________________
आचार
दिनकरः
॥ ३८० ॥
Jain Education Inter
| समादिशेत् । अनन्ययोग्यानि नृपचिह्नानि यथा - "श्वेतं छत्रं चामरे च सिते रक्तं स्थूलादि च । रक्तांशुकवृता शय्या कनकासूर्नृपासनं ॥ १ ॥ पादपीठं तथा श्वेतौ पर्याणशरधी अपि । इन्द्रध्वजो बुक्कवाद्यं जयकारोऽन्यवतः ॥ २ ॥ मुद्रासुवर्णरूप्यादेरेतचिह्नं महीपतेः । स एव जायते सम्राट् राजसूयविधानतः ॥ ३ ॥ विजित्य सकलां पृथ्वीं यो शास्ति नृपमण्डलं । तस्याप्ययं विधिः कार्योऽभिषेके चक्रिणोपि हि ॥ ४ ॥ शेषा युद्धादिसंवित्तिर्विज्ञेया नीतिशास्त्रतः । इदमाचारशास्त्रं तु वर्धतेऽन्यकथा पथैः ॥ ५ ॥” इति पदारोपाधिकारे क्षत्रियपदारोपे नृपपदारोपः संपूर्णः ॥ ॥ राज्ञीपदारोपस्तु भद्रासनाधिरोपणतिलककरणेन चामरचालनेन । तच्छिक्षा यथा - " वत्से कुलत्रयस्यापि भूयाः कीर्तिप्रकाशिनी । परमेश्वरवद्भक्तिं दध्याः खीये च भर्तरि ॥१॥ सुरेन्द्रपदलाभेपि प्राणनाशेपि वर्णिनि । पतिव्रताव्रतस्यास्य मा विदध्याद्विघातनं ॥ २ ॥ स्वबन्धून्वसुतांश्चैव तथा सर्वजनानपि । पश्येः समानदृष्ट्या यत् त्वं जनस्याम्बिकासमा ॥ ३ ॥ दीनेषु कारसंस्थेषु याचमानेषु जन्तुषु । नृपेण निगृहीतेषु दयां कुर्यान्निरन्तरं ॥ ४ ॥ लोकोत्तरेषु सर्वेषु तथा वै लौकिकेषु च । महेषु तत्तनियमोत्सवादि परिभावयेः ॥ ५ ॥ पत्यौ च व्यसनासक्ते मध्यस्थमपि धारयेः । कोशस्य च परां रक्षां विदध्याः सुकृतस्य च ॥ ६ ॥ पान्थेषु साधुषु तथा विद्वत्सु गुणवत्सु च । विशेषं पालनं कुर्यान्नृपेषु भाग्यतेषु च ॥ ७ ॥ अवरोधजनस्यापि पालनं शासनं तथा । विदधीथा यथा तस्य स्याद्भक्तं सभयं मनः ॥ ८ ॥ रसवत्यादिकार्येषु यत्नः कार्यः सदाऽवने । दानं च प्रवरं दद्या यशो विपुलमर्जयेः ॥ ९ ॥ सपत्नीमण्डलं सर्व खट
For Private & Personal Use Only
विभागः २ पदारोप
विधिः
॥ ३८० ॥
www.jainelibrary.org