SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ नत्तस्स अन्भुटिओमि आराहणाए विरओमि विराहणाए असंयम परियाणामि संयम उवसंपज्जामि अ-| बंभं परियाणामि बंभ उवसंपन्जामि अकप्पं परियाणामि कप्पं उवसंपन्जामि अनाणं परि० नाणं उव.मिस्थत्तं परि० संमत्तं उव० अबोहिं परि० बोहियं उव० अमग्गं परि० मग्गं उव० संभरामि जं च न संभरामि जं च पडिकमामि जं च न पडिकमामि तस्स सवस्स देवसियस्स अइयारस्स पडिकमामि समणोहं संजयविरयपडिहयपचक्खायपावकम्मे अनियाणो दिद्विसंपन्नो मायामोसोसविवजिओ ॥ तस्य धर्मस्य केवलिप्रज्ञप्तस्य उपस्थितोस्मि आराधनायां सेवायामित्यर्थः । विरतोस्मि विराधनायां खण्डनायामित्यर्थः । असंयमं अनिन्द्रियनिग्रहं प्रतिजानामि प्रत्याख्यामि निराकरोमीत्यर्थः । संयम इन्द्रियदमरूपं उपसंपये अङ्गीकरोमीत्यर्थः । प्रतिजानामि उपसंपद्ये । व्याख्या सर्वत्रकैव । अकल्पं अयत्याचार प्रतिक कल्पं यत्याचारं उपसंपये अतत्वं तत्वबाह्यं प्रतिजानामि तत्वं सप्तपदार्थरूपं उप० अमार्ग मिथ्याचारं प्रतिक मार्ग सदाचारं उप. अबोधिकं बोधिबीजरहितं प्रति० बोधिकं बोधिबीजं उप० अब्रह्म ब्रह्मचर्यरहितं प्रति ब्रह्म अमैथुनं उप० अज्ञानं ज्ञानरहितं प्रति ज्ञानं पञ्चविधं उप० मिथ्यात्वं प्रति. सम्यक्त्वं उप० यत् स्मरामि यच्च न स्मरामि यत्प्रतिक्रमामि यच न प्रतिक्रमामि तस्य सर्वस्य दैव-1 सिकस्यातिचारस्य प्रतिक्रमामि श्रमणोहं । अत्र स्मृतास्मृतप्रतिक्रान्ताप्रतिक्रान्तकथने पुनः प्रतिक्रमामीति कथनं मोहादिविशुद्धिहेतोः। श्रमणोऽहमिति असंमतत्वे प्रतिक्रमणं निःफलं इति । संयमे निष्ठितः श्रमणोहं।। Jain Education Intel For Private & Personal Use Only X www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy