षिक इत्युच्चारः । चातुर्मासिके सर्वत्र चतुर्मासिए इत्यु० | सांवत्सरिके सर्वत्र सांवत्सरिए इत्यु० । चातुर्मासिकक्षामणे चउद्धं मासाणं अट्ठाणं पक्खाणं वीसुत्तरसउरायंदिआणं जं किंचि अप० इति ज्येष्ठकनिष्ठ साधु श्रावकादिक्रमेण क्षामणं श्राद्धश्राद्धीनां परस्परक्षामण चारिमास आठपक्ख वीसोत्तरसठराइदियाणं भणइ भासियइ बोलह चालियइ तस्स० सांवत्सरिके वारसहं मासाणं चवीसाणं पक्खाणं तिणिसयसठ राइदियाणं जं किंचि० श्राद्धानां श्राद्धीनां परस्परक्षामणके बारमासे चवीसपक्ख ३६० राइदियाणं भणइ भासइ तस्स ० । इति सर्वप्रतिक्रमणानि । 'बहुपडिपुण्णा पोरसि मुहपत्ती मज्झमं चियनमणं । साहूणरयणि पोरिसि होइ दिणे पुत्ति पत्तपडिलेहा ॥ १ ॥ ततो व्यतीते रात्रे
Page #397
--------------------------------------------------------------------------
________________
आचारदिनकरः
विधिः
॥३३०॥
प्रथमे यामे साधुः कथयति भग० बहुपडिपुन्ना पोरसी राइसंथारए ठामि । मुखवस्त्रिका प्रतिलिख्य शक्रस्तवं विभागः२ पठेत् । मध्यरीत्या चैत्यवन्दनकं ॥ ॥श्राद्धानां व्यग्रत्वे कदाचिन्न प्रतिक्रमणसामग्री भवति तदा प्रभातसं
आवश्यकध्ययोः श्राद्धाः ऐयापथिकी प्रतिक्रम्य उत्कृष्टचैत्यवन्दनेन देववन्दनं विधाय गुरोरग्रे मुखवस्त्रिका प्रतिलिख्य | वन्दनमालोचनं प्रत्याख्यानं कुर्वन्ति ज्ञानपूजारात्रिकमङ्गलप्रदीपान्ते श्रुतकायोत्सर्ग यथा । तमतिमिरपडलविद्धंसणस्स इत्यादिश्रुतस्तवं पठित्वा पूर्ववत् श्रुतकायोत्सर्गः नमस्कारं स्मृत्वा पारयित्वा श्रुतस्तुतिकथनं । ततः 'निव्वुइपसासणयं जयइ सया सवभावदेसणयं । कुसमयमयनासणयं जिणंदवरवीरसासणयं ॥१॥ इत्यावश्यकोक्तप्रतिक्रमणयोजना ॥ ॥ अथ कायोत्सर्गयोजना । तत्र कायोत्सर्गः जिनचैत्यश्रुततीर्थज्ञान-18 दर्शनचारित्रसमस्तपूजाराधनार्थ क्रियमाणः कायोत्सर्गः वंदणवत्तिया इत्यादिपूर्वकं करणीयः । प्रायश्चित्तविशोधनार्थ उपद्रवनिवारणार्थ श्रुतदेवताराधनार्थ समस्तचतुर्णिकायदेवताराधनार्थ वंदणवत्तियाए इत्यादि न करणीयं किंतु अन्नत्थ० इत्यायेव वाच्यं । तथाच ऐपिथिकी कायोत्सर्गः सर्वत्रापि एकचतुर्विशतिस्तवमयः प्रायश्चित्तविशोधनार्थ क्षुद्रोपद्रवोपशमनार्थ चतुर्णिकायदेवताराधनार्थ इष्टाहत्प्रणमनार्थ कायोत्सर्गास्ते चतुश्चतु० मयाः कायोत्सर्गे चतु० चिन्तनं । वन्दे सुनिम्मलयरा इतिपर्यन्तं ये च उत्कृष्टदेववन्दने श्रुतदेवताद्याराधने सत्युत्तराः कायोत्सर्गाः ये च स्वाध्यायोपगतास्ते सर्वे एकनमस्कारचिन्तनरूपाः प्रतिक्रमणमध्य
॥३३०॥ गताः कायोत्सर्गास्तत्रैव निवेदिताः। अन्ये च ये अभिग्रहैः साधुभिः कायोत्सर्गाः क्रियन्ते स्वमनीषितचतु०
Jan Education Inter
___
Page #398
--------------------------------------------------------------------------
________________
नमस्काराभिग्रहचिन्तनरूपाः । तथा सम्यक्त्वारोपणनन्दीयोगोद्बहनोद्देशादिषु ये कायोत्सर्गास्ते एकचतु० चिन्तनरूपाः । इत्यावश्यके कायोत्सर्गयोजना ॥ ॥ अथ प्रत्याख्यानं । तत्र दशविधप्रत्याख्यानानि । उग्गए
सूरे नवकारसहियं पचक्खाहि चउविहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागानारेणं विगइसेसिआओ पच्चक्खाहि अन्न० सह० लेवालेवेणं गिहत्यसंसद्वेणं उक्खित्तविवेगेणं पडुच्चमक्खेणं 81 पारिट्ठावणियागारेणं महत्तरागारेणं सबसमाहिवत्तियागारेणं बिआसणं पञ्चक्खा० दुविहंपि आहारं असणं खाइमं अन्नत्थ० सह. सागारियागारेणं आउंटणपसारणेणं गुरुअन्भुट्ठाणेणं पारि० मह सव्वा द्रव्यसचिसदेसावगासियं भोगं परिभोगं पच० अन्न सह मह सब वोसिरह २ पोरसियं पच० उग्गए सूरे चउ० अ० पा० खा० सा० अन्न सह. पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सब० विगइसेसियाउ पच्च० अन० सह० लेवा०गिहत्थ० उक्खि पड़च्चमक्खिएणं पारि० मह सबसमा० एकास] पच्च० त्रिविहंपि आहारं असणं खाइमं साइमं अन्नत्थ. सह. सागा० आउं० गुरु० पारि० मह० सव्वा द्रव्यसचित्तदेसावगासियं भोगपरिभोगं पञ्चक्खाहि अन्न सह महा सव्व० वोसिरामि ४ साढपोरसहियं पञ्च० उग्गए सूरे चउ० असणं ४ अन्नत्थ० सह० पच्छ दिसा. साहु० स० निविगइयं पच्च० अ० सहसा० लेवा०गिहत्य. उक्खित्त० पडु० पारि० मह० सव० एकासणं पचत्रिविहं० अ० खा० सा० अन्न. सह. सागा. आउं० गुरु० पारि० मह० सव्वा द्रव्यसचित्तनियमु० देसा० भोग० अन्न० सह० मह० सव. वोसिरइ ६ सूरेउग्गे
RAKARA%AAA4%A4-24%%
Jan Education Internat
ww.jainelibrary.org
Page #399
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ ३३१ ॥
Jain Education Inter
पुरिमढं पच्च० च० असणं ४ अन्न० सह० पच्छ दिसा० साहु० मह० सव० आंबिलं पच्च० अन्न० सह० लेवा० गिह० उक्खि० पारि० मह० स० एकासणं पञ्च० त्रिवि० ३ आ० खा० सा० अ० सह० सागा० आउं० गुरु० पारि० मह० स० द्रव्य० २ सचित्तनियमु० देसा० भोग० अन्न० सह० मह० स० वोसिरह ८ सूरे उग्गए अन्भत्तङ्कं पञ्च० त्रिवि० ३ अ० खा० सा० अन्न० सह० पारि० मह० सब० पाणाहार अवहं पञ्च० अन्न० सह० पच्छ दिसा० साहु० मह० सङ्घ० द्रव्य १ सचित्तनियम देसा० भोग० अन्न० सह० मह० सङ्घ० वोसिरइ १० दिवसचरिमं पच्च० च० असणं ४ अन्न० सह० मह० सङ्घ० देसाव० भोग० अन० सह० महत्तरा० सङ्घ० वोसिरइ । इति संध्यायां कथनीयं । इति दशविधप्रत्याख्यानानि ॥ ॥ 'परमेष्टिद्विघसनं यामैकाशनमथापि निर्विकृति । सार्धप्रहरेण समं साचाम्लं चैव मध्याहं ॥ १ ॥ अपराह्णं सोपवासं प्रत्याख्यानं विधापयेत् । प्रत्याख्यानं पिण्डितं च दश चैव प्रकीर्तितं ॥ २ ॥ एकभक्तमेकस्थानं आचाम्लमेकसिक्थकं । मितग्रासं निर्विकृति दत्तिश्चोपोषणं तथा ॥ ३ ॥ परमेष्टिप्रहरादि तथाभिग्रहमेव च । पानं भो गोपभोगादि प्रत्याख्यानं सहालपेत् ॥ ४ ॥ दयेकसिक्थे चाचाम्ले मितग्रासैकसंस्थिती । अन्तर्दधेते निय| तमेकभक्ते विवक्षिते || ५ ||' मंठिसहियं मुट्ठिसहियं वा पच्च० च० असणं ४ अन्नत्थ० सह० पारि० मह० सङ्घ० विगइसे सियाओ पच्च० अन्न० सह० लेवा० गिह० उक्खि० पडु० पारि० मह० सङ्घ० बिआसणं एकासणं पच्च० द्वि२त्रि ३ अ० खा० सा० अन्न० सह० सागा० आउं० गुरु० परि० मह० स० द्र० स०
विभागः २
आवश्यकविधिः
॥ ३३१ ॥
Page #400
--------------------------------------------------------------------------
________________
CACADEMOCOCCAUSA
४ देसा० भोग० अन्न सह मह० सव० वोसिरइ बिआसणा एकासणं पच्चक्खाणं गठिसहियं मुट्ठिसहियं
वा पच्चक्खाहि चउ० असणं ४ अन्न सह मह० सव. निविगइयं पच्च० अन्न सह लेवा०गिह उक्खि० पडु पारि० मह० सव० एकासणं पच्च० त्रिवि० ३ अ० खा० सा० अन्न० सह. सागा आउं0 गुरु० पारि मह सब द्रव्य. सनियम देसा० भोग० अन्न० सह० मह० सव० वोसिरह। निबीपचक्खाणं गंठिगं0 मुट्टिा वा० पच्च० चउ० असणं ४ अन्न सह० मह० सव० आंबिलं पच्च० एकलसित्थं दत्तिं वा पच्च० अन्न० सहक लेवागिह उक्खित्त पारि० मह० सव्वा एकासणं पच० त्रिवि० अ० खा० सा० अन्न. सह. सागा. आउंटण. गुरु० पारि० मह सब द्रव्य० २ सचित्तनियमु० देसा० भोग० अन्न० सह महक सव० वोसिरह आंबिल एकलसिक्थकदत्तिपच्चक्खाणं । सूरे उग्गए अन्भत्तटुं पच्च० त्रिवि० ३ अस० खा० सा० अ-1 न० सह० पारि० मह० सव. पाणाहारपोरसहियं पुरिमढं वा गंठिसहियं मुंटिसहियं वा पच्च० अन्न सहक मह सब द्रव्य १ सचित्तनियमुदेसा. भोग० अन्न. सह मह. सब० वोसिरह । तिविहारउपवासपच्चक्खाण । सूरे उग्गए अभत्तटुं पच० चउ० असणं ४ अन्न. सह पारि० मह० सव. द्रव्यसचित्तदेसा० भो० अन्न० सह० मह० सव. वोसिरह । चउविहारउपवासपच्चक्खाण । दिवसचरिमं पच्च० तिविहं०३ चउ० अस० खा० सा०४ अन्न० सह० मह० सव्व० द्रव्यसचित्तदेसा० भोग० अन्न० सह मह० सव० वोसिरह। रात्रौ गंठिसहियं पञ्च० चउ० असणं ४ अन्न० सह मह० स० विगइसेसि० अन्न० सह. लेवा० गिह०
Jain Education Internation
For Private & Personal use. Only
jainelibrary.org
Page #401
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ ३३२ ॥
Jain Education Intern
उक्खित्त० प० पारि० मह० सङ्घ० एकासणं एकलद्वाणं पञ्च० त्रिवि० ३ अ० खा० सा० अन्न० सह० सागारि० गुरु० पारि० मह० स० द्र० स० नि० देसा० भोग० अन्न० सह० मह० स० वोसिरइ । एकलठाणापचक्खाणं । गंठि० च० असणं ४ अन्न० सह० मह० सह० विगइसेसि० अन्न० सह० लेवा० गिह० उक्खि० प० पारि० मह० सङ्घ० एकासणं अडकवलं पच्च० त्रिवि० ३ अ० खा० सा० अन्न० सह० सागा० आउ० गुरु० पारि० मह० सङ्घ० द्र० स० नि० देसावगासियं भोगपरिभोगं पञ्चक्खाहि । अन्न० सह० मह० सङ्घ० बोसिरई अटुकवलं । इति पिण्डितपञ्चक्खाणानि ॥ ॥ 'पञ्चक्खाहि परस्येति पञ्चक्खामि तथात्मनः । पाणस्सेति च साधूनां द्रव्यादि गृहिणां पुनः ॥ १ ॥ यथा साधूनां पाणस्स लेवालेवेण वा अलेवालेवेण वा अत्थेण वा बहुलेण वा ससित्थेण वा असित्थेण वा वोसिर । इति साधूनां वाक्यं कथनीयं ॥ ॥ गृहिणां यथा । द्रव्यसचित्तनियमेति । 'नवकारपोरसीए पुरिमक्कासणे अभत्तट्ठे । उप्पो० सा० सू० सू० सू० नेया पढमक्खरा कमसो ॥ १ ॥' सार्धपौरुषी अपार्धपौरुषी पूर्वार्धयोरन्तर्दधेते तयोराकारादि तद्वत् ॥ ॥ अभिग्रहास्तु मनःकल्पिताः यथा । 'अट्टमुट्ठिगंठी घरसे उस्सास थिभुगजोइक्खे | भणियं संकियमेयं धीरेहिं अनंतनाणीहिं ॥ १ ॥ तथाच मुनयः प्रत्याख्यानान्ते पाणस्स लेवालेवेण वा इत्यादि प्रव्याख्यांति । श्राद्धास्तु द्रव्यसच्चित्तदेसावगामियं इति । तत्रागारचतुष्कं पूर्वमेवोक्तं यथा । हवंति सेसेसु चित्तारि इति वचनात् । तथाच श्राद्धाः प्राभातिकप्रतिक्रमणमध्ये प्रत्याख्यानादौ सचित्तादिसंख्यां कुर्वन्ति
विभागः २
आवश्यक
विधिः
॥ ३३२ ॥
Page #402
--------------------------------------------------------------------------
________________
आ. दि. ५७
Jain Education Internat
यथा । 'सच्चित्त १ व २ विगई ३ वाहण ४ तंबोल ५ वत्थ ६ कुसमेसु ७ । आसण ८ सयण ९ विलेवण १० बंभं ११ दिसि १२ न्हाण १३ भत्तेसु १४ ॥ १ ॥ सचित्तानि अप्रासुकभक्ष्याणि १ द्रव्याणि प्रासुकभक्ष्याणि २ विकृतयः पूर्वोक्ता दश ३ वाहनानि अश्वादीनि ४ ताम्बूलं क्रमुकपत्रादि ५ वस्त्राणि आच्छादनानि ६ | कुसुमानि माल्यानि ७ आसनानि वेत्रासनपट्टप्रभृतीनि ८ शयनानि खट्टातूलिकादीनि ९ विलेपनानि चन्दनकस्तूरिकादीनि १० ब्रह्मव्रतं ११ दिक्षु देशावकासिकं १२ स्नानं स्नेहोद्वर्तनजलमयं १३ भक्तं अन्नं १४ एतेषां गृहिणो यथाशक्ति प्रतिदिनं संख्यां कुर्वन्ति । वोसिरामि वोसिरह व्युत्सृजामि व्युत्सृज इति परित्यागवाचकं पदं । इत्यावश्यके प्रत्याख्यानयोजना |
नृपादीनां नियोगिनां परसेवकानां बहुव्यवसायानां च कृते आवश्यकविधिर्यथा । सर्ववस्त्रालंकारसहितोपि शुचिर्भूत्वा देवाग्रे शुचिस्थाने वा पूर्वोदमुखः कृतोत्तरासङ्गः उपविष्टः सन् पूर्वं परमेष्ठिमन्त्रं पठेत् । ततः । 'पंचमहवयजुत्तो पंचविहायारपालणसमत्थो । पञ्चसमिओ तिगुत्तो छत्तीसगुणो गुरू मज्झा' ॥१॥ ततः इच्छाका० भग० इरियावहियं इत्यारभ्य यावत्तस्स मिच्छामि दुक्कडं इतिपर्यन्तं ऐर्यापथिकों पठेत् । ततः करेमि भंते सामाइयं सावज्जं जोगं पञ्चक्खामि जाव आवस्सयं पञ्जवासामि दुविहं० शेषो दण्डकः पूर्ववत् । तदनन्तरं शक्रस्तवं सधेसि ते िपुणो तिविण तिदंडवीरियाणं इतिपर्यन्तं पठेत् । चतुर्विंशतिस्तवं सिद्धा सिद्धिं मम दिसन्तु इतिपर्यन्तं श्रुतस्तवं धम्मुत्तरं वढउ इतिपर्यन्तं सिद्धस्तवं सिद्धा सिद्धिं मम दिसंतु
Page #403
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥३३३॥
इतिपर्यन्तं । ततः। 'अज्ञानतिमिरान्धानां ज्ञानाञ्जनशलाकया। नेत्रमुन्मीलितं येन तस्मै श्रीगुरवे नमः॥१॥ विभागः२ इति पठित्वा आयरिउ उवज्झाए इति गाथात्रयं पठेत् । ततो ये मया क्रोधमानमायालोभाः कषायाः शब्द- आवश्यक रूपरसगन्धस्पर्शलालसतया कृताः तेषां मिथ्या मे दुष्कृतं । यद्देवस्य प्रतिमादि दुःस्थापनतच्छासनलङ्घननि- विधिः न्दनोपहासादि कृतं तद्भगवन्तोऽर्हन्तःक्षम्यन्तां । यच्च गुरूणां त्रयस्त्रिंशदाशातनारूपं अविनयं कृतं तद्गुरवः क्षम्यन्तां । यच्च मिथ्यावहिंसानृतस्तेयमैथुनपरिग्रहातरौद्रैः धर्मलङ्घनं कृतं तद्भगवान् धर्मः क्षम्यतां । यत्पुस्तकादिदुःस्थापनेन अदेशकालादिपाठेन ज्ञानाशातनं कृतं तद्भगवानागमः क्षम्यतां । यच्च शङ्काविधिः मिध्यात्वपोषणेन दर्शनलङ्घनं कृतं तद्भगवदर्शनं क्षम्यतां । यावद्वन्धच्छविच्छेदाप्यतिभाराहारानपानरोधैः प्राणातिपाताणुव्रतलङ्घनं तस्य मिथ्या मे दुष्कृतं १ मिथ्योपदेशाभ्याख्यानपूतलेह्योखोक्तिमन्त्रभेदैः मृषावा-2 दाणुव्रतलनं कृतं तस्य मिथ्या मे दुष्कृतं २ स्तेयानुज्ञातस्तदादानराज्यलङ्घनप्रतिरूपकरणकूटमानादिभिः | यददत्तादानाणुव्रत०३ इत्वराना गमपरविवाहनातिरागानङ्गक्रीडाभिः यन्मैथुनाणुव्रत०४ धनधान्यरूप्यकुप्यक्षेत्रवास्तुद्विपदचतुष्पदसंख्यालङ्घनेन यत्परिग्रहाणुव्रत० ५ ऊर्वाधस्तिर्यग्व्यतिक्रमस्मृत्यभावक्षेत्रवृद्विभिर्यदिग्विरतिगुणवत.६ सञ्चित्ततत्संबद्धतत्संमिश्रसंधानःपक्काहारः अङ्गारवनशकटभाटकस्फोटजी-18 विकाभिः दन्तलाक्षारसकेशविषवाणिज्यैर्यनपीडानिलाञ्छनासतीपोषधदवदानसर शोषैः खरकर्मभिर्यड्रोगोपभोगमानगुणव्रत० ७ संयुक्ताधिकरणोपभोगातिरेकमौखर्यकन्दर्पकौत्कुच्यैर्यदनर्थदण्डविरतिगुणवत. ८
%AE%AC-A-ORG
Jain Education inte
SIE www.lainelibrary.org
Page #404
--------------------------------------------------------------------------
________________
%ary
मनोवाकायदुःप्रणिधानानादरस्मृत्यनुपस्थानः सामायिकशिष्यावत.९ प्रयोगानयनपुद्गलक्षेपशब्दरूपानुपातैर्यद्देशावकाशिकशिक्षाव्रत० १० अनादरस्मृत्यनुपस्थापनअदृष्टाप्रमार्जितोत्सर्गादानसंस्तरणैर्यत्पौषधगुणव्रत०११ सचित्तक्षेपविधानकालातिक्रममत्सरान्यापदेशैर्यदतिथिसंविभागगुणवतलनं कृतं तस्य मिथ्या | मे दुष्कृतं १२। सर्वमपि दिवारानौ यदुश्चरितं (दुश्चिन्तितं) दुर्भाषितं दुश्चेष्टितं तस्य मिथ्या मे दुष्कृतं इति पठित्वा । ततः चत्तारिमङ्गलं अरिहन्तामङ्गलं सिद्धामङ्गलं साहूमङ्गलं केवलिपन्नत्तो धम्मो मङ्गलं १ चत्तारिलोगुत्तमा अरिहन्तालोगुत्तमा सिद्धालोगुत्तमा साहूलोगुत्तमा केवलिपन्नत्तो धम्मो लोगुत्तमो २| चत्तारिसरणं पवजामि अरिहंते सरणं पवजामि ३ इति पठेत् । तदनन्तरं जिनस्तोत्रपाठः । ततः। शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥१॥ इति कथनं । ततः परमेष्ठिमन्त्रं पठित्वा । मनोवाकाययोगानां शुभसंस्थापनान्मया। शुभावश्यककार्येण पूर्ण । सामायिकं कृतं ॥१॥ अतीचारैरभग्नं मे सामायिकमनुत्तरं । अहंद्गुरुप्रसादेन पुनरस्तु क्षणे क्षणे ॥२॥ पुनः पुनरस्तु सामायिकं इति सामायिकपारणश्लोकः । ततः प्रत्यक्षतया वा मनसा वा गुरुवन्दनं । इति नृपतियोगिकार्यव्याक्षिसानां गृहिणां संक्षेपतः प्रतिक्रमणविधिः संपूर्णः॥ ॥ कदाचित्कस्यचित्प्रज्ञामान्येन सामायिकप्रत्याख्यानदण्डकं मुखपाठेन नायाति तेन चित्ताभिग्रहेणैव सामायिकप्रत्याख्याने करणीये परं चायं विशेषः दण्डकोच्चारणेनादृतं सामायिकं प्रत्याख्यानं च । अतीचारागमनैरभग्नं भवति तन्मध्याकारोचारणव
25-59A%ANSARANASI
%
%
%
%
%
%
|
Jan Education Inter
Page #405
--------------------------------------------------------------------------
________________
आचारदिनकरः
विभागः२ तपोविधिः
॥३३४॥
शात् मनस्याहते तु दण्डकोचारवर्जिते सामायिके प्रत्याख्याने भन्ने भवतः तङ्गे प्रायश्चित्तविधिप्रक्रमोक्तं प्रायश्चित्तमाचरणीयं । तथा च । 'जिनार्चनगुरोः पूजा सिद्धान्तपठनं तथा । वैयावृत्यं मुनीनां च विम्बपुस्तकयोरपि ॥१॥ धर्मोपदेशश्रवणं व्याख्यानं धर्मशास्त्रकं । प्रमार्जनादि वा कार्य प्रतिपत्तिगुरोरपि ॥२॥ परमेष्ठिमन्त्रजापः स्तोत्रपाठोहतामपि । इत्यादिधर्मवैयग्र्यं सर्वमावश्यकं विदुः॥ ॥ मध्याह्वान्मध्यरात्रं च यावदेवसिकं विदुः । मध्यरात्राच मध्याहं यावत्कर्म च रात्रिकं ॥४॥' इत्याचार्यश्रीवर्धमानसूरिकते आचारदिनकरे उभयधर्मस्तम्भे षड्विधावश्यककीर्तनो नामाष्टत्रिंशत्तम उद्यः ॥ ३८ ॥ ग्रन्थानं २५००॥
एकोनत्रिंशत्तम उदयः। अथ तपोविधिरुच्यते ॥ सचायं । यहूरं यदुराराध्यं यच्च दूरे व्यवस्थितम् । तत्सर्व तपसा साध्यं तपो हि दरतिक्रमम् ॥१॥ ततः शिवकुमारवचरति मन्दिरस्थोपि यः स देवपरिषद्यपि युतिमहत्त्वविस्फूर्तिभृत् । कृशत्वकृशतापनोल्लसितकर्णकं काञ्चनं सुधातुषु विशिष्टतां नृपतिमौलितामेति च ॥२॥ ततः सकलकर्मभिर्द्विविधलब्धिकृनिश्चितं गृहे पुरि च दुर्भरोप्यहह वन्दिषेणो द्विजः। व्रते शमतपःपरः सुरनरैकवन्द्यो भवेद्रविज्वलनतापितः श्रयति दीप्तिमाद्यो घटः ॥३॥ यस्तपोविधिराम्नातो जिनैर्गीतार्थसाधुभिः। तं तथा कुर्वतां सन्तु मनोवाञ्छितसिद्धयः॥४॥ असत्यां दानशक्तौ च देहशक्तिमवेक्ष्य च । अनुष्ठेयं पुण्यवद्भिस्त
॥३३४॥
_Jain Education intern
O
ww.jainelibrary.org
Page #406
--------------------------------------------------------------------------
________________
Jain Education Interna
पः कर्म सुदुष्करं ॥ ५ ॥ तद्धि द्वादशरूपं स्याद्वाह्याभ्यन्तरभेदतः । संयोज्य षडिधं बाह्यमुपवासादिकर्मभिः । ॥ ६ ॥ तपोविधिः श्रेणियुक्त्या प्रोक्तोऽर्हद्भिश्च साधुभिः । कश्चित्केवलिसंदिष्टः कश्विद्गीतार्थ भाषितः ॥ ७ ॥ | कश्चित्फलादिभिश्वीर्णस्त्रिविधः स तपोविधिः । योगोपधानमुख्यो यः स विधिः केवलीरितः ॥ ८ ॥ कल्याणादिपुण्डरीकत पोमुख्यो मुनीरितः । रोहिणी कल्पवृक्षादिविधिः फलतपोमयः ॥ ९ ॥ एवं संमील्य विद्वद्भिस्तपःश्रेणिः प्रदर्शिता । कार्य न साधुसाध्वीभिः प्रतिमावाद्युपासकैः ॥ १०॥ कृतोपधानैः सम्यक्त्वधारिभिः फलदं | तपः । नोह्या योगा गृहस्थैश्च शेषं सर्व तपोपि हि ॥ ११॥ विधेयं श्रावकैः शान्तेः श्राविकाभिस्तथाविधं । शा न्तोऽल्पनिद्रोऽल्पाहारो निष्कामो निःकषायकः ॥ १२ ॥ धीरोऽन्यनिन्दारहितो गुरुशुश्रूषणे रतः । कर्मक्षयार्थी प्रायेण रागद्वेषविवर्जितः ॥ १३ ॥ दयालुर्विनयापेक्षी प्रेत्येह फलनिःस्पृहः । क्षमी नीरु निरुत्सेको जीवस्तपसि योज्यते ॥ १४ ॥ षाण्मासिके वार्षिके च मासोर्ध्वं तपसि स्फुटे । त्यक्तं प्रतिष्ठादीक्षासु कालं तस्मि नपि त्यजेत् ॥ १५ ॥ शुभे मुहूर्ते प्रारब्धे काण्डान्यायान्तु यान्तु वा । पक्षमासदिनान्दानि न पश्येत्तत्र दूषणं ॥ १६ ॥ मृदुध्रुवचरक्षिप्रैवरैि भौमं शनिं विना । आद्यादनत पोनन्द्यालोचनादिषु भं शुभं ॥ १७ ॥ क्रियमाणे तपस्यन्तस्तपः पुण्यतिथौ यदि । आयाति नियमात्कार्यं दुर्लङ्घयो नियमः सतां ॥ १८ ॥ प्रवर्धमानः संस्थाप्य पश्चात्तत्क्रियतां तपः । तपोमध्ये तपः कार्ये गरिष्ठं तप आचरेत् ॥ १९ ॥ अवशेषं लघु तपः कार्य पश्चात्ततोपि हि । अनाभोगादिभिर्भने तपःकर्मणि मध्यतः ॥ २० ॥ आलोचनीयं तत्तत्र कार्य पश्चात्तपोऽथवा ।
Page #407
--------------------------------------------------------------------------
________________
विभागार तपोविधिः
आचार- क्रमजे तपसि प्रायो न गणेयस्तिथिक्रमः ॥ २१॥ तिथिजे तपसि श्रेष्ठा सूर्योदयगता तिथिः । तिथे पातेच दिनकरः पूर्वस्मिन्नहि वृद्धौ परत्र वा ॥ २२॥ कार्ये तिथितपःकर्म प्राहेति भगवान् जिनः । कालवृद्धेरसत्यागावृत्तिसं
क्षेपतस्तथा ॥ २३ ॥ ऊनोदर्यमनशनं कायक्लेशान्तरेषु च । अधिकं यत्तपस्तत्तु ज्ञेयं वृद्ध्योत्तरोत्तरं ॥ २४॥ मौहूर्तिकं प्राहरिकं सार्धप्राहरिकं तथा । मध्याह्नमापराहं च तपः कालोत्तरोत्तरं ॥२५॥ संख्याविकृतिकं चैव तथा नैर्विकृतं पुनः । आचाम्लमेकसिक्थं च रसत्यागोत्तरोत्तरं ॥ २६ ॥ द्विभक्तमेकभक्तं च संख्याकवलदत्तिकं । उपवासमनीरं च वृत्तिसंक्षेपणोत्तरं ॥ २७ ॥ तपःप्रारम्भणे कार्यमष्टधा जिनपूजनं । तपोनिर्वाहसि
यर्थ पौष्टिकं विधिसंयुतं ॥ २८ ॥ ग्रहदिक्पालयक्षाणां मुद्रानैवेद्यसत्फलैः । यदर्चनं गुरुः कुर्यात्तत्पौष्टिकमुदाहृतं ॥२९॥ पुस्तकाम्बरपात्रानाशनं शुद्धगुरुष्वपि । संघार्चनं क्षेत्रदेवीपरदैवतपूजनं ॥ ३०॥ योगोपधानप्रतिमासु नन्दयः कार्या मुनीन्द्रैर्विधिसन्निवेदिताः। शेषे तपाकर्मणि शक्रसंस्तवैरावश्यकादिव्रतवाचना
विधिः ॥ ३१ ॥ शुद्धं तपः केवलमप्युदारं सोद्यापनस्यास्य पुनस्तुमः किं । हृद्यं पयो धेनुगुणेन तत्तु द्राक्षासिहताक्षोदयुतं सुधैव ॥ ३२॥ वृक्षो यथा दोहदपूरणेन कायो यथा सद्रसभोजनेन । विशेषशोभां लभते यथो
क्तेनोद्यापनेनैव तथा तपोपि ॥ ३३ ॥ उपधानानि सर्वाणि द्वादशप्रतिमा यतेः । एकादश गृहस्थस्य योगाः सैद्धान्तिकाः क्रमात् ॥ ३४ ॥ इन्द्रियाणां जयश्चैव कषायजय एव च । योगशुद्धिर्धर्मचक्रं तथैवाष्टाहिकाद्वयं ॥ ३५ ॥ कर्मसूदनमन्तानि जिनोक्तानि तपांसि वै। वियोगानि गृहस्थस्य सर्वाण्याणि वै पतेः ॥ ३६॥
CARRANGAR
॥३५॥
Jan Education inte
Page #408
--------------------------------------------------------------------------
________________
Jain Education Inter
उपधानतपः ९ श्राद्धप्रतिमातपः २ यतिप्रतिमातपः ३ योगतपः ४ इन्द्रियजयतषः ५ कषायजयतपः ६ योगशुद्वितपः ७ धर्मचक्रतपः ८ अष्टाहिकातपोद्वयं ९।१० कर्मसूदनतपः ११ इति जिनोक्तानि तपांसि || " कल्याणकानि ज्ञानं च दर्शनं चरणं तथा । चान्द्रायणं वर्धमानं ततः परमभूषणं ॥ १ ॥ दीक्षा च ज्ञाननिर्वाणे | तथोनोदरिकातपः । संलेखना सर्ववीरं तथा च कनकावली ॥ २॥ मुक्तावली रत्नमाला सिंहनिःक्रीडितद्वयं । भद्रं चैव महाभद्रं ततो भद्रोत्तरं पुनः ॥ ३ ॥ ततश्च सर्वतोभद्रं गुणरत्नमथाङ्गकं । सांवत्सरं नन्दिसरः पुण्ड| रीकं तथैव च ॥ ४ ॥ माणिक्यप्रस्तारी पद्मोत्तरसमवसरणयुगलानि । गणधरमशोकवृक्षं सप्ततिशतकं नम|स्कारं ॥ ५ ॥ पूर्वचतुर्दशकमथो एकावलिका च दशविधो धर्मः । पञ्चपरमेष्ठिसंज्ञा पञ्चम्याद्वित्यमथ संघः ॥ ६ ॥ आधीयते च मनुजैः सर्गादिफलार्थिभिर्विमलवृत्तैः । तस्माद्वनं महाघनमथ वर्गश्रेणिमेरुतपः ॥ ७ ॥ द्वात्रिंशत्कल्याणकमघच्यवनजन्मलोकनालीनि । कल्याणाष्टाहिकमथ सूर्यायनमन्तरा वज्रं ॥ ८ ॥ आचाम्लं | वर्धमानं ततस्तपः स्यान्महावीरं । माघश्रेणिर्लक्षप्रतिपद्गीतार्थकथिततपः ॥ ९ ॥ साधुसाध्वीश्रावकाणां श्रा| विकाणां महात्मनां । तपांस्याचरणीयानि गीतार्थकथितानि वै ॥ १० ॥ कल्याणकतपः १ ज्ञानतपः २ दर्शनतपः ३ चारित्रतपः ४ चान्द्रायणतपः ५ वर्धमानतपः ६ परमभूषणतपः ७ दीक्षातपः ८ ज्ञानतपः ९ निर्वातपः १० ऊनोदरीतपः ११ संलेखनातपः १२ सर्वसंख्याश्रीमहावीरतपः १३ कनकावलीतपः १४ मुक्तावली - तपः १५ रत्नावलीतपः १६ लघुसिंहनिःक्रीडिततपः १७ बृहत्सिंहनिःक्रीडिततपः १८ भद्रतपः १९ महाभद्र -
w
Page #409
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥३३६॥
तपः २० भद्रोत्तरतपः २१ सर्वतोभद्रतपः २२ गुणरत्नसंवत्सरतपः २३ अङ्गतपः २४ संवत्सरतपः २५ नन्दी-विभागः२ श्वरतपः २६ पुण्डरीकतपः २७ ॥ माणिक्यप्रस्तारिकातपः २८ पद्मोत्तरतपः २९ समवसरणतपः ३० द्वितीय- तपोविधिः समवसरणतपः ३१ गणधरतपः ३२ अशोकवृक्षतपः ३३ सप्ततिशततपः ३४ नमस्कारतपः ३५ चतुर्दशपूर्वतपः ३६ एकावलीतपः ३७ दशविधयतिधर्मतपः ३८ पञ्चपरमेष्ठितपः ३९ लघुपञ्चमीतपः४० बृहस्पञ्चमीतपः ४१ चतुर्विधसंघतपः ४२ घनतपः ४३ महाघनतपः ४४ वर्गतपः४५ श्रेणितपः ४६ मेरुतपः ४७ द्वात्रिंशत्कल्याणकतपः ४८ च्यवनतपः ४९ जन्मतपः ५० लोकनालितपः ५१ कल्याणकाष्टाहिकातपः ५२ सूर्यायनतपः। |५३ आचाम्लवर्धमानतपः ५४ महावीरतपः५५ माघमालातपः ५६ लक्षप्रतिपत्तपः ५७ इति गीतार्थाचीर्णानि तपांसि ॥ ॥'सर्वाङ्गसुन्दरतपो१निरुजशिखं २ सुभगता त्रिदशवृक्षं३ । दमयन्त्या ४ यतिजनक ५ साक्षयनिधि ६ मुकुटसप्तमी ७ च तपः॥१॥ अंबा ८ श्रुतदेवी ९ रोहिणी १० च माउरितपश्च ११ सुखसंपत्। १२ । अष्टापदसोपानं १३ निवृतिदण्डं १४ त्वदुःखदर्शियुगं १५॥२॥ गौतमपात्रं १६ निर्वाण १७ दीपक १८ तदनु चामृताष्टमिका १९ । तस्मादखण्डदशमी २० परत्रपालिश्च २१ सोपानं २२ ॥३॥ कर्मचतुर्थ २३ परमेष्ठिफल २४ मवैधव्यदशमिका २५ चैव । नन्द्यावर्तयुगं २६।२७ पुनरेतत्फलतप इति ख्यातं ॥ ४॥ दमयन्त्यादृष्टान्तदर्शनाद्रोहिणीगुणश्रवणात् । कार्य फलार्थिभिरिदं गृहिभिः फलतप इति ख्यातं ॥५॥ सर्वा-६ सुन्दरतपः १ निरुजशिखतपः २ सौभाग्यकल्पवृक्षतपः ३ दमयन्तीतपः ४ आयतिजनकतपः ५ अक्षयनि
॥३३६॥
Jain Education in re
al
For Private & Personal use only
Page #410
--------------------------------------------------------------------------
________________
|धितपः ६ मुकुटसप्तमीतपः ७ अम्बातपः८ श्रुतदेवीतपः ९ रोहिणीतपः१० माउरितपः११ सर्वसुखसंपत्तितपः १२ अष्टापदपावडीतपः १३ मोक्षदण्डतपः १४ अदुःखदर्शितपोद्वयं १६ गौतमपडिगहातपः १७ निर्वाणदीपतपः १८ अमृताष्टमीतपः १९ अखण्डदशमीतपः २० परतपालितपः २१ पावडीतपः २२ कर्मचतुर्थतपः २३ नवकारफलतपः २४ अविधवादशमीतपः २५ बृहन्नन्द्यावर्ततपः २६ लघुनन्द्यावर्ततपः २७ इति सप्तविंशतिफलतपांसि ॥ तत्र उपधानतपो व्रतारोपाधिकारादवसेयं १ गृहस्थस्यैकादशप्रतिमावतारोपसंस्कारादवसेयाः २ यतेादशप्रतिमातपो यतिधर्मोत्तरायणात्प्रतिमाधिकारादवसेयं ३ सैद्धान्तिकायोगायोगोद्बहनाधिकारादवसेयाः ४॥ ॥ अथावशेषा व्याख्यायन्ते चत्वारि व्याख्यातानि। तेषु पूर्व जिनोक्तानां कथनं । पञ्चममिन्द्रियजयतपः। 'पूर्वार्धमेकभक्तं च विरसाम्ले उपोषितं । प्रत्येकमिन्द्रियजयः पञ्चविंशतिवासरैः॥१॥ इन्द्रियाणां
५ इन्द्रियजयतप आगाढदिन २५ | स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणां जयार्थ तप इन्द्रियजयतपः। तत्र एकमे| स्पर्श पु. ए. नि : आं १ उप : कमिन्द्रियं प्रति क्रमेण पूर्वाध १ एकभक्त २ निर्विकृतिक ३ आचाम्ल ४ उ| रस पु. ए. नि: 03 उप | पवास ५ रूपाणि । एवं पञ्चपश्च प्रत्याख्यानानि पञ्चविंशत्या दिनः पर्यन्ते ता-1 घ्राण पु. ए. नि : आं. उप | वद्भमिशयनं ब्रह्मचर्य यन्त्रकन्यासः । उद्यापने जिनाग्रतः सर्वपक्कान्नभक्ष्यफ| चक्षु पुगए नि03 उप : लप्रकारान्तराणां पञ्चविंशतिसंख्यया ढौकनं । एतत्संख्यया साधुभ्योपि श्रोत्र पु. ए १ नि । आं 3 उप दानं । एतत्करणे सर्वेन्द्रियाणां दुःप्रवृत्तिनिषेधः फलं । इति यतिश्राद्धकर
Jain Education Intern
R
ww.jainelibrary.org
Page #411
--------------------------------------------------------------------------
________________
आचारदिनकर
॥३३७॥
मान एनि
णीयमागाढमिन्द्रियजयतपः॥५॥ ॥ अथ कषायजतपः। 'एकभक्तं निर्विकृति सजलानशने तथा । कषाय- विभागः२ ६ कषायजयतपआगाढं १६ | जय एकस्मिन्कषायेऽन्येष्वपीदृशं ॥ १ ॥' कषायाणां क्रोधमानमायालोभानांतपोविधिः क्रोध ए १ नि : आं 1 उप । जयार्थ तपः कषायजयतपः । तथैकमेकं कषायं प्रति एकभक्तं १ निर्विकृतिकं २
उप || आचाम्लो ३ पवासौ ४ रूपं प्रत्याख्यानचतुष्कं दिनचतुष्टयं । शेषेष्वप्येवं षोडमाया ए नि : आंउप शभिर्दिनैः पूर्यते । यन्त्रकन्यासः । उद्यापने षोडशसंख्यसर्वफलजातिपक्वान्नषड्| लोभ ए, नि: उप विकृतिढीकनं देवाने । यतिभ्योप्येतद्वस्तुदानं । एतत्फलं सर्वकषायविनाशः। इति यतिश्राद्धकरणीयमागाढं कषायजतपः॥६॥ ॥ अथ योगशुद्धितपः। 'योगे प्रत्येकमरसमाचाम्लं वाप्यु७ योगशुद्धतपआगा९पोषितं । एवं नवदिनोगशुद्धिः संपूर्यते ततः॥१॥' योगानां मनोवाक्कायानां शुद्धि
उकारित्वाद्योगशुद्धिः। तत्र मनःप्रति प्रथमेहि निर्विकृतिकं १ । द्वितीये आचाम्लं २तृ
तीये उपवासः ३ एवं वचःकायौ प्रत्यपि । एवं नवभिर्दिनैः पूर्यते । यत्रन्यासः । उद्यापने काया नि १ आं. उ१ जिनाग्रे षविकृतिढौकनं । साधुभ्यस्तद्दानं । एतत्फलं मनोवाकायानां शुद्धता भवति।। इति यतिश्राद्धकरणीयमागाढं योगशुद्धितपः॥७॥ ॥ अथ धर्मचक्रतपः। विधाय प्रथमं षष्ठं षष्टिमेकान्तरं तथा । उपवासं धर्मचक्रे कुर्याद्वयर्कवासरैः॥१॥' धर्मस्य चक्रं समूहः । अथवा भगवतोऽर्हतोऽतिशयरूपं F॥३३७॥ धर्मचक्रं तत्प्राप्तिहेतुत्वाद्धर्मचक्रं । तत्र पूर्व षष्ठतपः ततोऽनन्तरं षष्टिरुपवासा एकान्तरिताः। एवं विंशत्यु
मन
वचन
Jain Education interne
For Private &Personal use Only
P
o
w.jainelibrary.org
Page #412
--------------------------------------------------------------------------
________________
444
"
SARACUASANSAGAR
"
८ धर्मचक्रतप आषाढ दिन १२३ पूर्यते
|त्तरशतदिनैः पूर्यन्ते । यन्त्रक| पा
न्यासः । उद्यापने वर्णमयं|
रूप्यमयं वा रत्नजडितं धर्म| उपा उपा उपा उपा उपा उपा उपा उपा उपा| उ पाचक्र निर्माय महापूजापूर्वक *
पा जिनाग्रे ढोकयेत् । तदनन्तरं | उपा उपा उपा उपा| उ पा उपा| उ पाउ | पा उपा| उपायथाशक्ति संघपूजा । एत| उपाउ पाउ | पा उपा| उपा| उ पाउ पा| उ | पा उपा उपास्फलं निरतिचारबोधिप्राप्तिः। इति यतिश्राद्धकरणीयमागाढं धर्मचक्रतपः॥८॥ ॥अथ लघुअष्टाह्निकातपः। 'अष्टमीभ्यां समारभ्य शुक्ला-15) |श्वयुजचैत्रयोः । राकां यावत्सप्तवर्ष स्वशक्त्याष्टाहिकातमः॥१॥ सदैव पुण्यानां अष्टानामहां समाहारो
९।१० चैत्रशुक्लाटम्यादि दिन ८१७ आसोजशुक्लाष्टम्यादि ८ ष्टाहिका । आश्वयुजशुक्लचैत्रशुक्ला|| ति || ९ १० ११ १२ १३ | १४ | १५ | ति | ९ १० ११ १२ १३ १४ १५ ष्टमीमारभ्य पूर्णिमां यावदष्टदिनानि || थिए नि | आउ प नि | आउ | थिए | नि | आं उ ए नि आं| उ खशक्त्या एकभक्तनिर्विकृतिकाचा-IH म्लोपवासैः प्रत्याख्यानानि विधेयानि । तत्र बृहत्तात्रविधिना जिनलानं यावत्तेषु दिनेषु सप्तवर्ष विदध्यात् । यन्त्रकन्यासः । उद्यापने षट्पञ्चाशत्संख्यया पुष्पफलनैवेद्यपक्कान्नैर्जिनपूजा साधुभ्यस्तदानं च । यथा
Jan Education inte
Page #413
--------------------------------------------------------------------------
________________
आचार-
दिनकरः
॥३३८॥
शक्तिसंघपूजा । एतत्फलं दुर्गतेरभावः । इति यतिश्राद्धविधेयं आगाढं लघुअष्टाह्निकातपोद्वयं ॥ १०॥ ॥ विभागार अथ कर्मसूदनतपः । 'प्रत्याख्यानान्यष्टौ प्रत्येकं कर्मणां विघाताय । इति कर्मसूदनतपः पूर्ण स्थाागरस ६४ तपोविधिः
११ कर्मसूदनतपः आगाढं दिन ६४ | मिताहोभिः॥१॥ उपवास १ मेकभक्तं २ तथैकसिक्थै ३ कसंज्ञाना उ ए सी एग एद नि | आं अह स्थिती ४ दत्तिं ५। निर्विकृतिक ६माचाम्लं ७ चाष्टग्रासं८ क्रमादर्शना उ ए सी एग एद नि आं अ.त्कुर्यात् ॥ २॥ कर्माणि ज्ञानावरण १ दर्शनावरण २ वेदनीय ३ | वेद उ ए सी एग पद नि आं अ० मोहनीय ४ आयु ५ नाम ६ गोत्र ७ अन्तराय ८ रूपाणि सूदयति | मोह उप सी एग एद नि ओ अ० सर्वथा छिनत्तीति कर्मसूदनं। तत्रैकं कर्म १ प्रति उपवासं २ एकसिक्थं | || आयु उ ए सी एग एद नि आँ ०३ एकस्थानं ४ एकदति ५ निर्विकृतिक ६ आचाम्ल ७ अष्टकवल ८ || नाम उ ए सी एग एद नि आं अ० रूपं । दिनाष्टके प्रत्याख्यानाष्टकं कुर्यात् । एवं कर्माष्टकेपि । एवं च-18 | गोत्र | उ ए सी एग एद नि आं अतुःषष्ट्या दिनैः पूर्यन्ते । यन्त्रकन्यासः। उद्यापने रूप्यमयं वृक्षं वर्ण-18
अंत उ ए सी एग एद नि आं अ० मयं कठारं मोदकचतःषष्टिं पुस्तकाने दौकयेत् । बृहत्वात्रविधिना जिनलानं संघपूजा च । एतत्फलं कर्मक्षयः । इति यतिश्राद्धविधेयमागाढं कर्मसूदनतपः ॥११॥ इत्येवं यतिश्राद्धकरणीयानि जिनोक्तान्येकादशतपांसि संपूर्णानि ॥ ॥'उद्यापने च गृहिभिः कार्य कर्म यथोदितं ।
॥३३८॥ काराप्यं यतिभिः श्राद्धात्तदभावे च मानसं ॥१॥ यद्दिनान्तरितं कार्य तदनागाढमुच्यते । एकश्रेण्यां वि
Jan Education Inter
|
Page #414
--------------------------------------------------------------------------
________________
आ. दि. ५८
Jain Education Interna
धेयं यत्तदागाढं जगौ जिनः ॥ २ ॥ इति जिनोक्तानि तपांसि ॥ ॥ अथ गीतार्थाचीर्णानि तपस्यभिधीयन्ते । यथा । तत्र प्रथमं कल्याणकतपः । उपजातिः - ' यस्मिन्दिने तीर्थकरस्य गर्भावतार जन्मत्रतकेवलानि । मोक्षो बभूवात्र दिने तपो यत्कल्याणकं तत्समुदाहरन्ति ॥ १ ॥ कल्याणक एकस्मिन्नेकाशनमेतयोर्द्वये विरसं । आचाम्लं त्रितयेपि हि चतुष्टयेप्यनशनं प्राहुः ॥ २ ॥ एवं कृत्वा प्रतिवर्षे पूर्यते वर्षसप्तकात् । कल्यातप एतद्धि तद्दिनान्यागमाद्वदेत् ॥ ३ ॥ - सम्मं नमिऊण जिणे चडवीसं तेसि चेव पत्तेयं । वुच्छं चुइजम्म| दिक्खानाणनिवाणकल्लाणे ॥ १ ॥ कत्तियबहुले पंचमि संभवनाणं दुवालसीएक । नेमि चुइ पउमजम्मो | तेरसि पउम पहे दिक्खा || २ || पनरसि मुक्खो वीरे सिअवारसि तइअ अरसुविहिनाणं । मग्गसिरकसिणपंचमि जम्मो सुविहिस्स छट्ठवयं ॥ ३ ॥ दसमीइ वीरदिक्खा इक्कारसि पउमनाहनिवाणो । सिअदसमि जम्म मुक्खो अरस्स इक्कारसीह पुणो ॥ ४ ॥ अरदिक्खा नमिनाणं मल्लिजिणे जम्मदिक्खनाणाई । चउद्दसि जम्मो पुन्निम निक्खमणं संभवजिणस्स ॥ ५ ॥ पोसाइदसमिगारसि पासे बारसीतेर सीससिणो । जहसंखं जम्मवया सीयलनाणं चउद्दसीए ॥ ६ ॥ सुद्धेलट्ठी विमले नवमी संतिस्सि कारसी अजिए । अभिनन्दणे चउद्दसि पुनिमधम्मे अ नाणाई || ७ || माहाइछट्ठि पउमचुइ बारसी सीअलस्स जम्मवया । तेरसि | मुक्खाउसभे सिज्जं से मावसा नाणं ॥ ८ ॥ सियबीयनाणजम्मा वसुपुज्जभिनंदणाण अह जम्मो । तइआई | विमलधम्माण चउत्थि दिखाइ विमलस्स ॥ ९ ॥ अट्ठमि जम्मो अजिए नवमीवारसीतेरसीसु वयं । अजि
Page #415
--------------------------------------------------------------------------
________________
आचार• दिनकरः
॥ ३३९ ॥
Jain Education Inte
अभिनंदणधम्माण फग्गुणे कसिणछट्टीए ॥ १० ॥ नाणसुपासे सत्तमि सुपासमुक्खो ससिस्स नाणं च । सुविहिचुईनवमीए इक्कारसि नाणमुसभस्स ॥ ११ ॥ सिजंसजम्मसुवयं नाणं बारसहिदिक्खसेअंसे । तेरसि चउदसि जम्मो पनरसि दिक्खाइ वसुपुजे ॥ १२ ॥ सियबीय चउत्थि अट्ठमि चवणं अरमल्लिसंभवजिणाणं । बारसि मुक्खो मल्लिस्स जयइ मुणिसुवयवयं च ॥ १३ ॥ चित्ताइचउत्थि पासे चवणं नाणं च पंचमी चवणं । ससिणो उसमे अट्ठमि जन्मवया सुद्धतइयाए ॥ १४ ॥ कुंथूनाणं पंचमि सिद्धीसंभव अनंत अजियाणं । नवमिहिं मुक्खो सुविहस्स नाण मिक्कारसीए उ ॥ १५ ॥ तेरसिजम्मो वीरे पुन्निमपरमस्स नाणमह बहुले । वसाहपडिवबीआ कुंथु तह सीअले मुक्खो ॥ १६ ॥ पंचमीहिं कुंथुदिक्खा सीअलचुइ छट्टि दसमि नमिमुक्खो | तेरसि जम्मो चउदसि दिक्खा नाणं अनंतस्स ॥ १७ ॥ चउदसि जाओ कुंथु सिअचउत्थिचुओभि नंदणो जयइ । सन्तमि धम्मोवि चुओ अट्ठमि अभिनंदणो सिद्धो ॥ १८ ॥ जम्मट्ठमि नवमिवयं सुमइ जिणे | दसमि केवलं वीरे । वारसि तेरसि चुअ विमल अजिय अह जिट्ठबहुलंमि ॥ १९ ॥ छट्टि चुई सेअंसे सुवयजम्मट्ठमी नवमिमुक्खो । तेरसि जम्म मुक्खो चउदसि दिक्खा य संतिस्स ||२०|| सिअपंचमी य मुक्खो धम्मे नवमी वासपुज्जचुई । बारसि सुपासजम्मो तेरसि दिक्खा सुपासस्स || २१ || आषाढाइचउत्थी उसभचुई सत्तमी विमलमुक्खो । नमिदिक्खा नवमीए सिअछट्टिहिं वीरजिणचवणं ॥ २२ ॥ अट्ठमि सिद्धो नेमी वसुपुज्जो निव्बुओ चउदसीए । सावणबहुले तइआ सिद्धिगओ जयइ सेअंसो || २३ | सत्तमि चवणमणते
विभागः २ तपोविधिः
॥ ३३९ ॥
Page #416
--------------------------------------------------------------------------
________________
५- - - -
40-%CROACEACHEADAMGANGA
अट्ठमि नमिजम्मु नवमि कुंथुचुई। सिअबीअ चुओ सुमई पंचमि छट्टि नेमिजम्मवया ॥ २४॥ पासस्सट्टमि। मुक्खो सुव्वयचुइ पुन्निमाइ भद्दवए । संतिससि चवणमुक्खो सत्तमि अहमि सुपासचुई ॥ २५ ॥ सियनवमि सुविहिमुक्खो नेमिस्सा सोअवमावसानाणं । पुन्निम चुनअनमिजिनवल्लहं पयंदेसु पणयाणं ॥२६॥ नारकाणामपि मुहूर्तप्रमोदकारिवाद्विश्वत्रयस्य कल्याणकराणीति कल्याणकानि । तानिच शुभदिने कल्याणकदिने प्रारभ्यन्ते । यस्यां यस्यां तिथौ आगमवचनेन जिनानां कल्याणकमायाति तच्च च्यवनजन्मदीक्षाज्ञाननि| वाणलक्षणं । तद्दिने एकस्मिन्कल्याणके एकभक्तं द्वयोनिवृत्तिकं त्रिष्वाचाम्लं चतुषूपवासः । पञ्चकल्याणक|संगमे प्रथमदिने उपवासो द्वितीयदिने एकभक्तं ॥ एग उववासो दो अंबिलाई निविआई तेरस हवंति।। |एगासणाई चुलसी कल्लाणतपस्स परिमाणं ॥१॥ एवं वर्ष संपूर्य वर्षसप्तकमेवमेव कुर्यात् । तदन्ते उद्यापने जिनाग्रतश्चतुर्विशतिसंख्यया स्लानपट्टस्नात्रकलशवन्दनपात्रधूपदहनपात्रपरिधापनिकानैवेद्यपात्रकुम्पिकाप्रभृतिपूजोपकरणानांबृहत्लानविधिना जिनस्नात्रं चतुर्विशतिसंख्यया सर्वपक्कान्नजातिफलजातिढौकनं चतुर्विंशतिस्वर्णमयरत्नजटिततिलकदानं साधुभ्यो वस्त्रान्नपात्रदानं संघवात्सल्यं संघपूजाच । अथवा जिनानां च्यवनजन्मदिनेषु प्रत्येकमेकैकोपवासः । दीक्षाज्ञाननिर्वाणेषु येन तीर्थकरेण यादृक् तपो रचितं तादृगेवैकान्तरोपवासरीत्या विधीयते । इयं द्वितीया कल्याणकतपोरीतिः॥ यत्रकन्यासः। उद्यापनं पूर्ववत् । एतत्फलं तीर्थकर-I
१ उपवास एकना चार एकासणा ४ आचाम्ल एकना श्रण गणतां ६ निविना बेगणतां २६-८४ एकासणा सर्व मळीने १२० एकासणानि ।
-*-*-*-
*-04-4
Cheet
Jain Education Internat
Diw.jainelibrary.org
Page #417
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ ३४० ॥
Jain Education Int
96649%
नामकर्मबन्धः । इति यतिश्राद्धविधेयमागाढं कल्याणकतपः ॥ १ ॥ ४ ज्ञानादिश्रीणि तपांसि आगाढानि ३
उ
अघ उ पा
पा
अघ उ
पा
पा
अघ उ पा उ पा उ
॥ अथ ज्ञानतपः । एकान्तरोपवासैश्च त्रिभिर्वापि निरन्तरैः । कार्य ज्ञानतपश्चोद्यापने ज्ञानस्य पा पूजनं ॥ १ ॥ ज्ञानाराधनार्थे तपः ज्ञानतपः । तत्रोपवासत्रयं पर एकान्तरं निरन्तरं वा यथाशक्ति विधीयते । उद्यापने सापा धुभ्यः वस्त्रान्नपात्रदानं । इति श्राद्धकरणीयमागाढं ज्ञानतपः ॥ २ ॥ ॥ दर्शनतपोषि ज्ञानवत् । नवरं उद्यापने बृहत्नात्रविधिना स्नानं जिनप्रतिमाग्रे षडिकृतिढौकनं साधुभ्यो वस्त्रान्नपात्रदानं सम्यक्त्वोद्भावनाश्रवणं । एतत्फलं विमलबोधिप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं दर्शनतपः ॥ ३ ॥ ॥ चारित्रतपोपि ज्ञानवत् ॥ यन्त्रकन्यासः । नवरं उद्यापने यतिभ्यः षड्डिकृतिवस्त्रान्नपात्रदानं । एतत्फलं विमलचारित्रप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं चारित्रतपः ॥ ४ ॥ ॥ अथ चान्द्रायणतपः ॥ चान्द्रायणं च द्विविधं प्रथमं यवमध्यमं । द्वितीयं वज्रमध्यं तु तयोश्चर्या विधीयते ॥ १ ॥ यवमध्ये प्रतिपदं शुक्कामारभ्य वृद्धितः । एकैकयोग्रसदत्यो राकां यावत्समानयेत् ॥ २ ॥ ततः कृष्णप्रतिपद-मारभ्यैकैकहानित: । अमावास्यां तदेकत्वे यवमध्यं च पूर्यते ॥ ३ ॥ वज्रमध्ये कृष्णपक्षमारभ्य प्रतिपत्तिथिः । कार्या पञ्चदशग्रासदत्तिभ्यां हानिरेकतः ॥ ४ ॥ अमावास्याश्च परतो ग्रासदत्ती विवर्धयेत् । यावत्पञ्चदशैव | स्युः पूर्णमास्यां च मासतः ॥ ५ ॥ एवं मासद्वयेन स्यात्पूर्ण च यववज्रकं । चान्द्रायणं यतेर्दत्तेः संख्या ग्रासस्य
ज्ञान उ
उ
दर्श उ चारि उ उ
उ
उ
उ
उ
उ
4
विभागः २ तपोविधिः
Page #418
--------------------------------------------------------------------------
________________
1-%
AR
१मास ६ कार्तिकवदि ए ५ नाणं संभवजिणस्स नि १२ चवर्ण नेमिजिणस्स
जम्मो पउमप्पहस्स ए १३ दिक्खा पउमप्पहस्स
१५ मुक्खो वीरजिणस्स
ए
पौषसुदि ६ नाणं विमलजिणस्स ९ नाणं संतिजिणस्स " नाणं अजियजिणस्स
नाणं अभिनंदणस्स १५ नाणं धम्मनाहस्स
444444444
0000.
44444
अथ चांद्रायणतपः
मार्गसिरसुदि नि १० जम्मो अरजिणस्स
१० मुक्खो अरजिणस्स उ १५ दिक्खा अरजिणस्स
११ नाणं नमिजिणस्स ११ जम्मो मल्लिजिणस्स
११ दिक्खा मल्लिजिणस्स ए ११ नाणं मल्लिजिणस्स
ए १४ जम्मो संभवजिणस्स उप २
ए १५ दिक्खा संभव जिणस्स ३मास पौषवदि ए १० जम्मो पासजिणस्स ए १५ दिक्खा पासजिणस्स
ए १२ जम्मो चंदप्पहस्स २ | ए १३ दिक्खा चंदप्पहस्स उ ३० | ए १४ नाणं सीयलजिणस्स
rrrrr
कार्तिकसुदि ए ३ नाणं सुविहिजिणस्स ए १२ नाणं अरनाहस्स
मास
wodE
माधवदि चवर्ण पदमप्पहस्स १२ जम्मो सीअलजिणस्स १२ दिक्खा सीअलजिणस्स १३ मुक्खो रिसहजिणस्स १५ नाणं सेयंसजिणस्स
माघसुदि नि २ नाणं वासुपुनस्स
| जम्मो अभिणंदणस्त
ब4444
NAK CAG4-6-2-500
२मास मार्गसिरवदि ए ५ जम्मो सुविहिनाहस्स ए ६ दिक्खा सुविहिनाहस्स ए १० दिक्खा बीरजिणस्स ए " मुक्खो पउमप्पहस्स
"
"
"byyy
-rrr
Jan Education Internet
Marw.jainelibrary.org
Page #419
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ ३४१ ॥
Jain Education Inte
नि
३ जम्मो विमलस्स
३ जम्मो धम्मनाहस्स ४ दिक्खा विमलस्स
ए
८ जम्मो अजिअजिणस्स ९ दिक्खा अजिअजिणस्स ए १२ दिक्खा अभिनंदडरस ए १३ दिक्खा धम्मस्प
ए
५ मास
फागुणवदि
६
नाणं
सुपासरस
७ मुक्खो सुपासरस
नाणं चंदप्पहस्स
नि
७
९
चवणं सुविहिस्स नाणं रिसहस्स
जम्मो सेअंसस्स
१२ नाणं सुब्वयजिणस्स दिक्खा सेयंसस्स
ए
ए ११
नि १२
ए १३
ए १४
ए १५
जम्मो वासुपुजस्स दिक्खा वासुपुजस्स
उ
उ
उ
उ
उ
उ
२
उ ३०
उ
२
उ
9
३
ง
२
२
उ
उ
उ
उ
ง
१
उ
१
२
२
२
9
ง
ए
ए
२
४
८
ए
नि १२
१२
ए
नि
फागुणसुदि
चवणं अरजिणस्स
चवणं मल्लिजिणस्स
चवणं संभवजिणस्स
मुक्खो महिजिणस्स
दिक्खा मुनिसुव्वयस्स
६ मास
चैत्रपदि
नि
४
चवणं पास जिणस्स
४
नाणं पासजिणस्स
५ चवणं चंदप्पहस्स
८ जम्मो रिसहजिणस्स
८ दिक्खा रिसहजिणस्स
चैत्रसुदि
३
नाणं कुंथुजिणस्स आं ५ मुक्खो संभवजिणस्स
उ
उ
उ
उ
उ.
उ
9
ร
·
३०
२
उ
१
उ
ง
उ २
उ. २
उ. ३०
५ | मुक्खो अणंतजिणस्स
५.
मुक्खो अजियजिणस्स
९
ए
ए ११
ए १३
ए १५ नाणं पडमप्पहस्स
७ मास
मु० सुभद्दजिणस्स नाणं सुभद्दजिणस्स जम्मो महावीरस्स
ए
ए
ए
ए
ए १० ए १३ एआं १४
वैशाखपदि
मुक्खो कुंथुनाहस्स
मुक्खो सीयलजिणस्स
१
२
५ दिक्खा कुंथुनाहस्स
६
चवणं सीयलजिणस्स
मुक्खो नमिजिणस्स
जम्मो अणंतजिणस्स दिक्खा अणंतजिणस्स
१४ नाणं अणंतजिणस्स
१४ जम्मो कुंथुजिणस्स
उ. ३०
to to to to to to
उ. ३०
उ. ३०
उ.
उ.
उ.
उ
उ ३०
२
१
उ
उ
उ
AN AS AN AD AU AD
उ
उ
उ
उ
३०
9
२
२
१
विभागः २ तपोविधिः
॥ ३४१ ॥
Page #420
--------------------------------------------------------------------------
________________
Jain Education Internati
वैशाखद
४ चवणं अभिनंदनस्स
७ चवणं धम्मस्सजिनस्स
नि
८
मुक्खो अभिनंदनस्स
ए
८ जम्मो सुमद्दजिणस्स ९ दिवखा सुमइ० ए १० नाणं वीरजिणस्स ए १२ चवणं विमलजिणस्स ए १३ चवणं अजियजिणस्स
८ मास
ज्येष्ठदि
ए
ए
९
नि १३ जम्मो संतिना०
६ चवणं सेयंसस्स
८ जम्मो मुणिसुब्वय
13
१३
ए १४
९ मुक्खो मुणिसुब्वय
मुक्खो संतिना० दिक्खा संतिना०
उ
उ
उ
उ
उ
उ
उ
उ
·
9
उ
३०
9
9
२
१
ง
ง
उ १
उ ३०
9
उ ३०
उ
२
ज्येष्ठ सुद
ए
५ मुक्खो धम्मनाहस्स
९ चवणं वासुपुजस्स
ए
ए
१२ जम्मो सुपासरस
ए १३ दिक्खा सुपासस्स
९ मास
ए
ए
आषाढवदि
४ चवणं रिसहस्स ७ मुक्खो विमलस्स
९ दिवखा नमिनाहस्स
आषाढसुदि
ए
६ चवणं वीरजिणस्स
ए
८ मुक्खो नेमिजिणस्स
ए १४ मुक्खो वासुपुज्जरस
उ ३०
१
उ
उ
उ २
१
उ
9
उ ३०
उ
२
उ
१
उ ३०
उ ३०
१० मास
ए
ए
ए
ए
ए
ए
श्रावणवदि ३ मुक्खो सेयंसस्स ७ चवणं अनंतस्स
८ जम्मो नमिनाहस्स
९. चवणं कुंथुनाहरुस
ए
१९ मास
ए
श्रावणसुद
ए
६ दिक्खा नेमि०
ए
८
मुक्खो पास० ० मुनिसु०
ए २५
चवणं सुमति०
२
५ जम्मो नेमि०
माद्रवादि
७ चवणं संतिस्स ७ मु० चंदपभस्स ८ चवणं सुपासरस
to to to to
उ ३०
उ
उ
उ
उ
उ
उ
उ
उ
उ
उ
܂ܘ ܩܘ ܒ ܒ
उ
5
9
१
9
9
२
३०
१
ร
ง
१
*
Page #421
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥३४२॥
भाद्रवासुदि ए ९ मु० सुविहि १२मास आश्विनवदि ए १३ ना. गर्भापहारस्स ए १५ ना० नेमिजिणस्स
ACCORACCORROCRACKERAKALA
देहिनाम् ॥६॥ चन्द्रस्य अयनं हानिवृद्धिभिस्तद्भवं तच्चान्द्रायणं । यव-विभागः२ वन्मध्यं स्थूलमाद्यन्तहीनं मध्यं यस्य तद्यवमध्यं । वज्रवन्मध्यं सूक्ष्म-
IIपोविधि: माद्यन्तस्थूलं मध्यं यस्य तद्वज्रमध्यं । अत्र स्थूलहीनते दत्तिग्रासबहुत्वस्तोकत्वप्रतिबद्धे । पूर्व यवमध्यचान्द्रायणे शुक्ल प्रतिपदमारभ्य एकैकग्रासदत्तिवृद्ध्या पूर्णिमायावत्पञ्चदशसंख्ये कवलदत्ती जायेते श्राद्ध-| यत्योः । ततः कृष्णप्रतिपदमारभ्यैकैकहान्या यावदमावास्यां श्राद्धयत्योरेकैकग्रासदत्ती जायते । इति यवमध्यचान्द्रायणं ॥ वज्रमध्ये तु| कृष्णप्रतिपदमारभ्य पञ्चदशसंख्यग्रासदत्तिभ्यामेकैकहान्या श्राद्धयत्योरमावास्यामेकैकग्रासदत्ती जायेते। ततः शक्लप्रतिपदमारभ्यैकैकग्रासद
आश्विनसुदि चवणं नमिनाहस्स
शुक्ल तिथि
यवमध्यचान्द्रायणतपः शुक्लपक्षेवृद्धिः
यवमध्यचान्द्रयणतपः कृष्णपक्षेहानिः | २ ३ ४ ५ ६ ७ ८ ९ १.११ १२ १३ १४ १५१५१४१३१२१११०९८७६५/५ ३२|क्रष्णपक्षः क क क क क क क क क क क क क क क क क क क क क क क क क क क क क क वज्रमध्यचान्द्रायणतपः कृष्णपक्षेहानिः
वज्रमध्यचान्द्रायणतपः शुक्लपक्षेवृद्धिः
॥३४२॥
Jan Education in
Page #422
--------------------------------------------------------------------------
________________
- 54-
54-5
त्तिवृद्ध्या श्राद्धयत्योः पूर्णिमां यावत्पञ्चदशग्रासदत्ती भवतः । एवं वज्रमध्यचान्द्रायणमपि मासेन पूर्यते यन्त्रन्यासः। एवं मासद्वयं पूरयित्वा उद्यापने बृहत्लाविधिना स्नात्रं विधाय षड्कृितिनैवेद्यसहितं रूप्यमयं चन्द्र सुवर्णमयं वज्रं सुवर्णमयांश्च षष्टिकावत्कवलसंख्यया मोदकांश्चाशीत्यधिकचतुःशतसंख्यानि ४८० जिनप्रतिमाने ढोकयेत् । साधुभ्यो वस्त्रान्नपात्रदानं संघपूजा च । एतत्फलं सर्वपापापगमः पुण्यवृद्धिश्च । इति यतिश्राद्धकरणीयमागाद द्विविधं चान्द्रायणतपः॥५॥ ॥ अथ वर्धमानतपः । 'ऋषभादेर्जिनसंख्यावृद्ध्या
वर्धमानतपदिन ६२५ अथैकैकं जिनंप्रति संख्यादि ६२५ आगाढंदिन २५ ऋषभ असं असु प सु। चं सु शी श्रे वा वि । अध शां कुं | अ म मु न ने पा
३ ४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२
वर्ध पाने । न मु म अ कुंशां ध अविवाशी सु चं सुप सु | अ
ऋष असं असु पसु चं सुशी श्रे | वा वि अध शां। कुंअ म मुन ने २५ २५ २५ २५ २५ २५ २५ २५, २५ २५ २५ २५ २५ २५ २५ २५ २५ २५ २५ २५ २५ २५ २५ | ए ए ए ए ए ए ए ए ए ए ए ए ए ए ए ए ए ए ए ए ए ए ए
MBER
ए
Jan Education Internet
Mirww.jainelibrary.org
Page #423
--------------------------------------------------------------------------
________________
आचार
दिनकरः
च । पञ्च
ऋषभनाथस्यैकमेन
॥३४३॥
भस्य पश्चानुपूर्त्या पावशतिः पुनर्बलमान
CATEGORGERY
तावन्ति चैकभक्तानि । वीरादेरप्येवं बलमानं वर्धमानतपः॥१॥ अथवैकैकमहतं प्रत्येकाशनकानि च । पञ्च- विभागः२ विंशतिसंख्यानि षट्शताहेन पूर्यते ॥२॥ वर्धते तद्वर्धमानं । तत्र ऋषभनाथस्यैकमेकभक्तं अजितस्य द्वे एवंद्र तपोविधिः क्रमेण यावच्छ्रीवर्धमानस्य चतुर्विशतिः पुनर्बलमानरीत्या श्रीवर्धमानस्यैकैकभक्तं पार्श्वनाथस्य द्वे यावद्वष-18 |भस्य पश्चानुपू- पञ्चविंशतिः इतिपरिवर्तनद्वायनका रीतिः । अथवैकैकं जिनंप्रति पञ्चविंशतिसंख्यान्येकभक्तानि विधेयानि । इयं द्वितीया रीतिः । रीतिद्वयमपि षट्शताहात्पञ्चविंशत्युत्तरात् ६२५ समाप्यते । तपःकाक्षिणा द्वयोर्मध्यादेका रीतिः षट्शताहेन पञ्चविंशत्युत्तरेण समाप्या । यत्रकन्यासः । उद्यापने चतु-11 विशतिजिनानां बृहत्वात्रविधिना स्नात्रं चतुर्विशतिसंख्यपुष्पफलपक्कान्नजातिढौकनं । संघवात्सल्यं संघ8 पूजा च । एतत्फलं तीर्थकरनामकर्मबन्धः । इति श्राद्धकरणीयमागाढं वर्धमानतपः ॥ ६॥ ॥ अथ परमभूषणतपः। शुद्वात्रिंशदाचाम्लैरेकभक्तैस्तदन्तरे।वासराणां चतुष्षष्ट्या तपः परमभूषणं ॥१॥ परमाणि भूषणानि
७परमभूषणतपः आगाढं दिनसंख्या ६४ आं | ए 0 ए ए आ ए आंए आं | ए । 0 ए | आं । ए आं ए आंए आए आं ए आं| ए आए आंए | आं | ए | आंए आंए आंए आंए आंए आंए आं ए| आं ए
R॥३४३॥ | आंए आए आंए । आं| ए आंए | आंए 0 ए आं| ए
%ANGER-MAHARMARCCC
Jain Education Inter
Page #424
--------------------------------------------------------------------------
________________
ज्ञानदर्शनचारित्रादीनि यस्मात्तत्परमभूषणं । अत्रैकाशनकान्तरितानि द्वात्रिंशदाचाम्लानि कुर्यात् । चतुःषष्टिदिनैः पूर्यते । यत्रकन्यासः। उद्यापने बृहत्वात्रविधिपूर्वकं जिनप्रतिमायां सुवर्णमयरत्नजटितसर्वाङ्गी-1 णाभरणदानं द्वात्रिंशत्संख्यया सर्वपक्कान्नफलढौकनं । एतत्फलं परमसंपदगुणप्राप्तिः ॥ दीक्षातपसि चाह
८ दीक्षातप अनागाढं दिन ७२
CROGRA:60. -SACCIM
सनसनKAMA-----
द्विर्येनैव तपसां व्रतं । जगृहे तत्तथा कार्यमेकान्तरितयुक्तितः॥१॥ तद्यथा । सुमइत्थ निचभत्तेण वासुपुज्जो जिणो चउत्थेण । सो मल्लीवि अ अट्ठामेणं सेसा उ छटेणं ॥ १॥ अहंतां दीक्षयानुकरणीयं तपः दीक्षातपः तत्र सुमतिनित्यभक्तेन दीक्षां जगृहे तत्रैकभक्तं कार्य । वासुपूज्यो जिनोपि चतुर्थेन पाश्चों मल्लिरष्टमेन शेषाः षष्ठेन एवमेकैकान्तरितैकभक्तैरुपवासा विधीयन्ते । यत्रकन्यासः। उद्यापने एकभक्तं बृहत्स्नात्रविधिना जिनस्नात्रं अष्टप्रकारपूजा षड्कृितिढौकनं। एतत्फलं विमलव्रतावाप्तिः। इति यतिश्राद्धकरणीयमनागाढं दीक्षातपः॥८॥ ॥ अथ ज्ञानतपः। 'येन तीर्थकृता येन तपसा ज्ञानमाप्यते । तत्तत्तथा विधेयं
Jain Education Internet
For Private & Personal use only
ww.jainelibrary.org
Page #425
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ ३४४ ॥
Jain Education Int
ऋ
अ
nal
सं अ
ऋ अ
प
सु
सु
मु
उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए ३ १ २ १ २ १ २ १ २ १ २ १ २ १ २ १ २ १ २ १ २ १ २ १ २ १ २ १ २ १ २ १ २ १ २ १ ३ १ २ १ २ १ ३ १ ३ १ २ १
अ
चं
सु प
९ केवलज्ञानतपः अनागाढं दिन ७५१९
सु शी श्रे वा
वि अ
ध शां
व्यादेकान्तरितवृत्तितः ॥ १ ॥ यथा अहमभन्त्तवसणे पासो सह महिरिमेषीणं । वासुपुत्रचत्थेणं छ भशेणं साणं ॥ १ ॥ ज्ञानेनोपलक्षितं तपो ज्ञानतपः तत्र श्रीऋषभमहिने मिपार्श्वानामष्टमेन वासुपूज्यस्य चतुर्थेन शेषाणां पष्टेन एवं मनुष्येणाप्येकान्तरितोपवासैकभक्तैः कार्ये । यन्त्रकन्यासः । उद्यापनं दीक्षावत् । एतत्फलं विशुद्धिज्ञानावाप्तिः । इति यतिश्राद्धकरणीयमनागाढं केवलज्ञानतपः ॥ ९ ॥ ॥ अथ निर्माणतपः ।
१० निर्वाणतपः अनागाढं दिन ६९/२
श्रे वा वि अ
चं
अ
सु शी
म
धशां कुं अ म
न
मु
ने पा वीर
न
सु
उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए उ ए.
६ १३० १३० १३० १ २०१२ २० १३० १ ३० १ ३० १२० १३०
१३० १३० १३० १३० १३० १३० १३० १२० १३० १ २ १ ३ १ ३० १ २ १
ने
पा
वीर
विभागः २ तपोविधिः
॥ ३४४ ॥
www.jaihelibrary.org
Page #426
--------------------------------------------------------------------------
________________
आ. दि.५९
Jain Education Interna
'येन तीर्थकृता येन तपसा मुक्तिराप्यते । तत्तत्तथा विधेयं स्यादेकान्तरितवृत्तितः ॥ १ ॥ यथा - निर्वाणमंतकिरिया सा चउदसमेण पढमनाहस्स । सेसाणं मासिएणं वीरजिणंदस्स छट्टेणं ॥ १ ॥ निर्वाणेनोपलक्षितं तपः प्रथमजिनेन्द्रस्य चतुर्दशमभक्तेन शेषाणां मासोपवासेन वीरस्य षष्ठेन एवमेकान्तरिकैकभक्तैर्विधेयानि । यत्र कन्यासः । उद्यापने बृहत्स्नात्रपूर्वं चतुर्विंशति संख्यया सर्व फलनैवेद्यपकान्नढौकनं साध्वचनं संघपूजा च । एतत्फलं भवाष्टकान्तर्मोक्षप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं निर्वाणतपः ॥ अत्र दीक्षाज्ञाननिर्वा तपसां कल्याणकतपस्यप्यन्तर्भावोस्ति । परंत्वेष विशेषः कल्याणकतपसां आगाढतया कल्याणकदिनानां प्रत्याख्यान स्पर्शेन संपद्यते । एतानि यथायोगमनागाढतया तत्कृततपःसंख्यया यथायोगेन संपद्यन्ते । एकस्मि न्दिने च्यवनादिकल्याणकद्वये एकैकस्य जिनस्य वा दिनद्वयस्य वा आराधनं कृत्वा भोक्तव्यं पारणकं कर्तव्यमित्यर्थे नियमो नास्ति । परं दीक्षाज्ञाननिर्वाणकल्याणकत्रयेपि दिनत्रयस्याराधनं कृत्वा ततः पारणं विधेयं । एकस्याराधनं कृत्वा न करणीयं । एतानि तपस्येकान्तरोपवासैः कर्तव्यानि ॥ १० ॥ ॥ अथ कनोदर्यतपः । तच पञ्चविधमागमे । यथा । अप्पाहार १ अवड्डा २ दुभाग ३ पत्ता ४ तहेव देसृणा ५ । अट्ठ ८ दुवालस १२ | सोलस १६ चडवीस २४ तहिकतीसाय ३१ ॥ १ ॥ ऊनोदरस्य भाव ऊनोद १ । अथ यथासंख्यसम्बन्धः । स यथा । एकादिभिरष्टान्तैः कवलैरल्पाहारा १ नवादिभिर्द्वादशान्तैः कवलैरपार्धा २ त्रयोदशादिभिः षोडशान्तैर्द्विभागा ३ सप्तदशा दिभिश्चतुर्विंशत्यन्तैः प्राप्ता ४ पञ्चविंशत्यादिभिरेकत्रिंशदन्तैः किंचिदूना ५ । इयं
Page #427
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ ३४५ ॥
Jain Education Intern
च पञ्चविधाप्यूनोदरिका प्रत्येकं त्रिभेदा भावनीया । सा यथा । एकादिभिः कवलैर्जघन्या यादिभिर्मध्यमा अष्टादिभिरुत्कृष्टा । एवं पञ्चविधापि ततद्भागकवलैस्त्रिविधा ज्ञेया । तत्राल्पाहारा एकग्रासेन जघन्या द्वित्रिचतुःपञ्चग्रासैर्मध्यमा षट्सप्ताष्टग्रासैरुत्कृष्टा १ । उपार्धा नवग्रासैर्जघन्या दशैकादशग्रासैर्मध्यमा द्वादशभिरुत्कृष्टा २ । द्विभागा त्रयोदशभिर्ग्रासैर्जघन्या चतुर्दशपञ्चदशभिर्मध्यमा षोडशभिरुत्कृष्टा ३ । प्राप्ता सप्तदशाष्टादशभिर्ग्रासैर्जघन्या एकोनविंशतिविंशत्येकविंशतिद्वाविंशतिभिर्मध्यमा त्रयोविंशतिचतुर्विंशतिभिरुत्कृष्टा ४ । किंचिदूना पञ्चविंशतिषड्विंशतिग्रासैर्जघन्या । सप्तविंशत्यष्टाविंशत्येकोनत्रिंशद्भिर्मध्यमा । त्रिंशदेकत्रिंशद्भिरुत्कृष्टा ५ । एवं द्वात्रिंशत्कवलसंख्यया पुरुषस्यैवमूनोदरिका पञ्चदशदिनैः पूर्यते । स्त्रियास्तु सप्तविंशतिकवलानुसारेण तत्तद्भागैः पञ्चविधाप्यूनोदरिका । सा यथा । एकादिसप्तान्तैरल्पाहारा १ । अष्टाद्येकादशान्तैरुपार्धा २ । द्वादशादिचतुर्दशान्तैर्द्विभागा ३ । पञ्चदशाद्येकविंशत्यन्तैः प्राप्ता ४ । द्वाविंशत्यादिसप्तविंशत्यन्तैः किंचिदूना ५ । एभिरपि जघन्यमध्यमोत्तमभागैः प्रत्येकं त्रिधा । यथा । अल्पाहारा एकद्विग्रासा जघन्या त्रिचतुःपञ्चग्रासा मध्यमा षट्सप्तग्रासा उत्कृष्टा १ । उपार्धा अष्टग्रासा जघन्या नवग्रासा मध्यमा | दशैकादशग्रासा उत्कृष्टा २ । द्विभागा द्वादशग्रासैर्जघन्या त्रयोदशभिर्मध्यमा चतुर्दशभिरुत्कृष्टा ३ । प्राप्ता पञ्चदशषोडशभिर्ग्रासैर्जघन्या सप्तदशाष्टादशैकोनविंशतिग्रासैर्मध्यमा विंशतिएकविंशतिग्रासा उत्कृष्टा ४ । किंचिदूना द्वाविंशतित्रयोविंशतिग्रासा जघन्या चतुर्विंशतिपञ्चविंशतिग्रासा मध्यमा षडूिंशतिसप्तविं
विभागः २ तपोविधिः
॥ ३४५ ॥
Page #428
--------------------------------------------------------------------------
________________
C+
C
शतिग्रासा उत्कृष्टा ५। पञ्चदशभिर्दिनैः पूर्यते । यत्रकन्यासः । एषा द्रव्योनोदरिका॥ ॥ भावोनोदरिका।
११पुरुषस्योनोदरिका तप आगाढ ग्रा०
ज.म.उ. स्त्रियां
जघन्यमध्यमो | लोकप्रवाहोनोदस्कृष्टः
रीतपः
स्त्रियंप्रत्यूनोदर्यतपः- आगाढं
लोकप्रवा खिया होनोदरी
ग्रासः
ER-4-%
कव
गा
ल
अल्पा - १२॥३॥१॥ ज १। म २१३१४१५
३४५ प्रथमदिने
कवल १२।३।४।५।६७ अल्पा| ज म
३।०५।३। प्रथम- कवल हारा | ५।६।७।८ उ ६७१८
दिने ७ उपा९1१०1११ ज ५। म १०११
कव. द्वितीय दिने
द्वितीय- कवधी
८।९।१०।११ १२
उपा ज८ म ९ उ०१०११ उ १२ ल१२
दिने ल१ द्विभा १३१४११५ ज १३। म १४। उ १५॥ तृतीयदिने
| तृतीय- कब१२।१३।१४ द्विभा ज १२ म १३/ उ०१४
दिने
ल१४ १७/१८१९ कव
चतुर्थ- कवज १७११८ म १९:२०
१५/१६।१७।१८।१९ प्राप्ता | २०१२११२२ चतुर्थदिने | ल२४
म १७/१८।११
प्राप्ता ज १५/१६ २१।२२ उ २३।२४
दिने ल२१ २०१२
उ २०२१ २३।२४
२५/२६।२७ किंचि- २८२९४३० ज २५/२६। म २७॥ पंचमदिने कव-२२२३।२४१२५ किंचि ज २२।२३। म २४॥२५ उ. पञ्चम- कवदूना ३१२८२९ उ ३०३१
ल३१ २६४२७ २६।२७
ल२७
A-SCRIBCC
दिने
Jan Education Internal
PMw.jainelibrary.org
Page #429
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ ३४६ ॥
Jain Education Inter
*
पुनरागमे यथा । कोहाईण निरोहो चाओ जिणवयणभावणाओ अ । भावेनोणोदरिआ पन्नत्ता वीयराए हिं | ॥ १ ॥ लोकवाहोनोदरी पुनः प्रथमदिने ग्रासानामष्टकं ८ द्वितीये दिने द्वादशकं १२ तृतीये षोडशकं १६ चतुर्थे चतुवैिशतिकं २४ पञ्चमे एकत्रिंशतिकं ३१ स्त्रियां पुनः प्रथमदिने ग्रासानां सप्तकं ७ द्वितीये एकाद- ४ शकं ११ तृतीये चतुर्दशकं १४ चतुर्थे एकविंशतिकं २१ पञ्चमे सप्तविंशतिकं २७ पञ्चभिर्दिनैः पूर्यते ॥ ज्ञानादित्रिकस्यो नोदरिकाप्रमाणमागमोक्तं यथा । नवचउसठ्ठीपणवीससोलनवछसयसट्ठि तह सोल । चउसट्ठीचट्ठी तीसा चउसय असीअहिआ
१२ संलेखनातप आगाढं एतानि तपांसि यथोक्तैकान्तरितानि वर्ष १२
वर्ष २ यावत् उ २ नि । आं । नि । इत्यादिपूरणीया
मास ६ । यावत् उ १ आंउ २ आं । उ ३ आं। पूरणीया
वर्ष ४ यवत् उ २| ए | उ ३। ए । उ ४। ए । उ ५ ए । उ ६ ए १५।। ३०ए। पूरणीयो ॥ १ ॥ अडयालइक्कवण्णा छसयाअडसवर्ष ४ यावत् ड २ नि । उ' ३ नि | उ ४ नि । उ ५ नि | उ ६। नि | उ १५ नि । उ ३० नि महिया पंच। नाणतिगाई ऊणोदरं तु त दिपमाणमिणं ॥ २ ॥ उद्यापने जिनस्याष्टविधपूजा संघवात्सल्यं संघपूजा च । एतत्फलं विशिष्ट भोगमोक्षप्राप्तिः । इति श्रीपतिश्राद्धकरणीयमागाढमौनोदतपः ॥ ११ ॥ ॥ अथ संलेखनतपः । च-४ ॥ ३४६ ॥
मास ६ यावत् उ ४ आं । उ ४ आं। पूरणीया
वर्ष १ यावत् । आचाम्लानि कर्तव्यानि
उत्तारि विचित्तारं विगइनिजूहियाइं चत्तारि । संवच्छराई दुन्नि उ एगंतरियं च आयामं ॥ १ ॥ नाइविगिट्ठो
विभागः २ तपोविधिः
Page #430
--------------------------------------------------------------------------
________________
जस
अ तवो छम्मासे परिमियं तु आयाम। अवरे वि अट्टमासे होइ विगिटुं तवोकम्मं ॥२॥ वासं कोडीसहियं आयामायं तु आणुपुवीए । एसो बारसवरिसाई होइ संलेहणाई तवो॥३॥ संलिखितसर्वभावकृतं
१३ सर्वसंख्याश्रीमहावीरतपः अनागाढं
स
मास ४
अठम
मास ६ मास ६ उ ५
प्रतदिन ३४९ पारणासर्व १६ प्रतिमा
संख्या तपः ६॥ मास
१२ वर्ष १
एवं दिन
पापं विशोधयतीति संलेखना । एतयाख्यानं यतिधर्मान्त्या
धिकारादवसेयं । एतत्फलं सद्गतिः। यत्रन्यासः ॥ इति यति१५ वर्ष १२ श्राद्धकरणीयमागाढं संलेखनातपः ॥ १२॥ ॥ अथ सर्व
मास ६ दिन ३६ १५ एकान्तरः
संख्याश्रीमहावीरतपः । महावीरेण कृतं तपो महावीरतपः।। ३४९ पूर्यते इति
तच्चेदं । नवकिरचाउम्मासे छकिरदोमासिए उवासी अ।।
- बारस य मासिआई बावत्तरिअद्धमासाइं॥१॥ इकं किर छम्मासं दो किर तेमासिए उवासीय । अड्डाहज्जाइं दवे दो चेव दुविड्डमासाई ॥२॥ भदं च महाभई पडिम
AUC4-4-5-
Jain Education Intern
व
Page #431
--------------------------------------------------------------------------
________________
आचार- तत्तो अ सबओ भई । दोचत्तारिदसेव य दिवसे ठासी अ अणुबद्धं ॥३॥ गोअरमभिग्गहजुअं खमण विभागः२ दिनकर छम्मासियं च कासी य । पंचदिवसेहिं ऊणं अवहिओ वच्छनयरीऐ॥४॥ दसदोअकिरमहप्पा छाइमुणी-1 तपोविधिः
एगराइ पडिमा। अट्ठमभत्तेण जई इकिकं चरमरयणीयं ॥५॥ दो चेव य छट्ठसए अउणातीसे उवासिओ| ॥३४७॥
भयवं । कायाइ निच्चभत्तं चउत्थभत्तं च से आसि ॥६॥ तिण्णिसए दिवसाणं अउणापण्णे उ पारणाकालो। उक्कुडुअरिसिम्भाणं पि अ पडिमाणं सए बहुए॥७॥ सबंपि तवोकम्मं अप्पाणयं आसि वीरनाहस्स । पञ्चजाए दिवसे पढमे खित्तंमि सबमिणं ॥८॥ बारस चेव य वासा मासा छच्चेव अद्धमासो अ। वीरवरस्स भगवओ एसो छउमत्थपरियाओ॥९॥ बावत्तरिअद्धमासा बारमासिअ दुदिवड्डय दोअड्डाइ य | छद्विमासा दुति नवचउमासि अ दो छम्मासा पंचदिनऊण छठदोस यगुणतीस य बारठम पारणाय तिसय एगुणपंचास य इह खिवसु सोल पडिमा दिवस वयदिवसेण सिउ मेलविओ पक्खहिअसहवारस वरिस-| अंति वीरकेवलिलहिओ॥१॥ भगवान् श्रीमहावीरो द्वासप्ततिपक्षक्षपणानि द्वादशमासक्षपणानि द्वे सार्धमासक्षपणे द्वे सार्धद्विमासक्षपणे षट् द्विमासक्षपणानि द्वे त्रिमासक्षपणे नव चतुर्मासक्षपणानि एकं षण्मासक्षपणं द्वितीयं च षण्मासक्षपणं पञ्चदिवसोनं कौशाम्ब्यां एकोनत्रिंशदधिकं षट्शतद्वयं द्वादशाष्टमानि
एकोनपञ्चाशदधिकं पारणादिनशतत्रयं षोडश प्रतिमादिनानि ब्रतग्रहणं दिवसं च अकार्षीत् । एवं द्वाद-14॥ ३४७॥ दशवर्षाणि त्रयोदशपक्षाः श्रीमहावीरस्य छद्मस्थत्वे तपांसि । एतानि यथाशक्ति एकान्तरितोपवासैः करणी-I
AAMSAMSMSAKAMSUT
For Private & Personal use only
en Education Intern
Page #432
--------------------------------------------------------------------------
________________
Jain Education Internatio
यानि । यत्रकन्यासः । उद्यापने श्रीमहावीरस्य बृहत्स्नात्रविधिना स्नात्रं षड्डिकृतिफलढौकनं संघवात्सल्यं संघपूजा च । सर्वतपसोऽशक्तित्वे एकमपि किंचित्तपः खशक्तिकालानुसारेण विधीयते । उद्यापनं च पूर्ववत् । एतत्फलं तीर्थकरनामकर्मबन्धः । इति यतिश्राद्धकरणीयमनागाढं सर्वसंख्याश्रीमहावीरतपः ॥ १३ ॥ ॥ अथ कनकावलीतपः । तपसः कनकावल्या काहलादाडिमे अपि । लता च पदकं चान्यलता दाडिमकाहले ॥ १ ॥ एक १ द्वि २ त्र्यु ३ पवासतः प्रगुणितं संपूरिते काहले तत्राष्टाष्टमितैश्च षष्टकरणैस्संपादयेद्दाडिमे । एकायैः खलु षोडशांशगणितैः श्रेणी उभे युक्तितः षष्ठैस्तैः कनकावलौ किल चतुस्त्रिंशन्मितैर्नायकः
काहली
was
G
b
M
ar
xox
" m m
काहलीक
N
ሱ
5 6 F F F F F F F F F FIFFI
~~
o or mr Do g ur 9 25
१४ । ६० कनकावलीतपसि दिन ३८४ पारणकदिन ८८ आगाढं
5
उ १०
१२
उ ११
१४
१६
| | | | | | | पारणांतरितं
~
m
F
M w
ሱ M በ
mr m
F
2
ሱ
ቡ
i
0
16
w
F
Page #433
--------------------------------------------------------------------------
________________
विभागः २ तपोविधि:
आचार
18॥२॥ तपखिनां हृदयभूषणकारित्वात्कनकावली । तस्यां प्रथमं चतुर्थं कृत्वा पारणं ततः षष्ठं कृत्वा पारणं किराततः अष्टमं कृत्वा पारणं इत्येका काहलिका पूर्यते । ततोष्टौ षष्ठानि कुर्यात् । इत्येकं दाडिमकं पूर्यते । तत
एकमुपवासं कृत्वा पारयेत् । ततो द्वावुपवासौ कृत्वा पारयेत् ततस्त्रीन् ततश्चतुरः पञ्च षट् सप्त अष्टौ नव ॥३४८॥ दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडशोपवासान् क्रमेण कृत्वा पारयेत् । इत्येका लता पू.
यते । ततश्चतुस्त्रिंशत्यष्टानि विद्ध्यात् । एतावता पदकं पूर्यते । ततः षोडशोपवासान्कृत्वा पारयेत् । ततः पञ्चदशचतुर्दशत्रयोदशद्वादशएकादशदशनवअष्टसप्तषट्पञ्चचतुरस्त्रीन्द्वौएकं उपवासान्कृत्वा पारयेत् इत्येवं द्वितीया लता पूर्यते । ततोष्टौ षष्ठानि विद्ध्यात् । इति द्वितीयं दाडिमकं पूर्यते । ततोऽष्टमं ततः षष्ठं ततहै श्चतुर्थ कुर्यात् । इति द्वितीया काहलिका पूर्यते ॥ एककाहलिकादाडिमकलतासमाप्तौ पदकं कृत्वा ततः प्रति
लोमगत्या लतादाडिमककाहला विधीयन्ते । एते चोपवासाः चतुर्थाष्टमषष्ठाद्याअपि उक्तप्राप्तपारणकाः निरन्तरा एव विधेयाः। एतन्मध्ये पारणका अष्टाशीतिः उपवासाश्चतुरशीत्युत्तराणि त्रीणि शतानि सर्वाग्रेण एकोनवर्षेण त्रिभिर्मासैःद्वाविंशत्यादिनः पूर्यते । एतन्मध्ये पारणकं चतुर्धा सर्वकामिताहारा निर्विकृतिकेन वा अलेपद्रव्येण वा आचाम्लेन वा । यन्त्रकन्यासः। उद्यापने उपवाससंख्यया सुवर्णकावलिमालया बृहत्लात्रविधि विधाय प्रतिमाकण्ठं भूषयेत् । षड्कृितिढौकनं यतिभ्यो वस्त्रान्नपात्रदानं संघवात्सल्यं संघ- पूजा च । एतत्फलं स्वर्गभोगमोक्षप्राप्तिः । इति श्राद्धकरणीयमागाढं कनकावलीतपः॥ १४ ॥ ॥ अथ मुक्ता
#CONOMICROMAN
॥३४८॥
Jain Education Interna
|
Page #434
--------------------------------------------------------------------------
________________
Jain Education Internatio
वलीतपः । मुक्तावल्यां चतुर्थादिषोडशाद्यावलीद्वयं । पूर्वानुपूर्व्यापश्चानुपूर्व्याज्ञेयं यथाक्रमं ॥१॥ एकयेकगुणैकवेदव सुधावाणैकषड्भूमितिः ससैकाष्टमहीनवैकदशभिर्भूरुद्रभूभानुभिः । भूविश्वेशशिमन्विलातिथिधरा| विद्याशुरीभिर्मतैरेतद्व्युत्क्रमणोपवासगणितैर्मुक्तावली जायते ॥२॥ तपखिनां कण्ठाभरणत्वे निर्मला मुक्ताबलीव मुक्तावली । तत्र पूर्व चतुर्थ तपःपारणकं । पुनः षष्ठं कृत्वा पारणकं पुनञ्चतुर्थं कृत्वा पारणकं पुनश्च अष्टमं
०
कृत्वा पारणकं पुनश्चतुर्थ कृत्वा पारणकं पुनर्दशमं पुनः पारणकं । पुन७७ चतुर्थ पुनः पारणकं पुनर्द्वादशकं पुनः पारणकं पुनश्चतुर्थे पुनः पारणकं पुनश्चतुर्दशमकं पुनः पारणकं पुनश्च
ho ho ho ho |
यतः द्वितीयदाडिमकस्याष्टाष्टमानि विधेयानि । पुनर्द्वित्रियेकोपवासैः पूर्ववत् द्वितीयादाडिमकाहलिका तुर्थे पुनः पारणकं पुनः सप्तोपवासाः पूर्या इति तपोदिनानि चतुःशतानि चतुस्त्रिंशदधिकानि ४३७
पारणकं पुनश्चतुर्थे पुनः पारणकं पु
नरष्टोपवासाः पुनः पारणकं पुनश्चतुर्थे पुनः पारणकं पुनर्नवोपवासाः पुनः पारणकं पुनश्चतुर्थे पुनः पारणकं पुनर्दशोपवासाः पुनः पारणकं पुनश्चतुर्थे पुनः पारणकं पुनरेकादश उपवासाः पुनः पारणकं पुनश्चतुर्थे पुनः पारणकं पुनर्द्वादशोपवासाः पुनः पारणकं पुनश्चतुर्थे पुनः पारणकं पुनस्त्रयोदशोपवासाः पुनः पारणकं पुन
山||||山|山|山|山||||山||||_
~|~|~|| 5 |FFFFFF
६।१५ मुक्तावलीतपः दिन ३०० पार दि. ६० आ० सर्वदिनसंख्या ३६०
9 V
203
०
०
०
०
Page #435
--------------------------------------------------------------------------
________________
आचार
विभागः२ तपोविधिः
दिनकरः
॥३४९॥
चतुर्थं पुनः पारणकं पुनश्चतुर्दशोपवासाः पुनः पारणकं पुनश्चतुर्थ पुनः पारणकं पुनः पञ्चदशोपवासाः पुनः
पारणकं पुनश्चतुर्थ पुनः पारणकं पुनः षोडशोपवासाः पुनः पारणकं । एतदेव प्रतिलोमगत्या द्वितीयश्रेण्या दाक्रियते । यथा षोडशोपवासाः पारणकं पुनश्चतुर्थ पुनः पारणकं पुनः पञ्चदशोपवासाः पुनः पारणकं इत्या-1
दियावच्चतुर्थ पुनः पारणकं । इति मुक्तावलीतपोऽत्र विधिपूर्वकं जिनप्रतिमायाः स्थूलमुक्तावलीरोपणं संघवात्सल्यं संघपूजा च । एतत्फलं विविधगुणसंतानावाप्तिः। इति यतिश्राद्धकरणीयमागाढं मुक्तावलीतपः॥१५॥ ॥ अथ रत्नावलीतपः । काहलिका दाडिमकं लता तरल एव च। अन्या लता दाडिमकं काहली चेति च क्रमात् ॥१॥ एकद्वित्र्युपवासैः स्तः काहल्यौ दाडिमे पुनः । तरलश्चाष्टममथो रत्नावल्यां तले न्यसेत् ॥२॥
| am | om anFFFFFFFFFFFFFFF लता २
काहलादाडिमी ॥१६॥ रत्नावलीतपसि दिन ४३४ पारणक ८८ आगाढं
॥३४९॥
|hn"NNNNNNNNNNNMलता"
Jain Education Internal
Alww.jainelibrary.org
Page #436
--------------------------------------------------------------------------
________________
Jain Education Internation
एकद्विन्युपवासतो शुभ इमे संपादिते काहले अष्टाष्टाष्टमसंपदा विरचयेत् युक्त्या पुनर्दाडिमे । एकायैः खलु षोडशान्तगणितैः श्रेणीद्वयं च क्रमात् पूर्वं स्यात्तरलोष्टमैरपि चतुस्त्रिंशन्मितैर्निर्मलैः ॥ ३ ॥ रत्नानां गुणमयानामावली रत्नावली । तत्र प्रथमकाहलिकायां एक उपवासः ततः पारणकं द्वौ उपवासौ पारणकं त्रय उपवासाः पारणकं । ततो दाडिमके अष्टाष्टमानि कुर्यात् । ततो लतायां एक उपवासः पारणकं द्वौ उपवासौ पारणकं एवं क्रमेण पारणकान्तरिताः षोडशपर्यन्ता निरन्तरा उपवासाः । ततः पदके चतुस्त्रिंशदष्टमानि ततो विलोमतया षोडशाद्येकान्त उपवासाः पारणान्तरिता निरन्तराः इति द्वितीया लता पूर्यते । पारणक| दिनानि अष्टाशीतिः ८८ । यन्त्रकन्यासः । उद्यापने बृहत्स्नात्रविधिपूर्वकं बहुमूल्यनिस्त्रासनिर्मलनानाप्रकार| रत्नजातिमयी रत्नमाला जिनप्रतिमाकण्ठे समारोप्या संघवात्सल्यं संघपूजा च । एतत्फलं विविधसंतानलक्ष्मीप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं रत्नावलीतपः ॥ १६ ॥ ॥ अथ लघुसिंहनिःक्रीडिततपः । गच्छन्सिहो यथा नित्यं पश्चाद्भागं विलोकयेत् । सिंहनिःक्रीडिताख्यं च तथा तप उदाहृतं ॥ १ ॥ एकक त्रियुग्मै युगगुणविशिखैर्वेदषट्पञ्चताक्ष्यैः षद्कुंभ्यश्वैर्निघानाष्टनिधिहयगजैः षट्हयैः पञ्चषभिः । वेदैर्बाणैर्युगद्वित्रिशशिभुजकुभिश्चोपवासैश्च मध्ये कुर्वाणानां समन्तादशनमिति तपः सिंहनिःक्रीडितं स्यात् ॥ २ ॥ सिंहवन्नि:क्रीडितं पश्चादवलोकनं तथैव तपसा परिवृत्तोपवासकरणं सिंहनिःक्रीडितं । तत्र प्रथममेकोपवासः पुनः पारणकं द्वौ उपवासौ पारणकं पुनरेकोपवासः पारणकं त्रय उपवासाः पारणकं द्वौ उपवासौ पारणकं चत्वार
ww.jainelibrary.org
Page #437
--------------------------------------------------------------------------
________________
आचार. दिनकरः
• • IN | om/on on • M • In • IN ON TIMI • In] • Inan • In | |
विभागः२ तपोविधिः
॥३५
॥
१७ लघुसिंहनिःक्रीडिततपोदिन १५४ पारणकदिन ३३ आगाढं । सर्वदिन १८७
non on .mom.monom.monon on ........| उपवासाः पारणकं त्रय उपवासाः पारणकं पञ्च उपवासाः पारणकं चत्वार उपवासाः पारणकं षट् उपवासाः पारणकं पुनः पञ्चोपवासाः पारणकं सप्तोपवासाः पारणकं पुनः षडुपवासाः पारणकं अष्टोपवासाः पारणकं पुनः सप्तोपवासाः पारणकं नव उपवासाः पारणकं पुनरष्टोपवासाः पारणकं एतावता गतिमध्यं । पुनर्द्वितीया गतिर्विलोमतथा यथा । नवोपवासाः पारणकं सप्तोपवासाः पारणकं अष्टोपवासाः पारणकं षट् उपवासाः पारणकं सप्तोपवासाः पारणकं पञ्चोपवासाः पारणकं षट् उपवासाः पारणकं चत्वार उपवासाः पारणकं पञ्चोपवासाः पवाणकं त्रय उपवासाः पारणकं चत्वार उपवासाः पारणकं द्वौ उपवासौ पारणकं त्रय उपवासाः पारणकं एकोपवासः पारणकं द्वौ उपवासौ पारणकं एकोपवासः पारणकं इति उपवासाश्चतुःपञ्चाशदुत्तरं शतं १५४ पारणकदिनानि त्रयस्त्रिंशत् । यत्रकन्यासः । उद्यापने बृहत्तात्रविधिपूर्वकं उपवाससंख्यया पुष्पफ
SMSGMORE%%%%ER
Jain Education Internas
M
ww.jainelibrary.org
Page #438
--------------------------------------------------------------------------
________________
अ
लजातिनैवेद्यढीकनं संघवात्सल्यं संघपूजा च । एतत्फलं कर्मक्षयावाप्तिः । इति यतिश्राद्धकरणीयमागाढं
लघुसिंहनिःक्रीडितं तपः ॥ १७॥ ॥ अथ बृहत्सिहनिःक्रीडितं तपः । एकटेककृपीटयोनियमलैर्वेदत्रिवी४ाणाब्धिभिः षट्पश्चाश्च रसाष्टसप्तनवभिर्नागैश्च दिग्नन्दकैः। रुद्राशारविरुद्रविश्वविबुधैर्तिण्डमन्वन्वितैर्विश्वे-18
FFFFFFFFFFFFFFFFFFFFFFFFFFFFFE|
१८ बृहत्सिहनिःक्रीडिततपोदिन ४९७ पारणकदिन ६१ सर्वदिन ५५७ आगाढं
SARKAALCHAKRA
Dononymoonm pronoun m.F| देवतिथिप्रमाणमनुभिश्चाष्टिप्रतिथ्यान्वितैः ॥१॥ कलामनुतिथित्रयोदशचतुर्दशाकान्वितैस्त्रयोदशशिवांशुभिर्दशगिरीशनन्दैरपि । दशाष्टनवसप्तभिर्गजरसाश्च बाणे रसैश्चतुर्विशिखवहिभियुगभुजत्रिभू-दुभिः॥२॥ उपवासैः क्रमाकार्याः पारणा अन्तरान्तराः। सिंहनिःक्रीडितं नाम बृहत्संजायते तपः ॥ ३ ॥ अत्र बृहत्सिहनिःक्रीडिते एकोपवासः पारणकं द्वौ उपवासौ पारणकं एकोपवासः पारणकं त्रय उपवासाः पारणकं द्वौ , उपवासौ पारणकं चत्वार उपवासाः पारणकं त्रय उपवासाः पारणकं पञ्चोपवासाः पारणकं चत्वार उपवासाः
आ.दि.६०
Jain Education Inter
For Private & Personal use only
|
Page #439
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥३५१॥
RROROSCHOREOCX
पारणकं षडुपवासाः पारणकं पञ्चोपवासाः पारणकं सतोपवासाः पारणकं षडुपवासाः पारणकं अष्टोपवासाः
विभाग:२ पारणकं सप्तोपवासाः पारणकं नवोपवासाः पारणकं अष्टोपवासाः पारणकं दशोपवासाः पारणकं नवोप
तपोविधिः वासाः पारणकं एकादशोपवासाः पारणकं दशोपवासाः पारणकं द्वादशोपवासाः पारणकं एकादशोपवासाः पारणकं त्रयोदशोपवासाः पारणकं द्वादशोपवासाः पारणकं चतुर्दशोपवासाः पारणकं त्रयोदशोपवासाः |पारणकं पञ्चदशोपवासाः पारणकं चतुर्दशोपवासाः पारणकं षोडशोपवासाः पारणकं पञ्चदशोपवासाः पारणकं एतावता मध्ये पुनर्द्वितीया गतिविलोमतया षोडशोपवासाः पारणकं चतुर्दशोपवासाः पारणकं पञ्चदशोपवासाः पारणकं त्रयोदशोपवासाः पारणकं चतुर्दशोपवासाः पारणकं द्वादशोपवासाः पारणकं त्रयोदशोपवासाः पारणकं एकादशोपवासाः पारणकं द्वादशोपवासाः पारणकं दशोपवासाः पारणकं दशोपवासाः पारणकं एकादशोपवासाः पारणकं नवोपवासाः पारणकं दशोपवासाः पारणकं अष्टोपवासाः पारणकं नवो|पवासाः पारणकं सप्तोपवासाः पारणकं अष्टोपवासाः पारणकं षडुपवासाः पारणकं सप्तोपवासाः पारणकं पञ्चोपवासाः पारणकं षडुपवासाः पारणकं चत्वार उपवासाः पारणकं पञ्चोपवासाः पारणकं त्रय उपवासाः पारणकं चत्वार उपवासाः पारणकं द्वौ उपवासौ पारणकं त्रय उपवासाः पारणकं एक उपवासः पारणकं द्वौ
॥३५१॥ उपवासौ पारणकं एक उपवासः पारणकं । एवमुपवासानां सप्तनवत्युत्तरा चतुःशती ४९७ पारणादिनान्येकषष्टिः ६१। यत्रकन्यासः। उद्यापने बृहत्वात्रविधिपूर्वक उपवाससंख्यया पुष्पफलनैवेद्यमुद्राढोकनं संघ-12
Jain Education Interie
Page #440
--------------------------------------------------------------------------
________________
Jain Education Internatio
वात्सल्यं संघपूजा च । एतत्फलं उपशमश्रेणिप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं बृहत्सिंहनिःक्रीडितं ॥ अथ भद्रतपः । एकद्वित्रिचतुःपञ्चत्रिचतुःपञ्चभूद्वयैः । पश्चैकद्वित्रिवेदैश्च द्वित्रिवेदेषु भूमिभिः
तपः ॥ १८ ॥
॥ १ ॥ पञ्चैकद्वित्रिभिश्चोपवासकैः श्रेणिपञ्चकं । भद्रे तपसि मध्यस्थपारणाश्रेणिसंयुतं ॥ २ ॥ भद्रकारित्वाद्भ । तत्र प्रथमश्रेणी क्रमात् एकद्वित्रिचतुःपञ्चोपवासैर्निरन्तरैः पारणकानि द्वितीयश्रेणौ त्रिचतुःपञ्चकन्युपवासैर्निरन्तरैः पारणकानि । तृतीयश्रेणौ पञ्चैकद्वित्रिचतुरुपवासैर्निरन्तरैः पारणकानि चतुर्थश्रेणी द्वित्रिच -
उ १
पा
उ ३
पा
उ ५ पा
उ २
उ ४
पा
१९ भद्रतप आगाढं दिन १००
पा उ ३
उ ५
उ २
पा
उ २
उ ४ पा
पा
उ १
उ ३
उ ५ उ २
॥ अथ
तुः पञ्चैकोपवासैर्निरन्तरैः पारणकानि पञ्चमश्रेणौ चतुःपञ्चैकद्वित्रिरुपवासैर्निरन्तरैः पारणकानि एवं उपवासाः पञ्चसप्ततिः ७५ पारणकदिनानि पञ्चविंशतिः २५ सर्वसंख्या शतं । यन्त्रन्यासः । उद्यापने जिनस्नात्रं संघवात्सल्यं संघपूजा च । एतत्फलं कल्याणं । इति यतिश्राद्धकरणीयमागाढं भद्रतपः ॥ १९ ॥ महाभद्रतपः । एकद्वित्रिचतुःपञ्चषट्सप्तनिरुपोषणैः । निरन्तरैः पारणकमाद्यश्रेणौ प्रजायते ॥ १ ॥ द्वितीय| पाल्यां वेदेषुषट्स सैकद्विवह्निभिः । तृतीयपाल्यां ससैकद्वित्रिवेदशरै रसैः ॥ २ ॥ चतुर्थपाल्यां त्रिचतुःपञ्चषट्सप्तभूभुजैः । पञ्चम्यां रसससैकद्वित्रिवेदशिलीमुखैः ॥ ३ ॥ षष्ठ्यां द्वित्रिचतुःपञ्चषट्स सैकै रुपोषणैः । सप्तम्यां
उ १
उ ३
उ ५
पा
पा
उ ४
पा
पा
पा पा
पा
उ १
उ ४
पा
पा
पा
पा
पा
उ ५
उ २
उ ४
उ १
पा
पा
पा
पा
पा
उ ३
Page #441
--------------------------------------------------------------------------
________________
आचारदिनकरः
2
॥३५२॥
पा
पा
464-22-2567-%
२० महाभद्रतप आगाढं उपवासाः १९६ पारणानि ४९ सर्व २४५ पश्चषट्सप्तभूयुग्मत्रिचतुष्टयोः ॥ ४ ॥ एवं विभागः२ उपा उ२ पा उ३ पा | उ ४ पा उ५ पा | उ ६ पा उपा | संपूर्यते सप्तश्रेणिभिर्मध्यपारणैः। महाभद्रं तपोविधिः उ४ पा | उ ५ पा उपा उ.पा उ.पा उ२ पा उ३ पा | तपः सप्तप्रस्तारपरिवारितं ॥५॥ महाभद्र-15
| पा पा उ३ पा उ४ पा | उ ५ पा | कारित्वान्महाभद्रं । यन्त्रकन्यासः। अत्रोपउ ३ पा उ पा उ५ पा उ६ पा उ.पा उ. पा उ२ पा | वासाः षण्णवत्युत्तरं शतं १९६ पारणकउ.पा उ.पा उ२ पा उ३ पा उ ४ पा
दिनान्येकोनपञ्चाशत् ४९। उद्यापने बृहपा उ३ पा उ पा उ ५ पा उ६ पा उ.पा उ.पा | स्नानविधिना जिनपूजा संघवात्सल्यं संपा उपा उ.पा उ1 पा उ२ पा | उ३ पा उ. पा | घपूजा च । एतत्फलं सर्वविघ्नविनाशः पु२१ भद्रोत्तरतप आगाढं दिन २००
ण्यप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं महाभद्रतपः ॥२०॥ उ६ पा | उ पा | उ८ पा | उ ९ पा |॥ अथ भद्रोत्तरतपः। भद्रेण कल्याणेन उत्तरं भद्रोत्तरं । आ. पा उ6 पा उ९ पा उ५ पा उ ६/ पा चश्रेणी पञ्चषभिः सप्ताष्टनवभिस्तथा। द्वितीयायां च सप्ताउ५ पा
प्टनववाणरसैरपि ॥ १ ॥ तृतीयायां नन्दवाणषट्सप्ताष्टभिरुउ ६ पा उ.पा उ.पा उ९ पाउ५ पा त्तमैः । चतुर्थ्या रसससाष्टनववाणमितैः क्रमात् ॥२॥ पञ्च-5॥३५२॥
पा उ९ पा उ५ पा उ६ पा उ.पा म्यामटनन्देषुषट्सप्तभिरुपोषणः । निरन्तरंपारणाभिभेद्रोत्तर
|
e
Jain Education inte
*
Cl
Page #442
--------------------------------------------------------------------------
________________
तपो भवेत्॥३॥ अत्र उपवासाः पञ्चसप्तत्युत्तरं शतं १७५ पारणकदिनानि पञ्चविंशतिः २५ यत्रकन्यासः। उद्यापनं भद्रवत् । एतत्फलं वांछितप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं भद्रोत्तरतपः॥ २१॥ ॥ अथ सर्वतोभद्रतपः। आद्याः पञ्चषडश्वनागनवभिर्दिगशंभुभिः श्रेणिका नागैर्नन्दककुपशिवाशररसैरश्चर्द्वितीया
च सा। रुदैर्वाणरसाश्वना२२ सर्वतोभद्रतप आगाढं उ० ३९२ पा०४९ सर्व०४४१
गनवभिर्दिग्भिस्तृतीयाभउ ५ पा उ ६ पा उ पा उब पा | उ ९| पा | उ१० पा | उ.१ पा वेत्तुर्या सप्तगजैश्च नन्ददउ ८ पाउ ९ पा उ१० पा उ१७ पा | उ ५ पा | उ ६ पा | उ ७ पा शभिः श्रीकण्ठबाणै रसैः उ११ पाउ ५ पा उ ६ पा उ0 पाउ ८ पाउ ९ पा | उ१० पा
॥१॥ काष्ठारुद्रशरै रसैहउ0 पा उ ८ पा उ ९ पा उ१० पा । उ8 पा | उ ५ पाउ ६ पा |
यगजैनन्दान्वितैः पञ्चमी |उ0 पाउ१ पा उ ५ पा उ६ पाउ पा उ6 पा | उ ९ पा
| षष्ठी षट्तुरगेभनन्दद-15 उ६ पा उ0 पाउ4 पा उ९ पा उ0 पा | उ११ पाउ ५ पा |
शभिः श्रीकण्ठबाणैः परं । .पा उ.पा उ.१ पा उ ५ पा उ६ पा
नन्दाशाशिववाणषट्यगजैः पूर्णावलिः सप्तमी ते वै पारणकान्तरा निगदिता नित्योपवासा बुधैः ॥ २॥ सर्वतो भद्रकारित्वात्सर्वतोभद्रं । एवं सर्वतोभद्रतपसि उपवासानां द्विनवत्युत्तरा त्रिशती ३९२ पारणकदिनान्येकोनपञ्चाशत् ४९ ।
Jain Education Inter
ww.jainelibrary.org
Page #443
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥३५३॥
CROCOCCAMERASNLOACKSONx
यनकन्यासः । उद्यापनं भद्रवत् । कश्चिदेतेषां चतुर्णामप्यूद्यापने उपवाससंख्यया पुष्पफलपक्कान्नादिढौकनं
विभागः२ जिनाग्रे उदीयते । एतत्फलं सर्वशान्तिः कर्मक्षयान्मोक्षावाप्तिः। इति यतिश्राद्धकरणीयमागाढं सर्वतोभद्र
तपोविधिः तपः ॥ २२॥ ॥ अथ गुणरत्नसंवत्सरतपः । गुणरत्नं षोडशभिर्मासैस्संपूर्यते पुनस्तत्र । मासे मासे चैकादिषोडशान्ताः स्युरुपवासाः ॥१॥ गुणरत्नानां प्राप्तिहेतुत्वाद्गुणरत्नं तच्च षोडशमासैः पूर्यते । तत्र प्रथममासे एकैकेनोपवासेन पारणकानि तत्रोपवासाः पञ्चदश पारणकानि पञ्चदश सर्वदिनानि त्रिंशत् । द्वितीयमासे उपवासद्वयान्तरितानि पारणकानि तत्रोपवासा विंशतिः पारणकानि दश सर्वदिनानि त्रिंशत् । तृती-18 यमासे उपवासत्रयान्तरितानि पारणकानि तत्रोपवासाश्चतुर्विशतिः पारणकान्यष्टौ सर्वदिनानि द्वात्रिंशत् । चतुर्थमासे चतुरुपवासान्तरितानि पारणकानि तत्रोपवासाश्चतविशतिः पारणकानि षट् सर्वदिनानि त्रिं. शत् । पञ्चममासे पञ्चोपवासान्तरितानि पारणकानि तत्रोपवासाः पञ्चविंशतिः पारणकानि पञ्च सर्वदिनानि त्रिंशत् । षष्ठमासे षडुपवासान्तरितानि पारणकानि तत्रोपवासाश्चतुर्विशतिः पारणकानि चत्वारि सवेदि-15 नान्यष्टाविंशतिः। ससममासे सप्तोपवासान्तरितानि पारणकानि तत्रोपवासा एकविंशतिः पारणकानि |
त्रीणि सर्वेदिनानि चतुर्विंशतिः। अष्टममासे अष्टोपवासान्तरितानि पारणकानि तत्रोपवासाश्चतुविशतिः। ४ पारणकानि त्रीणि सर्वदिनानि सप्तविंशतिः। नवमे मासे नवोपवासान्तरितानि पारणकानि तत्रोपवासाः ॥३५३॥
सप्तविंशतिः पारणकानि त्रीणि सर्वदिनानि त्रिंशत । दशममासे दशोपवासान्तरितानि पारणकानि तत्रो
Jain Education Intern
Page #444
--------------------------------------------------------------------------
________________
२३ गुणरत्नसंवत्सरतपः मास १६ आगाढं
मास
उ पाउ पा उ पाउ पा उ पा उ पाउ पाउ पाउ पा उ पा उ पा उ पा उपा ग
-
२ मास
२ पा २ पा २ पा २ पा २ पा२पा २ पा २ पा उ २० पा १० सर्व ३० ३ मास ३ पा ३
पा ३ पा ३ पा ३ पाउ २४ पा ८ सर्व ३२ ४ मास ४ पा
पा ४ पा ४ पाउ २४ पा ६ सर्व ३० ५ मास ५
पा ५ पा ५/पा उ २५ पा ५ सर्व ३० ६ मास
पा ६ पा उ २४ पा ४ सर्व २८ ७मास
पा उ २१ पा ३ सर्व २४ ८ मास
पा उ २४ पा ३ सर्व २७ ९ मास ९
९ पाउ २७ पा ३ सर्व ३० १० पा उ ३०पा ३ सर्व ३३ ११पा उ ३३ पा ३ सर्व ३६ | उ २४ पा २ सर्व २६ उ २६ पा २ सर्व २८
उ २८ पा २ सर्व ३० १५ मास १५ पा १५ पाउ ३० पा २ सर्व ३२ १६ मास १६पा १६ पा उ ३२ पा २ सर्व ३५ |
181000/-
aaaaaaaaaaa
मास
१मास
मास
मास
Jain Education Internat
For Private & Personal use only
H
aw .jainelibrary.org
Page #445
--------------------------------------------------------------------------
________________
आचारदिनकरः
विभागः२ तपोविधि:
॥३५४॥
पवासास्त्रिंशत् पारणकानि त्रीणि सर्वदिनानि त्रयस्त्रिंशत् । एकादशमासे एकादशोपवासान्तरितानि पारणकानि तत्रोपवासास्त्रयस्त्रिंशत् पारणकानि त्रीणि सर्वदिनानि षट्त्रिंशत् । द्वादशममासे द्वादशोपवा- २४ मास ११ एकादशी २२ आगाढं
7 सान्तरितानि पारणकानि तत्रोपवासाश्चतुर्विशतिः पारणके द्वे सर्वदिप्रथमेमा | उ शु " "/ति नानि षडिंशतिः। त्रयोदशममासे त्रयोदशोपवासान्तरितानि पारणद्वितीये उ शु क २ति | कानि तत्रोपवासाः षड्रिंशतिः पारणे द्वे सर्वदिनान्यष्टाविंशतिः । चतु
दशममासे चतुर्दशोपवासान्तरितानि पारणकानि तत्रोपवासा अष्टा| चतुर्थे | उ शु ११ कृ | ११| ति | विंशतिः पारणे द्वे सर्वदिनानि त्रिंशत् । पञ्चदशममासे पश्चदशोपवा
सान्तरितानि पारणकानि तत्रोपवासास्त्रिंशत् पारणे द्वे सर्वदिनानि | षष्ठेमा उ शु ११ क ११ ति | द्वात्रिंशत् । षोडशमासे षोडशोपवासान्तरितानि पारणकानि तत्रो| सप्तसे उ ११ कृ ति
पवासा द्वात्रिंशत् पारणे द्वे सर्वदिनानि चतुस्त्रिंशत् । एतत्तपः समत्रु११ ११ ति
टितवृद्धिदिनैः षोडशमासैरेव पूर्यते। उद्यापने बृहत्स्नानविधिपूर्वकं जिननवमे उ । शु१११७ ति पूजा संघवात्सल्यं संघपूजा च । एतत्फलं गुणस्थानारोहः। यत्रकदशमे उ शु ११ कृ ति |
न्यासः । इति यतिश्राद्धकरणीयमागाढं गुणरत्नसंवत्सरतपः ॥ २३ ॥ एकादशे उशुकृति |
॥ अथागतपः । एकादश्यां समारब्धं शुक्लायां रुद्रसंख्यया। मासैस्तपो
शी
अष्टम
Actronic
॥३५४॥
Jan Education inte
For Private & Personal use only
Page #446
--------------------------------------------------------------------------
________________
Jain Education Inte
पक्ष २४ वर्षमध्ये
यथाशक्ति पूर्यतेऽङ्गतपः स्फुटं ॥ १ ॥ अङ्गानां आचारादीनामेकादशानां तपः अङ्गतपः । तत्र शुभे मासे चन्द्रबले शुक्लैकादश्यां यथाशक्ति एकाशननिर्विकृतिकाचाम्लोपवासैस्तप आरभेत । पक्षे पक्षे एकादश्यां तदेव तपः कुर्वीत यावदेकादशमासैः पूर्यते । उद्यापनं ज्ञानपश्चमीवत् । यत्रकन्यासः । एतत्फलं आगमावाप्तिः । इति यतिश्राद्ध करणीयमागाढमङ्गतपः ॥ २४ ॥ ॥ अथ संवत्सरतपः । सांवत्सरंतपः सांवत्सरिके पाक्षि २५ संवत्सरतपः अनागाढं | केपिच । चातुर्मासे कृतलोचे क्रियते तदु२६ नन्दीश्वरं तप आगाढं वर्ष ७ दीर्यते ॥ १ ॥ संवत्सरे निश्चयेन कृते 9 वर्षे २४ सांवत्सरं तत्र पाक्षिका लोचनं । प्रत्येकमेकैकोपवासकरणे उपवासाश्चतुर्विंशतिः । चातुर्मासिकालोचने प्रत्येकं द्वयोपवासकरणे उपवासाः षट् संवत्सरालोचने उपवासत्रयं एवं वत्सरे उपवासास्त्रयस्त्रिंशत् । यत्रकन्यासः । उद्यापनं पूर्ववत् । पर्युषण पर्वण एतत्फलं संवत्सरकृत पापक्षयः । इति यतिश्राद्धकरणीयमनागाढं सांवत्सरतपः ॥ २५ ॥
२ वर्षे उ
कार्तिकचतुमसे
३ बर्षे ड ० ० ००००
फागणचतुर्मासे
आषाढचतुर्मा
॥ अथ नन्दीश्वरतपः । नन्दीश्वरतपणे दीपोत्सवदर्शादुदी
उ २
उ २
उ २
उ ३
१२
उ ० ०
उ ० ०
००
Page #447
--------------------------------------------------------------------------
________________
4%
आचार-विमणि वर्ष वा क्रियते च तदर्चने ॥१॥ नन्दीश्वरचैत्यानामाराधनार्थ तपो नन्दीश्वरतपः। तत्र विभागः२ दिनकरः
दीपोत्सवोमावास्यां पटलिखितं नन्दीश्वरं पूरयित्वा उपवासैर्वा स्वशक्तित आचाम्लैकभक्तनिर्विकृतिकैर्वात तपोविधिः ॥३५५॥
तप आरभ्यते । अमावास्याममावास्यां समागतायां तदेव तपः क्रियते यावत्सप्तवर्षाणि । सांप्रतं प्रवाहादेकवर्ष वा। यत्रकन्यासः । उद्यापने बृहत्लात्रविधिना जिनपूजां कृत्वा वर्णमयकारितनन्दीश्वराग्रे द्विपञ्चाशत्संख्यया द्वापश्चाशत् फलजातयः द्वापश्चाशत् पक्वान्नजातयः द्वापञ्चाशत्संख्यया पुष्पजातयो ढौक्यन्ते । संघवात्सल्यं संघपूजा च । एतत्फलं भवाष्टकान्ते मोक्षः। इति यतिश्राद्धकरणीयमागाढं नन्दीश्वरतपः॥२६॥
॥ अथ पुण्डरीकतपः । सप्तवर्षाणि वर्षे वा पूर्णमास्यां यथाबलं ।
कुर्वतां पुण्डरीकाख्यं तपस्तत्संज्ञयोच्यते ॥ १ ॥ पुण्डरीकस्य | |२ वर्षे उ१ पू. पू. पू. पू पू पू पू पू पू पू. पू.
Hश्रीऋषभप्रथमगणधरस्य आराधनार्थ तपः पुण्डरीकतपः । सा ३ वर्षे उ. पू. पूपूपू. पू. पू पू पू पू. पू
च चैत्र पूर्णिमास्यां श्रीविमलाद्रौ सिद्धस्तद्दिने श्रीपुण्डरीकप्रतिमा-18
. ५ वर्षे उ१ पू पू पूपू पू पू. पू. पूपूजापूर्वकं यथाशक्ति एकाशनादिभिस्तपः प्रारभ्यते । पुण्डरीकउपूपू
पूजा तु कुसुम्भरक्तपरिधापनिकया कुसुम्भरक्तपव्या व नेत्राञ्ज| ६ वर्षे उ. पूपू पू ५ प पू ५ ५ ५ ५ ५ नेन सुरभिहरिद्रारागेण । ततः पूर्णिमायां यथाशक्ति तपो विद-18॥३५५ ॥ ७ वर्षे उ ५ ५ ५ पू पूनाध्यात्। एवं सप्तवर्षान्ते वर्षान्ते वा । यन्त्रकन्यासः। उद्यापने स्त्रीन
ACCA-COCO
AAAAA
مو مر
مو مم مم مم مم مم
مو مر مرا مرا می
مرا مي
NCE
Jan Education Intern
ww.jainelibrary.org
Page #448
--------------------------------------------------------------------------
________________
नान्डपुत्र्याः पुरुषः पुत्र्या अगणितमण्डकैभोजनं दद्यात् । पश्चात्तस्या हरिद्रारागं कौसुम्भवस्त्रयुगलं ताम्बूलं कङ्कणनूपुरादि दद्यात् । साधुसाध्वीनां रजोहरणमुखवस्त्रिकावस्त्रपात्राद्यगणितमण्डकदानं सप्तसु श्राद्धगृहेषु अगणितमण्डकैर्लोभनं । एतत्फलं सिद्धिप्राप्तिः । इति श्राद्धकरणीयमागाढं पुण्डरीकतपः ॥ २७॥ ॥ अथ माणिक्यप्रस्तारिकातपः । माणिक्यप्रस्तारी चाश्विन शुक्लस्य पक्षसंयोगे। आरभ्यैकादशिकां राकां यावद्विदध्याच ॥१॥ माणिक्यवत्तपसः प्रस्तारो यस्याः सा माणिक्यप्रस्तारी । तत्र आश्विन शुक्लैकादश्यामुपवासः । २८ माणिक्यप्रस्तारिकातप आगाढं द्वादश्यामेकभक्तं त्रयोदश्यां निविकृतिकं चतुर्दश्यामाचाम्लं|
पूर्णिमास्यां द्विभुक्तं । अथवा एकादश्यामुपवास द्वादश्यामा| वर्षे | ११ १२ए | १३नि १४ १५द्वि आशोशु २ वर्षे ११उ १२५ १३नि १४ १५ति श्वशु । चाम्लं त्रयोदश्यां निर्विकृतिकं चतुर्दश्यामेकभक्तं पूर्णिमायां ३ वर्षे 13 १२ए १३नि १४ १५द्धि ऽश्वशु | द्विभक्तं । परं प्रभाते सूर्ये अनुदिते पञ्चस्वपि दिनेषु लानपू-II ३ वर्षे ११ १२ए १३नि १४ १५द्वि ऽश्वशु | र्वकं अविधवायाः सुभगाया मुखमण्डनं उद्वर्तनं च कुर्यात् । ततः स्वयमपि शुचिभव्यवस्त्राणि कौसुम्भवस्त्रयुगुलं वा परिधाय यथासंपत्ति भूषणानि च धृत्वा अखण्डाक्षताञ्जलिं भृत्वा उपरि जातीफलमेकं न्यस्य मङ्गलाचारपूर्वकं चैत्यस्य प्रदक्षिणां दत्वा जिनाग्रे न्यसेत् । द्वितीयप्रदक्षिणायां नालिकेरं तृतीयप्रदक्षिणायां सपत्रं सवृन्तं बीजपूरं अक्षताञ्जलिमुपरिकरणं पूगीफलं देवाग्रे स्थापयेत् । चतुर्थप्रदक्षिणायां अक्षताञ्जलिमुपरि न्यस्य स्थालं देवाग्रे स्थापयेत् । चतुर्थप्रदक्षिणां दत्वा ततः
ARKARVADITATIMIालय
Jain Education Internat
w.jainelibrary.org
Page #449
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ ३५६ ॥
Jain Education Inter
| सप्तधान्यानि लवणं च । अष्टोत्तरशतहस्तप्रमाणं वस्त्रं रक्तगुञ्जा अष्टोत्तरशतं कौसुम्भवस्त्रं देवाग्रे ढोकयेत् । एवं वर्षचतुष्टयं कुर्यात् । उद्यापने अष्टोत्तरशतप्रमाणं सुकुमारिका पूर्णकुम्भप्रदीपादेया एकं रूप्यमयं दीपं स्वर्णवर्तिसहितं च दद्यात् । संघवात्सल्यं संघपूजा च । एतत्फलं विमलगुणावाप्तिः । इति यतिश्राद्धकरणीयमागाढं माणिक्यप्रस्तारिकातपः ॥ २८ ॥ ॥ अथ पद्मोत्तरतपः । प्रत्येकं नवपद्मेष्वष्टाष्टप्रत्येक संख्यया । उपवासा मीलिताः स्युद्वसप्ततिरनुत्तराः ॥ १ ॥ पद्मवत् श्रिया उत्तरं उत्कृष्टं पद्मोत्तरं । तत्र नव पद्मानि तेषु प्रत्येकमष्टावष्टौ दलानि तत्संख्यया द्वासप्तत्युपवासा एकान्तरा विधीयन्ते ॥ यन्त्रकन्यासः । उद्यापने बृहत्स्नाविधिपूर्वकं अष्टदलखर्णमयकमलनवकं ढौकनीयं संघवात्सल्यं संघपूजा च । एतत्फलं महालक्ष्मीप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं पद्मोत्तरतपः ।। २९ ।। ॥ अथ समवसरणतपः । श्रावणमथ भाद्रपदं कृष्णप्र
तिपदमिहादितां नीत्वा । षोडशदिनानि कार्य वर्षचतुष्कं स्वशक्तितः ॥ १ ॥ समवसरणस्य आराधनार्थे तपः समवसरणतपः । तत्र श्रावणकृष्णप्रतिपदं भाद्रपदकृष्णप्रतिपदं वा प्रारभ्य स्वशक्त्या द्विभक्तैकभक्तादि
३० समवसरणतप आगाढं भाद्रपदैकार्थश्रावण
१वभा उ१ |ति १ २ २ ४ ५ २वभा उ१ ति ३वभा उ१ ति ४वभा उ१ ति |
६ ७
१कृ २ ३ ४ ५ ६ ७
८
८
९ १० ११ १२ १३ १४ १५ -=-=-=
९ १० ११ १२ १३ १४ १५
९ १० ११ १२ १३ १४ १५
१ कृ | २ | ३ | ४ ५ ६ ७ ८ ---- १कृ २ | ३ | ४ | ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५
१ पद्मोत्तरतपः २९ अस्याकृतिरस्मिन्प्रन्थेऽन्यत्र योजितास्ति ।
१
१
शु १
शु१
विभागः २ तपोविधिः
॥ ३५६ ॥
Page #450
--------------------------------------------------------------------------
________________
आ. दि. ६१
Jain Education Interna
1
विदध्यात् । षोडशदिनानि नित्यं समवसरणपूजा । एवं वर्षचतुष्टयं संपूर्ण उद्यापने समवसरणस्य बृहत्स्नात्रविधिपूर्वकं स्थालचतुष्टये षङ्गिकृतिढौकनं संघवात्सल्यं संघपूजा च । यत्रकन्यासः । एतत्फलं साक्षादह| दर्शनं । इति यतिश्राद्धकरणीयमागाढं समवसरणतपः ॥ ३० ॥ ॥ अथ द्वितीयं समवसरणतपः । भाद्रपदकृष्णचतुर्थीमारभ्य शुक्लचतुर्थी यावत् यथाशक्ति तपो विधीयते । शेषं पूर्ववत् ॥ इति समवसरणतपोद्वयं ॥ ३१ ॥ ॥ अथ एकादशगणधरतपः । चरमजिनस्यैकादश शिष्या गणधारिणस्तदर्थं च । प्रत्येकमनशनान्यथा | चाम्लान्यथा विदध्याच्च ॥१॥ गणधराराध३२ एकादशगणधरतपः आगाढं उ० ११ पा० ११ नार्थ तपो गणधरतपः । आराधनार्थं प्रत्येकभूपा वायुभूति उ १ पा | श्रीव्यक्त | उ १ पा अभूत पा मैतार्य उ १ मेकादशोपवासानेकान्तरान् आचाम्लानि प्रभास उ १ पा पा मंडिक उ १ पा मौर्यपुत्र उ १ पा वा विदधीत । यन्त्रकन्यासः । उद्यापने गणधर मूर्तिपूजनं संघवात्सल्यं संघपूजा च । एतत्फलं केवलावाप्तिः । इति यतिश्राद्धकरणीयमागाढं गणधर - तपः ॥ ३२ ॥ ॥ अथ अशोकवृक्षतपः । आश्विनशुक्लप्रतिपदमारभ्य तिथिश्च पञ्चजिनशक्त्या । कुर्यात्तपसा सहिताः पञ्चसमा इदमशोकतपः ॥ १ ॥ अशोकवृक्षवन्मङ्गलरूपमशोकवृक्षतपः । तत्र आश्विन शुक्लप्रतिपदमारभ्य पञ्चमीं यावत् पञ्च दिनानि अशोकद्रुमसहित जिनपूजापूर्वकं यथाशक्ति तपो विदधीत यावत्पञ्च वर्षाणि ।
पा
इंद्रभूति उ १
अकंपित उ १
Page #451
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥३५७॥
-CEO-RESEARCASSESEGAOCACANCE
55555
-SASRCR----RRRRRRE
२०
३३ अशोकवृक्षतपः आगाढं
यन्त्रकन्यासः । उद्यापने अशोकवृक्षसहितं नव्यं जिनबिम्बं कारयित्वा विधिना विभागः२
प्रतिष्ठाप्य षड्विकृतिपूगफलादिभिः पूजयेत् । संघवात्सल्यं संघपूजा च । एत- तपोविधिः | १ श्वशु २/३ ४५ ति उ.
स्फलं सर्वसुखप्राप्सिः । इति यतिश्राद्धकरणीयमागाढं अशोकवृक्षतपः ॥३३॥ २ ऽश्वशु||२
॥ ॥ अथ सप्तत्युत्तरशततपः । सप्ततिशतं जिनानामु३ ऽश्वशु
राततपाससातशत जनानाम ३४सप्ततिशततपःअनागाढं| | श्वशु प ति उद्दिश्यैकैकमेकभक्तं च । कुर्वाणानामुद्यापनात्तपः पूर्यते
एकभक्त |२०| पारणक ५ ऽश्वशु २३ 0 ५ ति उ सम्यक् ॥१॥ ससतिशतजिनानामाराधनार्थ तपः सप्त
एकभक्त २० पारणक तिशततपः। तत्र सप्ततिशतजिनानुद्दिश्य सप्ततिशतमेकभक्तानि कुर्यादेकश्रेण्यां
एकभक्त अथवा विंशत्येकभक्तानि कृत्वा पारणकानि । यन्त्रन्यासः। उद्यापने बृहत्वात्रविधि
एकभक्त विधाय सप्ततिशतसंख्यया सर्वपक्कानपुष्पफलढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं आर्यदेशजन्म । इति यतिश्राद्धकरणीयमनागाढं सप्ततिशततपः ॥३४॥ ॥
| एकभक्त २० पारणक ॥ अथ नमस्कारतपः । नमस्कारतपश्चाष्टषष्टिसंख्यैकभक्तकैः । विधीयते च तत्पादसंख्यायाश्च प्रमाणतः ॥ १॥ नमस्कार आराधनार्थ तपः नमस्कारतपः। तत्र प्रथम- एकभक्त २० पारणक |पदे वर्णसंख्यासप्तकभक्तानि द्वितीयपदे पञ्च तृतीये सप्त चतुर्थे सप्त पञ्चमे नव षठेऽष्टौ सप्तमेष्टौ अष्टमेऽष्टौ नवमे नव वाष्टौ वा गुर्वान्नायविशेषात् । एवं एकभक्ता
| पारणक
पारणक
एकभक्त
२०
पारणक
एकभक्त
पारणक
एकभक्त
पारणक
॥३५७॥
| एकभक्त २० पारणक
टेष्टौ ससमेष्टा कभक्तानि द्वितीय आराधनार्थं तपः
Jain Education Intern
Page #452
--------------------------------------------------------------------------
________________
न्यष्टषष्टिः । यन्त्रकन्यासः । उद्यापने रूप्यमयपट्टिकायां सुवर्णलेखिन्या पञ्चपरमेष्ठिमन्त्रं लिखित्वा ज्ञानपूजा विदध्यात् । अष्टषष्टिसंख्यया फलपुष्पमुद्रापक्कान्नढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं सर्वसुखहै प्राप्तिः । इति यतिश्राद्धकरणीयमागाढं नमस्कारतपः ॥ ३५॥ ॥ अथ चतुर्दशपूर्वतपः। शुक्लपक्षे तपः कार्य
---MECC00-
*** KIRISHISHIGURAS
k
३५ नमस्कारतपः आगाढं तपोदिन ६८ पदेऽक्ष ७/७ न मो | अ | रि | हं | ता गं ए -७ २ पदेऽक्षर | ५ | न मो सि | द्धा गं ए ५ = ३ पदेऽक्षर नमो | आ| यरिया ण ए७ ४ पदेऽक्षर न मोउ व ज्झा या णं । ए७ ५पदेऽक्षर ९न मो लो ए| स ब्व सा हूणं ए९ ६ पदेऽक्षर ८ ए सो पं च | न मु का रो ए८ ७ पदेऽक्षर ८ स व्व पा | व |प्प णा सणो | ए८ ८ पदेऽक्षर | मंगला च स ब्व सिं एक | ९ पदेऽक्षर ९८ प ट | मं ह व इ म | ग लए ९
३६ चतुर्दशपूर्वतप आगाढं । | शुक्ल चतुर्दशी | १४ | २ अमायणीय | १४ ए उत्पादपू. १४ अस्तिप्रवाद | ए वीर्यप्रवाद ३४ | सत्यप्रवाद ६ ए ए ज्ञानप्रवाद ५१४ | कर्मप्रवाद ८
आत्मप्रवाद १४ विद्याप्रवाद १० ए | ए प्रत्याख्यान ९ | १४ प्राणावाय १२ ए | ए कल्याणनाम ११/१४ | लोकबिंदुसार | ए | ए क्रियाविशा १३ १४ ए ए |
i
-4654
Jain Education Internat
Di
Page #453
--------------------------------------------------------------------------
________________
आचारदिनकर
चतुर्दशचतुर्दशीः । चतुर्दशानां पूर्वाणां तपस्तेन समाप्यते ॥ १॥ चतुर्दशानां पूर्वाणामाराधनार्थं तपः चतु-1 विभागः२ देशपूर्वतपः। तत्र शुभसंयोगे। शुक्लचतुर्दशी प्रारभ्य चतुर्दशमासेषु शुक्लचतुर्दशीषु यथाशक्ति एकाश
तपोविधिः नादि तपो विधेयं । यन्त्रकन्यासः । उद्यापने ज्ञानपञ्चमीवत् चतुर्दशसंख्यैः पुस्तकादिभिानपूजा संघवात्सल्यं संघपूजा च । एतत्फलं सम्यक्श्रुतज्ञानावाप्तिः। इति यतिश्राद्धकरणीयमागाढं चतुर्दशपूर्वतपः॥३६॥ ॥ अथ एकावलीतपः । एकदिन्युपवासैः काहलके द्वे तथा च दाडिमके। वसुसंख्यैश्च चतुर्थ श्रेणी कनकाव
आवली २ ।
। पदक
-
-
-
काहलो दाडिमौ ६० । ३७। एकावलीतपसि दिन ३३४ पारणा ८८ आगाढं
"m
.0011528
पारणांतर
|-|--MDMM||DD/MMDDDDDDI
आवली लीवञ्च ॥१॥ चतुस्त्रिंशचतुर्थेश्च पूर्यते तरलः पुनः। समाप्तिमेति साधूनामेवमेकावलीतपः ॥२॥ एकावली- वदुपवासैस्तप एकावलीतपः । तत्र प्रथमकाहलिकायां एकद्विज्युपवासैनिरन्तरैः क्रमात्पारणकानि । ततो
॥३५८ ॥
Jain Education inte
Page #454
--------------------------------------------------------------------------
________________
दाडिमकस्याष्टमचतुर्थानि पारणान्तरितानि । तत एकद्विव्यादिभिः षोडशान्तैः पारणकान्तरैर्निरन्तररुपवासैरेका आवलिका पूर्यते । ततः पदकस्य चतुस्त्रिंशचतुर्थानि पारणान्तरितानि । ततो विलोमक्रमेण षोडशादिभिरेकान्तैः पारणान्तरितैर्निरन्तरोपवासैर्द्वितीयावलिका पूर्यते । पुनरष्टचतुर्थैः पारणान्तरैर्द्वितीयदाडिमकं पूर्यते । ततस्त्रिोकोपवासैर्द्वितीयां काहलिकां पूरयेत् । अत्रोपवासानां त्रिशती चतुस्त्रिंशदुत्तरा ३३४ पारणकदिनान्यष्टाशीतिः८८ । यन्त्रकन्यासः। उद्यापने बृहत्वात्रविधिना पूजां विधाय प्रतिमायां बृहन्मुक्तावल्येकावलीहारं समारोपयेत् संघवात्सल्यं संघपूजा च । एतत्फलं विमलगुणावाप्तिः । इति यतिश्राद्धकरणीयमागाढमेकावलीतपः॥ ३७॥ ॥ अथ दशविधयतिधर्मतपः। संयमादौ दशविधे धर्म एकान्तरा अपि।
क्रियन्त उपवासा यत्तत्तपः पूर्यते हि तैः॥१॥ ३८ यतिधर्मतपः आगाढं
दशविधस्य यतिधर्मस्याराधनार्थ तपः दशवि|| संयम उपा | सूनृत |
उपाशौच उ पा ब्रह्म उपाधयतिधर्मतपः। तत्र त्रयोदशोपवासा एका-18 || शांति उ १ पा मार्दवं उ. पा | ऋजुता उ. पा मुक्ति उ. पान्तरिता विधेयाः । यचकन्यासः । उद्यापने आकिंचन्यं उ8 पा
बृहत्लानविधिपूर्वकं कुर्यात् संघवात्सल्यं सं. घपूजा च । एतत्फलं विशुद्धधर्मप्राप्तिः । इति यतिश्राद्धकरणीयमागाढं यतिधर्मतपः॥३८॥ ॥ अथ पञ्चपरमेष्ठितपः। उपवासैकस्थाने आचाम्लैकाशने च निर्विकृतिः। प्रतिपरमेष्टि च षटुं प्रत्याख्यानस्य भवतीदं ॥१॥
Jain Education Inter
Page #455
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ ३५९ ॥
Jain Education Interna
पञ्चानां परमेष्ठिनामाराधनार्थं तपः परमेष्ठितपः । तत्र प्रथमपरमेष्ठिनं प्रति प्रथममुपवासः । तत एकाशनं तत आचाम्लं तत एकाशनं ततो निर्विकृतिकं ततोपि पूर्वार्ध अष्टग्रासं । एवं परेषां चतुर्णामपि परमेष्ठिनां इति पञ्चत्रिंशद्दिनैः पूर्यते । यन्त्रकन्यासः । उद्यापने ज्ञानपञ्चमीवत् पञ्चभिः पञ्चभिः पुस्तकादिभिर्विधिर्विधेयः । संघवात्सल्यं संघपूजा च । एतत्फलं सर्वविघ्नोपशमः । इति यतिश्राद्धकरणीयमागाढं पञ्चपरमेष्ठितपः ॥ ३९ ॥ ॥ अथ लघुपञ्चमीतपः । लघुपञ्चम्यां यशनादिपञ्चमासोत्तरं तपः कृत्वा । तत्पञ्चविधसमाप्तौ स
६०|३९| पञ्चपरमेष्ठितपः आगाढं
नमोभरि ० उ ए नमोसिद्धा० उ ए नमोआय ० उ ए नमोउवज्झा० उ ए आं ए नि पु अठक० नमोलोएस० उ ए आं ए नि पु | अठक०
आं ए नि पु | अठकव आं ए नि पु अठक० आं ए नि पु अठक०
४० लघुपञ्चमीतप आगा० । ४१ बृहत्पञ्चमीतपआ०
मास ५
द्विभक्तं वर्ष
द्वि
मास ५
वर्ष ए
मास ५
वर्ष
नि
मास ५
वर्ष
आं
मास ५ उपवास वर्ष
शुक्ल ५
शुक्ल ५
शुकु ५
शुक्र ५
शुक्ल ५
| माप्यते मासपञ्चविंशत्या ॥ १ ॥ पञ्चम्यां तपः तत्र चतुर्मासी श्रावण भाद्रपद आश्विन कार्तिकपौषचैत्रान्वर्ज - यित्वा पुरुषो महिला वा जिनभवने जात्यादिपुष्पैर्विरचितजिनपूजां तदनु विनिवेश्य पुस्तकं तस्य विहित
एकभक्तं
निभक्तं
आंबिल
उ
विभागः २ तपोविधिः
॥ ३५९ ॥
Page #456
--------------------------------------------------------------------------
________________
Jain Education Internat
कुसुमादिचर्चः शुभतन्दुलैः पूरिततदग्रः चारुस्वस्तिकोपरिधृत परिपूर्णप्रदीपितपश्चवर्तिप्रदीपः फलादिवलिविधानपूर्वं शिरः प्रक्षिपितगन्धाक्षतचन्दनः गुरुसमीपे शुक्लपञ्चमीं प्रारभ्य तथा पञ्चमासीं शुक्लपञ्चमीषु द्विभ| क्तानि पञ्चमासीं एकभक्तानि पञ्चमासीं निर्विकृतिकानि पञ्चमासीमाचाम्लानि पञ्चमासीमुपवासाः एवं मा | सपंचविंशत्या पूर्यते । केष्वपि गच्छान्तरेषु मासपञ्चविंशत्यामपि एकमेव यथारब्धं द्विभक्तमेकभक्तं वा निविकृतिकं वा आचाम्लं वा उपवासो वा विधीयते । यन्त्रकन्यासः । उद्यापने जिनस्य बृहत्स्नात्रविधिः पञ्चसंख्यया विविधपकान्नफलमुद्राढौकनं पुस्तकाग्रे पुस्तकस्थं च वर्तिकादोरक उत्तरीयक वेष्टनक पिंछिका निः| क्षपण जपमाला वासकुंपक लेखिनी मषीभाजन मुखवस्त्रिका छुरी कर्तरी नखहन्त्री दण्डप्रोंछनक कमली ठवगीदोरी पाडला दावडी दीवी अंगलूहणाश्रीखण्डीवासपुडी वीजणीप्रभृति ज्ञानोपकरणं । अष्टप्रकारपूजापूपूर्वकं पञ्चपञ्चसंख्यढौकनीयं । संघवात्सल्यं संघपूजा च । एतत्फलं ज्ञानलाभः । इति यतिश्राद्धकरणीयमागाढं लघुपञ्चमीतपः ॥ ४० ॥ ॥ अथ बृहत्पञ्चमीतपः । एवमेव तपो वर्षपञ्चकं कुर्वतां नृणां । बृहत्पञ्चभिकायास्तु तपः संपूर्यतेऽखिलं ॥ १ ॥ समास्यारम्भौ लघुपञ्चमीवत् शुक्ल २ पञ्चमीषु वर्षमेकं यशनानि वर्षमेकमेकभक्तानि वर्षमेकं निर्विकृतिकानि वर्षमेकमाचाम्लानि वर्षमेकमुपवासाः शुक्लपञ्चमीषु एवं पञ्चसंवत्सराः पूर्यन्ते । यन्त्रकन्यासः । उद्यापने लघुपञ्चमीवत् परं वस्तुसंख्या पश्चविंशतिपञ्चविंशतिरूपा । एतत्फलं महाज्ञानावासिः । इति यतिश्राद्धकरणीयमागाढं बृहज्ज्ञानपञ्चमीतपः ॥ ४१ ॥ ॥ अथ चतुर्विधसंघतपः । उपवा
I
Page #457
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥३६॥
CSR
सदयं कृत्वा ततो वत्सर ६० संख्यया । एकान्तरोपवासैश्च पूर्ण विभागः २ ४२ चतुर्विधसंघतप आगाढं दिन १२२
संघतपो भवेत् ॥१॥ चतुर्विधस्य संघस्याराधनार्थ तपश्चतु- तपोविधिः |पा उपा उपा उपा उपा विधसंघतपः । तत्र उपवासद्वयं निरन्तरं विधाय पारणं कृत्वा पा उ.पा उ.पा उ. पा | पष्टिरुपवासा एकान्तरा विधेयाः । यन्त्रकन्यासः । उद्यापने
संघवात्सल्यं संघपूजा च । एतत्फलं तीर्थकरनामकर्म । इति
यतिश्राद्धकरणीयमागाढं चतुर्विधसंघतपः॥४२॥ ॥ अथ उपा उपा उपा
घनतपः । एकोकोकयुग्मशशिसंख्ययोपवासैश्च । पारणकाउ पाउ पा उपा
न्तरितैरपि निरन्तरैः पूर्यतेऽत्र घनं ॥१॥ अङ्कानां घनयुत्त्या उपा | उ
१ पा उपा
तपो घनतपः । तत्र एकोपवासः पारणकं उ पाउ पा उ पा उ. पा उ. पा द्वौ उपवासौ पारणकं एकोपवासः पार
४३ घनतप आगाढं उ पा उ. पा उ. पा उ. पा उ. पा
णकं द्वौ उपवासौ पारणकं पुनः द्वौ उप| पा उ. पा उ. पा उ. पा
वासौ पारणकं एकोपवासः पारणकं द्वौ उपवासौ पारणकं एकोपवासः पारणकं
॥३६०॥ उापा |उसपा उपापा |
उपा |
एवं उपवासाः द्वादश पारणकान्यष्टौ।
44
LCCACCHOCOCOCOCCANOCCAS
44cles:
to
|उ२
Jain Education Interior
Page #458
--------------------------------------------------------------------------
________________
पा
। उ२
यन्त्रकन्यासः । उद्यापने बृहत्लात्रविधिपूर्वकं उपवाससंख्यया फलपुष्पपकानजातिढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं महालक्ष्मीः । इति यतिश्राद्धकरणीयमागाढं घनतपः॥४३॥ ॥ अथ महाघनतपः ।।
महाघनतपः श्रेष्ठमेकद्वित्रिभिरेव हि । उपवासैनवकृत्वः पृथक्श्रेणिमु४४ महाघनतप आगाढं
पागतः॥ १ ॥ घनाङ्कबाहुल्यान्महाघनं । तत्र प्रथमश्रेणी एकद्वित्रि | उ२ पा | उ
उपवासा निरन्तराः पारणान्तरिताः द्वितीयश्रेणी द्विग्येकोपवासाः।। ३ पा| उ पा|
तृतीयायां श्येकद्वयोपवासाः चतुर्थ्यां द्वित्र्येकोपवासाः पञ्चम्यां त्र्येकरउ२ पा
योपवासाः षष्ठ्यामेकद्वित्रिउपवासाः सप्तम्यां द्विव्येकोपवासाः अष्टम्यां उ३ पा | उ
| उ | पा | उ२ एकद्वयोपवासाः नवम्यां द्वित्र्येकोपवासाः एवं उपवासाश्चतुःपञ्चाशत् उ: पाउ | पा | उ३ पा | पारणकानि सप्तविंशतिः सर्वदिनान्येकाशीतिः। यन्त्रकन्यासः । उद्याउ३ पाउ ३ पा | उ. पा | पने बृहत्स्नात्रविधिपूर्वकमेकाशीतिसंख्यया पक्कान्नफलजातिढौकनं संघ-| उ३ पाउ पा | उ२ पा|
वात्सल्यं संघपूजा च । एतत्फलं सार्वभूमर्द्धिप्राप्तिः । इति यतिश्राद्धक-12 उ२ पा | उ ३ पा | उ पा|
रणीयमागाढं महाघनतपः ॥४४॥ ॥ अथ वर्गतपः। एकद्ध्येककयुग्मभूमियमलैरेकद्विभूमिद्विकर्येकद्वीन्दुयुगैकयुग्मधरणीयुग्मेन्दुयुग्मैककैः । एकत्येकभुजद्विचन्द्रधरणीयुग्मैकयुग्मे
पा
Jan Education Interne
Page #459
--------------------------------------------------------------------------
________________
-SGAGACASS
आचार-1न्दुभियंकयेकयुगैयुगेन्दुधरणीयुग्मैकयुग्मेन्दुभिः ॥ १॥ द्विद्ध्येकद्विमहीद्विभूमियुगलय्याय्याद्विभूमिद्वय विभागः २ दिनकरः ४५ वर्गतपः आगाढं दिनसंख्या १६०
कोकमहीद्विचन्द्रयुगलैः श्रेण्यष्टकत्वं गतः। तपोविधिः
वर्गाख्यं तप उच्यते धनशनैर्मध्योल्लसत्पारणैः ॥३६१॥
उ. पा २ पा २ पापा २ पापा २ पान सवेत्रापि निरन्तरेरपि दिनान्यस्मिन्खषभू-13 उ२ पापा २ पा. पापा २ पापा २
मयः॥२॥ वर्गाकैस्तपः वर्गतपः । तत्र एकउ. पा. पापा २ पापा २ पापा २ द्विएकदिएकदिएकदिएकउपवासैनिरन्तरैःपा| उपा २ पापा २ पा२ पापा | पा २ रणान्तरितैः प्रथमा श्रेणिः । एकद्विदिएक
पा २ पा | पा २ पा | द्विएकद्विएकउपवासैर्द्वितीया श्रेणिः । द्विएकउ २ पापा २ पापा पार पा २ पा द्विएकएकद्विएकद्विउपवासैस्तृतीया श्रेणिः । Pl२ पापा २ पापा २ पा 11 पा २] पा | दिएकएकदिएकदिएकद्विउपवासैश्चतुर्थी श्रे-18
णिः । एकदिएकद्विद्विएकएकद्विउपवासैः पञ्चमी श्रेणिः । एकद्विएकद्विद्विएकद्विएकउपवासैः षष्ठी श्रेणिः । दाद्विएकद्विएकएकद्विद्विएकउपवासैः सप्तमीश्रेणिः। द्विएकद्विएकद्विएकद्विएकउपवासैरष्टमी श्रेणिः। एवं श्रेण्य
ष्टकेन षण्णवतिउपवासैः पूर्यते । पारणकानि चतुःषष्टिः। सर्वदिनानि षट्युत्तरं शतं । उद्यापने बृहत्स्नानवि- ॥३६१॥ ४ाधिपूर्वकं षट्युत्तरशतसंख्यया पक्वान्नफलादिढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं महधेयः। यत्रक
امه الهی الهه اهه الهی
ACCHOREOGRESCRROCKSC4
Jan Education Internelle
Page #460
--------------------------------------------------------------------------
________________
।
पापा ३ । पा
| पा
पा
५
न्यासः। इति यतिश्राद्धकरणीयमागाढं वर्गतपः॥४५॥ ॥ अथ श्रेणितपः। श्रेणी षट् श्रेणयः प्रोक्ता एको ४६ श्रेणितप आगाढं उ०८३ पा० २७ दिन ११०
द्वौ प्रथमे क्षणे । द्वितीयादिषु चैकाङ्कक्रमवृद्ध्या
भिजायते ॥१॥ श्रेण्यकैस्तपः श्रेणितपः । तत्र |
उपा | उ२/पा | उपा | उ पाउ३ पा |
प्रथमश्रेणी एकद्विउपवासा निरन्तराः पारणान्त१०२ पा ३ पा | ४ | पा | रिताः। द्वितीयायां एकद्वित्रिउपवासाः तृतीयायां | पा | उ२ पा |३ पा । ४ पा | ५ | पा
एकद्वित्रिचतुरुपवासाः चतुर्थ्यां एकद्वित्रिचतु:पापा २ पा३ ४ | पा | ५ | पा ६ ।
पापा | पञ्चोपवासाः । पञ्चम्यां एकद्वित्रिचतुःपञ्चषडुप४७ पञ्चमेरुतप आगाद
वासाः एवं षडुपवासाः षष्ट्यां एकद्वित्रिचतुःपञ्चषट्सप्तोपवासाः एवं त्र्यशी
त्युपवासैः सप्तविंशतिपारणैर्दशोत्तरशतदिनैः षभिः श्रेणिभिः पूर्यते । प्रथममेरुतपः । उ ५ द्वितीयमेरुतप०
यन्त्रकन्यासः । उद्यापने दशोत्तरशतसंख्यया पक्कानफलजातिढौकनं बृहत्लात्र| तृतीयमेरुत.
विधिः । संघवात्सल्यं संघपूजा च । एतत्फलं क्षपणकश्रेणिः । इति यतिश्राद्ध| चतुर्थमेरुत.
करणीयमागाढं श्रेणितपः ॥ ४६॥ ॥ अथ मेरुतपः । प्रत्येकं पञ्चमेरूणामुपो| पञ्चममेरुत० उ| ५ | पा ५ ५] षणकपञ्चकं । एकान्तरं मेरुतपस्तेन संजायते शुभं ॥१॥ मेरुसंख्यया तपः
.
SIE
5
Jain Education Internal
For Private & Personal use only
Y
ww.jainelibrary.org
Page #461
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥३६२॥
ROCKSGARGAOCAEBASAACANCACAकल
मेरुतपः। तत्र पञ्चमेरूनुद्दिश्य पञ्चविंशत्युपवासा एकान्तरा विधीयन्ते । यन्त्रकन्यासः । उद्यापने बृहत्स्नात्र
विभागः२ विधिपूर्वकं वर्णमयपञ्चमेरुढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं उत्तमप्राप्तिः । इति यतिश्राद्धकरणी
तपोविधिः यमनागाढं पञ्चमेरुतपः ॥४७॥ ॥ अथ द्वात्रिंशत्कल्याणकतपः । उपवासत्रयं कृत्वा द्वात्रिंशदुपवासकाः। 3
- एकभक्तान्तरास्तस्मादुपवासत्रयं वदेत् ॥ १॥ द्वात्रिंशदुपवासैरुप४८ द्वात्रिंशत्कल्याणकतप आगाढं
लक्षितानि कल्याणकानि द्वात्रिंशत्कल्याणकानि । तत्र प्रथमं निउ | पा | उपा | उपा | उपा |
रन्तरं उपवासत्रयं तत एकाशनं ततो द्वात्रिंशदुपवासाः एकाशना| उपा | उ पाउ पा | उ
न्तरिताः ततो निरन्तरं उपवासत्रयं ततः पारणकं एवमुपवासा पा | उ
पा अष्टत्रिंशत् पारणकानि चतुस्त्रिंशत् सर्वदिनानि द्वासप्ततिः। यत्र
पा | उ कन्यासः । उद्यापने बृहत्स्नात्रविधिपूर्वक द्वात्रिंशत्संख्यया पक्कान्न| उ.पा उ.पा उ.पा उ.पा फलजातिढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं तीर्थकरना
मकर्म । इति यतिश्राद्धकरणीयमागाढं द्वात्रिंशत्कल्याणकतपः पाउपाउपापा In पा॥४८॥ ॥ अथ च्यवनतपः। चतुर्विंशतितीर्थेशानुद्दिश्य
F ॥३६२॥ च्यवनात्मकं । विना कल्याणकदिनैः कार्यानशनपद्धतिः ॥१॥ च्यवनार्थ तपश्च्यवनतपः । तत्र चतुर्विश
44A
MAR AT5HILA
उ.
पा
9999994
In
उपा
उ
उपा
|उ१
Jan Education Intern
Page #462
--------------------------------------------------------------------------
________________
-OCT-NCREMROSAROGRAM.
५० च्यवनजन्मतपोद्वयं अनागाढं एकैवाकृतिः
|तितीर्थंकरानुद्दिश्य तदिनानिउ १ क पा | उ अ | पा | उ । सं। पाउ
विनापि यथाशक्ति एकान्तरा
१ अ | पा | उ १ सु पा | उ १ प पा उसु पाउ | पा | उसु पा उशी पा | उश्र पा |उवा पा |
श्चतुर्विशत्युपवासा विधीयन्ते। उवि पा | उ अ | पा | उ १ध पा | उशा पा | उ १ क पा | उ अ पा | उद्यापन वृहत्लानविधिपूर्वका | उ १ म पाउ १ मु पाउन पाउन पाउ १ पा पा | उ १ व पा | जिनाग्रे चतुर्विशतिसंख्यया पकानफलजातिढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं सद्गतिः। जन्मतपोप्येवमेव । यन्त्रकन्यासः । इति यतिश्राद्धकरणीयमनागाढं च्यवनजन्मतपोद्वयं ॥५०॥ ॥ अथ सूरायणतपः। सूरवदयनं हानिवृद्ध्या यस्य
COMRANCC
५१ यवमध्ये सूरायणतपः कृष्णपक्षे हानिः२ यधमध्ये सूरायणतपः शुक्लपक्षे वृद्धिः कृष्ण १५१४१३१२१११० ९८७६ ५४३२|| शुक्ल || २३/४ ५ ६ ७ ८ ९ १० ११ १२ १३ १४ १५ तिथि या ग्रा ग्राग्रा ग्राग्रा ग्राग्रा ग्रा'ग्रा ग्राग्रा ग्रा ग्राग्रा तिर्थ या ग्रा ग्राना ग्रा ग्राग्रा ग्रा ग्राग्रा प्राग्रा ग्राग्राम
५१ वज्रमध्ये सूरायणतपः कृष्णपक्षे हानिः वज्रमध्ये सूरायणतपः शुक्लपक्षे वृद्धिः२ कृष्ण १५/१४/१३/१२१११०९८७६/५/४३२१ शुक्ल १२३४५६७८९ १० ११ १२ १३ १४ १५
तिथि ग्रा ग्रा या ग्रा ग्रा ग्रा या ग्रा प्रा डा या ग्राग्रा या या तिथि प्रा ग्रा प्रा या या या या या या या प्रा डा ग्रा या ग्रा। तत्सूरायनं । तत्र सूरायणतपो वज्रमध्ययवमध्यचांद्रायणवत्। नवरं कृष्णप्रतिपदि प्रारम्भः । यत्रकन्यासः ।
आ.दि.६२
Jan Education Internet
WOMww.jainelibrary.org
Page #463
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ ३६३ ॥
Jain Education Intern
विभागः २
उद्यापने चन्द्रस्थाने सूर्यः । शेषं तथैव । एतत्फलं महाराज्यप्राप्तिः । इति यतिश्राद्ध करणीयमागाढं सूरायणतपः ॥ ५१ ॥ ॥ अथ लोकनालितपः ॥ सप्त पृथ्व्यो मध्यलोकं कल्पा ग्रैवेयका अपि । अनुत्तरा मोक्षशिला में तपोविधिः
५२ लोकनालितपः
65
...wha
EEEEEEEEE
Bbb
| लोकनालिरितीर्यते ॥ १ ॥ एकभक्तान्युपवास एकभक्तानि नीरसाः । आचाम्लान्युपवासाश्च क्रमात्तेषु तपः | स्मृतं ॥ २ ॥ लोकनालिक्रमेण तपः लोकनालितपः । तत्र रत्नप्रभादिसप्तपृथ्वीरुद्दिश्य निरन्तराणि सप्तैकभतानि ततो मध्यलोकमुद्दिश्य उपवासः । ततो द्वादशकल्पानुद्दिश्य द्वादशैकभक्तानि । ततो नवग्रैवेयकानुत्तरानुद्दिश्य नव निर्विकृतिकानि । पञ्चानुत्तरानुद्दिश्य पञ्चाम्लानि । ततो मुक्तिशिलामुद्दिश्य एकोपवासः एवं पञ्चविंशतिदिनैः पूर्यते । यन्त्रकन्यासः । उद्यापने वृहत्नात्रविधिपूर्वकं रूप्यमय सप्तपृथिव्यः सुवर्णमयो मध्यलोकः नानामणिमयाः कल्पग्रैवेयकानुत्तराः स्फटिकमयी मुक्तिशिला तदुपरि काश्चनरत्नन्यासः । स च
१.व वव वA
॥ ३६३ ॥
Page #464
--------------------------------------------------------------------------
________________
445%CE%
देवाग्रे पुरुषप्रमाणतण्डुलपुञोपरि दौकनीयः नानाविधपक्वान्नं च संघवात्सल्यं संघपूजा च । एतत्फलं परमं । ज्ञानं । इति यतिश्राद्धकरणीयमागाढं लोकनालितपः ॥५२॥ ॥ अथ कल्याणकाष्टाहिकातपः। नवभक्ता५३ अष्टाहिकातप अनागाढं एकस्य जिनस्य
ष्टकं कार्यमहत्कल्याणपञ्चके । प्रत्येकं पूर्यते तच्च बृह
दष्टाहिकातपः॥१॥ कल्याणकैश्च नवजन्मवतकेवअन्यजिनानामपि एपैव युक्तिः कल्प्या
लज्ञाननिर्वाणरूपैः संयुक्तानि अष्टाष्टावहानि कल्या-18 ऋषभस्य चव० ए. ए. ए. ए. ए. ए. ए. ए. णाष्टाहिका । तत्र ऋषभायेकस्यैकस्याहत एकैकं कअरषभस्य ज० ए ए ए ए ए ए ए ए ल्याणकं प्रति अष्टाष्टावेकभक्तानि चत्वारिंशदेक-1 ऋषभस्य व्र० ए ए ए ए ए ए ए ए१ भक्तैरेकस्याहतः कल्याणकानि पूर्यन्ते । एवं परेषा-1 ऋषभस्य ज्ञा० ए ए ए ए ए ए ए ए मपि षष्ट्यधिकनवशतदिनैः पूर्यते । कदाचिद्दिनारूपभस्य | नि० ए ए स ए ए ए न्तरविच्छेदेन निजान्तरतपसि क्रियमाणे न दोषः। उद्यापने जिनाग्रे विंशत्युत्तरशतसंख्यया सर्वफलजातिसर्वपक्कान्नजातिढौकनं बृहत्स्नात्रविधिपूर्वकं यतिभ्यो वस्त्रान्नपात्रपानदानं संघवात्सल्यं संघपूजा च । एतत्फलं तीर्थकरनामकर्मबन्धः। यत्रकन्यासः। इति यति. श्राद्धकरणीयमनागाद कल्याणकाष्टाहिकातपः॥५३॥ ॥ अथ आचाम्लवर्धमानतपः । उपवासान्तरितानि
१ एकभक्ताष्टकमिति पाठः।
Koka-*-SAMACING
Jan Education inte
For Private & Personal use only
Page #465
--------------------------------------------------------------------------
________________
C H
आचार
दिनकरः
॥३६४॥
dk
२-२... --SCRESEAR
च शतपर्यन्तं तथैकमारभ्य। ५४ आचाम्लवर्धमानतपः आगाढं वर्ष १४ मास ३ दिन २० पूर्यते
विभागः२
वृद्ध्या निरन्तरतया भवति तपोविधिः आं उ उ उ उ उ उ उ उ आं | उ आं|
तदाचाम्लवर्धमानं च ॥१॥
आचाम्लैर्वर्धमानं आचाम्ल१११ १२ १३ १४ १५ १६ १.१७ १८ १९ २०१०
वर्धमानं तत्रैकमाचाम्लं उप२१ १ २२ २३ २४ २५ २६ २७ २८१२११ ३.१ ३२ ३३ ३४१ ३५ ३६१ ३७,३८३१न वासःहूँ आचाम्ले उपवासः ४१ १ ४२ ४३१४४१ ४५/४६ १७४८१४९ ५. एवं शतमाचाम्लाना एका(५१ १ ५२/५३१५४१ ५५ १५६१ ५७/५८/५९१६० दिवृद्ध्या उपवासान्तरितंवि६१, ६२, ६३ १६४, ६५ । ६६ । ६७ ६८६९ । ७० धेयं चतुर्दशभिर्वस्विभिर्मा-3 ७१, ७२, ७३ ७४१ ७५ ७६७७७८७९८० सैविशत्यादिनैः पूर्यते । तन्म-1 ८१ । ८२ | ८३ ५ ८४८५१ ८६ १८७८८ । ८९ । ९० ॥ ध्ये पारणकं । यन्त्रकन्यासः। ९१/१ ९२ / ९३ / ९४ १ ९५१ ९६ ९७ १९८१ ९९ ११०० उद्यापने बृहत्वात्रविधिपूव चतुर्विशतिजिनपूजा संघवात्सल्यं संघपूजा च । एतत्फलं तीर्थकरनामकर्मबन्धः । इति यतिश्राद्धकर-4 लोणीयमनागाढमाचाम्लवर्धमानतपः॥ ५४॥ ॥ अथ माघमालातपः । आरभ्य पौषदशमीपर्यन्ते माघशुक्ल
.
॥३३४॥
4
-
Jan Education inte
Page #466
--------------------------------------------------------------------------
________________
Jain Education Interną
५५ माघमालातप आगाढं प्रथम वर्षे पौषव दिदशमी १० ए ११ १२ ए १३ ए १४ ए ०
मासुदि पडिवा
१ ए २ ए ३
६ ७ ८ ९
१० एका ११ ए १२ ए १३ ए १४ ए १५ ए एवं द्वितीयवर्षे तृतीयचतुर्थेपि एवमेव तिथयः पूर्णायाः । स्नात्वार्हन्तं संपूज्य चैकभक्तं विदध्याच्च ॥ १ ॥ माघमासे मालारूपं करणीयं माघमाला । तत्र पौकृष्णदशमीमारभ्य माघ पूर्णिमापर्यन्तं स्नात्वा जिनार्चनं एकभक्तं च कुर्यात् । एवं वर्षचतुष्टयं कृत्वा उद्या - अपने बृहत्स्ना विधिपूर्वकं जिनाग्रे घृतमयं मेरुं सुवर्णमणिगर्भितं ढौकयेत् । संघवात्सल्यं संघपूजा च । एतत्फलं परमसुखप्राप्तिः । यत्रकन्यासः । इति श्राद्ध करणीयमागाढं माघमालातपः ॥ ५५ ॥ ॥ अथ महावीर
५६ महावीरतप आगाढं प्रथमवर्ष
उ १० पा १० पा १० पा
१०
पा
१०
पा १०
पा
उ१० पा १० पा १० पा १० पा १० पा १० पा १० पा १० पा १० पा १० पा १०
तपः । महावीरतपो ज्ञेयं वर्षाणि द्वादशैव च । त्रयोदशैव पक्षांच पञ्चकल्याणपारणे ॥१॥ महावीरस्य छद्मस्थकालतः महावीरतपः । तत्र द्वादशवर्ष त्रयोदशपक्षपर्यन्तं निर
पा
१०
पा
१०
पा
१०
पा
१० पा
पा १० पा १० पा १० पा १० पा १० १० पा १० पा १० पा १० पा १० पा १० पा
१० पा १० पा
१० पा
न्तरं दशोपवासान्तरितानि पारणकानि । यन्त्रकन्यासः । उद्यापने बृहत्स्ना विधिपूर्वकं श्रीमहावीरप्रतिमाग्रे स्वर्णमयं न्यग्रोधतरुं ढोकयेत् । संघवात्सल्यं संघपूजा च । एतत्फलं कर्मक्षयः । इति यतिश्राद्धकरणीयमागाढं
४
५
१०
१०
१० १०
१०
पा
पा
पा
पा
Page #467
--------------------------------------------------------------------------
________________
विभाग: २ तपोविधि:
आचार- महावीरतपः॥५६॥ ॥ अथ लक्षप्रतिपत्तपः । शुक्लप्रतिपदः सूर्यसंख्या एकाशनादिभिः । समर्थनीयास्तदिनकरः दापसि लक्षप्रतिपदाख्यके ॥१॥ शुक्ल प्रतिपदमारभ्य प्रतिपत् १२ वर्षमेकं यावद्यथाशक्त्येकाशनादितपः लक्ष-
प्रतिपच्छावकश्राविकाभिः कार्या । उद्यापने पूजापूर्व लक्षधान्यं ढौकनीयं । लक्षसंख्याधान्यानां निबन्धो यथा । चोषामाणा ५ पाइली १ मुगसेइ १ पाइली २ मोठसेइ १ पाइली २ जवसेइ २ तिलपाइ ७ गोधूमसेइ ८ चउलासेइ ३ चणासेइ १ कांगुमाणा ३ कोद्रवमाणा ३ उडदमाणा ५ तूवरिसेइ ४ जुवारिमाणा ५। एतत्फलं अगण्यलक्ष्मीप्राप्तिः । इति श्राद्धकरणीयमागाढं लक्षप्रतिपत्तपः॥ ५७ ॥ इति तपोधिकारे गीतार्थोक्तानि तपांसि संपूर्णानि ॥ | अथ फलतपांसि । यथा । तत्र प्रथमं सर्वाङ्गसुन्दरतपः । शुक्लपक्षेष्टोपवासा आचाम्लान्तरिताः क्रमात् । १ सर्वांगसुन्दरतपः आगाढं दिन १५ पारणकं प्रतिपदायां
विधीयन्ते तेन तपोभ
वेत्सर्वाङ्गसुन्दरं ॥ १॥ शुक्ल | १प्र २ द्वि ३ ४ ४ च ५५ ६ष ७ स ८ अ ९न १० द ११ ए १२ हा १३ व १४ च १५ पू|
सर्वाङ्गाणि सुन्दराणि तिथि उ उ उ उ उ उ उ उ |
जायन्ते यस्मात्तत्सर्वाङ्गसुन्दरं । तत्र शुक्लपक्ष प्रतिपद्युपवासं विधाय अष्टोपवासाः सप्ताचाम्लान्तरिता विधेया यथाशक्ति संयमादिदशविधधर्मपालनं कषायपरिहारोपि पूर्णिमायां उद्यापयेत् । यन्त्रकन्यासः । उद्यापने बृहत्तात्रविधि वि
REAUCRACACAN
॥ ३६५॥
Jain Education in
Page #468
--------------------------------------------------------------------------
________________
Jain Education Intern
धाय जिनाग्रे स्वर्णमयपुरुषं रत्नजटितं ढौकयेत् । संघवात्सल्यं संघपूजा च । एतत्फलं सर्वाङ्गसुन्दरता । इति यतिश्राद्ध करणीयमागाढं सर्वाङ्गसुन्दरतपः ॥ १ ॥ ॥ अथ निरुजशिखतपः । तपो निरुजशिष्याख्यं विधेयं २ निरुज शिखातपः आगाढं दिन १५ कृष्णपक्षप्रतिपदातः
तद्वदेव हि । नवरं कृष्ण
पक्षे तु करणं तस्य शस्यते ॥ १ ॥ निरुजा रोगरहिता शिखा चूला
यस्य तन्निरुजशिखं । तत्र कृष्णपक्षे सर्वाङ्गसुन्दरवद्विधिः । यन्त्रकन्यासः । एतत्फलं आरोग्यं । इति यतिश्राद्धकरणीयमागाढं निरुजशिखतपः ॥ २ ॥ ॥ अथ सौभाग्यकल्पवृक्षतपः । सौभाग्यकल्पवृक्षस्तु चैत्रेऽ
१३ सौभाग्यकल्पवृक्षतप आगाढं चैत्रशुक्लप्रतिपदातः
कृष्ण १ प्र तिथि उ १
चे. शु
चे. कृ
उ
२ द्वि ३ तृ ४ च ९. पं ६ प ७ स ८ अ ९ न १० द ११ ए १२ द्वा १३ व १४ च १५ पू आ उ आं आं उ आं
उ
उ आं
आं उ आ
पा
उ पा
उ
उ
उ उ
उ
पा 3 पा पा
पा
पा उ पा
पा
पा
पा
पा
पा
इव सौभाग्यकल्पवृक्षः । तत्र चैत्रमासे सर्वस्मिन् एकान्तरोपवासा विधेयाः । यन्त्रकन्यास्तः । उद्यापने बृहत्लात्र विधिपूर्वकं सुवर्णरूप्यमयसाङ्गोपाङ्गकल्पवृक्षढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं सौभाग्य
उ
उ
उ
उ
उ
उ
पा
पा
उ
उ
उ
पा
नशनसंचयैः । एकान्तरैः परं कार्यास्तिथी चन्द्रा
दि शुभे ॥ १ ॥ सौभाग्यस्य दाने कल्पवृक्ष
Page #469
--------------------------------------------------------------------------
________________
भाचारदिनकरः
प्राप्तिः । इति यतिश्राद्धकरणीयमागाढं सौभाग्यकल्पवृक्षतपः॥३॥ ॥ अथ दमयन्तीतपः। दमयन्त्या प्रति
४ दमयन्तीतप आगाढं अन्येषामपि जिनानामेवं विधिः आं २१ पा. त. पा. आं| 0 | 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 0 ऋषभस्य
विभाग:२ तपोविधिः
2-%
%
|जिनमाचाम्लान्येकविंशतिः। कृतानि सन्ततान्येवं दमयन्तीतपो हि तत् ॥१॥ दमयन्त्या नलवियुक्तया
कृतं तपः दमयन्तीतपः । तत्र जिनंजिनंप्रति विंशतिविंशतिराचाम्लानि एकैकं शासनदेवतायाः एवं निर|न्तरतया विधीयन्ते । शक्त्यनुसारेण एकैकजिनस्याचाम्लपूरणे पारणकान्यपि भवन्ति सांप्रतिककालापे
क्षया । यन्त्रकन्यासः । उद्यापने सर्वसंख्यया चतुरुत्तरा पञ्चशती फलपक्कान्नजातिमुद्राढौकनं बृहत्लात्रविधिपूर्वकं आचाम्लानां सर्वसंख्यया चतुरुत्तरा पञ्चशती। संघवात्सल्यं संघपूजा च । एतत्फलं आपद्विगमः। इति श्राद्धकरणीयमनागाढं दमयन्तीतपः॥४॥ ॥ अथायतिजनकतपः । कार्य द्वात्रिंशदाचाम्लैः स्वसत्वेन
५ आयतिजनकतप आगाढं । तत्र द्वात्रिंशदाचाम्लानि निरन्तराणि एकश्रेण्या करणीयानि । आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आ आं
%
%
%
%
___Jain Education ine
ral
Page #470
--------------------------------------------------------------------------
________________
A
निरन्तरैः। एवं स्यादायतिशुभं तप उद्यापनान्वितं ॥१॥ आयति उत्तरकालं शुभं जनयति आयतिजनकं । यन्त्रकन्यासः। उद्यापने बृहत्स्नात्रविधिपूर्वकं चतुर्विशतिसंख्यया पुष्पफलपक्कान्नढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं उत्तरकाले शुभं । इति श्राद्धकरणीयमागाढं आयतिजनकतपः॥ ५॥ ॥ अथाक्षयनि६ अक्षयनिधितप आगाढं भागवावदि चतु । ए | ए प प स
ए
धितपः । घट संस्थाप्य | अ ए न ए द ए . इग्याए द्वा| ए| व | ए | च ए| अ . देवाग्रे गन्धपुष्पादिपू
भावसुदि ए | द्वि एतु | ए च ए वा जितं । तपो विधीयते | पक्षं तदक्षयनिधि स्फुटं ॥१॥ अक्षयनिधिवदक्षयनिधि । तत्र भाद्रपदकृष्णचतुर्थी जिनबिम्बाग्रे गोमयइलेपनं विधाय स्थापनकोपरि चित्रितं गन्धपुष्पपूजितं स्वर्णमणिमुद्राफलक्रमुकादिगर्भितं घट स्थापयेत् । पक्षं
यावत्तस्य नित्यपूजनं जिनस्य प्रदक्षिणात्रयपूर्वकं अक्षताञ्जलिक्षेपः नैवेद्यढोकनं यथाशक्ति द्विभक्तकभक्तादिप्रत्याख्यानं नृत्यगीतोत्सवादि । एवं पर्युषणापर्यन्तं वर्षचतुष्टयं विधेयं । यन्त्रकन्यासः । उद्यापने बृहद्विधिपूर्वकं नानापक्वान्नबलिढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं सर्वसंपत् । अथवा अक्षतमुष्टिं प्रतिदिनं घटे निक्षिपेत् यावत्स घटः पूर्यते तावद्दिनानि प्रतिदिनमेकाशनानि विदध्यात् । इति श्राद्धकरणीय
मागाढं अक्षयनिधितपः॥६॥ ॥ अथ मुकुटसप्तमीतपः । आषाढादि च पौषान्तं सप्तमासान् शितिष्वपि । दूसप्तमीपवासाश्च विधेयाः सप्त निश्चितं ॥१॥ मुकुटोद्यापनेन उपलक्षिता सप्तमी मुकुटसप्तमी। तत्र आ
+MAGACASSAGARANG
Jain Education interest
For Private & Personal use only
W
ww.jainelibrary.org
Page #471
--------------------------------------------------------------------------
________________
CANCH-
आचारदिनकरः
RECAREEREGAAAAg
७ मुकुटसप्तमीतप आगाढं षाढश्रावणभाद्रपदआश्विनकार्तिकमार्गशीर्षपौषकृष्णसप्तमीपवासाः। तासु विभागः२ आपढवदि विमलनाथ
क्रमेण विमलनाथ १ अनन्तनाथ २ चन्द्रप्रभशान्ति ३ नेमि ४ ऋषभ ५ तपोविधिः श्रावणवदि अनन्तनाथ
महावीर ६ पार्श्वनाथ ७ तीर्थक्रतां बृहत्वात्रविधिना पूजा । यन्त्रकन्यासः। भाद्रपदवदि चन्द्रप्रभशान्ति उद्यापने बृहत्वात्रविधिपूर्वकं रूप्यमयलोकनालेरुपरि संस्थितं सुवर्णमयं | आश्विनवाद | नेमिनाथ | उ रत्नजडितं मुकुटं ढौकयेत् । सप्तसंख्यया पक्कानफलजातिं च संघवात्सल्यं | कार्तिकबदि आदिनाथ | उ | संघपूजा च । एतत्फलं वाञ्छितप्राप्तिः । इति श्राद्धकरणीयमागादं मुकुट-2 मार्गशिरवदि महावीर | उ सप्तमीतपः ॥ ७॥ ॥ अथ अम्बातपः । शुक्लादिपञ्चमीष्वेव पञ्चमासेषु वै | पौपवदि । पार्श्वनाथ , उ तपः । एकभक्तादि वै कार्यमम्बापूजनपूर्वकं ॥१॥
" अंबातप आगाढं मास ५ अम्बाराधनार्थं तपः अम्बातपः । तत्र पञ्चसु शुक्लपञ्चमीषु नेमिजिनाम्बापूजनपूर्वकं -
शुक्ल पं यथाशक्ति तपो विधेयं । यन्त्रकन्यासः । उद्यापने विमलधातुभिर्यथोक्तं अम्बामूर्ति
शुक्ल पं विधापनं तत्प्रतिष्ठापनं कल्पोक्तविधिना नित्यं तत्पूजनं संघवात्सल्यं संघपूजा च । शुक् | पं तत्फलं अम्बावरप्राप्तिः । इति श्राद्धकरणीयमागाढं अम्बातपः॥८॥ ॥ अथ श्रुत-| शुक्ल पं.
॥३६७॥ सा देवतातपः । एकादशेषु शुक्लेषु पक्षेष्वेकादशेषु च । यथाशक्ति तपः कार्य वाग्देव्यर्च-| शुक्ल । पं । उ
CONOCTOCOCCISCENCE+962
Jain Education Internet
Mill,
Page #472
--------------------------------------------------------------------------
________________
उप
उप
नपूर्वकं ॥१॥ श्रुतदेव्याराधनार्थ तपः श्रुतदेवीतपः । तत्र एकादशीषु शुक्लका९श्रुतदेवीतप आगाढं
दशीषु श्रुतदेवीपूजापूर्वकं यथाशक्ति तपो विधेयं । यन्त्रकन्यासः । उद्यापने श्रुश्रुतदेवता शुक्लएकाद | उप श्रुतदेवता शुक्लएकाद | | तदेवीमूर्तिनिर्मापणं तत्प्रतिष्ठापनं विधिना पूजा संघवात्सल्यं संघपूजा च । श्रुतदेवता शुक्लएकाद
| एतत्फलं श्रुतप्राप्तिः । इति श्राद्धकरणीयमागाढं श्रुतदेवीतपः ॥९॥ ॥ अथ! श्रुतदेवता शुक्लएकाद श्रुतदेवता शुक्लएकाद। उप | रोहिणीतपः । रोहिण्यां च तपः कार्य वासुपूज्यार्चनायुतं । सप्तवर्षे सप्तमासीमा श्रुतदवता शुक्लएकाद उप | पवासादिभिः परं ॥१॥ रोहिणीनक्षत्रे तपः रोहिणीतपः । तत्राक्ष(य)ततृतीश्रुतदेवता शुक्लएकाद।
यासन्नरोहिण्यां वासुपूज्यजिनपूजापूर्वकं तत्प्रारम्भः । श्रुतदेवता शुक्लएकाद उप
|१० रोहिणीतप आगाढं श्रुतदेवता | शुक्लएकाद। उप | ततो रोहिणीनक्षत्रे समागते सप्तवर्षाणि सप्तमासानि
रो वर्ष ७ मास ७ उपता उप-यावदुपवासाचाम्लानि निर्विकृतिकादि यथारब्धं तपो । विधेयं । यद्येकापि रोहिणी विस्मरति तदा तपसः पुनः प्रारम्भः । यत्रकन्यासः । उद्यापने श्रीवासुपूज्यप्र18|तिमाग्रे बृहत्लानविधिपूर्वकं वर्णमयमशोकवृक्षं ढोकयेत् संघवात्सल्यं संघपूजा च । एतत्फलं अवैधव्य
सौभाग्यसुखप्राप्तिः । इति श्राद्धकरणीयमागाढं रोहिणीतपः ॥१०॥ ॥ अथ मातरतपः। भाद्रस्य शुक्लपक्षे तु प्रारभ्य सप्तमी तिथि त्रयोदश्यन्तमाधेयं तपो मातरिसंज्ञकं ॥१॥ मात्राराधनार्थ तपः मातरतपः।
PROGRAMIRA*96915796
उप
Jan Education Internat
K
oww.jainelibrary.org
Page #473
--------------------------------------------------------------------------
________________
C
आचारदिनकरः
विभागः२ तपोविधिः
२व
॥३६८॥
५व
७/८/९/१०11१1१२/१३ ७/८/९/१०/११/१२/१३
ए। एमाणामत्रताकपत। स त्र
६व
ASSENGEG-OCTORSCRCOS
११ मातरतप आगाढं
तत्र भाद्रपदशुक्लसप्तमीमारभ्य त्रयोदशीपर्यन्तं दुग्धदधिघृतक
रम्बपायसलपनश्रीघृतपूरैर्जिनमातृकां पूजयित्वा यथाशक्ति ए| भाद्रशुक्ल स० आन० द. ए.द्वा०त्रए भादशुक्त ७८1९1१०199॥१२।१३
कभक्तादितपो विधेयं । तच्च सप्तवर्षपर्यन्तं । परं वर्षद्वये वर्षद्वये ३ व भाद्रशुक्ल ७८।२।१०।११।१२।१३ | उद्यापनं अनया रीत्या विधेयं । भाद्रपदशुक्लचतुर्दश्यां चतुर्वि
.._एशतिसंख्ययापूपकादाडिमादिफलजातिं क्षिप्रचढीपात्राणि जिन! भाद्रशुक्ल | भाद्रशुक्ल ।
|मातॄणामग्रे ढोकयेत् । सपुत्रश्राविकायाश्च वस्त्रागराग-ताम्बू| ७ व | भाद्रशुक्ल । ८।९।१०।११।१२।१३ एलादि देयं । सप्तमवर्षांद्यापने च जिनमातॄणामग्रे सप्तम्यां तैलढोकनं अष्टम्यां घृतढाकनं नवम्यां पक्कान्नढोकनं दशम्यां गोदुग्ध ढोकनं एकादश्यां दधिढौकनं द्वादश्यां
गुडढौकनं त्रयोदश्यां क्षिप्रचटी कणिकाहरीतकी धान्याका मेथी गुंद अंजन शलाका सप्तसंख्यगतपवक्रमुकढीकनं सपुत्रश्राविकाया नालिकेरदानं संघवात्सल्यं संघपूजा च । एतत्फलं पुत्रप्राप्तिः । यत्र
कन्यासः । इति श्राद्धकरणीयमागाढं मातरतपः NEE EAE AE AEE AE AEEEEEE /4E | ॥११॥ ॥ अथ सर्वसुखसंपत्तितपः। एकादिवढ्या
१२ सर्वसुखसंपत्ति.
तप आगाद
॥१६८॥
Jain Education inte
In
www.jainelibrary.ord
Page #474
--------------------------------------------------------------------------
________________
OCESCORCHESTROGRESCR
तिथिषु तप एकाशनादिकं । विधेयं सर्वसंपत्ति सुखे तपसि निश्चितं ॥१॥ सर्वसुखसंपत्तिहेतुर खसंपत्ति । तत्र प्रतिपत्सक्तमेकभक्तं द्वितीयायां द्वे एवं वृद्ध्या यावत्पूर्णिमायाः पञ्चदश । परं यदि कापि तिथिर्विस्मरति तदा सा पुनरादितो विधेया । एवं विंशत्युत्तरशतदिनैः पूर्यते । यन्त्रकन्यासः । उद्यापने बृहत्वात्रविधिपूर्वकं विंशत्युत्तरशतसंख्यया फलपक्कान्नजातिढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं सुखप्राप्तिः । इति श्राद्धकरणीयमागाढं सर्वसुखसंपत्तितपः ॥ १२॥ ॥ अथाष्टापदपावडीतपः। आश्विना१३ अष्टापदपावडीतप आगाढं
ष्टाहिकाखेव यथाशक्तितपाक्रमैः । विधेयमष्टवर्षाणि तप अष्टापदः व १ ऽश्वसु ८/९ १० ११ १२ १३ १४/१५ ए.
परं ॥१॥ अष्टापदारोहाथै तपः अष्टापदपावडीतपः । तत्र आश्विनाष्टाहिकासु यथाशक्ति तपो विधेयं । देवाग्रे वर्णमयं सोपानं संस्थाप्य अष्टप्रकारपूजाभिः पूजयेत् । एवं अष्टवर्षाण्यष्टसोपानानि विदध्यात् । यन्त्रकन्यासः। उद्यापने चतुर्विंशतिसंख्यया पकानफलजातीनां बृहत्लाविधिपूर्वकं ढौकनं । संघवात्सल्यं संघपूजा च । एतत्फलं दुर्लभप्राप्तिः ॥ इति श्राद्धकरणीयमागाढं अष्टापदपावडी
तपः॥१३॥ ॥ अथ मोक्षदण्डतपः । यावन्मुष्टिप्रमाणं स्याद्गुरुदवश्वसु ८ ९ १० ११ १२ १३ १४ १५ एण्डस्य तावतः। विदधीतकान्तराश्चोपवासान्सुसमाहितः ॥१॥मोक्ष
RANCCRACCORCA-SCRI-CEO
ما
101010
aa000
44141-444-4-4
سه | مه | مه
ऽश्वसु
आ.दि.६३१
Jan Education Inter
!
Page #475
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ ३६९ ॥
Jain Education In
bh bp bp m
दण्डस्य तपः मोक्षदण्डतपः । तत्र यावन्मुष्टिप्रमाणो गुरुदण्डो भवति तावत उपवासानेकान्तरान्विद्ध्यात् । पर्यन्तोपवासे गुरुदण्डस्य चन्द्र
mmmm
|FFFFFFFFFF F F F F F F F F F नचर्चितस्य परिधापनिकादानं नालिकेराक्षतदानं । यावन्मुष्टिप्रमाणता तावत्संख्यया फलमुद्रापक्कान्नरत्नजा
१६ द्वितीयं अदुःखदर्शितप आगाढं
तिदानं संघवात्सल्यं संघपूजा
पा अ
पा न
पा
पा द
पा
ए
पा
च । यत्रकन्यासः । एतत्फलं विपद्भङ्गः । इति श्राद्धकरणीयमागाढं मोक्षदण्डतपः ॥ १४ ॥ ॥ अथ अदुःखदर्शितपः । शुक्लपापक्षेषु कर्तव्याः क्रमात्पञ्चदशस्वपि । उपवासास्तिथिष्वेवं पूयेते विधिनैव तत् ॥ दुःखानि द्रष्टुं शीलमस्य तददुः
द्वा
॥ न
प्रथममासे शुक्र
द्वितीयमासे शुरू तृतीयमासे शुक्ल चतुर्थमासे शुक्ल पश्चममासे शुरू
षष्ठमासे शुक सप्तममासे शुक्ल
०
१५ अदुःखदर्शितप आगाढं
9
१४ मोक्षदण्डत आगाढं
३
५
१ अष्टमेमासे शुक्र
उ १ नवमेमासे शुकु
उ१ दशमेमासे शुक्र
९
१०
उ १ एकादशेमासेशुक्ल ११
उ १ द्वादशेमासे शुक्र
उ १ त्रयोदशेमासेशुक्ल
७ उ १ चतुर्दशेमासे शुक्र
उ १ पंचदशेमासे शुक्क
८ उ 9
१२
१३
१४ |
१५
उ
उ
उ
उ
उ
उ
उ
प्र
9
द्वि
ว
す
१ च
9
पं
9
१
,
प
स
०
उ
उ
उ
उ पा
पा
पा
पा
उ
उ
उ
०
0
त्र
च
पू
उ पा
उ
उ
उ
उ
उ
उ
पा
पा
विभागः २ तपोविधिः
।। ३६९ ॥
Page #476
--------------------------------------------------------------------------
________________
4%
शुक्ल
A404
SC
शुष्क
-%
१७ गौतमपडिगहातपः
खदर्शि । तत्र एकस्यां शुक्ल प्रतिपद्युपवासः। द्वितीयमासे शुक्लद्वितीयायामुपवासः। एवं पञ्चदशसु मासेषु शुक्लपक्षेषु यावत्पूर्णिमायां उपवासाः पञ्चदश संख्यया भवन्ति। यद्यकापि तिथिविस्मरति तदा पुनरपि तिथिरारभ्यते । यत्रकन्यासः । उद्यापने श्रीऋषभदेवस्य पूजनं रूप्यमयवृक्षः तच्छाखायां सुवर्णमयपालन पट्टसूत्रग्रन्थितं पट्टसूत्रमयतूलिका तदुपरि सुवर्णमयपुत्तलिका पञ्चदशसंख्यया पक्कानफलजातिदौकनं । परं तिथौ तिथौ नवं नवं नैवेद्यं फलं च ढौकनीयं संघवात्सल्यं संघपूजा च । एतत्फलं सर्वदुःखप्रणाशः । इति श्राद्धकरणीयमागाढं अदुःखदर्शितपः ॥१५॥ ॥ द्वितीयादुःखदर्शितपसि पञ्चदशोपवासा एकान्तरिताः तिथिंविनापि विधेयाः शेषं : तथैव । इति द्वितीयं अदुःखदर्शितप आगाढं ॥ १६ ॥ ॥ अथ गौतमपडिगहातपः।। एकासु पञ्चदशसु खशक्तेरनुसारतः। तपः कार्य गौतमस्य पूजाकरणपूर्वकं ॥१॥ गौतमपात्रोपलक्षितं तपः गौतमपात्रतपः। तत्र पञ्चदशपूर्णिमा यावत् श्रीगौतम
मूर्तिपूर्वकं यथाशक्ति प्रत्याख्यानं विधेयं । उद्यापने श्रीगौतमस्य श्रीमहावीरस्य च उ बृहत्लानविधिपूजा । रूप्यमयपात्रं काष्ठमयं च द्वे पायसपूरिते गुरवे दद्यात् वेष्टनकझोलिकासहिते । संघवात्सल्यं संघपूजा च । एतत्फलं विविधलब्धयः । यन्त्रकन्यासः इति
शुक्ल
20043G
ER-X-SER
Jain Education Internal
For Private & Personal use only
Livww.jainelibrary.org
Page #477
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ ३७० ॥
Jain Education Inter
श्राद्धकरणीयमागाढं गौतमपडिगहातपः ॥ १७ ॥ ॥ अथ निर्वाणदीपतपः । वर्षत्रयं दीपमाला पूर्वे मुख्ये
दि
। उपवास कार्य दीपप्रस्तारपूर्वकं ॥ १ ॥ निर्वाणमार्गे दीप इव निर्वाणदीपः । तत्र दीपमालिकायाश्चचतुर्दश्यमावास्ययोः उपवासद्वयं विधेयं । तत्र हि रात्रद्वयेपि श्रीमहावीराग्रे अखण्डाक्षतदीपदानं । यन्त्रकन्यासः । उद्यापने वर्षत्रयान्ते बृहत्लान्रविधिपूर्वकं महावीरपूजा दीपसहस्रदानं संघवात्सल्यं संघपूजा च । एतत्फलं मोक्षमार्गप्राप्तिः । इति श्राद्धकरणीयमागाढं निर्वाणदीपतपः
| ३ वर्षे कार्तिकवदि
उ
॥ १८ ॥ ॥ अथामृताष्टदीपतपः । शुक्लाष्टमीषु चाष्टासु आचाम्लादितपांसि च । विदधीत स्वशक्त्या च
१८ निर्वाणदीपतप आगाढं
१ वर्षे | कार्तिकवदि | १४.० २ वर्षे कार्तिकवदि
१४.०
१४.०
८
८
उ
उ
उ
उ
१९. अमृताष्टमीप आगार्ड
शुक्र
शुक्र
' उ शुक्ल ८
| ततस्तत्पूरणं भवेत् ॥ १ ॥ अमृताभिषेकेणोपलक्षिता अष्टमी अमृताष्टमी । तत्र अष्टसु शुक्लाष्टमीषु आचाम्लान्येव विधेयानि । यन्त्रकन्यासः । उद्यापने बृहत्नात्र विधिपूर्वकं घृतदुग्धभृतं कलशं माणकमात्र मोदकसहितं ढोकयेत् । संघवात्सल्यं संघपूजा च । एतत्फलं आरोग्यं । इति श्राद्धकरणीयमागाढं अमृताष्टमीतपः ॥ १९ ॥ ॥ अथ खण्डदशमीतपः । शुक्लास दशसंख्यासु निजशक्त्या तपोविधिं । विदधीत ततः पूर्तिस्तस्य संपद्यते क्रमात् ॥ १ ॥ अखण्डायां दशम्यां
2116
उ शुक्ल
८
उ शुल ८ ८
| शुक्ल ८ उ
शुल
उ शुक्ल ८
उ
उ
उ
उ
विभागः २ | तपोविधिः
Page #478
--------------------------------------------------------------------------
________________
२० अखण्डदशमीतप आगाढं
तपः अखण्डदशमीतपः । तत्र दशसु शुक्लदशमीषु यथाशक्त्या तपो विधेयं । यन्त्रकन्यासः । उद्यापने दशसंख्यया अन्नपक्कान्नफलजातिढौकनं अखण्डिताक्षतैनैवेद्यं अखण्डपट्टेन परिधापनिका अखण्डघृतधारात्रयदानं चैत्यपरिधौ । संघ-| वात्सल्यं संघपूजा च । एतत्फलं अखण्डसुखं । इति श्राद्धकरणीयमागाढं अख
ण्डदशमीतपः॥२०॥ ॥ अथ परत्रपालितपः । पञ्चवर्षाणि वीरस्य कल्याणि| शुक्ल १० उ शुक्ल १० उ कसमाप्तितः । उपवासत्रयं कृत्वा द्वात्रिंशदरसांश्चरेत् ॥१॥ परलोके पालिरिव २१ पत्रपति आगामिन ३५ | परत्रपालिः । तत्र दीपोत्सवादारभ्य निरन्तरं तप उपवासत्रयं कृत्वा
निरन्तराणि द्वात्रिंशनिर्विकृतिकानि विदध्यात । एवं पञ्चवर्षाणि । केनिनिनि नि: नि: नि
चित्रोपवासान्येकान्तराण्याहुः । यन्त्रकन्यासः । उद्यापने प्रतिवर्ष |नि नि नि नि | नि नि ? नि ।
ननिनिनिनिनि सेइसत्कलपनश्रीपालिं स्थाले विधाय सुरभिघृतेनापूरयेत् । चरमोद्या-1 | नि ? नि । नि: नि: नि निपने बृहत्लाविधिः संघवात्सल्यं संघपूजा च । एतत्फलं परत्र स-1 नि | नि १ नि नि १ नि नि १ द्गतिः । इति श्राद्धकरणीयमागाढं परत्रपालितपः॥ २१॥ ॥ अथ सोपान(पावडी)तपः । सप्ताष्टनवदशभिस्तद्गुणैस्तिथिसंक्रमैः । दत्तिभिः पूर्यते चैव सोपानतप उत्तमं ॥१॥
२RAC-%
2
5ASS
Jan Education Internet
Page #479
--------------------------------------------------------------------------
________________
आचारदिनकरः
मोक्षारोहे सोपानमिव सोपानतपः । तत्र सप्तमिकाद्याश्चतस्रः प्रतिमाः प्रतिपाद्यन्ते यथा सप्तसप्तमिका अ-विभागः२ टाष्टमिका नवनवमिका दशदशमिका चेति । अत्राद्या सससप्तमिका एकोनपश्चाशदिनानीत्यर्थः। तत्राद्यस-धिविपतो सके प्रतिदिनमेकैका दत्तियते । द्वितीयसप्तके प्रतिदिनं दत्तिद्वयं । तृतीयससके प्रतिदिनं दत्तित्रिकं । चतुर्थे प्रतिदिनं दत्तिचतुष्टयं । एवमेकैकदत्तिवृद्ध्या ज्ञेयं । यावत्सप्तमसप्तके प्रत्यहं दत्तिसप्तकं ग्राह्यं । द्वितीयाष्टाष्टमिका अष्टौ अष्टकान् क्रियते । चतुःषष्टिदिनानीत्यर्थः । अत्रापि प्रथमाष्टके प्रतिदिनमेकैका दत्ति
॥३७१॥
-CARRANGIKARAN
२२ सोपानतप आगाढं सप्तसप्तमिका तपः १ सप्तके दत्ति 1 00 दि . २ सप्तके दत्ति २ २२२२२२ दि. ३ सप्तके दत्ति ३ ३ ३ ३ ३ ३ ३ दि . ४ सप्तके दत्ति ४ ४ ४ ४ ४ ४ ४ दि ७ ५ सप्तके दत्ति ५ ५ ५ ५ ६ सप्तके दत्ति ६६६६६६६ दि. सप्तके दत्ति
दिला
२२ सोपानतप आगाढं अष्टाष्टमिकातपः | अष्टके | दत्ति 300 03 दि २ अष्टके दत्ति २२ २ २ २ २ २ २ दि । ३ अष्टके दत्ति ३ ३ ३ ३ ३ ३ ३ ३ दि । ४ अष्टके दत्ति ४00000दि ५ अष्टके दत्ति ५ ५ ५ ५ ५ ५ ५ ५ दि ६ अष्टके दत्ति ६६६६६६६६ दि ८ • अष्टके दत्ति | 00000000दि ८ | अष्टके दत्ति बaaaaaदि
॥ ३७१।
Jan Education Intern
|
Page #480
--------------------------------------------------------------------------
________________
Jain Education Internat
ह्यते । द्वितीयाष्टके द्वे एवमेकैकदत्तिवृद्ध्या नेयं । यावदष्टमेऽष्टके प्रतिदिनमष्टौ दत्तयो गृह्यन्ते । तृतीया नवनवमिकाया नवनवकान्विधीयते । एकाशीतिदिनानीत्यर्थः । अत्रापि प्रथमनवके प्रतिदिनमेकादत्तिः एकैकवृद्ध्या च नवके प्रतिदिनं नव दत्तयः चतुर्थी दशदशमिका दशदशकान् यावत्क्रियते शतं दिनानीत्यर्थः ।
२२ सोपानतप आगाढं दशदशमिका
२२ सोपानतप आगाढं नवनवमिका
१ 9
२
१ नवके । दत्ति
२ नवके
३ नवके
४ नवके
५ नवके
६ नवके
७ नवके
८ नवके
९ नवके
१
१
ง
·
9
२ २
२
२ २
३ ३ ३ ३ ३ ३
४
४ ४ ४ ४ ४
५ ५ ५ ५ ५ ५
६ ६ ६ ६ ६ ६
७ ७ ७ ७ ७
66666
९ ९ ९
दत्ति २
दत्ति ३
दत्ति ४
दत्ति ५
दत्ति ६
दत्ति ७
दति ८ दत्ति ९ ९
७
ሪ
९ ९
ง
२
३
४
५
६
७
८
९
9
२
३
दि ९
दि ९
४
दि ९
दि ९
५
दि ९
७
६ दि ९ दि ९ ८ दि ९
९
दि ९
१ दशके दत्ति
२ दशके दत्ति
१
१
२ २
३
३
४५
१
५ ५
२
३
४
१
५
२
३
३ दशके दत्ति
४ दशके दत्ति
५ दशके दत्ति
६ दशके दत्ति
६ ६ ६ ६ ६ ६ ६ ६
६ दि १०
७ दशके दत्ति ७ ७ ७ ७ ७ ७ ७ ७ ७ दि १० ८ दशके दत्ति ८८८८८८८८ ८ दि ९ दशके दत्ति ९ ९ ९ ९ ९ ९ ९ ९ १० दशके दत्ति १० १० १० १० १० १० १० १० १०
४
१
५
२
३
४
१
५
२
३
४
१ १
५
२ २
३ ३
४
४
१ दि १०
५ ५
२ दि १०
३ दि १०
४ दि १०
५ दि १०
१०
Page #481
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ ३७२ ॥
Jain Education Inte
| अत्रापि प्रथमदशके प्रतिदिनमेका दत्तिः । ततश्चैकैकदत्तिवृद्ध्या दशमदशके प्रतिदिनं दशदत्तयः । यत्रकाणि यथा । एवं नवभिर्मासैश्चतुर्विंशत्यादिनैश्चतस्रोपि प्रतिमाः समर्थ्यन्ते । उद्यापने बृहत्स्नात्रविधिपूर्वकं नानापकान्नफलढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं मोक्षमार्गः । इति श्राद्धकरणीयमागाढं सोपान
तपः ॥ २२ ॥ ॥ अथ कर्मचतुर्थ तपः । उपवास्त्रयं कुर्यादादावन्ते निरन्तरं । मध्ये एषष्टिमितान्कुर्यादुपवासांश्च सान्तरान् ॥१॥ कर्मणां चतुर्थे खण्डनरूपं कर्मचतुर्थं । तत्र पूर्व निरन्तरमुपवासत्रयं ततः षष्टिरुपवासा ए एकाशनान्तरिताः पुनरुपवासत्रयं निरपन्तरं । उद्यापने बृहत्लात्रविधिपूर्वकं रूप्यमयं वृक्षं स्वर्णकुठारं च ढौकयेत् । यत्रकन्यासः । उद्यापने संघवात्सल्यं संघपूजा च । एतत्फलं कर्मच्छेदः । इति श्राद्धकरणीयमागाढं कर्मचतुर्थतपः ॥ २३ ॥ ॥ अथ
उ ३ | पा १ | उ १
उ १ ए उ
उ
उ
उ
उ
उ
उ
उ
ए
ए
ए
ए
ए
ए
ए
उ
उ
उ
उ
उ
उ
उ
ए उ १ ए
ए
उ ए
ए
उ
ए
ए
ए उ
ए
ए
ए
ए उ
ए
ए
उ
ए
ए
ए
ए
उ
उ
उ
२३ कर्मचतुर्थत आगाढं
उ
उ
उ
उ
उ
उ
उ
उ
उ
ए
ए
ए
ए
ए
ए
ए
ए
ए
उ १
उ
उ
उ
उ
उ
उ
उ
उ
ए उ
ए
ए
ए
ए
ए
ए
ए
ए
उ
उ
उ
उ
उ
उ
उ
उ
ए
ए
ए
ए
ए
ए
ए
ए
ए
उ
उ
उ
उ
उ
उ
उ
उ
उ
ए
ए
ए
विभागः २ तपोविधिः
॥ ३७२ ॥
Page #482
--------------------------------------------------------------------------
________________
नमस्कारफलतपः। कृत्वा नवकभक्तानि तदद्यापनमेव च । शक्तिहीनैर्विधेयं च पूर्ववत्तत्समापनं ॥१॥ नमस्कारफलदायितपः नमस्कारफलतपः । तत्र अष्टषष्ट्यैकाशनेष्वसमर्थः पदसंख्यया नवैकाशनानि विद
ध्यात् । यन्त्रकन्यासः । उद्यापनं च पूर्ववत् । २४ नवकारफलतपः
२५ अविधवादशमी तप आगाढं एतत्फलं पूर्ववत् । इति श्राद्धकरणीयमागाढं ननमोअरिहंताणं ।
| ३ वर्षे | भाद्रपदसुदि | १० | उ | मस्कारफलतपः॥ २४॥ ॥ अथ अविधवादनमोसिद्धाणं २
२ वर्षे | भाद्रपदसुदि १० शमीतपः । भाद्रपदशुक्लदशमी दिन एकाशन
उ | नमोआयरियाणं ३
वर्षे | भाद्रपदसुदि १० मथो निशायां च । अम्बापूजनजागरणकर्मणी नमोउवज्झायाणं ४
भाद्रपदसुदि . सुविधिना कुर्यात् ॥१॥ अवैधव्यार्थ दशमी नमोलोएसव्वसाहूणं५
वर्षे | भाद्रपदसुदि १० अविधवादशमी । तत्र भाद्रपदशुक्लदशम्यामेएसोपंचनमुक्कागे ६
भाद्रपदसुदि १० कभक्तं विदध्यात् निशि जागरणं अम्बापूजनं सव्वपातप्पणासणो
७ वर्षे भाद्रपदसुदि १० उ] नालिकेरादि फलवानी १० पक्कान्नवानी १० दौमंगलाणचरासम्वेसि
८ वर्षे भाद्रपदसुदि १० उ कनं एवं तावत्कर्तव्यं यावद्दशवर्षाणि । उद्या| पढमहवइमंगलं ९
१९ वर्षे भाद्रपदसुदि १० उ पने इन्द्राणीपूजा संघवात्सल्यं संघपूजा च । ।
पापा १०वर्षे भाद्रपदसुदि १० उ एतत्फलं अवैधव्यं । यन्त्रकन्यासः । इति श्राद्धकरणीयमागाढं अविधवादशमीतपः ॥ २६॥ ॥ अथ बृहन्न
4444444
Jan Education Intel
Page #483
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ ३७३ ॥
Jain Education Intern
विभागः २
न्यावर्ततपः । बृहन्नन्द्यावर्तविधिसंख्य यैकाशनादिभिः । पूरणीयं तपश्चोद्यापने तत्पूजनं महत् ॥ १ ॥ नन्यावर्ताराधनार्थं तपः नन्द्यावर्ततपः । तत्र प्रथममुपवासो नन्द्यावर्ताराधनाय । ततः सौधर्मेन्द्रईशानेन्द्र श्रुतदे- & तपोविधिः वतानामाचाम्लत्रयं । ततोऽर्हदादि अष्टकानां आराधनार्थं अष्ठाचाम्लानि । ततश्चतुर्विंशतिजिनमात्राराधनार्थ चतुर्विंशतिरेकभक्तानि । ततः षोडशविद्यादेव्याराधनार्थे षोडशैकभक्तानि । ततश्चतुर्विंशतिलोकान्तिकाराधनार्थं चतुर्विंशतिरेकभक्तानि । ततश्चतुःषष्टीन्द्राराधनार्थं चतुःषष्टिरेकभक्तानि । ततश्चतुष्षष्टीन्द्र| देव्याराधनार्थं चतुष्षष्टिरेकभक्तानि । ततश्चतुर्विंशतिशासनयक्षाराधनार्थं चतुर्विंशतिरेकभक्तानि । ततश्च|तुर्विंशतिशासनय क्षिण्याराधनार्थं चतुर्विंशतिरेकभक्तानि । ततो दशदिक्पालाराधनार्थं दशैकभक्तानि । ततो ग्रहक्षेत्रपालाराधनार्थ दशैकभक्तानि । ततश्चतुर्णिकायदेवताराधनार्थं चत्वार्येकभक्तानि । ततः सर्वाराधनार्थमुपवासः । अत्रोपवासद्वयं एकादशाचाम्लानि द्विशती चतुःषष्ट्युत्तरा एकभक्तानां । एवं सप्तसप्तत्यधिकेन दिनशतद्वयेन पूर्यते । यन्त्रकन्यासः । उद्यापने चैत्ये बृहत्स्नानविधिः धर्मागारे नन्द्यावर्तपूजा प्रतिष्ठा विधिवत् । संघपूजा संघवात्सल्यं । एतत्फलं परलोके तीर्थकरनामकर्म इहलोके सर्वर्द्धयः सर्वदैवतसान्निध्यं । इति यतिश्राद्धकरणीयमागाढं बृहन्नन्द्यावर्ततपः ॥ २६ ॥ ॥ अथ लघुनन्द्यावर्ततपः । नन्द्यावर्ताराधनार्थं तपः नन्द्यावर्ततपः । लघोश्च नन्द्यावर्तस्य तपः कार्ये विशेषतः । तदाराधनसंख्याभिरुद्यापनमिहादि
१ पद्मोत्तरतपः २९ अस्या कृतिरस्मिन्प्रन्थेऽन्यत्र योजितास्ति । २ अस्याकृतिरप्यन्यत्र योजितास्ति ।
॥ ३७३ ॥
Page #484
--------------------------------------------------------------------------
________________
Jain Education Interna
वत् ॥ १ ॥ तत्र प्रथमं नन्द्यावर्ताराधनार्थमुपवासः । ततो धरणेन्द्राम्बिका श्रुतदेवी श्री गौतमाराधनार्थं आचाम्लचतुष्टयं । ततः परमेष्ठिरत्नत्रयाराधनार्थे आचाम्लाष्टकं । ततः षोडशविद्यादेव्याराधनार्थं षोडशैकभक्तानि । ततश्चतुर्विंशतिशासनयक्षिण्याराधनार्थं चतुर्विंशत्येकभक्तानि । ततो दशदिक्पालाराधनार्थ दशै । कभक्तानि । ततो ग्रहक्षेत्रपालाराधनार्थ दशैकभक्तानि । ततश्चतुर्णिकायदेवताराधनार्थे चत्वार्येकभक्तानि - ततः सर्वाराधनार्थमुपवासः एवमुपवासद्वयं द्वादशाचाम्लानि चतुःषष्ट्येक भक्तानि सर्वदिनान्यष्टाविंशतिः । उद्यापने चैत्ये बृहत्स्नात्रविधिः । धर्मागारे लघुनन्द्यावर्तपूजनं पूर्ववत् । संघवात्सल्यं संघपूजा च । एतत्फलं परत्र तीर्थकरनामगोत्रं इह च सर्वदेवसान्निध्यं । इति यतिश्राद्धकरणीयमागाढं लघुनन्द्यावर्ततपः ॥ २७ ॥ इति फलतपांसि सप्तविंशतिः । इति त्रिविधान्यपि तपांसि संपूर्णानि ॥
अथ विंशतिस्थानकानि । अर्हत्पूजा १ सिद्धपूजा २ प्रवचनपूजा ३ गुरुपूजा ४ स्थविरपूजा ५ बहुश्रुतपूजा ६ तपखिपूजा ७ ज्ञानोपयोग ८ सम्यक्त्वपालनं ९ विनयकरणं १० आवश्यककरणं ११ ब्रह्मचर्यं १२ धर्मध्यानं १३ यथाशक्तितपः १४ वैयावृत्यं १५ समाधिः १६ अपूर्वज्ञानपाठः १७ श्रुतभक्तिः १८ ज्ञानपूजा १९ संघपूजादिकरणं २० इति विंशतिस्थानकाराधनं ॥ एतेषु तपःकरणस्य न निश्चयः किंत्वेषा मुक्तानां आ|राधनमेव करणीयं ॥ अरहंत १ सिद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सु ए ६ तवस्सी ७ य । वत्सलया य एसिं अभिक्खनाणोवउगे ८ य ॥ १ ॥ दंसण ९ विणए १० आवस्सए ११ य सील वए १२ निरइयारो ।
64
Page #485
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ ३७४ ॥
Jain Education Inte
खण १३ लव १४ त वचियाणं वेया बच्चे १५ समा ही १६ य ॥ २ ॥ अपुन्नाणग १७ हणे सुयभक्ती १८ पवयणे १९ पभावणया २० । एएहिं कारणेहिं तिच्छयरन्तं लहइ जीवो ॥ ३ ॥ एतत्फलं तीर्थंकरनामकर्मैव । इति विंशतिस्थानकानि ॥ यत्कल्पना च यत्संख्या क्रियते तपसामपि । सिद्धान्तस्याविरोधेन ज्ञेयं तत्कल्पनातपः ॥ १ ॥ उद्यापनीयतपसां साधुभिः श्रावकैः सह । आरम्भः क्रियते येनोद्यापनं श्राद्धसंमतं ॥ २ ॥ उद्यापनं च सामग्र्यं तपस्तेषु विधीयते । कालान्तरेपि सामग्र्याः संभवे निश्चयेन तु ॥ ३ ॥ इत्याचार्यश्रीवर्ध मानसूरिकृते आचारदिनकरे उभयधर्मस्तम्भे तपोविधिकीर्तनो नाम एकोनचत्वारिंशत्तम उदयः ॥ ३९ ॥
अथ चत्वारिंश उदयः ।
अथ पदारोपविधिः । सचायं । ऐहिकामुत्रिकाणां च तपसां पुण्यकर्मणां । फलं तदेव यत्स्वखमारोहन्ति पदं जनाः ॥ १ ॥ तत्र प्रथमं यतीनां पदारोपणमुच्यते । ततः क्रमेण ब्राह्मणक्षत्रियवैश्यशूद्रमहाशूद्रका रूणां पशूनां च । अथ धतः विशुद्धकुलजातिरूपचरित्रस्य विधिभिर्गृहीतचारित्रस्य उद्घोढयोगस्य षत्रिंशद्गुणोपे| तस्य विधिक्रमप्राप्ताचार्यपदस्य गच्छनायकत्वपदारोपणं यथा । पूर्वगुरुः अथवा परलोकं गते पूर्वगुरौ यथोक्तगुणसहितं आचार्य स्तोकजलेन संस्नाप्य धृतनूतनरजोहरणमुखवस्त्रशयनासनं सदशश्वेतवस्त्रप्रावरणं सिंहा|सने निवेशयेत् । तत्र बहव आचार्योपाध्याय साधुसाध्वीश्रावक श्राविकाएकत्र मिलन्ति । संजाते लग्नसमये
विभागः २
पदारोप
विधिः
॥ ३७४ ॥
Page #486
--------------------------------------------------------------------------
________________
* आचार्यपदोचितलग्ने स्वगुरुरन्यो वा कश्चिद्वयोवृद्धो ज्ञानवृद्धो गीतार्थाचार्यः पूर्ववद्वासाभिमन्त्रणं विधाय ।
वासक्षेपं कृत्वा गणधरविद्यया तिलकं करोति तदन्वये आचार्योपाध्यायसाधुसाध्वीश्रावकश्राविका अपि परमेष्ठिमनपाठपूर्व तथैव श्रीखण्डेन तिलकं कुर्वन्ति । ततो वृद्धगुरुः पूर्ववदभिमन्त्रितवासाक्षतदानं साधुश्राद्धेभ्यः करोति । ततो वृद्धाचार्य:-क्षमासमणाणं सुत्तेणं अत्थेणं तदुभयेणं गुरुगुणेहिं वुड्डाहि नित्थारग[पारगो होहि इत्युक्ते सर्वेपि वासाक्षतक्षेपं कुर्वन्ति । ततो वन्दनकविधिः पूर्ववत् । अन्येषामुपाध्यायसाध्वादीनां गणानुज्ञा गणमुख्यत्वकथनं वाचनानुज्ञाधिकारादवसेयं । इति पदारोपाधिकारे यतिपदारोपविधिः॥ ॥ अथ विप्राणां । तेषां च आचार्योपाध्यायस्थानपतिकर्माधिकारिभेदाचतुर्धा पदक्रमः । तत्राचार्याः शुद्धसम्यग्दृष्टयो द्वादशव्रतधरा अन्यदैवतलिङ्गिप्रणामसंभाषणसंस्तवविवर्जितास्त्यक्तसावद्याः दुष्प्रतिग्रहरहिता नित्यं कृतप्रत्याख्याना भवन्ति । तद्यथा-खभावादल्पसंतुष्टा अल्पभाषणतत्पराः । जिनागमात्परं नैव प
ठन्ति श्रुतमादरात् ॥१॥ नित्यं धौतवस्त्रभाजो द्वादशव्रतधारिणः । सम्यगभ्यस्ततत्त्वार्थाः प्रमाणग्रन्थवेदिन: 5॥२॥ प्रायः सावद्यविरता मिथ्याक्सङ्गवर्जिताः । धीराः शान्ता गुणोपेताः सर्वशास्त्रविदस्तथा ॥३॥ प्रतिष्ठादिसर्वकर्मकरणाभ्यासशालिनः प्रत्याख्यानरताः प्रायःप्रायःप्राशुकभोजिनः ॥४॥ नित्यस्नानरतादान्ता वाग्मिनो मन्नवेदिनः । षट्कर्मसाधनाव्यग्रहृदयास्ते द्विधैव हि ॥५॥ साधूपास्तिपरा नित्यं शुद्धवंशसमुद्भवाः । प्रायः कनकहस्ताश्च दुष्प्रतिग्रहवर्जिताः ॥ ६॥ प्राणात्ययेपि शूद्रान्नभोजनेऽतिपरामुखाः । वार्ताकमू
मा. दि.६४
Jain Education Inter 18
Page #487
--------------------------------------------------------------------------
________________
ॐE
दिनकरः
-
आचार
दलकादीनां पञ्चोदुम्बरकस्य च ॥७॥ परित्यागपरा नित्यं प्राञ्जलाः प्रियवादिनः । विद्याप्रवादपूर्वोत्थं मात्रिकं विभागः २
कल्पमार्हतं ॥ ८॥ जानन्तो जीवसंघाते सर्वत्रापि कृपापराः । आचार्यपदमर्हन्ति ईदृशा ब्राह्मणोत्तमाः॥९॥ पदारोपतेषामाचार्यपदस्थापनविधिरुच्यते यथा । सूरिपदोचिते लग्ने यतिराचार्य उपाध्यायो वा विशुद्धागमार्थज्ञःXI
विधिः ॥३७५॥
साधुर्वा प्राप्ताचार्यपदो ब्राह्मणो वा पूर्वोक्तगुणसंयुतं धृतमात्रब्रह्मचर्य गृहिणं विप्रं कृतभद्राकरणं धृतशिखं पौष्टिककरणपूर्वकं शुभे चैत्ये धर्मागारे गृहे आरामे तीर्थे वा वामपाचे संस्थाप्य धृतकपरिधानोत्तरासङ्गं समवसरणाग्रतः प्रदक्षिणात्रयं कारयेत् । ततो द्वावपि शक्रस्तवपाठं कुरुतः वर्धमानस्तुतिभिः । ततः श्रुत १ शान्ति २ क्षेत्र ३ भुवन ४ शासन ५ वैयावृत्तकर ६देवताकायोत्सर्गस्तुतिकथनानि।ततः सम्यक्त्वदण्डकद्वादशवतोच्चारणं । ततो गुरुनिषद्यायामुपविशति । भाव्याचार्यस्तु त्यक्तनिषद्यो विनयवामनो गुरोरग्रे उपविशेत् । ततो गुरुः प्राप्ते लग्नसमये तस्य दक्षिणकर्णे षोडशाक्षरी परमेष्ठिमहाविद्यां श्रीगौतममन्त्रसहितां त्रिदद्यात् । ततः शिष्यो गुरुं समवसरणं त्रिप्रदक्षिणयित्वा संक्षिप्तशक्रस्तवं पठित्वा यदि यतिगुरुर्भवति तदा द्वादशावर्तवन्दनकं दद्यात् । गृहिणि च गुरौ नमोस्तु २ कथनपूर्वकं दण्डवत्प्रणामः कर्तव्यः । ततो गुरुः शिष्यं निजार्धासने खदक्षिणपार्श्व संनिवेश्य पूर्वोक्तरीत्याभिमश्रितवासान्क्षिपन् प्रकटखरेणा, वेदमन्त्र
॥३७५॥ पठेत् । यथा । ॐ अहं नमोऽहतेऽहत्प्रवचनाय सर्वसंसारपारदाय सर्वपापक्षयंकराय सर्वजीवरक्षकाय सर्वजगज्जन्तुहिताय अत्रामुकपात्रेस्तु सुप्रतिष्ठितं जिनमतं नमोस्तु तीर्थकराय तीर्थाय च शिवाय च शुभाय
CARSA-
CARS
Jain Education Inters
Page #488
--------------------------------------------------------------------------
________________
Jain Education Interi
च जयाय च विजयाय च स्थिराय च अक्षयाय च प्रबोधाय च सुबोधाय च सुतत्वाय च सुप्रज्ञप्ताय च न मोनमः सर्वार्हत्सिद्धाचार्योपाध्यायसाधुभ्यः सर्वस्मिन्प्राणिनि सुप्रतिष्ठितानि अणुव्रतानि षट्कर्मनिरतोस्त्वयं जन्तुः सत्क्रियोस्तु सद्गुणोस्तु षड्व्रतोस्तु सन्मतोस्तु सद्गतिरस्तु अर्ह ॐ इति मन्त्रं वासक्षेपपूर्व त्रिः पठेत् । ततः संघस्य वासाक्षतदानं पूर्ववत् पौष्टिकदण्डकपठनं च । ततः शिष्यं पुरः संस्थाप्य संघप्रत्यक्षमि - त्यनुज्ञां दद्यात् । यथा । कार्य वत्स त्वया नित्यं दृढसम्यक्त्वधारणं । उपासनं च साधूनां द्वादशव्रतपालनं ॥ १ ॥ षट्कर्माणि विधेयानि वेदागमसुशीलनं । यद्वर्जितं जिनमते कार्य प्राणात्यये न तत् ॥ २ ॥ कार्याः षोडश संस्कारा गृहिणां भवता सता । अभावे व्रतिनां चैव विधेयं व्रतरोपणं ॥ ३ ॥ शान्तिकं पौष्टिकं चैव प्रतिष्ठोद्यापनं तथा । बलिरावश्यकं चैव योगोज्झिततपोविधिः ॥ ४ ॥ गृहिणां च तथाचार्य पदाद्यारोपणं पुनः । प्रायश्चित्तविचारस्य कर्माण्येतानि सर्वदा ॥ ५ ॥ कार्याणि यतियोग्यं च नान्यत्कर्म समाचारैः । इत्यनुज्ञाप्य तं शिष्यं तिलकेनापि विवर्धयेत् ॥ ६ ॥ एवमनुज्ञां दत्वा शिष्यं गुरुः स्वयं नमस्कुर्यात् । संघोपि नमोस्तु वचनपूर्वकं नव्याचार्य नमस्कुर्यात् । अत्रोत्सवोपि सर्वः सूरिपदसदृशः । शिष्यो गुरुं स्वर्णकङ्कणमु द्रावस्त्रैः पूजयेत् । इति पदारोपे आचार्यपदारोपविधिः ॥ ॥ उपाध्यायपदयोग्यो यथा । वेदपारगतः शान्तो द्वादशव्रतधारकः । जितश्रमः क्षमी दाता दयालुः सर्वशास्त्रवित् ॥ १ ॥ गुरुभक्तः प्रजामान्यः कुशलः सरलः सुधीः । कुलीन ईदृशो विप्र उपाध्यायपदेऽर्हति ॥ २ ॥ ॥ अथोपाध्यायपदारोपणविधिः । तत्र पौष्टिकं वि
Page #489
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ ३७६ ॥
Jain Education Inter
धाय गुरुः सर्वविधिमाचार्यपदवत्कुर्यात् । विशेषश्चायं । केवलं श्रीगौतममन्त्रदानं । अत्र स्वार्धासनारोपो न वासक्षेपश्च । अमुं वेदमन्त्रं पठेत् । ॐ अर्ह नमोऽर्हतेऽर्हदागमाय जगदुद्योतनाय जगच्चक्षुषे जगत्पापहराय जगदानन्दनाय श्रेयस्कराय यशस्कराय प्राणिन्यस्मिन् स्थिरं भवतु प्रवचनं अर्ह ॐ इति मन्त्रं त्रिः पठित्वा पौष्टिकदण्डकं पठेत् । गुरुः खयं न प्रणमति संघस्य वासाक्षतदानं पूर्ववत् । संघस्तु तं सर्वः प्रणमति । ततो गुरुस्तस्मै अनुज्ञां दद्यात् । अत्र गुरुर्यत्याचार्योपाध्याय सुसाधुगृहस्थाचार्यरूपः । अनुज्ञा यथा । " वत्स धार्य व्रतयुतं सम्यक्त्वं भवता दृढं । अर्हन्मते वर्जितं यत्कार्य प्राणात्यये न तत् ॥ १ ॥ व्रतारोपं परित्यज्य संस्कारा गृहिणां च ये । विधेयाश्चैव निःशङ्कं त्वया पञ्चदशापि ते ॥ २ ॥” आचार्यादीनामभावे शान्तिकं पौष्टिकं तथा । ........
1
|.........
॥ ३ ॥ ...... ----.-.........................दण्डवान् ॥ ४ ॥ एतान्येव हि कर्माणि विधेयानि त्वया सदा । इत्यनुज्ञाप्य तं शिष्यं तिलकेनापि वर्धयेत् । तत्रोत्सवविधिराचार्यपदवत् । इति पदारोपे उपाध्यायपदारोपविधिः ॥ ॥ स्थानपतिलक्षणं यथा । शान्तो जितेन्द्रियो मौनी षट्कर्मनिरतः सदा । द्वादशव्रतधारी च प्राज्ञः सर्वप्रजाप्रियः ॥ १ ॥ सर्वत्रापि हि संस्कारे निपुणः सर्वरञ्जकः । प्राञ्जलः सदयः सौम्यः सर्व कुर्वन्समंजसं ॥ २ ॥ बलिपूजादिकार्येषु कुशलो बोधिवासितः । ईदृशो योग्यतामेति स्थानपात्य ( १ ) र्द्विजोत्तमः ॥ ३ ॥ स्थानपतिप१ अत्रादर्शद्दयेपि क्वचिद्वम्थपातोऽनुमीयते ।
*************
*********
******************
विभागः २
पदारोपविधिः
॥ ३७६ ॥
Page #490
--------------------------------------------------------------------------
________________
Jain Education Interagh
दारोपे विधिः सर्वोपि उपाध्यायपदस्थापनविधिवत् । केवलं मन्त्रप्रदानं नास्ति । तत्रानुज्ञा यथा- विधेयो वत्स भवता विवाहादिक्रियाक्रमः । संस्कारपाददशकं गृहिणां व्रतवर्जितं ॥ १ ॥ शान्तिकं पौष्टिकं चैव बल्यावश्यककर्म च । कुरुष्व न प्रतिष्ठां च प्रायश्चित्तानुयोजनं ॥ २ ॥ इति ब्राह्मणपदारोपे स्थानपतिपदारोपः ॥ ॥ कर्माधिकारिलक्षणं यथा- द्वादशव्रतसम्यक्त्वधारको वेदपारगः । दक्षः सर्वशास्त्रवेदी प्रमाद| रहितो गुणी ॥ १ ॥ साधुभक्तः सर्वकर्मकुशलश्च कलानिधिः । शूरः कृतज्ञो दाता च मन्त्रविद्राजरञ्जकः ॥२॥ पटुः प्रवक्ता धीरच साधुभक्तिपरायणः । विनीतो देशकालज्ञो विप्रः कर्माधिकारकृत् ॥ ३ ॥ अस्य पदारोपणविधिः स्थानपतिपदवत् । मन्त्रदानं नास्ति । अस्यानुज्ञा । " शान्तिकं पौष्टिकं चैव संस्कारव्रतवर्जितं । नृपसेवामपापां च तथाधिकृतमेव च ॥ १ देशग्रामपालनं च नृपमन्त्रिविसर्जनं । कुरुष्व सर्वकर्माणि पापमुतानि वत्स हे ||२||" इति ब्राह्मणपदारोपे कर्माधिकारपदारोपविधिः ॥ ॥ अत्र जैनब्राह्मणानां पूर्वमनन्ताः शाखा अभूवन् वेदचतुष्कं चानन्तशाखमभूत् अधुना च शाखाचतुष्टयं विप्राणां वेदस्य चतुष्कं तथैव । यथा । इक्ष्वाकुशाखा १ गौतमशाखा २ प्राच्योदीच्यशाखा ३ नारदशाखा ४ एवं चतुःशाखा विप्रैः क्रमाचत्वारो वेदाः संहितापदक्रमादिभिः पठनीयाः इत्यावश्यकसिद्धान्तोक्तिः । इति पदारोपणाधिकारे ब्राह्मणपदारोपविधिः ॥
अथ क्षत्रियपदारोपविधिः ॥ तत्र नृपत्वं १ सामन्तत्वं २ मण्डलेश्वरत्वं ३ देशमण्डलाधिपत्यं ४ ग्रामाधि
www.jainlitrary.org
Page #491
--------------------------------------------------------------------------
________________
विभाग:२ पदारोपविधिः
आचार- पत्यं ५ मन्त्रित्वं ६ सेनापतित्वं ७ कर्माधिकारित्वं चेति ८॥ तत्र प्रथमं नृपत्वपदारोपविधिः । नृपलक्षणं यथा| दिनकरः -"विशुद्धक्षत्रियकुले जातो राज्यक्रमान्विते । अहीनपटुसर्वाङ्गः क्षमी दाता च धीरधीः॥१॥ शूरः कृ- ॥३७७॥
तज्ञो व्युत्पन्नो विद्याष्टादशके रतः । यशःप्रतापसंयुक्तो भक्तो देवे गुरौ दृढं ॥२॥ न्यायप्रियः खपरयोरपे- क्षापथवर्जितः । प्राञ्जलश्च गुणग्राही परनिन्दाविवर्जितः॥३॥ सूक्ष्मन्यायदृष्टिपरः परचित्तोपलक्षकः । खभावादल्पभाषी च गम्भीरः पण्डितप्रियः ॥४॥ दृढप्रतिज्ञो धर्मात्मा सर्वव्यसनवर्जितः। अतिमानी विनीतश्च मृदुभाषी विवेकवान् ॥५॥ सर्वत्र दाने दण्डे च प्रमाणं रचयन्सदा । उपायानां चतुष्केपि देशकालं प्रकल्पयन् ॥ ६॥ संपूर्णसप्तराज्याङ्गः षड्णाट्यस्त्रिशक्तिभाव । वृद्धोपसेवी लोकं च पितृवत्परिपालयन् ॥७॥ अप्रमादपरो नित्यं सुरक्षितगृहादिकः । सर्वदर्शनभक्तश्च समानः सर्वलिङ्गिषु ॥८॥ सुरूपस्त्यक्तकपटः सलजः सौम्य एव च । स्थाने स्थाने निजं चित्तं रक्षन्व्यापारयन्नपि ॥९॥ संपद्यापदि तुल्यश्च बद्धवैरस्तु शत्रुषु । अविवादी सक्रियश्च सुजनोऽमेयपौरुषः ॥१०॥ गूढमन्त्रः प्रसन्नश्च मर्यादावान्समुद्रवत् । यथार्हनीतिशास्त्रोक्तं दण्डं विरचयन्नपि ॥ ११॥ कवचे वाहने शस्त्रे योधे कृतधनव्ययः । नानाकौतुकसंसक्तो दीने
दुःस्थे दयाधिकः ॥ १२ ॥ योजयन्कायरक्षार्थे भिषजश्चाप्तपूरुषान् । इत्यादिगुणसंयुक्तः क्षत्रियो राज्यमहति | M॥१३ ॥ इति ॥ तत्राभिषेकविधिः। तत्र पूर्व शान्तिक पौष्टिकं च विदध्यात् । तत्र ऊर्ध्वमुख नक्षत्रेषु विवाहप्रतिष्ठोचितवर्षमासदिननक्षत्रलग्नशहिषु राज्याभिषेक रचयेत् । तत्र नक्षत्राणि लग्नानि च । "मैत्रशाक्र
॥३७७॥
Jain Education in
IRI
Page #492
--------------------------------------------------------------------------
________________
SMSAMREKANAMANASA
करपुष्यरोहिणीवैष्णवेषु तिसृषत्तरासु च । रेवतीमृगशिरोश्विनीष्वपि क्ष्माभुजां समभिषेक इष्यते ॥१॥ अन्यच्च । पुष्याद्राश्रवणोत्तराशतभिषगब्राह्मश्रविष्ठाह्वयानपूर्वार्धानि नवोदितानि मुनिभिर्धिष्ण्यान्यथैतेषु च । प्रासादध्वजधर्मवारणगृहप्राकारसत्तोरणोच्छ्रायारामविधिर्हितो नरपतेः पहाभिषेकादि च ॥२॥ विलनजन्मेशदशाधिनाथमार्तण्डधात्रीतनयैर्वलिष्ठैः । गुर्विन्दुशुक्रैः स्फुरदंशुजालैमहीपतीनामभिषेक इष्टः ॥३॥ सुहृत्रिकोणस्वगृहोचसंस्थाः श्रियं च कीर्ति च दिशन्ति खेटाः । अस्तंगताः शत्रुभनीचगास्तु भयाय शोकाय
भवन्ति राज्ञां ॥४॥ जन्मभादुपचये तथा स्थिरे लग्नवर्तिनि च मस्तकोदये । सद्भहैश्च सहिते विलोकिते है क्रूरदृष्टिसमुपास्तिवर्जिते ॥५॥ तारकाशशभृतोर्यले दिने सद्भहस्य च तिथावरिक्तके । सातौ व्ययत्रिको
णकण्टकस्वाष्टमेषु रहितेषु साधुभिः॥ ६॥धनान्त्यस्थैः क्रूरैर्भवति निधनो रोगभाग्लग्नसंस्थैश्चतुर्थयूनस्थैःश्रि-18 तजिनपदः पुत्रगैः सौख्यहीनः । निरुद्योगः खस्थैः शुभविरहितो धर्मगैः स्यान्नरेन्द्रो निरायुसृत्युस्थैः सुखधनयुतरूयायशत्रुस्थितैश्च ॥ ७॥ निधनरिपुगृहस्थे शीतगोपाद्यदृष्टे यमसदनमुपैति द्राङ् नृपः सद्हैश्च । व्यय-2 मृतिरिपुवर्ज सत्फलं दद्युरिष्टाः सकलभवनसंस्थास्तेऽध्वनिष्टाश्च ते स्युः ॥ ८॥ यस्याभिषेके सुरराजमन्त्री भवेद्विलग्ने यदि वा त्रिकोणे । शुक्रोऽम्बरे शत्रुगृहे महीजः स मोदतेऽवाप्य चिराय लक्ष्मी ॥९॥ त्रिलाभसंस्थौ शनितिग्मरश्मी मेषूरणं बन्धुगृहे गुरुश्च । यस्यात्र योगे क्रियतेऽभिषेकः संपत्स्थिरा तस्य चिरायुषः स्यात् ॥ १०॥" तथात्र राजपुत्रं पूर्वोक्तगुणयुक्तं बृहत्लाविधिकृतजिनस्लानोदकेन सर्वोषधिवर्गेण मङ्गल-1
Jan Education inter
S
w w.jainelibrary.org
Page #493
--------------------------------------------------------------------------
________________
आचार
18|गीतवादित्रसहस्रोल्लासपूर्वकं स्लापयित्वा महार्घश्वेतवस्त्रपरिधानं कृतोत्तरासङ्गं सर्वाङ्गाभरणभूषितं आवद्ध-विभागः३ दिनकरः मुकुटं अविधवासपुननारीभिधृतं समानीय पूर्वाभिमुखं मणिमये स्वर्णमये वा रूप्यमये वा शुभकाष्ठमये पदारोप
वा पुरुषप्रमाणे सिंहासने कटीप्रमाणपादपीठसहिते सार्धहस्तद्वयचतुःकोणविस्तरे कनककलशाङ्कितसदशश्वे॥३७८॥
विधिः तवस्त्रावृते पर्यङ्कासनेन निवेशयेत् । ततः सजलजलदखनानि वाद्यानि ढक्काबुक्कहुडुक्कपटहझल्लरीभेरीताम्रबुक्कझझरप्रभृतीन्वादयेत् । ततश्च संप्राप्ते लग्नसमये समस्ततीर्थोदकैः गुरुह्यगुरुर्वाभिषिश्चेत् । यतिगुरुः सूरिमन्त्रवलयमन्त्रैः गृह्यगुरुस्तु वेदमन्त्रैः । वेदमन्नो यथा । ॐ अहं ध्रुवोसि जीवोसि नानाकर्मफलभागसि शूरोसि पूज्योसि मान्योसि रक्षकोसि प्रबोधकोसि शासकोसि पालकोसि प्रियोसि सदयोसि यशोमयोसि विभयोसि वीतशङ्कोसि तदत्र धुवो भूयात् स्थिरो भूयात् दुःसहोसि जयोसि इन्द्रोसि धातासि संहर्तासि |उदितोसि उदेतुकामोसि अनिन्द्यो सि प्रभुरसि प्रभूष्णुरसि तेजोमयोसि भूयात्ते दीर्घमायुरारोग्यं राज्यं 3 यशश्च सन्तु ते विपुलाः श्रियो बलानि वाहनानि च अहं ॐ इति । अभिषेकमन्त्रः। ततश्चन्दनं सकुंकुमकस्तुरीमृगमदं प्रसिद्धपरमेष्ठिमन्त्रेणाभिमच्य यतिगुरुः सूरिमन्त्रेणैव तिलकं कुर्यात् । गृह्यगुरुस्तु वेदमन्त्रेण । स यथा । ॐ अहं नमोऽहते भगवते रुद्राय शिवाय तेजोमयाय सोमाय मल्याय सर्वगुणमयाय दयामयाय सर्वर्द्धिदाय सर्वसिद्धिदाय सर्वशुभदाय सर्वगुणात्मकाय सिद्धाय बुद्धाय पूर्णकामाय पूरितकामाय ॥३७॥ तदत्र भाले स्थिरीभव भगवन् प्रसादं देहि प्रतापं देहि यशो देहि बलं देहि बुद्धिं देहि वान्छितं देहि अहं
AURANGAROO
KASAE%ERCIES
Jain Education in
Page #494
--------------------------------------------------------------------------
________________
ॐ इति तिलकमन्त्रः। ततः पट्टे त्रिरेखं भाले मकटाधो बनीयात सुवर्णमयं रत्नजटितं यतिगुरुः सूरिमन्त्रेण गृह्यगुरुस्तु वेदमत्रेण । स यथा । ॐ अहं नमोऽर्हते समवसरणस्थाय सिंहासनस्थाय चैत्यद्रुमच्छायाप्रतिष्ठाय निःकल्मषाय निःकर्मकाय प्रियप्रबोधाय स्थिराय तदस्तु पट्टबन्धेनानेन भगवान् अर्हन् सुप्रतिष्ठितः सुपू-| जितः अहं ॐ इति पट्टबन्धमन्त्रः । ततोऽन्ये नृपाः सामन्ताः राजानका मण्डलाधिपाः ग्रामाधिपाः धर्माधि-18
कारिसेनानीमनिब्राह्मणक्षत्रियवैश्यशुद्रास्तिलकं कुर्वन्ति । सर्वेपि प्रणम्य खखोचितामुपदां गजतुरगभूषAणसिंहासनशस्त्रवस्त्रकवचपुस्तकद्रव्यफलप्रभृतिकां समर्पयन्ति तेषां सर्वेषां तिलककरणे गुरुह्यगुरुर्वा पौष्टि-2
कदण्डकमेव पठेत् । ततः श्वेतं मुक्ताजालाङ्कितं छत्रं तद्वंश्यकरेणानाययेत् । ततो गुरुह्यगुरुवा पुष्पाक्षतान || |क्षिपन् इति मन्त्रं पठेत् । ॐ अहं नमो रत्नत्रयाय विमलाय निर्मलाय ऊवोर्वाधिकाय भुवनत्रयदुर्लभाय दुर्गेतिच्छादनाय कामितप्रदाय विश्वप्रशस्याय भगवन् रत्नत्रय इहातपत्रे स्थिरो भव शान्तितुष्टिपुष्टिधृतिकी
तिमतीः प्रवर्धय अहं ॐ इति छत्रपूजनमन्त्रः । ततः-सर्वोपि लोको दिननाथपादान्निधाय शीर्षे लभते द्र प्रवृत्तिं । छत्रान्तरालेन महीश्वरोयं द्वितीयतां तस्य दधाति भूमौ ॥१॥ इति काव्यं पठित्वा तद्वंश्यहस्तेन
नृपशीर्षे छत्रं समुल्लासयेत् । ततश्चामरे समानीय पुष्पाक्षतैः पूजयन् गुरुर्गृह्यगुरुर्वा इति मन्त्रं पठेत् । यथा ॐ अहं नमोऽर्हते भगवते अष्टमहाप्रातिहार्यकलिताय ललिताय चतुःषष्टिसुरासुरेन्द्रपूजिताय सर्वसंपत्कराय सर्वोपद्रवनिवारणाय सर्वविश्वनयधारणाय जगच्छरण्याय स्थिरोस्तु भगवन्नत्र तव प्रभावः अहे ॐ
Jan Education Internat
For Private & Personal use only
Ril
Page #495
--------------------------------------------------------------------------
________________
विभागः२ पदारोप
विधिः
आचार- इति चामरे अभिमन्य । ततः भूयादस्य पदन्यासः सर्वेष्वपि हि जन्तुषु । अन्यस्यापि पदन्यासो नास्मिन्कदिनकरः
स्यापि जायतां ॥१॥ इति पठित्वा वरकामिनीकराभ्यां तत्सेवककराभ्यां वा चामरे चालयेत् । ततः इन्द्र- ध्वजमत्स्यध्वजप्रभृतीध्वजान् पुर ऊचीकृत्य पुष्पाक्षतपूजनपूर्व गुरुरिति मन्त्रं पठेत् । ॐ अहं नमो नमो जगन्मूर्धस्थिताय स्थिराय परमेष्ठिने भगवतेऽर्हते अहं ॐ इति ध्वजान्संपूज्य नृपस्य दक्षिणहस्तेन संस्पर्शयेत् । ततो बुक्कताम्रवुकप्रभृतिवाद्यगणं समानीय विविधपूजोपकरणैः संपूज्य इति पठेत् । यश प्रतापी नरनायकस्य महीतले पन्नगविष्टपेपि । सुरेन्द्रलोके भवतामुदात्तौ निःखानशब्दानुगतौ स चैव ॥१॥ मनाक् नृपहस्तेन वाद्यानि वादयेत् । एवं विधाय नृपस्य शिक्षां दद्यात् । यथापूर्व नियमाः-देवान्गुरून्द्रिजांश्चैव कुलज्येष्ठांश्च लिङ्गिनः । विहाय भवतान्येषां न विधेया नमस्कृतिः ॥१॥ न स्पृष्टं कापि भोक्तव्यं नान्येन सह भोजनं । न श्राद्धभोजनं कार्य भोक्तव्यं नान्यवेश्मनि ॥२॥ अगम्यास्पृश्यनारीणां विधेयो नैव संगमः । परेण धारितं वस्त्रं न धार्य भूषणं तथा ॥३॥ शयनं परशय्यायां आसनं च परासने । परपात्रे
भोजनं च वर्जयेः सर्वदा नृप ॥४॥ नैवारोप्या गुरून्मुक्त्वा खशय्यासनवाजिषु । वरथे वारणे चैव पर्याणे दाक्रोड एव च ॥५॥ काञ्जिकं कथितान्नं च यवान्नं तैलमेव च । न भोक्तव्यं कचिद्राज्ञा पञ्चोदुम्बरजं फलं ॥६॥
इति नियमाः॥ ॥ अथ नीतिशिष्या । अपराधसहस्रपि योषिविजतपखिनां । न वधो नाङ्गविच्छेदस्तेषां| कार्य प्रवासनं ॥७॥ देवद्विजगुरूणां च लिङ्गिनां च सदैव हि । अभ्युत्थाननमस्कारप्रभृत्या मानमाचरेः॥८॥
*HIGHOSISUSOSASTOSHOsts
46C3%ANCECTROSCARRC-04-0-OCAL
॥३७९॥
Jan Education Internal
Page #496
--------------------------------------------------------------------------
________________
धर्मार्थकामान्संदध्या अन्योन्यमविरोधितान् । पालयख प्रजाः सर्वाः स्मृत्वा स्मृत्वा क्षणे क्षणे ॥२॥ मत्रिभिः। सेवकैश्चैव पीड्यमानां प्रजां नृप ।क्षणे क्षणे पालयेथाः प्रमादं तत्र माचरेः॥१०॥ अङ्गरक्षान्सौविदल्लान्म|त्रिणो दण्डनायकान् । सूपकारान्द्वारपालान्कुर्याद्वंशक्रमागतान् ॥ ११॥ वर्जयेदंगयां द्यूतं वेश्यादासीपर-1 स्त्रियः। सुरां वचनपारुष्यं तथा चैवार्थदूषणं ॥१२॥ वृथाव्यां दण्डपारुष्यं वाद्यं गीतं तथाधिकं । नृत्यावलोकनं भूयो दिवानिद्रांच संततं ॥ १३ ॥ परोक्षनिन्दा व्यसनान्येतानि परिवर्जयः । न्यायान्यायपरामर्श नीरक्षीरविवेचने ॥१४॥न पक्षपातो नोद्वेगस्त्वया कार्यः कदाचन । स्त्रीणां श्रीणां विपक्षाणां नीचानां रसितागसां॥ १५॥ मूर्खाणां चैव लुब्धानां मा विश्वासं कृथाः कचित् । देवगुर्वाराधने च खप्रजानां च पालने ॥१६॥ पोष्यपोषणकार्ये च मा कुर्याः प्रतिहस्तकान् । कार्यः संपदि नोत्सेको धैर्यच्छेदो नचापदि ॥१७॥ एतद्यं निगदितं बुधैरुत्तमलक्षणं । शास्त्रैदानः कृपा भोज्यैः प्रासादैश्च जलाशयः॥१८॥ यशस्कार रमाभिश्च पूरयेः सकलामिला। घातयः शत्रुवंशानां पोषयेः सुहृदन्वयं ॥ १९॥ पालयेश्च प्रजाः सर्वाः खपरापेक्षयोज्झितः। दृष्टान्प्रजापीडकांश्च तथा राज्यपदैषिणः ॥२०॥ गुरुदेवभिदः शत्रून् चौरान्प्राणैर्वियोजयेः।
इत्येता भवता शिष्या करणीया दृढात्मना ॥ २१॥ दुष्टस्य दण्डः खजनस्य पूजा न्यायेन कोशस्य च संप्रभवृद्धिः। अपक्षपातोऽरिषु राज्यरक्षा पञ्चैव यज्ञाः कथिता नृपाणां ॥ २२॥” इत्येवं शिष्ययित्वा नृपं पट्टाश्वं
पहस्तिनं पहरथं समारोपयेत् । पदावादीनां अभिषेकविधिः पुरोऽभिधारयते । ततो दिग्विजयादि कर्म
Jan Education interne
For Private & Personal use only
Page #497
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ ३८० ॥
Jain Education Inter
| समादिशेत् । अनन्ययोग्यानि नृपचिह्नानि यथा - "श्वेतं छत्रं चामरे च सिते रक्तं स्थूलादि च । रक्तांशुकवृता शय्या कनकासूर्नृपासनं ॥ १ ॥ पादपीठं तथा श्वेतौ पर्याणशरधी अपि । इन्द्रध्वजो बुक्कवाद्यं जयकारोऽन्यवतः ॥ २ ॥ मुद्रासुवर्णरूप्यादेरेतचिह्नं महीपतेः । स एव जायते सम्राट् राजसूयविधानतः ॥ ३ ॥ विजित्य सकलां पृथ्वीं यो शास्ति नृपमण्डलं । तस्याप्ययं विधिः कार्योऽभिषेके चक्रिणोपि हि ॥ ४ ॥ शेषा युद्धादिसंवित्तिर्विज्ञेया नीतिशास्त्रतः । इदमाचारशास्त्रं तु वर्धतेऽन्यकथा पथैः ॥ ५ ॥” इति पदारोपाधिकारे क्षत्रियपदारोपे नृपपदारोपः संपूर्णः ॥ ॥ राज्ञीपदारोपस्तु भद्रासनाधिरोपणतिलककरणेन चामरचालनेन । तच्छिक्षा यथा - " वत्से कुलत्रयस्यापि भूयाः कीर्तिप्रकाशिनी । परमेश्वरवद्भक्तिं दध्याः खीये च भर्तरि ॥१॥ सुरेन्द्रपदलाभेपि प्राणनाशेपि वर्णिनि । पतिव्रताव्रतस्यास्य मा विदध्याद्विघातनं ॥ २ ॥ स्वबन्धून्वसुतांश्चैव तथा सर्वजनानपि । पश्येः समानदृष्ट्या यत् त्वं जनस्याम्बिकासमा ॥ ३ ॥ दीनेषु कारसंस्थेषु याचमानेषु जन्तुषु । नृपेण निगृहीतेषु दयां कुर्यान्निरन्तरं ॥ ४ ॥ लोकोत्तरेषु सर्वेषु तथा वै लौकिकेषु च । महेषु तत्तनियमोत्सवादि परिभावयेः ॥ ५ ॥ पत्यौ च व्यसनासक्ते मध्यस्थमपि धारयेः । कोशस्य च परां रक्षां विदध्याः सुकृतस्य च ॥ ६ ॥ पान्थेषु साधुषु तथा विद्वत्सु गुणवत्सु च । विशेषं पालनं कुर्यान्नृपेषु भाग्यतेषु च ॥ ७ ॥ अवरोधजनस्यापि पालनं शासनं तथा । विदधीथा यथा तस्य स्याद्भक्तं सभयं मनः ॥ ८ ॥ रसवत्यादिकार्येषु यत्नः कार्यः सदाऽवने । दानं च प्रवरं दद्या यशो विपुलमर्जयेः ॥ ९ ॥ सपत्नीमण्डलं सर्व खट
विभागः २ पदारोप
विधिः
॥ ३८० ॥
Page #498
--------------------------------------------------------------------------
________________
अERICAREER
वत्परिपालयेत् । तदपत्यान्यौरसवत्पोषयेः करुणापरा ॥१०॥ अत्यन्तविषयासक्तिं हृदि कुर्या न कर्हि चित् ।। राज्यव्यापारविषये न खेदं नित्यमाचरेः॥११॥ त्रिवर्गसाधनं कुर्या अविरोधात्परस्परं । इत्यादिशिक्षादानेन शिक्षयेन्महिषीं गुरुः ॥१२॥” अस्या उपकरणानि-"चामरे वर्णभृङ्गारश्छनं शिखिकलापजं । किरीटं पञ्चशिखरं वेत्रासनमनुत्तरं ॥ १३ ॥ चलने चामरमयी पताका मत्स्यकेतनं । गजारोहश्च पुरतो गीतं वाद्यं नरेन्द्रवत् ॥१४॥ इति पदारोपाधिकारे राज्ञीपदारोपविधिः ॥ __ अथ सामन्तपदारोपः । तत्र सामन्ता महीश्वरस्य सोदरास्तद्भुमिभागभुजो राजकुला इति प्रसिद्धाः। अथवा किंचिद्भूमिमण्डलखामिनो राजशब्दधारिणो मध्यस्थसप्तराज्याङ्गधृतो मुद्राश्वेतच्छनादिवर्जिता महाभूपत्याज्ञावशंवदाः सामन्ताः कथ्यन्ते तेषां पदारोपविधिः। तेषां वस्तुस्तोमः-सिंहासनश्वेतच्छत्रवर्णभृङ्गारुइन्द्रध्वजबुक्कासिंहनादाश्वेतपर्याणरक्तपटमण्डपामुद्रावर्जितो भूपतिवत् । अभिषेको नास्ति । तिलक एव विधेयः। खगुरुपितृभगिनीकरात् ततो महाभूपतिकरात् ।एतत्कर्ममन्त्रास्त एव । शिष्याविधिः स एव । खदेशानुसारेण विशेषश्चायं । “आज्ञा महामहीशस्य खण्डयन कदाचन । अत्यन्तबलिना नैव विरोधं कापि वर्धयः॥१॥" अस्योपकरणानि-"चतुरङ्गबलं चैव धवलं पटमण्डपं । वेत्रासनं चामरे च छत्रं शिखिकलापजं ॥२॥ केचिद्रक्तं च हरितं महाभूपसमर्पितं । छत्रं सामन्तवृन्दस्य कथयन्ति विचक्षणाः ॥३॥ मत्स्यध्वजादयः सर्वे केतनास्तस्य चाग्रतः । बुक्कवर्जितमातोयं पर्याणं श्वेतवर्जितं ॥४॥ आज्ञा खमण्डले चापि
आ.दि.६५
Jan Education Interne
Page #499
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥३८१॥
-CEOCHOOTOSESSAGARMER
तस्यैव परिकीर्तिता। किरीटं पञ्चशिखरमालू रूप्यमयी तथा ॥५॥" सामन्तपत्नीनामपि पदारोपः साम- विभागः२ न्तवदेव । शिष्याविधिः स एव । छत्रचामरवर्जितान्युपकरणानि सामन्तवत् । च्छिष्याविधिः स एव । इति । पदारोपपदारोपाधिकारे सामन्तपदारोपविधिः॥ ॥ अथ मण्डलेश्वरत्वं । तत्र मण्डलेश्वराः कियन्नगरपामाधिप- विधिः तयो महानृपसामन्ताज्ञावशंवदाः राजानका इति प्रसिद्धाः तेषां पदारोपो गुरुजनमहाभूपतिसामन्तकृतं तिलकमात्रमेव । शिष्या सामन्तवत् । तस्योपकरणानि यथा-"अश्वपत्तिमयं सैन्यं तथा वेत्रासनं पुनः ।। पटहो दुन्दुभिर्वाद्यं केतनं चामराङ्कितं ॥१॥ पटगेहानि शुभ्राणि रथश्चैकः खवाहने । मण्डलेशस्य वस्तूनि कल्पयेत्प्रभुतागमे ॥२॥ गजा रथाश्चामरे च सर्वछत्राणि वुक्ककं । ताम्रवाद्यं मत्स्यकेतुः प्रणामो जयपूर्वकः ॥३॥ पट्टाभिषेको नारीणां मण्डलेशपदार्पणं । आरोहश्चैव हस्त्यादौ गीतं वायं नृपान्तिके ॥४॥ भोजने जलपानादौ सुधावचनकीर्तनं । इत्यादिमण्डलेशानां न कदाचन विद्यते ॥५॥ इति पदारोपाधिकारे मण्डलेशपदस्थापनविधिः॥ ॥अथ देशमण्डलाधिपत्यं । तत्र देशमण्डलाधिपतयो राजधानीनगराधिपत्यवर्जिताः कियद्रामाधिपतयः ठकुरा इति लोकप्रसिद्धास्तेषां पदारोपविधिः मण्डलेश्वरवत् । किंच मण्डलेश्वरकृतेपि तिलके तेषां पदारोपो भवति । तेषामुपकरणानि ध्वजवेत्रासनरथारोहवर्जितानि मण्डलेश्वरवत् । तेषां पर्यङ्कबन्ध एव पर्षदि नतु वेत्रासनादि । शिष्या मण्डलेश्वरवत् । इति पदारोपो देशमण्डलाधिपत्यपदारोपविधिः॥ ॥ ग्रामाधिपतयस्तु खस्खैकग्रामवासिनः सामन्तमण्डलाधिपतीनां ग्रामाधिपत्ये तु तिल
42- 45CAR
८१॥
Jan Education Intel
Page #500
--------------------------------------------------------------------------
________________
कादि नास्ति किंतु महानृपसामन्तमण्डलेश्वरादिदत्तं वस्त्रं दण्डं खड्गादि तत्पदारोपहेतु । अस्योपकरणानि
"तुरगारोहणं चैव दण्डादि क्षितिपार्पितं । पत्तिभिः सैन्यसंयोगो वाद्यं डिण्डिम एककः॥१॥” अस्य | शिष्या-"खामिभक्तिः सदा कार्या कार्य न्यायविचारणं । सर्वोपि ग्राम्यलोकस्तु ज्ञातव्यो निजवन्धुवत् । ॥२॥ सर्वैश्च विनयः कार्यः प्रियवादित्वमेव च । क्रुद्धेषु कार्या ग्राम्येषु न कार्या भवता क्रुधा ॥३॥ नृपादौर स्वादानेन रक्षणीयो जनस्त्वया । दण्ड्या अदण्ड्या ग्राम्याश्च वाच्याः खामिपुरस्त्वया ॥४॥ अहर्निशं रक्ष-18 णीया ग्राम्या जागरणात्त्वया । पान्थानां यात्रिकाणां च न विधाप्य उपद्रवः ॥५॥ कर्षणापाशुपाल्याच भृतिम्यिकरात्तव । इत्यादिशिक्षणीयोसौ गुरुणा ग्रामचिन्तकः॥६॥” इति पदारोपे ग्रामाधिपतिपदारोपः॥ ॥ अथ मन्त्रित्वं । मत्रिणोपि सर्वकार्यकारिणः शौण्डीर्यमतिमन्तो नृपस्य जीवितमिव भवन्ति ।। मन्त्रिपदयोग्यपुरुषलक्षणं यथा-"कुलीनः कुशलो धीरो दाता सत्यसमाश्रितः । न्यायकनिष्ठो मेधावी शूरः | शास्त्रविचक्षणः ॥१॥ सर्वव्यसननिर्मुक्तो दण्डनीतिविशारदः । पुरुषान्तरविज्ञाता सत्यासत्यपरीक्षकः॥२॥ कृतापराधे सोदर्ये शत्रावपि समाशयः । धर्मकर्मरतो नित्यमनागतविमर्शकः ॥ ३ ॥ अत्यत्तिक्यादिमतिषु। चतसृष्वपि बद्धधीः। भक्तः षड्दर्शनेष्वेव गुरुदेवाद्युपासकः॥४॥ नित्यमाचारनिरतः पापकर्मपराङ्मुखः । सदा विचारयन्यायं नीरक्षीरविवेचनं ॥५॥ कुलक्रमागतं मन्त्रं नृपयोग्यमुदीरयन् । ईदृशः पुरुषो मत्री जायते राज्यवृद्धिकृत् ॥६॥ ॥ अथ मण्डलाधिपतिदेशमण्डलाधिपतिग्रामाधिपतिमन्त्रिसेनापतिकर्माधि-15
CICIASCII-OCOS
For Private & Personal use only
|
Jan Education Internal
Page #501
--------------------------------------------------------------------------
________________
आचार
विभाग: २ पदारोप
दिनकरः
विधिः
॥३८२॥
कारिप्रभृतयः तिलकमुद्राप्राप्तितः पूर्व पश्चाच्च शान्तिकं पौष्टिकं कारयन्तीति सर्वयुक्तिः । मन्त्रिपदे नृपहस्तात् मुद्रावस्त्रादिप्राप्तिरेव पदारोपः । अस्योपकरणानि नृपादेशप्रसादलभ्यानि न तत्र नियमः । तस्य शिष्या सविस्तरा-सामनीतिकामन्दकीनीतिचाणक्यनीतिश्रावणेन गुरुणा देथा। इति पदारोपाधिकारे मन्त्रिपदारोपविधिः॥ ॥ अथ सेनापतित्वं । तत्र सेनापतयः समस्तनृपकटकयोधननिवर्तनबद्धकक्षाः नृपस्य प्राणा इव भवन्ति । सेनापतिलक्षणं यथा-"शूरः प्रियंवदो मानी बुद्धिमान्बहुबन्धुभाक् । सपक्षो बहुभृत्यश्च सर्वदेशपथानुगः॥१॥ दाता सौभाग्यवान्वाग्मी विश्वासपरिवर्जितः । कृतास्त्रः कृतयुद्धश्च सैन्यावेशकृतश्रमः ॥२॥ अहर्निशं निःप्रमादः सर्वव्यसनवर्जितः । सेनाधिपत्ये योग्यः स्यादीदृशः पुरुषः सुधीः॥३॥” सेनाधिपतीनां पदारोपः नृपदत्तवस्त्रसुवर्णदण्डरूपः । केचिच्च सेनापतीनां खामिहस्तात्तिलकमप्युदीरयन्ति । तस्य शिष्या यथा-"त्वया परबलावेशो बुद्ध्या बाहुबलेन च । भञ्जनीयो नो विधेयो विश्वासः कस्यचित्परं ॥१॥
परस्य मण्डलं प्राप्य कार्या नाऽनवधानता । अल्पेपि परसैन्ये च महान्कार्य उपक्रमः॥२॥ देशं कालं बलं टू पक्षं षाड्गुण्यं शक्तिसंगमं । विलोक्य भवता शत्रुरभियोज्यो न चान्यथा ॥३॥ वस्वामिनो जयो देयः
कार्य स्खप्राणरक्षणं । दण्डनायकमुत्कृष्टमित्येवं शिक्षयेद्गुरुः ॥४॥ इति पदारोपाधिकारे सेनापतिपदारोपविधिः॥ ॥ अथ कर्माधिकारिपदं । तत्र कर्माधिकारिणः । प्रतीहारः कोदृपतिः दहपतिः नलरक्षकः शुल्कालाधिपतिः रूप्याधिपतिः स्वर्णाधिपतिः कारुकाधिपतिः अन्तःपुराधिपतिः शूद्राधिपतिः किंकराधिपतिः रथा-1
॥३८२॥
Jain Education in
For Private & Personal use only
Page #502
--------------------------------------------------------------------------
________________
-
नीकाधिपतिः गजानीकाधिपतिः तुरगानीकाधिपतिः पदात्यनीकाधिपतिः सैन्यसंवाहकः धर्माधिकारी भाण्डागारिकः कोष्ठागारिकः पुरोहितसंसप्तकप्रभृतयो भवन्ति । तेषां सर्वेषां लक्षणानि यथा-"कुलीनाः कुशला धीराः शूराः शास्त्रविशारदाः । स्वामिभक्ता धर्मरताः पूजावात्सल्यशालिनः॥१॥ सर्वव्यसननिमुक्ताः शुचयो लोभवर्जिताः । समाशयाश्च सर्वेषु नृपवस्तुसुरक्षकाः॥२॥ परापेक्षाविनिमुक्ता गुरुभक्ताः ४| प्रियंवदाः । महाशया महाभाग्या धर्मे न्याये सदा रताः॥३॥ अप्रमादाः प्रसन्नाश्च प्रायः कीर्तिप्रिया अपि।
कर्माधिकारे योग्याः स्युरीदृशाः पुरुषाः परं ॥४॥” एतेषां सर्वेषां कर्माधिकारिणां पदारोपो नृपादेशात्तद्दत्तखड्गदण्डाङ्कुशकशावीरमुष्टिभिर्वचनमात्रैर्वा भवति । तेषां सर्वेषां शिष्या यथा-"स्वामिना यदिदं कर्म न्यस्तं विश्वासतस्त्वयि । अत्र प्रमादो नो कार्यों विधेयं स्वामिवाञ्छितं ॥१॥ प्रजा न पीडनीयास्तु खण्ड्यं पत्युन कर्म च । अर्जनीयं नयाद्वित्तं न हेयं सत्वमुत्तमं ॥२॥ प्रजाधने नृपधने न कार्या कर्हि चित्स्पृहा । एवं शिक्षा सदा देया सर्वकर्माधिकारिषु ॥३॥” इति पदारोपाधिकारे कर्माधिकारिपदारोपविधिः ॥ ॥ अथ वैश्यशूद्रयोः मन्त्रिसेनाधिपतिकर्माधिकारिपदानि प्रसन्ननृपदत्तानि भवन्ति । तेषां विधिः पुरातन एव, किंतु श्रेष्ठिसार्थवाहगृहपतिपदान्यधिकानि । तत्र प्रेष्टिनस्सर्ववणिग्वर्गश्रेष्ठा नृपपूज्याः कार्यकारिणो भवन्ति । सार्थवाहाः सर्वदेशेषु सर्वभूपतिमानिताः विविधवाणिज्याः सार्थस्वामिनो भवन्ति । गृहपतयस्तु नृपाणां सर्वद्रव्याधिकारनिरता विश्वासपात्रं भवन्ति । तेषां पदारोपो नृपादेश एव। शिक्षा कर्माधिकारि
-
-
Jan Education inte
For Private & Personal use only
Page #503
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ ३८३ ॥
Jain Education Inter
सदृशी । इति पदारोपाधिकारे वैश्यशूद्रपदारोपविधिः ॥ ॥ अथ महाशूद्रा आभीराः तेषां पदारोपो ग्रामाध्यक्षत्वं । स च नृपादेशादेव । शिक्षा तेषां ग्रामाधिपतित्वसदृशी पूर्वोक्तैव ॥ ॥ कारूणां च पदारोपः खखज्ञातिमुख्यत्वकरणं स च नृपदत्तैर्वस्त्रादिभिः खर्णमयरूप्यमयैश्च तत्तत्कारूपकरणैर्भवति । तेषां शिक्षा कर्माधिकारिसदृशी । इति पदारोपाधिकारे महाशूद्रकारुपदारोपविधिः ॥ ॥ अथ पशूनां पदारोपः । तत्र हस्त्यश्ववृषभादयो मुख्यत्वमानीताः श्रेष्ठाः पदमाप्नुवन्ति । ते च पूर्व पञ्चगव्यतीर्थोदकगन्धोदकैः संस्नापिताः प्रशस्य वस्त्राच्छादिताः यक्ष कर्दमपुष्पमालादिपूजिताः गुर्वग्रे स्थाप्याः । गुरुश्च प्रतिष्ठाधिकारोक्तैस्तदधिवास|नमन्त्रैस्तानधिवासयेत् । ततश्च नृपादिस्तान्सम्यक्संपूज्य अध्यास्ते । इति पशूनां पदारोपणविधिः ॥
अथ चातुर्वर्ण्यप्रशस्या तीर्थकर नामकर्मकृतानुबद्धा भोगमोक्षदायिनी सर्ववाञ्छितफलप्रदा चक्रवर्तिपदा दप्युत्कृष्टा सत्या संघपतिपदारोपयुक्तिरभिधीयते । तत्र सर्वर्द्धिसम्पन्नः पुरुषः सर्वविशिष्टगृहस्थगुणश्रावकगुणसहितो विशुद्धवासनावान् संपूर्णधनः मीलितचतुर्विधसंघो विमुक्तक्रोधमानमायालोभो गुरुदेवभक्तोऽनादितीर्थयात्रायै कल्पादितीर्थयात्रायै वा संघपतिपदं गृह्णाति तस्य चायं विधिः । तत्र लग्नं विवाहदीक्षामतिष्ठासमं प्रास्थानिकनक्षत्रयुक्तं च । तत्र वर्षमासदिनलग्नानि सर्वाणि विवाहवत् शुद्धानि गवेष्यन्ते पदा-| रोपप्रस्थानयोग्यानि नक्षत्राणि च । तथा पूर्व तगृहे शान्तिकं पौष्टिकं च विदध्यात् । ततो लग्नवेलायां संप्रासायां महावाद्येषु वाद्यमानेषु महादानेषु दीयमानेषु मङ्गलेषु गीयमानेषु बन्दिचारणेषु पठत्सु चतुर्विधसंघ
विभागः २
पदारोप
विधिः
॥ ३८३ ॥
1.
Page #504
--------------------------------------------------------------------------
________________
C
HAAGRAANAGAR
समक्षं गुरुह्यगुरुर्वा संघपति पीठे निवेशयेत् सभार्य योजितग्रन्थिं च । ततस्तच्छरीरे क्षिप ॐ स्वाहा इत्यादिमन्त्रैः शरीररक्षां कुर्यात् सभार्यस्य । ततः परिधृतमनोज्ञवस्त्राभरणं संघपतिं सभार्य शान्तिकजलैः कुशा-18 ग्रगृहीतैरभिषिञ्चेत् । ततः ॐ शिरसि श्रीं भाले ह्रीं नयनयोः श्री कर्णयोः जं मुखे वं कण्ठे ह्रीं स्कन्धयोः भ्रं भुजयोःक्ष्म्ल्यूँ हृदि ऐं नाभौ बूं ऊर्वोः एवं चन्दनार्चनपूर्व संघपतेः सभार्यस्य शरीरे वर्णन्यासं कुर्यात् । तत-2 श्चन्दनं पौष्टिकदण्डकं पठन् संघपतेः सभार्यस्य तिलकं कुर्यात् । अक्षतान्यारोपयेत् । अष्टविधमर्घ च दद्यात् । वासक्षेपं व्रतारम्भविधिना कुर्यात् । ततो गुरौ पुनर्निषद्यां निषण्णे सर्वेप्यन्ये तपोधनाः श्रावकश्राविकादयस्तिलकं कुर्वन्ति । ततः संघपतिगुरवे श्वेतकौशेयं वर्णमणिकङ्कणं मुद्रासहितं दद्यात् । ततः सर्व-2 साधुभ्यो वस्त्रदानं । संघपूजा महाविस्तरेण विधेया । ततः संघपतिः माण्डलिकमहाघरभाण्डागारिककोहपतिपाणिग्रहप्रभृतीन संघानुसारेण तिलककरणैः परिकल्पयेत् । एवं संघपतिपदारोपणं । तस्योपकरणानि यथा । "देवालयो बिम्बसमन्वितश्च तथातपत्रं चमरौ च कुम्भाः । ध्वजा महातोद्यसमुच्चयस्य चतुर्विधं
सैन्यमनुत्तरं च ॥१॥ देवालयाथै शकटाश्च शुभ्रवर्णी च तस्मिन्बलिनी महोक्षौ । कौसुम्भवस्त्रं वृषलूणिद्र कासु देवालयस्यावरणं विशिष्टं ॥२॥ सघुर्घरं नृपुरमण्डलं च महोक्षभूषाकरणं प्रशस्तं । घण्टास्तथा काश्च
नकुम्भयुक्तिचतुष्टयं हेममयं च पीठं ॥३॥ कुम्भाक्षतादेश्च विशिष्टपीठान्यारात्रिकं षोडश धातुकुम्भाः। श्रीखण्डकर्पूरनिघर्षहेतोः पाषाणपात्रे वरचन्दनं च ॥ ४॥ सतालवृन्तं शुभधूपपात्रं निर्मार्जनं कुम्भपिधा
Jain Education inte
Page #505
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ ३८४ ॥
Jain Education Interna
नवस्त्रं । करण्डिका मेरुरथाम्बुकुण्डं भृङ्गारुरचकर मानुषाश्च ॥ ५ ॥ नैवेद्यपात्राणि चतुष्किकाश्च चन्द्रोदयाः प्रोन्नतदीपकाञ्च । तदर्थगत्री लघुदीपकाश्च वाद्यानि सर्वाणि मनोहराणि ॥ ६ ॥ तद्वादका आर्हतगायनाश्च महाध्वजाः सद्गुरुविष्टराश्च । दौवारिकाः सत्पटमण्डपाश्च नानाप्रकारा धवला निवासे ॥ ७ ॥ प्रस्थानकाले बहुसंघपूजा जिनार्चनं बन्दिविमोचनं च । सत्साधुयोग्याः शकटाश्च तेषां भक्ताम्बुचिन्ता भृशसेवनं च ॥ ८ ॥ | महाधरा माण्डलिका अमात्या दौवारिकाः पाणिधरा भटाश्च । वाचंयमार्थे पटमण्डपाश्च कौद्दालिकाः कारु जनाश्च सर्वे ॥ ९ ॥ महाचरुस्ताम्रकटाहिकाश्च सत्सूपकारा वणिजः सहट्टाः । पानीयशाला तुरगोपयोगिवस्तूनि वैद्या बहुबन्दिनश्च ॥ १० ॥ पहालया वस्तुषु भिन्नरूपा मनुष्यवाह्यानि सुखासनानि । भोज्यार्थपात्राणि च शुष्कशाकास्तथा च ताम्बूलविशेषयुक्तिः ॥ ११ ॥ लघुप्रयाणं सजले सवृक्षे बह्निन्धने भूमिपदे निवासः । मयूरपिच्छातपवारणानि मार्गे च चैत्यानि विलोक्य सम्यक् ॥ १२ ॥ महापूजां ध्वजारोपं महः संघार्चनं महत् । विधाय तद्वासिमुनीन्सार्थे कृत्वा ततश्चलेत् ॥ १३ ॥ एवं पुरेषु ग्रामेषु येषु येषु जिनालयाः । तेषु तेषु ध्वजारोपं महापूजां विधापयेत् ॥ १४ ॥” कुलकं । इति संघपतेरुपकरणानि ॥ ततोऽध्यवसिततीर्थं संघपतिः संप्राप्य तीर्थदर्शनमात्रेण महोत्सवं महादानं कुर्यात् । ततः संघपतिः समस्तसंघसहितो गुरून्साधूनग्रे कृत्वा महार्घ्यरत्नस्खर्णमुद्राफलोपायन हस्तोऽर्हदग्रे ढौकनिकां कृत्वा दण्डवत्प्रणामं विधाय शक्रस्तवपाठेन तीर्थेशान्वन्देत । ततो वृहत्स्नात्रविधिना स्नात्रं महापूजा चैत्यपरिपाटी जिनमूर्ती बहुमूल्याभरणरोपणं
विभागः २ पदारोप
विधिः
॥ ३८४ ॥
Page #506
--------------------------------------------------------------------------
________________
A
जीर्णोद्धारनवचैत्यकरणं महाध्वजारोपणं अनिवारितान्नदानं महासंघपूजा इन्द्रपदमालारोपणं इत्यादि कर्माणि परश्रावकैः कार्याणि । इन्द्रमहाधरमालाधरपाणिग्राहादिभिरपि महापूजाध्वजारोपसंघपूजा विधेया । इति तीर्थे संघपतिकार्याणि । ततस्तथैव रीत्या गृहे समागत्य देवभोज्यदानं संघवात्सल्यं संघपूजा च । इति पदारोपाधिकारे संघपतिपदारोपविधिः॥ __ अथ मुद्राविचारः । प्रतिष्टायां पूजने च पदारोपे समस्तके । ध्याने मन्त्रोपासने च तथा वासाभिमन्त्रणे M॥१॥ सवोंसु नन्दिषु पुनर्मुद्राकरणमिष्यते । तदर्थ संग्रहस्तासां प्रसंगादभिधीयते ॥२॥ परमेष्ठिमयीमुद्रा १
मौद्री २ वज्रमुद्रिका ३ । तथा गरुडमुद्रा च ४ जिनमुद्रा ५ तथैव च ॥३॥ ततो मुक्ताशुक्तिमुद्रा ६ ऽञ्जलिमुद्रा ७ च सौरभी ८। पद्ममुद्रा ९ चक्रमुद्रा १० मुद्रा सौभाग्यनामका ११॥ ४॥ यथाजाता १२ ऽऽरात्रिकी |च १३ वीरमुद्रा १४ विनीतिका १५ । प्रार्थना १६ पर्शमुद्रा च १७ छत्रमुद्रा १८ प्रियंकरी १९॥ ५ ॥ तथा गणधरीमुद्रा २० योगमुद्रा २१ तथैव च । ततः कच्छपमुद्रा २२ च धनुःसंधानमुद्रिका २३॥ ६ ॥ योनिमुद्रा |२४ दण्डमुद्रा २५ सिंहमुद्रा २६ च शक्तिजा २७ । शङ्ख २८ पाश २९ खड्ग ३० कुन्त ३१ वृक्ष ३२ शाल्मलिमुद्रिका ३३ ॥७॥ दीप ३४ कन्दुक ३५ मुद्राश्च मुद्रा नागफणाभिधा ३६। माला ३७ पताका ३८ घण्टा ३९ च प्रायश्चित्तविशोधिनी ४०॥८॥ ज्ञानकल्पलता नाम ४१ मोक्षकल्पलता ४२ तथा। व्याख्यानमासां निर्दिष्ट क्रमेण श्रूयतां पुरः॥९॥ उत्तानहस्तद्वयेन वेणीबद्धं विधायाङ्गष्ठाभ्यां कनिष्ठिके तर्जनीभ्यां मध्यमे संगृह्याना
CASCHECASSESCARSE
ASARASADOREO
-52-5-03
Jain Education internat
M
arw.jainelibrary.org
Page #507
--------------------------------------------------------------------------
________________
विभागः२ पदारोपविधिः
आचार- मिके समीकुर्यादिति परमेष्ठिमुद्रा १, वामकलाचिकाया उपरि दक्षिणकलाचिकां निधाय परामुखहस्ताभ्यामदिनकरः
गुली विदर्य तथास्थितावेव हस्तौ परिवर्त्य अङ्गुलीमध्ये विध्यात्सामुद्गरमुद्रा दुष्टभञ्जनी २, वामहस्तोपरि
दक्षिणकरं कृत्वा कनिष्ठाङ्गुष्ठाभ्यां मणिबन्धं संवेष्टय शेषाङ्गुलीनां विस्फारितप्रसारणेन वज्रमुद्रा विषहरी ३, ॥३८५॥
आत्मनोभिमुखदक्षिणहस्तकनिष्ठिकया वामकनिष्ठिकां संगृह्याधःपरावर्तितहस्ताभ्यां गरुडमुद्रा ४, चतुरङ्गलमग्रतः पादयोरन्तरं किंचिन्यूनं च पृष्ठतः कृत्वा समपादकायोत्सर्गेण जिनमुद्रा सुप्रतिष्ठाकरी ५, किंचिद्गर्मिती हस्तौ समौ विधाय ललाटदेशयोजनेन मुक्ताशुक्तिमुद्रापुण्यवृद्धिकरी ६, किंचिदाकुञ्चितकरशाखौ पाणी विधाऽपयेदित्यञ्जलिमुद्रा विनयकरी ७, अन्योन्यग्रथिताङ्गुलीषु कनिष्ठिकानामिकयोर्मध्यमातर्जन्योश्च संयोजनेन गोस्तनाकारा सुरभिमुद्रा वाञ्छितकरी ८, पद्माकारौ करौ कृत्वा मध्येऽङ्गुष्ठौ कर्णिकाकारौ विन्य|स्येति पद्ममुद्रा लक्ष्मीप्रदा ९, वामहस्ततले दक्षिणहस्ततलं निवेश्य करशाखौ विरलीकृत्य प्रसारयेदिति चक्रमुद्रा सर्वरक्षाकरी १०, परस्पराभिमुखौ ग्रथिताङ्गुलीको करौ कृत्वा तर्जनीभ्यामनामिके गृहीत्वा मध्यमे प्र
सारयन् तन्मध्येऽङ्गुष्ठद्वयं निक्षिपेदिति सौभाग्यमुद्रा सौभाग्यकरी ११, हस्तद्वयस्य शिप्राकारकृतस्य यमलतरीत्या स्थापितस्य मुखोपरि स्थापनं वन्दनवत् यथाजाता मुद्रा कर्मक्षयकरी १२, करद्वयाङ्गुल्योः परस्परमीलि
तयोः पञ्चसु स्थानेषु शिखावत्स्थापनं आरात्रिकमुद्रा पूजाप्रापणकरी १३, सुखासनस्थस्य वरदाकारौ हस्तौ ४.वीरमुद्रा सर्वरक्षाकरी १४, नम्रशिरसः करयोजने कृते विनीतमुद्रा पूजागुपयोगिनी १५, प्रसारितौ करौ
Jan Education Inter
Page #508
--------------------------------------------------------------------------
________________
योजितकरभौ प्रार्थनामुद्रा वाञ्छितप्रदा १६, आकुञ्चिते दक्षिणहस्ते प्रसारिते भूसंमुखं कृते वामहस्तेन धृते पशुमुद्रा विघ्नापहारिणी१७, मुकुलीकृतपञ्चाङ्गुलौ वामहस्ते प्रसारितदक्षिणकरस्थापनं छत्रमुद्रा प्रभुत्वकरी १८, वज्राकारकृतयोर्भुजयोः स्कन्धद्वये हस्तस्थापनं प्रियंकरी मुद्रा स्तम्भनकरी १९, पद्मासनस्थितस्य वामहस्तस्य उत्सगस्थापनं दक्षिणहस्तस्य सजापस्य हृदि निधानं गणधरमुद्रा सर्वलब्धिकरी २०, योगपट्टासनस्थस्य वामहस्तकरौ जानुस्थं वा शिरो योगमुद्रा २१, खेच्छासुखासनासीनस्य वामहस्ते प्रसारिते उत्सङ्गधृते तदुपरि दक्षिणहस्ते कच्छपाकारधृते कच्छपमुद्रा स्तम्भनकरी २२, पद्मासनस्थस्य वामबाही प्रलम्बिते भूमावलग्ने दक्षिणे करे च दक्षिणाशागते बद्धमुष्टौ ऊर्ध्वस्थितस्य वा सैव स्थितिः धनुःसंधानमुद्रा सर्वभयहरी २३, सौभाग्यमुद्रेव
मध्यमाद्वयमध्ये स्थापितया कनिष्ठिकया योनिमुद्रा वाञ्छितार्थकरी २४, सुखासनस्थस्य दक्षिणकरे बद्धमुष्टाPीकृते दण्डमुद्रा कुलवृद्धिकरी २५, उत्कटिकासनस्थस्य वामकरे भूमौ स्थापिते दक्षिणकरे च अभयवत्कृते । सिंहमुद्रा भयहरी २६, करद्वयमध्यमासावित्र्योरग्राग्रयोजितयोः शक्तिमुद्रा प्रतिष्ठाद्युपयोगिनी २७, तर्जनीमध्यमयोरङ्गुष्ठाधःस्थापितयोः सावित्रीकनिष्ठिकाप्रसारणात् शङ्खमुद्रा सर्वार्थजयदायिनी २८, कनिष्ठातर्जन्यो
वज्राकृतीकृतयोर्मध्यमासावित्र्योर्वक्रीकरणं पाशमुद्रा स्तम्भकरी २९, हस्तौ मीलिताङ्गुली सरलीकृतौ खड्गव। स्थापितौ खड्गमुद्रा विघ्नविच्छेदिनी ३०, कर्णपार्श्वे बद्धमुष्टौ दक्षिणकरे धारिते कुन्तमुद्रा जनरक्षाकरी ३१,
दक्षिणबाहौ आकुञ्चिते प्रसारिताङ्गुलौ पाणी वृक्षमुद्रा शान्तिकरी ३२, बाहुद्वये परस्परं वल्लीवद्वेष्टिते कराड
CCCCCCCC0%-515
Jan Education interna
Page #509
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ ३८६ ॥
Jain Education Intern
लीनां कङ्कतीकरणं शाल्मलीमुद्रा ज्ञानप्रकाशिनी ३३, दक्षिणकरे अधोमुखे प्रसारिताङ्गुलौ निरालम्बे स्थापिते | कन्दुकमुद्रा विद्वेषणकरी ३४, दक्षिणहस्तस्य ऊर्ध्वकृतस्य किंचिदाकुञ्चिताङ्गुलीयोजनं नागफणमुद्रा विषलूतादिहरी ३५, दक्षिणे करे योजितप्रदेशिन्यङ्गुष्टे निरालम्बधारिते मालामुद्रा पूजाकर्मोपयोगिनी ३६, ऊर्ध्वकृते दक्षिणे भुजे करतले च लम्बिते पताकामुद्रा सर्वविघ्नोपशान्तये ३७, बद्धमुष्टेः करस्य कम्पनं घण्टामुद्रा पूजाद्युपयोगिनी ३८, दक्षिणकरस्य वामकराच्छोटनं प्रायश्चित्तविशोधिनी मुद्रा यथाजाताभिधाना ३९, नासाये दक्षिणाङ्गुष्टतर्जन्योः स्थापनं नाभौ वा भाले वा भ्रूमध्ये वा ज्ञानकल्पलतामुद्रा योग सिद्धिकरी ४०, अङ्गुष्ठे अङ्गुलीसमूहात्पृथकृते अङ्गुलीसमूहे चलिते नाभेरारभ्य द्वादशान्तनयनं मोक्षकल्पलतामुद्रा यथार्थाभिधाना ४१, भुजयोः कूर्परादारभ्य मीलितयोरङ्गुलीप्रसारणं कल्पवृक्षमुद्रा सर्ववाञ्छितप्रदा ४२ । द्विचत्वारिंशदाख्याता एवं मुद्रा महागमे । कार्यकार्योपयोगिन्य इतराः कल्पिता बुधैः ॥ १ ॥ अन्तर्धानं पुनस्तासामेताखेव प्रजायते । | तेन कर्मान्तराण्येव मुद्राख्याविदितानि च ॥२॥ अङ्कुशाकारकरणादाङ्कुशी पाशमध्यगा । स्नानमाकुञ्चितं चैव तत्तत्कर्मवदीरितं ॥३॥ समाधानस्य मुद्रास्तु खसमाधानतोऽखिलाः । मुद्राकवच संज्ञा तु देहरक्षाविधानतः ॥ ४॥ तर्जन्यागममुद्रास्तु तत्तच्चेष्टाविधानतः । आच्छोदनादिकर्माणि तथा दिग्बन्धनानि च ॥ ५ ॥ कर्मान्तरैरसं | ख्यानि विज्ञेयानि मनीषिभिः । एवं मुद्राः समस्तास्तु कथिताः शान्तिकादिषु ॥ ६ ॥ कर्मान्तरेषु सर्वेषु गृहियत्यनुसारिषु । तथोभयोचितेष्वेव मुद्रा एव हि कारणं ॥ ७ ॥ इति पदारोपाधिकारे मुद्राकीर्तनं संपूर्ण ॥
विभागः २
पदारोप
विधिः
॥ ३८६ ॥
Page #510
--------------------------------------------------------------------------
________________
Co-O
वाह जनसाधुत्वे सरिन्दाना
सामना ॥ ६ ॥ सांप्रतं ग
अथ नामकरणविधिः । नाम स्यात्सर्वलोकेषु सर्ववस्तुषु संस्थितं । सर्वजीवेषु कार्येषु सर्वसंयोजनेष्वपि । ॥१॥शब्दरूपरसस्पर्शगन्धा वै येषु संस्थिताः । तथा प्रभावास्ते सर्वे ख्यातिमायान्ति नामभिः ॥२॥ तानि नामानि शब्देषु शास्त्रेषु त्रिविधानि च । रूढयौगिकमिश्राणि तद्वत्तेषां च कीर्तनं ॥३॥ उक्ता या नामसंपत्तिः शास्त्रेषु सुखदायिनी। शिष्याणां सेवकानां च न शुभा तद्विपर्ययात् ॥ ४॥ येषां च वस्तुवृन्दानां । खभावान्नाम पूर्वजं । देशकार्यादिभेदेन परिवर्त्य न तत्वचित् ॥५॥ पूर्व हि जैनसाधुत्वे सूरित्वेपि समागते। न नानां परिवर्तोभून्मुनीनां मोक्षगामिनां ॥६॥ सांप्रतं गच्छसंयोगः क्रियते वृद्धिहेतवे । महालेहायायुषे च लाभाय गुरुशिष्ययोः॥७॥ ततस्तेन कारणेन नामराश्यनुसारतः । गुरु प्रधानतां नीत्वा विनयेनानुकी
तयेत् ॥८॥ अश्वेभाजफणिद्वयं श्ववृकभुङमेषोतुको मूषकश्चाखुर्गोंः क्रमशस्ततोपि महिषी व्याघ्री पुनः सौदरभी। व्याघेणौ मृगमण्डलौ कपिरथो बभ्रुदयं वानरः सिंहोऽश्वो मृगराट् पशुश्च करटी योनिस्तु भानामियं
॥९॥ गोव्याघ्र गजसिंहमश्वमहिषी श्वैणं च बभ्ररगं वैरं वानरमेषकं च सुमहत्तद्वद्विडालोन्दुरं । लोकानां व्यवहारतोऽन्यदपि च ज्ञात्वा प्रयत्नादिदं दंपत्योर्नृपभृत्ययोरपि सदा वयं गुरुक्षुल्लयोः॥१०॥ अकचटतपयशवर्गेष्वष्टौ गरुडो बिडालसिंहाख्यौ । कुकरसो मूषकहरिणी मेषाधिपाः क्रमशः॥११॥ पूर्ववद्वैरं चिन्त्यं ।।
नृपभृत्याह्वाद्यक्षरवर्गाङ्कस्य क्रमाक्रमगतस्य । अष्टाभिरपहृतस्योद्धरिताङ्का विशोपकाश्च स्युः॥१२॥ ते चोत्तआ.दि.६६जाराकविभुना लभ्याः प्राच्याथैकवर्गेषु । पूर्वोत्तराक्षराङ्कःस्थाप्यः स्याच्छेष आद्यविधिः॥१३॥ हस्तखात्यनुराधाः
लाभाय गुरुशिष्ययोः
CACANCHECCHECRENSE
CARSAGAR-CARECE
Jain Education Inter 18
For Private & Personal use only
|wwwjainelibrary.org
Page #511
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥ ३८७ ॥
Jain Education Inter
श्रवणपुनर्वसु मृगाश्विनी पुष्याः । रेवत्यपि देवगणः पूर्वोत्तरायास्त्रये भरण्यार्द्रा ॥ १४ ॥ रोहिण्यपि मर्त्यगणो ज्येष्ठा मूलद्वयं घनिष्ठायाः । आश्लेषाकृत्तिकाचित्रा मघाविशाखा पलादगणः ॥ १५ ॥ खकुले परमा प्रीतिर्मध्यमा देवमर्त्ययोः । देवराक्षसयोर्वैरं मरणं मर्त्यरक्षसोः ॥ १६ ॥ मकरवृषमीनकन्यावृश्चिककर्काष्टमे रिपुत्वं स्यात् । अजमिथुनधन्विहरिघटतुलाष्टमे मित्रतावश्यम् ॥ १७॥ शत्रुषट्काष्टके मृत्युः कलहो नवपञ्चमे । द्विद्वदशेऽथ दारिद्र्यं शेषेषु प्रीतिरुत्तमा ॥ १८ ॥ त्रिपञ्चसप्तमी तारा चान्योन्यं गुरुशिष्ययोः । वर्जनीया शुभाय स्यादेकनाडीगतं तु भं ॥ १९ ॥ तथा योनि १ वर्ग २ लभ्यालभ्य ३ गण ४ राशिभेद ५ शुद्धं नाम दद्यात् । नाम स्यात्पूर्वतः साधोः शुभो देवगुणागमैः । जिनकीर्तिरमाचन्द्रशीलोदयधनैरपि ॥ २० ॥ विद्याविमलकल्याणैर्जीव मेघदिवाकरैः । मुनित्रिभुवनाभोजैः सुधातेजोमहानृपैः ॥ २१ ॥ दयाभावक्षमासूरैः सुवर्णमणिकर्मभिः । आनन्दानन्तधर्मेश्च जयदेवेन्द्रसागरैः ॥ २२ ॥ सिद्धिशान्तिलब्धिबुद्धिसहजज्ञानदर्शनैः । चारित्रवीरविजयचारुराम मृगाधिपैः ॥ २३ ॥ महीविशालविबुधविनयैर्नयसंयुतैः । सर्वप्रबोधरूपैश्च गणमेरुवरैरपि ॥ २४ ॥ जयन्तयोगताराभिः कलापृथ्वीहरिप्रियैः । एतत्प्रभृतिभिः पूर्वपदैः स्यादभिधा पुनः ॥ २५ ॥ शशाङ्ककुम्भशैलाब्धिकुमारप्रभवल्लभैः । सिंहकुञ्जरदेवैश्व दत्तकीर्तिप्रियैरपि ॥ २६ ॥ प्रवरानन्दनिधि भी राजसुन्दरशेखरैः । वर्धनाकर हंसैश्व रत्नमेरुसमूर्तिभिः ॥ २७ ॥ सारभूषणधर्मैश्च केतुपुंगवपुण्ड्रकैः । ज्ञानदर्शन वीरैश्च | पदैरेभिस्तथोत्तरैः ॥ २८ ॥ जायन्ते साधुनामानि स्थितैः पूर्वपदात्परैः । अन्यानि यानि सहजनामानि विदि
|
विभागः २ पदारोपविधिः
॥ ३८७ ॥
Page #512
--------------------------------------------------------------------------
________________
MC-C-C-%
4006044ROSAGAR
तानि च ॥ २९॥ नृणां तान्युत्तमपदैर्भूषा यद्तदानतः । एवं विद्ध्यात्सुगुरुः साधूनां नामकीर्तनं ॥ ३०॥ एतेष्वेव परं सूरिपदं स्यात्तत्पदागमे । गच्छवभावसंज्ञासु न विभेदोऽभिधानतः॥३१॥ उपाध्यायवाचनार्य-14 नामानि खलु साधुवत् । व्रतिनीनां तु नामानि यतिवत्पूर्वगैः पदैः॥३२॥ स्युरुत्तरपदैरेभिरनन्तरसमीरितैः । मतिश्चलाप्रभादेवीलब्धिसिद्धिवतीमुखैः ॥३३॥ प्रवर्तिनीनामप्येवं नामानि परिकीर्तयेत् । महत्तराणां तैः पूर्वेः सर्वैः पूर्वपदैरपि ॥ ३४॥ श्रीरुत्तरपदे कायों नान्यासु व्रतिनीषु च । मुनिनामानि सर्वाणि स्त्रियामादादियोजनात् ॥ ३५॥ जायन्ते व्रतिनीसंज्ञाः श्रान्तैः कैश्चिन्महत्तराः । विशेषान्नन्दिसेनान्ताः संज्ञाः स्यर्जिनकल्पिनां ॥३६॥ शेषनामानि तुल्यान्युभयोरपि सर्वदा । विप्राणामपि नामानि बुद्धाहद्विष्णुवेधसां ॥३७॥ गणेशकार्तिकेयार्कचन्द्रशंकरधीमतां। विद्याधरसमुद्रादिकल्पद्रुजययोगिनां ॥ ३८॥ समानान्युत्समानां च नामानि परिकल्पयेत् । ब्रह्मचारिक्षुल्लकयोन नानां परिवर्तनं ॥ ३९॥क्षत्रियाणां तु संज्ञासु भवेत्पूर्वपदक्र
मात् । पृथ्वीविजयविश्वाब्दगजाश्वबहुहेतुभिः ॥ ४० ॥ पराक्रममहायुद्धवीरदुर्धरवल्लभैः । बाहुभानन्तकल्या-3 हूणप्रतापगुणभास्करैः ॥४१॥ देवदानवदुहृत्कसिंहकन्दर्पविष्णुभिः । पूर्वैः पदैः परपदं योज्यं चानन्तरो
दितं ॥४२॥ सिंहसेनदेवपालचन्द्रसूर्याब्धिशाल्यकाः। मल्लकोटीरसंघद्या दुःसहव्याघ्रमण्डनैः ॥४३॥ जनोतवर्मविद्वेषिहस्तशस्त्रकरैरपि । इत्येवमादिभिश्चान्यैः पदैरुत्तरधारितैः ॥४४॥ संज्ञा द्विपदसंयोगाजायन्ते | वेणुमिः इति पाठः।
CHEKHAR
Jain Education in
Page #513
--------------------------------------------------------------------------
________________
2
विभागः२ व्यवहार
आचार- क्षत्रियेष्वपि । पुरातनोत्तमनृणां नामभिः क्षत्रियाभिधाः॥४५॥ वैश्यानां चैव शूद्राणां कारूणां गुरुताजुषां। दिनकरः
नामान्येकपदानि स्युस्तद्देशप्रथितानि तु॥४६॥ नीचानामपि कारूणां नीचवृक्षादिसंश्रयाः।हीनवस्तुप्रयुक्ताः
स्युः संज्ञा एकपदाश्रयाः॥४७॥ हस्त्यश्वादिपशूनां च नामानि जययोगतः । उत्तमान्येव कार्याणि युद्धशत्रु॥३८८॥
जयादिभिः॥४८॥ इत्येवं नामकरणं निर्दिष्टं पदरोपणे । सर्वत्र पूर्व नामैव पदारोपाय जायते ॥४९॥ इति
पदारोपाधिकारे नामकरणविधिः॥ इत्याचार्यश्रीवर्धमानसूरिकृते आचारदिनकरे उभयधर्मस्तम्भे पदारोप* कीर्तनो नाम चत्वारिंशत्तम उदयः॥४०॥
परमार्थः
4-2567-AR
अथ व्यवहारपरमार्थः। BI व्यवहारोऽखिलो लोके संस्कार इव कथ्यते । स केन कारणेनेति ब्रूमस्तत्परमार्थतां ॥१॥ आचारादिक्रि-13
यायोगाद्विशेषो न नृणां कचित् । रूपसौन्दर्ययोगस्य प्रतिभास्फीतितेजसां ॥२॥ दाहपाकक्षमो वहिर्यथा मन्त्रैविना कृतः। तथा नरोऽप्यसंस्कार कार्यकारित्वमर्हति॥३॥ यथेन्धनादिभिः पुष्टो वह्निदाहक्षमो भवेत् । तथाहारादिपुष्टात्मा देही स्यात्कार्यभाजनं ॥ ४॥ ततः प्रमाणं संस्कारो न च काप्यवलोक्यते । विधीयते किमर्थ स वृथा वित्तव्ययास्पदं ॥५॥ पुराणैर्विहितो वायं क्रियते तदलं वृथा । उत्तमैर्विहितं कर्म केन कर्तु हि पार्यते ॥६॥ ततः कर्मपरीपाकमैहिकं पारलौकिकं । विदुः केवलिनः सम्यक् प्रमाणं तद्वचस्ततः ॥७॥
SP॥३८८॥
20199 0-950-%9
Jain Education inte
For Private & Personal use only
|
.
Page #514
--------------------------------------------------------------------------
________________
स्याद्वादबहुलं यस्मादार्हतं मतमुत्तमं । तेनानेकान्तशब्देन सामान्यं सर्वमुंचति ॥ ८॥ ततः केवलिनिर्दिष्टमाचाराणां च कारणं । वेषाणां व्यवहाराणां ब्रूमोऽनुमततः सतां॥९॥दानं तपो ब्रह्मचर्य करुणाशुद्धभावनाः। कर्मक्षयाय पुण्याय जायन्ते सर्वसंमते ॥१०॥ आचारवेषौ यो तत्र तयोः कारणमुच्यते । तौ स्तो यत्कर्मसंलग्नौ कथं वा कार्यसाधकौ ॥११॥ यथा-गर्भाधाने च यत्कर्म तत्स्याद्ग प्रसिद्धिकृत् । आनन्दनं स्वकुल्यानां 8 |शान्तिकाद्गर्भरक्षणं ॥ १२॥ मन्त्रप्रयोगो यो बीजी विघ्नहृत्राणकृच्च सः । यतोऽक्षराणां महिमाह्वानन्यायन दृश्यते ॥१३॥ वेदाः पुनर्ये चत्वारस्तेप्याचारस्य कारणं । न पाठेन विना किंचित्कर्म सौंदर्यमञ्चति ॥१४॥ अधीतिहीनं सत्कर्म क्रियमाणं न शोभते । कारुकर्मसमं सर्व कर्तव्यं पाठवर्जितं ॥ १५॥ इति गर्भाधाननिर्यासः॥ ॥ यद्वै पुंसवनं प्रोक्तं तन्मलापनयावहं । गर्भस्य परिपूर्णत्वे तद्वर्धापनसंनिभं ॥१६॥ इति पुंसवननिर्यासः॥ ॥जातकर्म यदुद्दिष्टं तजन्मोत्सवमादिशेत् । आनन्दहेतुः सर्वत्र वित्तव्ययकरं हि तत् ॥१७॥ इति जातकर्मनिर्यासः ॥ ॥ चन्द्रार्कदर्शनं यद्वा तो हि प्रत्यक्षदैवते । विश्वप्रकाशौ तत्पूर्व विलोक्यौ सर्वदा 8 नरैः॥१८॥ इति चन्द्रार्कदर्शननिर्यासः॥ ॥क्षीराशनं यद्देवस्य आहारारम्भ एव सः। तस्मिन् जन्मनि तेनैव स्यात्प्राणी प्रीतितः पुरा ॥ १९॥ इति क्षीराशननिर्यासः॥ ॥ षष्ठीजागरणं यच तत्तद्भागस्य पूजनम् || तत्कायाधिष्ठिता देवी पूज्या स्यात्पष्टिकात्मिका ॥२०॥ भ्रमन्ति मातरो याश्च भुवने प्राणिरक्षणे । तासां
। यदैव स्यादाहारारम्भ इति पाठः ।
Jain Education internal
arww.jainelibrary.org
Page #515
--------------------------------------------------------------------------
________________
आचारदिनकरः
॥३८९॥
BOARMGAAAAAAAAKAL
संपूजनं तत्र तद्रक्षार्थ विधीयते ॥ २१॥ इति षष्टीनिर्यासः ॥ ॥ शुचिकर्म यदादिष्टं तद्गर्भक्लेदनिर्गमात् । विभागः २ जातां कुत्सिततां हन्ति नखस्नानादिकर्मभिः॥२२॥ चातुर्वर्ण्यस्य विप्रादेर्दिनयंदधिकाधिकैः। शौचं तदुच्च- व्यवहारनीचत्वक्रमशंसनहेतवे ॥ २३ ॥ इति शुचिकर्मनिर्यासः॥ ॥ यन्नामकरणं तच्च प्रेषणाह्वानहेतवे । ननु मत्यै- परमार्थः विना नाम कथमालाप उच्यते ॥२४॥ लग्नसंसाधनं तत्र भाविभाग्यस्य तस्य तत् । कीर्तनं नान्यथोपायैरन्यैविज्ञायते कचित् ॥ २५॥ सततं मण्डलीपूजा गृहिणां साधुवेश्मनि । सा तत्सान्निध्यदेवानां प्रीणनाय विरच्यते ॥ २६ ॥ इति नामकर्मनिर्यासः॥ ॥ अन्नप्राशनकापि भोजनारम्भहेतवे । आरोग्यं सुमुहूर्ते तद्भक्तं यच्छति देहिनां ॥२७॥ इति अन्नप्राशननिर्यासः॥ ॥ से कर्णवेधो न कथं श्लाध्यते कार्यवेदिभिः ॥२९॥ इति कर्णवेधनिर्णयः॥ ॥ व्रतबन्धादिकर्म स्यान्न केशापनयं विना। विपरीतस्य वृक्षस्य निर्मूलं कुन्तलावली॥३०॥ तस्मात्तच्छेदतो देहार्पणं देवादिकाग्रतः । व्रतबन्धे स्वधर्मे च प्रव्रज्याधारण तथा ॥३१॥ मुण्डने देहमूलानां छेदनं तत्स्पृहाहरं । तस्मात्कचापनयनं कार्यमग्रेऽपि धर्मिणां ॥ ३२॥ तदारम्भो हि संस्कारो भोजनारम्भवद्भवेत् । तेन मुण्डनसंस्कारकारणं प्राहुरादिमाः ॥ ३३ ॥ इति मुण्डननिर्यासः ॥ ॥ व्रतबन्धो । हि वर्णत्वं नयेत्संस्कारयोगतः । पुरुषं तत्र यत्सूत्रं कारणं तस्य कथ्यते ॥३४॥ ज्ञानदर्शनचारित्राण्याहुर्मो-18 क्षपथं बुधाः। तद्वारणं हि सूत्रेण मर्यादायाः प्रकाशकं ॥ ३५ ॥ गुरुवाक्यस्य मर्यादा या चित्तस्य कुलस्य च । ॥३८९॥ | १ अन्त्र मध्ये सार्धश्लोकः श्लोकोऽर्धश्लोको वा लुप्तइव प्रतिभाति ।।
ॐRASANSAR
Jain Education in
Page #516
--------------------------------------------------------------------------
________________
Jain Education Inters
सा सूत्रमात्रेणालंध्या जायते पुण्यचेतसां ॥ ३३ ॥ मर्यादारहितानां च बन्धनं शृङ्खलैरपि । न करोति निषेधं तु तस्मात्सर्व मनोगतं ॥ ३७ ॥ एतदर्थं हृदि परं स्थापनं सूत्रसंमतं । तस्य यद्वैपरीत्यं तदनिष्ठे पितृकर्मणि ॥ ३८ ॥ शरीरे सावधानत्वं सर्वत्रापि हि कर्मणि । व्रतबन्धोऽयमादिष्टो व्रतादेशः सुधीमतां ॥ ३९ ॥ अन्यस्य व्रतदानाज्ञा ततो व्रतविसर्जनं । ब्रह्ममुद्रापरित्यागैस्तदाचारस्य पालनं ॥ ४० ॥ आशातनाभयान्नैव मुद्रा संस्थाप्यते चिरं । उपवीतशिखामात्रं तत्क्रियायुकूस्थिरं पुनः ॥ ४१ ॥ गोदानं यत्पुनस्तत्र स दानारम्भ उच्यते । दानं वर्णप्रविष्टस्य सफलं ज्ञानयोगतः ॥ ४२ ॥ अज्ञानत्वकृतं च स्याद्विफलं कर्म सत्तमं । यगोप्रदानं प्रथमं तस्य कारणमुच्यते ॥ ४३ ॥ गौ: सर्वोत्तमतामाप्ता सर्वत्राप्युपकारकृत् । स्यादन्यवस्तु चैकत्र कर्मण्ये - वोपकारकं ॥ ४४ ॥ शिक्षा तु वर्णाचारस्य कथनं धर्मबोधनं । शूद्राणामुत्तरीयादिरत्नत्रयविवर्जितं ॥ ४५ ॥ आचाराधानवत्सूत्रयुक्त्या पाल्यं तदेव हि । ब्रह्मत्वं पूज्यतारूपं न कर्मादेशमर्हति ॥ ४६ ॥ नापमानं न नीचाज्ञां न परं कुप्रतिग्रहम् । न श्लाघां न प्रशंसां च कर्तुमन्यस्य कस्यचित् ॥ ४७ ॥ अतः स्थलक्रियाभाजां भट्टादीनां बटूकृतिः । रत्नत्रयस्य तन्मुद्राधारणं नाममात्रतः ॥ ४८ ॥ इत्युपनयननिर्यासः ॥ ॥ पाठारम्भो दीक्षितस्य वर्णिनो नापरस्य च । अवर्णः पाठ्यते किंवा स स्याद्वासर उत्तमे ॥ ४९ ॥ इति पाठारम्भनिर्यासः ॥ विवाहो नाम दम्पत्योर्लोकप्रत्यक्ष संगमः । कृतं जनसमक्षं स्यात्कर्म निर्वादहेतवे ॥ ५० ॥ प्रच्छन्नं यत्कृतं कर्मतदन्याय्यं जनो वदेत् । अतो विवाहप्रारम्भ उत्सवेन विधीयते ॥ ५१ ॥ अन्यगोत्रभवानां च यः संबन्धो
Page #517
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ ३९० ॥
Jain Education Internet
नृणां स्त्रियां । गृहिबन्धे सापराधे तद्रागादिविचारणं ॥ ५२ ॥ संबन्धिनां न कलहक्षारणादिकथोचिता तेनान्यैश्च वधूपुंसोर्योजनं गृहवासकृत् ॥ ५३ ॥ समानकुलशीलत्वं दम्पत्योस्तुल्यकर्मणे । नानाकर्मकृतां | नैव गृहबन्धः प्रशस्यते ॥ ५४ ॥ भोजने वेषकरणे कथासु सहकर्मणि । समानकुलता नैव दोषमावहति कचित् ॥ ५५ ॥ पितृमातृसमक्षं योगस्ताभ्यां संमतो मुदा । प्रत्यक्षः सर्वलोकानां विवाहो धर्म एव सः ॥ ५६ ॥ यस्तयोरसमक्षं तु ताभ्यां नानुमतश्च यः । यो हठेन कृतो गूढं विवाहः पाप एव सः ॥ ५७ ॥ यच्चौर्याद्यद्धठाचैव यच्च लोकोपतापनम् । क्रियते कर्म तत्पापं धर्म्य तदपरं मतम् ॥५८॥ यत्तैलादिकृतं स्नानं मण्डनाय तदेव हि । तांख्या श्रूयतां तद्वै कार्य कुलकरार्चनं ॥ ५९ ॥ एतस्यामवसर्पिण्यां मार्गः सांसारिकश्च तैः । निर्दिटोऽर्हत आद्यस्य जन्मस्थानं यतो हि ते ॥ ६० ॥ वेदानुक्षेत्र संस्कारे माङ्गल्यस्यापि कर्मणः । यतः सा भूषिता भूमिरानन्दाय शिवाय च ॥ ६१ ॥ यत्तत्र स्तम्भकलशस्थापना मङ्गलाय सा । सर्व यत्पूर्णकुम्भादि माङ्गल्यशकुनं हि तत् ॥ ६२ ॥ यदग्निस्थापूनं तत्र ज्योतिरुद्योतकृच्च तत् । स सर्वतोमुखः सर्वसाक्षी स्यात्तत्र कर्मणि ॥ ६३ ॥ यस्तत्र होमो देवादिसंतर्पणकरः परं । स मनः शुद्धये वहिः प्रत्यक्षग्राहको यतः ॥ ६४ ॥ परमार्थेन | देवानां संतुष्टिर्बलिकल्पनात् । वस्तुनो भुक्तितो नृणां चित्तस्य प्रत्ययोऽनलात् ॥ ६५ ॥ यदर्घदानं सा पूजा कृता माङ्गल्यवस्तुभिः । यो हस्तबन्धः स तयोर्वाचाबन्धाय चाभवत् ।। ६६ ॥ उदुम्बरादिछल्लीनां लेपः सौभा
१ वेदी तु क्षेत्र इति पाठः ।
विभागः २
व्यवहार
परमार्थः
॥ ३९० ॥
Page #518
--------------------------------------------------------------------------
________________
64-65++GANGANGACASS
ग्यभेषजं । प्रदक्षिणा देवतानां युतयोलाजमोक्षणं ॥३७॥ आजन्म सहचारित्वं तेन चैव प्रतीयते । यत्तत्र युतयोर्दानं तत्प्रेम्णे यशसेपि वा ॥ ६८॥ गणिकानां विवाहो यः कन्दर्पण स वै नृणां । सर्वसामान्यतारूप: कामिना भोगयुक्तये ॥ १९॥ इति विवाहनिर्यासः॥ ॥ व्रतारोपे च नन्द्यादिदीक्षाकर्म प्रशस्यते । सम्यक्त्वारोपणं तत्वज्ञानस्यानुमतिप्रोः॥ ७० ॥ व्रतोचाराः सर्वपापनिवृत्तौ नियमग्रहः । प्रतिमोद्वाहनं तत्तत्कमणां निश्चयावहं ॥७१ ॥ उपधानं नमस्कारप्रभृतेः सेवनातपः। कर्मक्षयार्थ तत्पाठाराधनार्थ च शस्यते ॥७२॥ यन्मालारोपणं सर्वव्रतोद्यापनमेव तत् । या माला सा परं मुद्रा प्रभोस्तीर्थकरस्य च ॥७३॥ परिग्रहप्रमाणं यद्दण्डकः स्मरणाय सः। दिनकृत्यं श्रावकाणां व्रतपालनहेतवे ॥ ७४॥ अर्हत्पूजा शुभध्यानं सिद्धार्हत्तपणं न तत् । दिक्पालग्रहपूजा च तेषां संतपणाय सा॥७२॥ इति व्रतारोपनिर्यासः ॥ ॥या चान्त्याराधना शान्तः शुभध्यानाय कल्पिता । यान्ते मतिः प्राणिनां स्यात्सा गतिः परजन्मनि ॥७६ ॥ यद्वै शवस्य दहनं देहसंस्कृतिहेतु तत् । देहो हि शाटमानोति तस्मात्संस्कारमहति ॥७७॥ या क्रिया लात्रपूजाद्या तदर्थ क्रियते शुभैः । सनाथतायै स्यात्तस्य कतुं पुण्यचयाय च ॥७८ ॥ इत्यन्तकर्मनिर्यासः॥ ॥प्रथमं ब्रह्म|चर्य यदतात्तकारणं ब्रुवे । व्रते कामविरागार्थमभ्यासस्तत्परीक्षणं ॥७९॥ ब्रह्मचर्य भवेन्मूलं सर्वस्य व्रत
कर्मणः । ब्रह्मचर्येण भग्नेन व्रतमन्यन्निरर्थकं ॥ ८॥ अब्रह्मचर्ये सुरतं सुरते स्त्री गवेष्यते। स्त्रियः परिग्रहः ट्र प्राप्तिरारम्भाप्तिः परिग्रहात् ॥ ८१॥ आरम्भात्प्राणिपातश्च तस्माद्धतकसंग्रहः । अतो मैथुनमूलानि पाप
Jan Education Internet
vww.jainelibrary.org
Page #519
--------------------------------------------------------------------------
________________
आचार- कर्माणि संसृतौ ॥ ८२॥ ततो व्रतस्यादानार्थ ब्रह्मचर्यपरीक्षणं । विनैव ब्रह्मचर्येण गृहिधर्मश्च भावतः ॥८३॥विभागः २ दिनकरः
इति ब्रह्मचर्यनिर्यासः॥ ॥क्षुल्लकत्वे यदादानं तस्येदं कारणं स्मृतं । महाव्रतानां पञ्चानां धारणार्थ परी- व्यवहार
क्षणं ॥ ८४ ॥ दीक्षां गृहीत्वा यदि वा न व्रताचरणे प्रभुः । ततस्तस्य कृतं पापकरं चाप्ययशस्करं॥ ८५ ॥ अतः परमार्थः ॥३९१॥
पूर्व परीक्षा स्यात् क्षुल्लकत्वे व्रतेषु च । गृहिसंस्कारकरणमदीक्षायां च तद्विधिः ॥८६॥ इति क्षुल्लकत्वनिर्यासः॥॥ ४ प्रव्रज्याग्रहणं यच्च स सामायिकसंग्रहः । यावजीवं सर्वविरत्युच्चारेऽऽवद्यवर्जनं ॥८७॥ अदीक्षणीया ये प्रोक्ता दाएतदर्थं तदुज्झनं । न तैः स्याद्रतनिर्वाहः कौलीनं च जने महत् ॥ ८८॥ यः शिखासूत्रकक्षाणां त्यागः स्याव-I
तधारणे । तेन त्याज्याः सर्वबन्धा व्यवहारक्रिया अपि ॥ ८९॥ इति प्रव्रज्यानिर्यासः॥ ॥ यः स्यादुत्थाप-18| नानन्दिः सा व्रतोचाररूपिणी । महावतानामुच्चारः पालनं व्रतमुच्यते ॥९०॥ दीक्षा सामायिकोचारो व्रतमुस्थापना पुनः । यो मण्डलप्रवेशोऽत्र तत्कारणमुदीर्यते ॥ ९१ ॥ जातयः पूर्वमेव स्युर्यतित्वे सति तां पुनः। सर्वथैकत्वमायान्ति समाने व्रतसंग्रहे ॥ ९२॥ व्यवहारपरित्यागाद्विकल्पादिविवर्जनात् । समानधर्मतश्चैका पतिः स्याद्भोजने यतेः ॥ ९३॥ इति उत्थापनानिर्यासः॥ ॥ अतः परं प्रवक्ष्यामो योगोद्वहनकारणं । योगा मनोवाकायाः स्युस्तेषां निग्रहहेतवे ॥ ९४ ॥ कालग्रहणजापाद्यैर्मनसः शुभधारणात् । तत्र मौनादिकरणैर्व-17
चसो निग्रहः पुनः॥ ९५॥ नितरां विरसाहारैः संघहे लीनता विधेः। कायस्य निग्रहस्तेन योगे स्याद्योगनि8| ग्रहः ॥९६॥ योगोद्वहनसंजातकर्मक्षयविशोधनाः । मुनयः शुक्लचरिता अर्हन्त्यागमवाचनम् ॥ ९७ ॥ श्रुत
Jain Education internete
S
vww.jainelibrary.org
Page #520
--------------------------------------------------------------------------
________________
-
स्कन्धाध्ययनादावुद्देशादिवयं च यत् । तच्छुतादानदानादौ गुर्वादेशावधारणं ॥९८॥ तत्र वैनयिकं कर्म| वन्दनादिविनिर्दिशेत् । स्वाध्यायकालग्रहणे शुभध्यानार्थमीरिते ॥ ९९ ॥ इति योगोद्बहननिर्यासः ॥ ॥ वाचनाग्रहणं ज्ञेयं गुरुवकाच्छ्रुतग्रहः । गुरुं विनाखिलं ज्ञानं खपुष्पसदृशं विदुः ॥ १०॥ इति वाचनाग्रहणनिर्यासः॥ ॥ या पुनर्वाचनानुज्ञा सा चार्यादिपदं विना । आज्ञा स्याद्वाचनादाने गुरुणा सर्वदेरिता ॥१०॥ इति वाचनाचार्यनिर्यासः॥ ॥ उपाध्यायपदारोपः समन्त्रस्तस्य कारणं । पाठना द्वादशाझ्यास्तु शिष्याणां तस्य कर्म तत् ॥१०२॥ इति उपाध्यायपदनिर्यासः॥ ॥ यदाचार्यपदं तच तस्य निर्देश उच्यते । सर्वप्रभुत्वं ज्ञानित्वं तपखित्वं सुसाधुता ॥३॥ गुणित्वं बोधकत्वं च लब्धिभाजनता तथा। शमित्वं सर्वयोग्यत्वं सामर्थ्य तत्र कारणं | ॥४॥ यस्तत्रैव पदारोपः स प्रभुत्वाय जायते । मन्त्राद्याराधनायैषा जिनशासनसंविदे ॥५॥ इत्याचार्यपदनिर्यासः॥ ॥ प्रतिमोहनं साधुसाध्वीनां योगसिद्धये । नीरागतायै विषयपरित्यागाय सर्वथा ॥६॥ इति प्रतिमोहननिर्यासः॥ ॥व्रतिनीव्रतदानं च तत्पदद्वयरोपणं । तत्सर्व साधुवज्ज्ञेयं कारणं चरणादिवत् ॥७॥ इति व्रतिनीव्रतप्रवर्तिनीपदमहत्तरापदनिर्यासः ॥ ॥ व्रतिनीव्रतिनोर्यश्च दिनरात्रिस्थितिक्रमः। स संयमस्य निर्वाहहठौपायापघातनः॥८॥ तेषां य उपधिर्धर्मध्वजादिः पूर्वमीरितः। स व्रतस्याराधनार्थ न विज्ञेयः परिग्रहः ॥९॥ इति साधुसाध्वीदिनरात्रिचर्यानिर्यासः॥ ॥ ऋतुचर्या साधुसाध्व्योर्या पुनः परिकीर्तिता । सा कषायेन्द्रियाणां च निग्रहायाभिधीयते ॥ ११० ॥ विहारयुक्तिर्विज्ञेया रागद्वेषादिहारिणी । कायक्लेशाय
RAMACHAR
Jan Education Internet
liww.jainelibrary.org
Page #521
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ ३९२ ॥
Jain Education Inter
तपसे स्थितिलच मलादिका ॥ ११ ॥ भाषासमितये ज्ञेयमव्याख्येयविवर्जनं । सर्व मनोवाक्कायानां विग्रहाय तं परं ॥ १२ ॥ इति साधुसाध्वी ऋतुचर्यानिर्यासः ॥ ॥ यद्दत्तं साधुसाध्ध्योः स्यात्क्षामणादिक्रियाक्रमः । कर्मक्षयाय सुमतिशुभध्यानादिहेतु तत् ॥ १३ ॥ मुनेः शवस्य यत्कर्म साधुश्राद्धैर्विधीयते । सनाथतायै तत्सर्वमपुनस्तद्भवाय च ॥ १४ ॥ इत्यन्त्यकर्मनिर्यासः ॥ ॥ प्रतिष्ठा नाम यत्कर्म साध्यचैतन्यवस्तुनः । मन्त्रा दिना दैवतस्य तस्य मध्ये प्रवेशिनी ॥ १५ ॥ पाषाणकाष्ठरत्नादिकृता मूर्तिरचेतना । मन्त्रन्यासागुरोर्वाक्यात्स्थापना दैवतं भवेत् ॥ १६ ॥ नामाकृतिद्रव्यभावैः स्युर्जिना इति वाक्यतः । तथैव सर्वतत्त्वानां कथनं तत्त्व| शास्त्रतः ॥ १७ ॥ वेदी प्रदीपकल्पादि मुद्राकर्म च तत्र यत् । तत्सर्वं सकली कारहेतुदैवतवेशनं ॥ १८ ॥ कङ्कणादिकबन्धो यो विघ्नेभ्यो रक्षणाय सः । मणिमन्त्रौषधादीनि प्रभावाढ्यानि सर्वथा ॥ १९ ॥ या चक्रयाणकैः पूजा साप्यौषधिसमाश्रिता । कंचित्कंचित्कापि कापि प्रभावं धत्त ओषधिः ॥ १२० ॥ तत्प्रभावप्रवेशः स्याद्विम्बे पूजकसिद्धिदः । नन्द्यावर्तस्थापनं यत्तन्निदानमुदीर्यते ॥ २१ ॥ प्रतिमाया आसनं तन्नबकोणं विलिख्यते । नवतत्त्वोपरिस्थायी स पूज्यो भगवान्यतः ॥ २२ ॥ तत्पार्श्वे दैवतानां च सर्वेषां यच्च पूजनं । तत्तत्प्रसादहेतुः स्यादर्हत्प्राभवकारि च ॥ २३ ॥ यद्वा बलिफलादीनि वस्तून्येषां पुरः पुनः । ढौक्यन्ते तत्सर्वमेव रुच्यं देयं हि पूजके ॥ २४ ॥ एवं देवीगृहादीनां प्रतिष्ठाकार्यनिर्णयः । यच्चाधिवासनं तच्च वस्तुनो | देवतात्मता ॥ २५ ॥ अर्हतो या च पूजा स्याद्यत्नात्रविधिसंयुतं । तच्छुभध्यानहेतु स्यात्पुराणस्थिति पाल नं
विभागः २
व्यवहारपरमार्थः
॥ ३९२ ॥
Page #522
--------------------------------------------------------------------------
________________
आ. दि.६७
Jain Education Inte
॥ २६ ॥ इति प्रतिष्ठानिर्यासः ॥ ॥ यच्छान्तिकर्म तद्विप्रशान्तये परिकीर्तितम् । चतुर्णिकायदेवानां पूजनं तत्प्रसादकृत् ॥ २७ ॥ भवेत्तेषु प्रसन्नेषु सर्वविघ्नपरिक्षयः । उत्पातादावनिष्ठे च शान्तिकं यद्विधीयते ॥ २८ ॥ तज्जिननात्रविधिना सर्वदोषनिकृन्तनं । शान्तिपातोद्घोषणेन दुष्टानां प्रलयो भवेत् ॥ २९ ॥ इति शान्तिकनिर्यासः ॥ ॥ पौष्टिकं कर्म यत्तत्स्यात्सर्वारम्भेषु पुष्टिदं । सुपूजिता देवताः स्युर्नियतं कार्यसिद्धये ॥ १३० ॥ इति पौष्टिकनिर्यासः ॥ ॥ बलिदानं हि देवानामुक्तानां कर्तृतोषकृत् । अमुक्तानां प्रीणनाय जायते मङ्गलाय च ॥३१॥ इति बलिकर्मनिर्यासः ॥ ॥ यत्प्रायश्चित्तचरणं प्रमादात्कृतपाप्मनां । विशुद्धये तज्जायेत न शुद्धिईसपाप्मनां ॥ ३२॥ यद्वाह्यानां दुराचारकृतं शुद्धिरुदीरिता । लोकव्यवहृतेः सा तु परमार्थो हि चान्तरः ॥ ३३ ॥ इति प्रायश्चित्तनिर्यासः ॥ ॥ आवश्यकं षडिधं यन्मीलितं वा विधीयते । दिवा रात्रौ पक्षमासवत्सरेषु विशुद्धये ॥ ३४ ॥ तदावश्यकयोग्यानां कर्मणां घातहेतवे । शुभध्यानसंविदे च निर्दिष्टं परमेश्वरैः ॥ ३५ ॥ इत्यावश्यक निर्यासः ॥ ॥ तपोविधानं षोढा यद्वाह्यं स्यान्निर्जराकृते । तद्वै नित्यं न कोपि स्यात्कर्तुं सामर्थ्य - भाजनं ॥ ३६ ॥ अवधेः कल्पनात्तेन विहिता तपसां बुधैः । स्वशक्तितः कोपि किंचित्करोतु तपसो विधिं ॥ ३७ ॥ इति तपोविधिनिर्यासः ॥ ॥ पदारोपो हि सर्वेषां मुख्यत्वस्य प्ररूपणं । एकः प्रभुर्हि सर्वेषां योगक्षे मादिकारकः ॥ ३८ ॥ अप्रभुत्वेन सर्वे स्युर्दुःखिनः खामिनं विना । बहुप्रभुत्वे न पुनः सर्वेषां स्यात्प्रतिक्षयः ॥ ३९ ॥ मुद्रादीनां तु निर्यासो मन्त्रशास्त्राद्विलोक्यताम् । यन्नामकरणं युक्तं तत्तत्संवित्तिहेतवे ॥ १४० ॥
1
.
Page #523
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ ३९३ ॥
Jain Education Inter
यत्सर्वकार्येषु पुनः सुमुहूर्तावलोकनं । तत्सत्कालविपाकाय वीतरागैरुदीरितं ॥ ४१ ॥ जीवेन विहितं कर्म कालात्पाकमुपैति च । अतो जीवकर्मकालाः कारणं सर्ववस्तुषु ॥ ४२ ॥ इति पदारोपनिर्यासः ॥ ॥ एवं गृहस्थाचारस्य यत्याचारस्य सर्वथा । विदित्वा परमार्थ हि कर्म तत्सर्वमाचरेत् ॥ ४३ ॥ अमुना कर्मयोगेन धर्मनिर्वहणस्थितेः । प्राणी सर्वत्र जीयेत चक्रित्वेन्द्रत्वभाजनं ॥ ४४ ॥ अयं कर्मनियोगस्तु शुभः शुभफलप्रदः । अतोपि विपरीतो यः सोऽशुभं ददते फलं ॥ ४५ ॥ इति सर्वशुभाचारनिर्यासः ॥ ॥ एवं कृत्वा सदाचारं प्राणी प्राप्नोति वाञ्छितं । यन्मोक्षहेतु तत्किंचिदन्यद्गम्यं गुरोर्मुखात् ॥ ४६ ॥ कर्मक्षयात्पञ्चमोक्षो न शुभात्कर्मणः कचित् । किं स्वर्णनिगडैर्युक्तो यन्त्रितो नाभिधीयते ॥ ४७ ॥ दुष्कर्मणा फलं दुष्टं शुभं स्याच्छुभकर्मणा । अतस्तुल्यफलप्राप्तौ क मोक्षस्यावकाशिता ॥ ४८ ॥ अथ वा निर्जरा प्रोक्ता तपसो द्वादशात्मकातू । दुष्कर्म निर्जराय स्याच्छुभकर्माभिवेष्टनं ॥ ४९ ॥ स्याद्व्याघ्रदुस्तदीन्यायो जन्तोर्मोक्षस्य साधने । शुभकर्मविघाते स्यादुदयो दुष्टकर्मणां ॥ १५० ॥ दुष्कर्मणां विघाते स्यादुदयः शुभकर्मणां । एवं सति च किं त्याज्यं किं कार्यं मोक्षकाङ्क्षिभिः ॥ ५१ ॥ उष्णाशनाद्भवेत्पित्तं मरुच्छीताशनादिभिः । समाशनाद्वयोर्वृद्धि|भवेत्किं भुज्यते हि तत् ॥ ५२ ॥ अथ द्वयोर्विघाति स्यादौषधं वस्तुनः स्वयं । स्वप्रभावं रचयति देहे किं तद्विधीयते ॥ ५३ ॥ एकस्य विपरीतं हि विद्यते यत्सनातनं । जलं स्थलं वृषः पाप्मा सज्जनो दुर्जनस्तथा ॥ ५४ ॥ क्ष्वेडोऽमृतं दुर्गतिश्च सुगतिर्दुःखिता सुखं । साधुः खलो रिपुर्मित्रमेवमादि द्वयं द्वयं ॥ ५५ ॥ परस्परविरो
विभागः २
व्यवहार
| परमार्थः
॥ ३९३ ॥
Page #524
--------------------------------------------------------------------------
________________
ध्यस्ति तथा संसृतिनिवृती। एकस्य विगमादेव स्यादन्यस्य महोदयः ॥५६॥ द्वयोरवगमाय स्यात्पन्धाः संदिग्ध एव सः । जीवा भ्राम्यन्ति सर्वत्र कर्मसूत्रविवेष्टिताः॥५७॥ कुकर्मोन्मोचनादेव बन्धः सत्कर्मणो भवेत् । सत्कर्मोन्मोचनात्तत्र बन्धः स्थाच कुकर्मजः॥५८॥ एवं सति कथं कर्मक्षयः संभाव्यते बुधैः । कथं तेन विना मोक्ष इत्येवं संशयो महान् ॥ ५९॥ अदेवागुर्वधर्माणां त्यागाचेत्कर्मणां क्षयः । किं देवगुरुधर्माः पू स्युः समर्थास्तत्र कर्मणि ॥ १६०॥ कोऽहता सुगतेनापि विष्णुना शंभुनाथ वा। सूर्येण ब्रह्मणा वापि नीतो मोक्षपदं जनः ॥ ६१॥ कः पापकारी गुरुणा खशक्त्या मोचितोऽहसः । तस्योपदेशदाता स कर्मणा खेन गृह्यते ॥ ६२॥ को वा जटावान्कर्मन्दी मुमुक्षुर्वा दिगम्बरः । शुक्लध्यानविनाभूतो वेषमात्रेण निवृतः ॥ ६३॥ अथ केवलिनोक्तेन मोक्षः स्याद्धर्मकर्मणा। तदा तदाचारयुक्तिः कथमेवानुमीयते ॥ ६४॥ दयया सत्यवादेन द्युम्नप्रद्युम्नवर्जनैः । तपसा प्राप्य किं कोपि सर्वथा कर्मनिर्जराम् ॥६५॥ तदेव गुरुधर्माणां संग्रहः कर्मबन्धहृत् । यत्ते शुभाशुभं कर्म बन्धयन्त्यशुभं परे ॥६६॥ तस्मात्केन पथा मोक्षः साध्यते मोक्षकाटिभिः। ज्ञानदर्शनचारित्ररत्नत्रयविनाकृतः॥६७॥ एतद्रत्नत्रयं कैश्चिदेकान्तत्वेन गृह्यते। ऐकान्त्यादेव मिथ्यात्वं मिथ्यात्वे नास्ति निवृतिः ॥ १८॥ ज्ञानमेकान्तता नीतं मूढैः कुग्रहवादिभिः। ऐक्येपि सर्वतत्त्वानां तद्भेदान्तरसंग्रहात् ॥ ६९॥ सर्वत्र सर्व व्याख्येयमेकमन्यत्कदाचन । कल्पनानामयुक्तीनां विबुधा विबुधेरिता ॥१७॥ तस्मात्स्यावाद एवास्ति ज्ञानं नान्यद्विमर्शने । तत्त्वादीनां विचारेऽत्र येन स्यादप्यनुष्ठितः ॥ ७१ ॥ जगत्सु
Jan Education Internat
W
ww.jainelibrary.org
Page #525
--------------------------------------------------------------------------
________________
आचारदिनकरः
विभागः२ व्यवहारपरमार्थः
॥३९४॥
R-66-0-64-
जन्तवः सन्ति स्वस्वकर्मानुसारिणः । कर्मणा प्रेरितास्ते स्युः खखप्रकृतिभागिनः ॥७२॥ विधास्ति रुचिरस्तेषामिन्द्रियैर्विषयान्तः। एवं मतानि धर्मादौ तेषां स्युर्विविधानि च ।। ७३॥ ज्ञानदृष्ट्या यदा लोकस्तदुचीनां विधीयते । तदा तदेव तत्र स्यात्प्रमादान्तरसंग्रहात् ॥ ७४॥ अतः स्याद्वादमालम्ब्य कार्य तत्त्वविमर्शनं । नान्यः पन्था क्वचिज्ज्ञाने कदाचन विलोक्यते ॥७२॥ मतानि विविधान्येवं षड्दर्शनगतानि च । प्रत्यक्षादिप्रमाणौषैः स्थापितोत्थापितानि च ॥ ७६ ॥ तत्त्वाद्विमृश्यमानानि न तान्यायान्ति गोचरं । द्रव्यक्षेत्रकालभावैर्भिन्नं तेषां विमर्शनं ॥७७॥ खण्डितं हेतुदृष्टान्तः प्रमाणं नोपलभ्यते । तेन प्रमाणीकार्यः स्यात्तत्त्वान्तरविनिर्णयः ॥ ७८ ॥ यथैव विविधा वाञ्छा देहिनां चेतनावतां । तथा मतानि भिन्नानि प्रमाणीक्रियते च किं ॥७९॥ अचेतनेष्वजीवेषु तथा जीवेषु सर्वतः। विविधं प्रीणनं तेषु विविधं चापि खण्डनं ॥१८०॥ पुरातनैश्च मुनिभिः परामर्श निजैनिजैः । तदेव विश्वं विविधं व्याख्याभिरुररीकृतं ॥ ८१॥ यथैकोपि गिरिभूमिनिष्पत्त्या परिभिद्यते । कथं तथैकं विविधवक्तत्वैर्विविधं कृतं ॥ ८२॥ भवेद्यथा रथाङ्गानां विभेदे भिन्ननामता। रथस्यैक्यं तथा सर्ववस्तुवृन्दस्य भिन्नता ॥ ८३ ॥ यथैवैकस्य सरसो जलं नानापथैजनैः । पीयते तत्त्वजा व्याख्या तथा स्याद्दर्शनाध्वभिः ॥ ८४ ॥ प्रामाणिकैश्च विबुधैर्यद्यदुद्ध्या विखण्ड्यते । संस्थाप्यते तत्क्रमात्स्यादप्रमाणप्रमाणकं ॥८६॥ किं सत्यं किमसत्यं वा किं न निश्चीयते हि तत् । येन यत्रानुरागस्तु प्रबद्धो दर्शनान्तरे ॥ ८६ ॥ तत्तदुक्तं तेन परं प्रमाणीक्रियते हृदि। विनैव केवलालोके तत्त्वं जानन्ति
ACCA4
%9-%
-96499
Jain Education inte
Page #526
--------------------------------------------------------------------------
________________
Jain Education Internat
नाङ्गिनः ॥ ८७ ॥ ततः स्याद्वाद मीमांसा मोक्षहेतुर्विलोक्यते । एकान्तं यत्र यत्र स्यात्तत्र मूढत्वमुह्यतां ॥ ८८ ॥ तत्त्वालोको ह्यनैकान्त्यं बुद्धेः फलमनाग्रहः । मूढैरपि प्रमाणं यत्क्रियते तद्यथातथं ॥ ८९ ॥ अप्रमाणं प्रमाणं स्याहुद्धिमद्भिरुदीरितं । स्याद्वादः सर्वलोकेपि दृश्यते प्रत्ययावहः ॥ १९० ॥ यतो ह्यनेकधर्मत्वं पदार्थानां जगत्रये । संशयः सर्वभावेषु गुणानैक्याद्विलोक्यते ॥ ९१ ॥ तेन प्रमाणं स्याद्वादो लक्ष्यते सर्ववस्तुषु । हेतुदृष्टान्तसंघातो यतो लोकेपि दृश्यते ॥ ९२ ॥ सतमस्त्वं दिनेशस्य क्रूरत्वं शशिनोपि हि । विषस्य प्राणदायित्वं जीवनस्याशुघातनं ॥ ९३ ॥ अचलायाश्च चलनं शैत्यं हुतवहस्य च । घृतस्य ज्वरनाशित्वं मरोः सजलता तथा ॥ ९४ ॥ निर्जलत्वं समुद्रस्य सामर्षत्वं मुनेरपि । बन्धनं विहगानां च शङ्खस्यापि सरागता ॥ ९५ ॥ स्थिरत्वं पवमानस्य घनत्वं सलिलस्य च । कार्तस्वरस्य वैवर्ण्य वज्राणामपि चूर्णता ॥ ९६ ॥ व्यक्तप्राणस्य देहस्य पुनः प्राणसमागमः । शोषणत्वं पयोदस्य हिमान्या दाहकारिता ॥ ९७ ॥ एवं दृष्टान्तलक्षैश्च वस्तुनो नैकधर्मता । ततः प्रामाण्यमायाति स्याद्वादो निश्चितं जने ॥ ९८ ॥ यावन्न केवलज्ञानमुन्मीलति च देहिनां । तावदेव परं ज्ञानं स्याद्वादो निर्मलोदयः ॥ ९९ ॥ अनेकान्तमतं यच्च तदेव ज्ञानमुत्तमं । शेषमज्ञानमाख्येयं चातुर्य वचसां वचः || २०० || सर्व प्रतीतिमायाति स्याद्वादकलितं वचः ॥ एकान्तकथितस्यापि व्यभिचारो विलोक्यते ॥ १ ॥ नमस्कारे तपःकार्ये तथा चावश्यके जले। साधूपकरणे चैव व्यभिचारो य ईक्ष्यते ॥ २ ॥ स कोपि नाप्रमागोस्ति स्याद्वादो जिनशासने । तस्मान्निवारणीयो हि मत्सरः शास्त्रवेदिभिः ॥ ३ ॥ अन्येषु दर्शनेष्वेव
Page #527
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ ३९५ ॥
Jain Education Interna
व्याख्यास्तत्वस्य याः परं । स्याद्वादं ताः समायान्ति सरितः सागरं यथा ॥ ४ ॥ ततः स्याद्वाद्मालम्ब्य राग| द्वेषौ विवर्जयेत् । मतानि वापि सर्वेषां न निन्द्यान्न स्तुयादपि ||५|| ज्ञानं स्याद्वादमालम्ब्य दर्शनं चाहरेद्धृदि । मिथ्यात्वमिश्र सम्यक्त्ववर्जितं क्षायकादिकं ॥ ६ ॥ यच्छ्रद्धानमनैकान्त्ये या भृशं निःकषायता । विषयोपशमो यस्तु तद्दर्शनमुदीरितं ॥ ७ ॥ कदाग्रहो न सम्यक्त्वं मिथ्यादर्शनमेव तत् । यच स्याद्वादमालम्ब्य श्रद्धानं तद्धि दर्शनं ॥ ८ ॥ तस्मादेकग्रहं मुक्त्वा रागद्वेषविवर्जितः । मनःशुद्धिसमायुक्तो मोक्षार्थी दर्शनं श्रयेत् ॥ ९ ॥ चारित्रं नाम यत्तत्र मुण्डने लुञ्चनेपि वा । न नाइये चीवरादाने जटानां बन्धने न च ॥ २९० ॥ न रक्तश्वेतवस्त्रत्वे नैव वल्कलधारणे । न भिक्षाभोजने नाग्निजलाद्यैः खाङ्गतापने ॥ ११ ॥ या दया सर्वभूतेषु यत्सत्यं च हितं वचः । यन्निस्पृहत्वं भावेषु ब्रह्मचर्यं त्रिधा च यत् ॥ १२ ॥ शत्रौ मित्रे भवे मोक्षे खर्णे पाषाण एव च । वने पुरे गृहे वृक्षे तृणे स्त्रैणे विषेऽमृते ॥ १३ ॥ नृपे रङ्के सुजने च दुर्जने बालिशे बुधे । चन्दनेऽग्नौ यत्समत्वं यत्सर्वेषामनिन्दनं ॥ १४ ॥ यदात्मनिन्दनं चैव परोपेक्षाविवर्जितं । सर्वजीवहितत्वं यद्यद्राग| द्वेषघातनं ॥ १५ ॥ या सान्तता परं गाढा यदन्यरतिवर्जनं । भयशोकजुगुप्सानामभावः परमार्जनं ॥ १६ ॥ क्षमाया गतमोहत्वं यत्सावद्योज्झितं मनः । एतदेव हि चारित्रं मोक्षाध्वा सरलो मतः ॥ १७ ॥ जटिलो मुण्डितो वापि गृही वा म्लेच्छ एव वा । एतचारित्रमासाद्य मोक्षं प्राप्नोति निश्चितं ॥ १८ ॥ ज्ञानदर्शनचारित्राण्येवं मोक्षपथः परं । अन्यस्तु सरलः पन्थाः श्रूयते नात्मसंगतः ॥ १९ ॥ मैत्रीप्रमोदकारुण्यमाध्यस्यै
विभागः २
व्यवहारपरमार्थः
॥ ३९५ ॥
Page #528
--------------------------------------------------------------------------
________________
Jain Education Internati
र्वासितं मनः । समाधानेन संपृक्तं मोक्षदानाय कल्पते ॥ २२० ॥ मोक्षः कर्मक्षयादेव स चात्मज्ञानतो भवेत् । ध्यानसाध्यं मतं तच तद्ध्यानं हितमात्मनः ॥ २१ ॥ न साम्येन विना ध्यानं न ध्यानेन विना च तत् । न कम्पं जायते तस्माद्वयमन्योन्यकारणं ॥ २२ ॥ तस्मात्समाधिमासाद्य प्राप्नुवन्ति शिवं जनाः । तपोभिर्दुष्करैश्चीजैर्न समाधिं विना कचित् ॥ २३ ॥ औदासीन्यं हि सर्वत्र देहिनां मोक्षकारणं । प्रतिबन्धस्तु यस्तत्र मानसो बन्धकृच्च सः ||२४|| शब्दरूपरसस्पर्शगन्धैर्युक्तो मनोहरैः । औदासीन्यसमाधिस्थो न लेपं प्राप्नुयाज्जनः ||२५|| मनः सर्वेषु भावेषु प्रसरत्सु निरर्गलं । औदासीन्यसमासीनं न बन्धाय प्रकल्पते ॥ २६ ॥ विहाय सर्वतत्त्वानि बाह्यानि विबुधो जनः । आत्मज्ञाने परं चेतः स्थापयेत्स्थिरतां गतं ॥ २७ ॥ जन्मकोटिगतैर्दानैस्तपोभिरतिसत्तमैः । आत्मज्ञानं विना नैव मोक्षो भवति देहिनां ॥ २८ ॥ संगृह्णन्सर्वविषयान्सर्वकर्मकरोपि हि । आत्मज्ञानी न बन्धेन बध्यते भवहेतुना ॥ २९ ॥ न पुण्यं नैव वा पापं जायते विदितात्मनां ॥ शुभाशुभैः कृतैः | कायैर्ध्यानाग्निष्लष्टकर्मणां ॥ २३० ॥ यथा घृतष्ठुते कुम्भे जलक्लेदो न जायते । तथात्मज्ञातरि परं कर्मबन्धो न कुत्रचित् ॥ ३१ ॥ भवेदात्मविदः सर्व तृणवद्विष्टपं श्रुतं । आत्मानन्दविनिर्मग्नो नान्यज्जानाति किंचन ॥ ३२ ॥ ततः सद्गुरुयोगेन ज्ञात्वात्मानं नरोत्तमः । समाधानं परं चेतो निदधीत ऋमोज्वलं ॥ ३३ ॥ यथा गृहस्थधर्मेषु सुभार्या सारमुत्तमं । तथा यतीनां सर्वेषां समाधिर्मोक्षकारणं ॥ ३४ ॥ परित्यज्याखिलं जालं व्यर्थ वाग्वैभवोदितं । आत्मज्ञानात्समाधाने स्थाप्यं मोक्षार्थिभिर्मनः ॥ ३५ ॥ आचारसंपादित सर्वकार्या
Page #529
--------------------------------------------------------------------------
________________
आचार
दिनकरः
॥ ३९६ ॥
Jain Education Internat
आत्मज्ञताप्राप्तविशुद्धभावाः ॥ समाधितः प्राप्य शिवं वरिष्ठा नरा महानन्दभृतो जयन्ति ॥ २३६ ॥ इत्याचार्यवर्धमानसूरिकृते आचारदिनकरे तत्वालोककीर्तनो नाम महाद्योतः संपूर्णः ॥
॥ संपूर्णमिदमाचारदिनकराख्यं जैनशास्त्रम् ॥
विभाग २
व्यवहारपरमार्थः
Page #530
--------------------------------------------------------------------------
________________
ग्रन्थकर्तृप्रशस्तिः।
5CCACCASSAMASSACCOUS
जयति प्रथमो नृपतिः प्रथमाचारप्रबोधको जगतां । प्रथमोऽहत्प्रथममुनिः प्रथमो देवाधिदेवानाम् ॥१॥ जयत्यनन्तविज्ञानज्ञानयुक्तिप्रकाशकः। भगवान् श्रीमहावीरस्तीर्थकृच्चरमः परम् ॥२॥ भूयाद्विविधसिद्धानामास्पदं गणनायकः । श्रिये तत्वविदां श्रीमानिन्द्रभूतिर्दयानिधिः ॥३॥ आषष्ठारान्मुनीन्द्राणां संहतिर्यस्य संततिः। श्रीवर्धमानान्तेवासी सुधर्माभूद्गणेश्वरः ॥४॥ गणाः संख्यातिगास्तस्माद्बभूवुः साधुशालिनः । तेभ्यः कुलानि शाखाश्च प्रसस्रुः प्रौढचेष्टितैः ॥५॥ तत्राभूत्कोटिकगणः श्रीमद्बज्रमुनीश्वरात् । वानीशाखा कुलं चान्द्रं तत्रापि परिपप्रथे ॥६॥ पूर्व श्रीहरिभद्राख्यः सूरीन्द्रो भद्रदर्शनः । तत्र वित्रस्तवादीभः पञ्चवक्रो व्यराजत ॥७॥ श्रीयाकिनीवदनसंभववाक्यलेशं सम्यग्विधाय हृदये विलसद्वयेन । येनावनं सुगतसाधुजनस्य चक्रे चित्रं तदत्र मुनयो विमृशन्ति चित्ते ॥८॥ देवचन्द्रस्ततः सूरिश्चन्द्रतां प्रत्यपद्यत । मोहान्धकारसंसारतापपीडितचेतसां ॥९॥ श्रीनेमिचन्द्रसूरीन्द्रो भूषयामास तत्पदं । तत उद्योतनः पट्टोद्योतं तस्य विनिर्ममे ॥१०॥ ततः श्रीवर्धमानाख्यः सरिदादिनां मदं। वर्धयन्वर्धयामास समस्तं जिनशासनं ॥११॥ श्रीमजिनेश्वरः सूरिर्जिनेश्वरमतं ततः। शरद्राकाशशिस्पृष्टसमुद्रसदृशं व्यधात्॥ १२॥ नवागवृत्ति
Jain Education Inter
For Private & Personal use only
Page #531
--------------------------------------------------------------------------
________________
आचारदिनकरः
प्रशस्तिः
॥३९७॥
कृत्पद्देऽभयदेवप्रभुर्गुरोः। तस्य स्तम्भनकाधीशमाविश्चक्रे समं गुणैः ॥१३॥ श्राद्धप्रबोधप्रवणस्तत्पद्दे जिनवल्लभः । सूरिवल्लभतां भेजे त्रिदशानां नृणामपि ॥ १४॥ ततः श्रीरुद्रपल्लीयगच्छसंज्ञालसद्यशाः। नृपशेखरतां भेजे सूरीन्द्रो जिनशेखरः ॥१५॥ दुर्वादिपद्मचन्द्राभां पद्मचन्द्रगणाग्रणीः । बभार तत्पदे पद्मां मुदा निच्छद्मता गतः ॥१६॥ श्रीमान्विजयचन्द्राख्यः सूरिर्विजयमादधे । ततस्तस्य पदे रेजेऽभयदेवगणाधिपः ॥१७॥ देवभद्रस्ततो भद्रंकरसूरिरजायत । प्रभानन्दो महानन्दं ततः संघेऽप्यवर्धयत्॥१८॥ श्रीश्रीचन्द्रगणाधीशः |श्रीदोऽजनि ततो गुरुः । तत्पट्टे जिनभद्राख्यः सूरिभद्रं ततान च ॥१९॥ जगत्यर्यमतां प्राप्तो जगत्तिलकसूरिराट् । सिद्ध्या तपासमृद्ध्या च द्योतयामास भूतलं ॥ २० ॥ गुणचन्द्रगुरुस्तस्माद्गुणैश्चन्द्रकरोजवलः। तत्पद्देऽभयदेवाख्यः प्रख्यातोऽजनि सूरिराट् ॥ २१॥ तत्पट्टे सांप्रतं विश्वविश्वविख्यातसद्गुणः । श्रीमान्सूरिर्जयानन्दो जयानन्दमहास्पदं ॥ २२॥ दुर्वादिमदसंहर्ता हर्ता च सकलांहसां । विभाति सर्वदेशेषु विहर्ता | गणनायकः ॥ २३ ॥ युग्मं । स्खं गच्छं शासतस्तस्य तत्पद्देऽभयसद्गुरोः। शिष्यः श्रीवर्धमानाख्यः सूरिरस्ति प्रशान्तधीः ॥ २४ ॥ तेनालोक्यागमार्थ च श्रीमदावश्यकोदितं । दिग्वस्त्रश्वेतवस्त्राणां शाखाचारं विचार्य च ॥ २५ ॥ हिताय सर्वसाधूनामाचारख्यापनाय च । निर्ममे शास्त्रमेतच दुष्टकर्मक्षयाय च ॥ २६ ॥ युग्मम् । पुरे नन्दवनाख्ये च श्रीजालन्धरभूषणे । अनन्तपालभूपस्य राज्ये कल्पद्रुमोपमे ॥ २७॥ श्रीमद्विक्रमभूपालादष्टषण्मनु १४६८ संख्यके । वर्षे कार्तिकराकायां ग्रन्थोयं पूर्तिमाययौ ॥२८॥ युग्मं । शिष्यः श्रीमजयानन्दगुरो
GRAMRACHAARAAR
॥३९७॥
Jan Education Inter
|
Page #532
--------------------------------------------------------------------------
________________
Jain Education Internati
लिखनकर्मणि । तेजः कीर्तिमुनिश्चक्रे साहायक महर्निशम् ।। २९ ।। अज्ञानादागमार्थस्य मूढत्वात्किंचिदीरितम् । अशुद्धमत्र यत्तत्र मिथ्यादुः कृतमस्तु मे ॥ ३० ॥ दुरुक्तं शोधनीयं च निरसूयैर्मुनीश्वरैः । सदुक्तमनुमोद्यं च पाठ्यं शिष्यगणस्य च ॥ ३१ ॥ यावद्धराधरधराशशिसूर्यमेरुवारीश्वरा भुवनमेव विभूषयन्ति । तावत्सुसाधुनिकरैः परिपव्यमानं शास्त्रं तनोतु हृदये कृतिनां प्रमोदम् ॥ ३२ ॥ इति शास्त्रकारप्रशस्तिः संपूर्णा ॥
इति श्रीमण्डलाचार्य कमलसूरिविकासित - खरतरगच्छमालाद्वितीयपुष्परूपे श्रीवर्धमानसूरिविरचित आचारदिनकरस्य द्वितीयविभागः संपूर्णः ।
11
ww.jainelibrary.org
Page #533
--------------------------------------------------------------------------
________________
इति आचारदिनकरस्य द्वितीयविभागः संपूर्णः
11
69 152137
Page #534
--------------------------------------------------------------------------
________________