________________
आशातनया तादृश्यैव । श्रावकाणां आशा० तन्निन्दानिर्भर्सनादिरूपया। श्राविकाणां आशातनया ताहश्यैव । देवानां आशा. तदनुज्ञातभूमिवस्तुग्रहणरूपया । देवीनां आशा० तादृश्यैव । इहलोकस्य आशा० परलोकस्य आशा तद्वितथप्ररूपणरूपया । केवलिनां आशा तन्नास्तित्वशून्यप्ररूपणया । केवलिप्रज्ञप्तस्य धर्मस्य आशा तत्प्राकृतादिकथनरूपया सर्वप्राणभूतजीवसत्वानां आशा० तेषां पीडया वितथप्ररूपणया । प्राणा द्वीन्द्रियादयः भूताः पृथिव्यादयः जीवाः सर्वेपि सत्त्वाः सांसारिकभेदः सदेवमनुजासुरस्य लोकस्य आशा. तदपलापनिन्दारूपया । देवकथनेन ऊर्ध्वलोकग्रहणं । मनुजकथनेन मध्यलोकग्रहणं । असुरकथनेन पातालग्रहणं । कालस्याशा तन्नास्तित्वख्यापनया। श्रुतस्याशा० तद्वितथख्यापनया। यदा विद्धं विपर्यस्तं कृतं वृत्त्यानेडितं तुच्छहीनाधिकयुक्त्या प्रलपितं कोलिकपायसवत् । हीनाक्षरं ऊनवर्ण । अत्यक्षरं अधिकवर्ण । पदहीनं विभक्त्यन्तपदाद्यविच्छिन्नं विनयहीनं दुर्विनयगृहीतं योगहीनं योगोद्वहनवर्जितं घोषहीनं उदात्तानुदात्तानुच्चारं । सुष्टु गुरुणा दत्तं दुष्टं प्रतीष्टं दुर्युक्त्या गृहीतं अकाले कृतः खाध्यायः काले न कृतः खाध्यायः अस्वाध्याये रक्तादिसंसक्ते योगोद्वहनकालग्रहणवर्जनीये काले खाध्यापितं स्वाध्यायः कृतः खाध्याये स्वाध्याययोग्ये काले न खाध्यायितं तस्य मिथ्या मे दुःकृतं ॥ नमो चउवीसाए तित्थयराणं उसभाइ४) महावीरपज्जवसाणाणं इणमेव निग्गंथं पवयणं सच्चं अणुत्तरं केवलिअं पडिपुन्नं नेयाउयं संसुद्धं सल्लगत्तणं है।सिद्धिमग्गं मुत्तिमरगं निवाणमग्गं निज्झाणमग्गं अवितहमविसंधि सबदुःखपहीणमग्गं इत्थं ट्ठिया जीवा
Jan Education Internat
For Private & Personal Use Only
Khw.jainelibrary.org
CA