________________
महाग्रहः ॥ ४॥ इति केतुपूजा ॥९॥॥ ततो नवग्रहपीठोपरि सदशाव्यङ्गनव्यवस्त्रं नवहस्तप्रमाणं दद्यात् ॥
"जिननामकृतोचारा देशनक्षत्रवर्णकैः । स्तुताश्च पूजिता भत्त्या ग्रहाः सन्तु सुखावहाः॥१॥ जिननामाहै अतः स्थित्वा ग्रहाणां सुखहेतवे । नमस्कारशतं भक्त्या जपेदष्टोत्तरं नरः॥२॥ एवं यथानामकृताभिषेका
आलेपनैधूपनपूजनैश्च । फलैश्च नैवेद्यवरैर्जिनानां नाम्ना ग्रहेन्द्राः शुभदा भवन्तु ॥ ३ ॥ साधुभ्यो दीयते दानं महोत्साहो जिनालये । चतुर्विधस्य संघस्य बहुमानेन पूजनम् ॥४॥ भद्रबाहुरुवाचेदं पश्चमः श्रुतकेवली। विद्याप्रवादतः पूर्वाग्रहशान्तिविधिं शुभम् ॥५॥" ग्रहाणां सर्वेषां मध्योक्तपुष्पफलनैवेद्यैः पूजनम् । अन्यच्च
सूर्यादीनां ग्रहाणां क्रमेण पुष्पाणि पूजार्थ-रक्तकरवीर १ कुमुद २ जासूल ३ चम्पक ४ शतपत्री ५ जाती ४६ बकुल ७ कुन्द ८ पञ्चवर्णपत्री ९॥ फलानि क्रमेण-द्राक्षा १ पूग २ नारिङ्ग ३ जम्बीर ४ बीजपूर ५ खजूर में
६ नालिकेर ७ दाडिम ८ खारीक ९ अकोड १०॥ क्रमेण नैवेद्यानि-गुडौदन १ क्षीर २ कसार ३ घृतपूर ४ दधिकरम्ब ५ भक्तघृत ६ किशर ७ माष ८ सावरथउ ९॥ ततः सूर्यशान्तिके-घृतमधुकमलहोमः। सर्वेषां मूलमन्त्रेण अष्टोत्तरशताहुतिप्रमाणः। समिधः सर्वत्र पिप्पलन्यग्रोधप्लक्षमय्यः। तन्दुलश्वेतवस्त्रतुरगदानं ॥१॥ चन्द्रशान्तिके-घृतसौषधिहोमः तन्दुलमुक्ताफलश्वेतवस्त्रदानम् ॥२॥ मङ्गलशान्तिके-घृतमधुसर्वधातुहोमः रक्ताम्बररक्ततुरगदानं ॥३॥ वुधशान्तिके-घृतमधुप्रियङ्ग्रहोमः मरकतधेनुदानं ॥४॥ गुरुशान्तिके -घृतमधुयवतिलहोमः खणेपीतवस्त्रदानं ॥५॥ शुक्रशान्तिके-पञ्चगव्यहोमः श्वेतरत्नधेनुदानं ॥६॥ श
CCCCCCCCC-%%%
Jain Education Intern
For Private & Personal Use Only
A
w w.jainelibrary.org