________________
आचार- रिष्टनिवारकः ॥३॥” इति शुक्रपूजा ॥६॥ ॥ शनिपूजने-ॐ शः नमः शनैश्चराय पश्चिमदिगधीशाय विभागः २ दिनकर नीलदेहाय नीलाम्बराय परशुहस्ताय कमठवाहनाय श्रीशनैश्चर सा० शेषं० ॥"शनैश्चरः कृष्णवर्णश्छायाजो
शान्त्यरेवतीभवः। नीलवर्णः सुराष्ट्रायां शङ्खः पिङ्गलकेशकः ॥१॥ रविपुत्रो मन्दगतिः पिप्पलादनमस्कृतः। रौद्र
धिकार: ।।२३२॥ मूर्तिरधोदृष्टिः स्तुतो दशरथेन च ॥२॥ नीलपत्रिकया प्रीतस्तैलेन कृतलेपनः। उत्पित्तकाचकासारतिलदा
नेन तर्पितः॥३॥ मुनिसुव्रतनाथस्य आख्यया पूजितः सदा । अशुभोऽपि शुभाय स्यात्सप्तार्चिः सर्वकामदः ॥४॥" इति शनिपूजा ॥७॥ ॥राहुपूजने-ॐक्षः नमः श्रीराहवे नैऋतिदिगधीशाय कजलश्यामलाय श्यामलवस्त्राय परशुहस्ताय सिंहवाहनाय श्रीराहो सा. शेषं० ॥ "शिरोमात्रः कृष्णकान्तिर्ग्रहमल्लस्तमोमयः। पुलकश्च अधोदृष्टिभरण्यां सिंहिकासुतः॥१॥ संजातो बर्बरकूले सधूपैः कृष्णलेपनः । नीलपुष्पैर्नारिकेलैस्तिलमाषैश्च तर्पितः ॥२॥ राहुः श्रीनेमिनाथस्य पादपद्मेऽतिभक्तिभाक् । पूजितो ग्रहकल्लोलः सर्वकाले सुखावहः ॥३॥” इति राहुपूजा ॥८॥ ॥ केतुपूजने-ॐ नमः श्रीकेतवे राहुप्रतिच्छदाय श्यामाकाय श्यामवस्त्राय पन्नगवाहनाय पन्नगहस्ताय श्रीकेतो सा० शेषं० ॥ "पुलिन्दविषये जातोऽनेकवर्णोऽहिरूपभृत् । आश्लेषायां सदा क्रूरः शिखिभौमतनुः फणी॥१॥ पुण्डरीककवन्धश्च कपालतोरणः खलः । कील
कस्तामसो धूमो नानानामोपलक्षितः॥२॥ मल्ले: श्रीपार्श्वनाथस्य नामधेयेन राक्ष्यसी । दाडिमैश्च विचित्रा-४॥२३॥ &ास्तप्यंते चित्रपूजया ॥३॥ राहोः सप्तमराशिस्थः कारणे दृश्यतेऽम्बरे । अशुभोऽपि शुभो नित्यं केतोंके
For Private & Personal Use Only
---
-
Jain Education Intern
Vdww.jainelibrary.org H