________________
धर्मार्थकामान्संदध्या अन्योन्यमविरोधितान् । पालयख प्रजाः सर्वाः स्मृत्वा स्मृत्वा क्षणे क्षणे ॥२॥ मत्रिभिः। सेवकैश्चैव पीड्यमानां प्रजां नृप ।क्षणे क्षणे पालयेथाः प्रमादं तत्र माचरेः॥१०॥ अङ्गरक्षान्सौविदल्लान्म|त्रिणो दण्डनायकान् । सूपकारान्द्वारपालान्कुर्याद्वंशक्रमागतान् ॥ ११॥ वर्जयेदंगयां द्यूतं वेश्यादासीपर-1 स्त्रियः। सुरां वचनपारुष्यं तथा चैवार्थदूषणं ॥१२॥ वृथाव्यां दण्डपारुष्यं वाद्यं गीतं तथाधिकं । नृत्यावलोकनं भूयो दिवानिद्रांच संततं ॥ १३ ॥ परोक्षनिन्दा व्यसनान्येतानि परिवर्जयः । न्यायान्यायपरामर्श नीरक्षीरविवेचने ॥१४॥न पक्षपातो नोद्वेगस्त्वया कार्यः कदाचन । स्त्रीणां श्रीणां विपक्षाणां नीचानां रसितागसां॥ १५॥ मूर्खाणां चैव लुब्धानां मा विश्वासं कृथाः कचित् । देवगुर्वाराधने च खप्रजानां च पालने ॥१६॥ पोष्यपोषणकार्ये च मा कुर्याः प्रतिहस्तकान् । कार्यः संपदि नोत्सेको धैर्यच्छेदो नचापदि ॥१७॥ एतद्यं निगदितं बुधैरुत्तमलक्षणं । शास्त्रैदानः कृपा भोज्यैः प्रासादैश्च जलाशयः॥१८॥ यशस्कार रमाभिश्च पूरयेः सकलामिला। घातयः शत्रुवंशानां पोषयेः सुहृदन्वयं ॥ १९॥ पालयेश्च प्रजाः सर्वाः खपरापेक्षयोज्झितः। दृष्टान्प्रजापीडकांश्च तथा राज्यपदैषिणः ॥२०॥ गुरुदेवभिदः शत्रून् चौरान्प्राणैर्वियोजयेः।
इत्येता भवता शिष्या करणीया दृढात्मना ॥ २१॥ दुष्टस्य दण्डः खजनस्य पूजा न्यायेन कोशस्य च संप्रभवृद्धिः। अपक्षपातोऽरिषु राज्यरक्षा पञ्चैव यज्ञाः कथिता नृपाणां ॥ २२॥” इत्येवं शिष्ययित्वा नृपं पट्टाश्वं
पहस्तिनं पहरथं समारोपयेत् । पदावादीनां अभिषेकविधिः पुरोऽभिधारयते । ततो दिग्विजयादि कर्म
Jan Education interne
For Private & Personal use only
www.jainelibrary.org