________________
आचार- सिझंति बुझंति मुचंति परिनिव्वुडंति सबदुक्खाणमंतं करंति तं धम्म सद्दहामि पत्तियामि रोएमि फा-विभागः२ दिनकरः सेमि पालेमि अणुपालेमि तं धम्म सद्दहंतो पत्तियंतो रोययंतो फासंतो पालंतो अणुपालंतो ॥ नमश्चतुर्विश- आवश्यक
तितीर्थकरेभ्यः ऋषभादिमहावीरपर्यवसानेभ्यः। तेभ्यो नमस्कारं कृत्वा प्रस्तुतव्याख्यानमाह-इदमेव नि- विधिः ॥२९२॥
ग्रन्थं बाह्यान्तःकर्मग्रन्थिरहितं प्रवचनं प्रकृष्टवाक्यं सत्यं अवितथं केवलं अद्वितीयं परिपूर्ण सकलगुणैरलंसकृतं नेत्र्यकं खामित्वात् सामर्थ्याच्च मोक्षपथनायकं संशुद्धं निर्दषणं । शल्यकर्तनं मायादिशल्यव्यवच्छे
दनं सिद्धिमार्ग मुक्तिमार्ग निर्वाणमार्ग निर्याणमार्ग । अत्र सिद्धिमुक्तिनिर्वाणनिर्याणानामेकपर्यायित्वात् . एकव्याख्यानेनैवावान्तरसिद्धिः सर्वेहितसाधनत्वात् मुक्तिः सर्वदोषविमोक्षत्वात् निर्वाणं सर्वसुखप्राप्तित्वात् निर्याणं संसारोदधिनिर्गमात् तस्य मार्गः पन्था आगम इत्यर्थः । अवितथं अविसंवादि । अविसन्धि । द्रव्यक्षेत्रकालभावैरपूर्वावरविरुद्धं ईदृशं सर्वदुःखप्रतीक्षणमार्ग जिनोक्ततत्त्वलक्षणं । अत्राहदागमे स्थिता जीवाः सिध्यन्ति अणिमादिसिद्धीर्लभन्ते बुध्यन्ते केवलिनो भवन्ति मुच्यन्तेऽष्टकर्मभिर्मुक्ता भवन्ति । परिनिर्वयन्ते परमसुखिनो भवन्ति । सर्वदुःखानामन्तं कुर्वन्ति सिद्धा भवन्तीत्यर्थः । तं धर्म श्रद्दधामि परमवासनया अभिलषामि । प्रतीये तत्र निःसंशयो भवामि रोचये आत्मनः तेन वाल्लभ्यं कारयामि स्पृशामि कर्तव्येन पालयाम्याचरणेन अनुपालयामि पौनःपुन्यकरणेन पुनस्तं धर्म श्रद्दधानः प्रतीयानः रोचयमानः ॥२९२॥ स्पृशन् पालयन अनुपालयन् अहमित्यर्थः । किं करोमीत्याह ॥ अथाभ्युत्थानपूर्वकं-तस्स धम्मस्स केवलिप-16
+% A4-%%ॐॐ
Jain Education in
For Private & Personal Use Only
MI
www.jainelibrary.org