________________
विभागः२ पदारोप
विधिः
आचार- इति चामरे अभिमन्य । ततः भूयादस्य पदन्यासः सर्वेष्वपि हि जन्तुषु । अन्यस्यापि पदन्यासो नास्मिन्कदिनकरः
स्यापि जायतां ॥१॥ इति पठित्वा वरकामिनीकराभ्यां तत्सेवककराभ्यां वा चामरे चालयेत् । ततः इन्द्र- ध्वजमत्स्यध्वजप्रभृतीध्वजान् पुर ऊचीकृत्य पुष्पाक्षतपूजनपूर्व गुरुरिति मन्त्रं पठेत् । ॐ अहं नमो नमो जगन्मूर्धस्थिताय स्थिराय परमेष्ठिने भगवतेऽर्हते अहं ॐ इति ध्वजान्संपूज्य नृपस्य दक्षिणहस्तेन संस्पर्शयेत् । ततो बुक्कताम्रवुकप्रभृतिवाद्यगणं समानीय विविधपूजोपकरणैः संपूज्य इति पठेत् । यश प्रतापी नरनायकस्य महीतले पन्नगविष्टपेपि । सुरेन्द्रलोके भवतामुदात्तौ निःखानशब्दानुगतौ स चैव ॥१॥ मनाक् नृपहस्तेन वाद्यानि वादयेत् । एवं विधाय नृपस्य शिक्षां दद्यात् । यथापूर्व नियमाः-देवान्गुरून्द्रिजांश्चैव कुलज्येष्ठांश्च लिङ्गिनः । विहाय भवतान्येषां न विधेया नमस्कृतिः ॥१॥ न स्पृष्टं कापि भोक्तव्यं नान्येन सह भोजनं । न श्राद्धभोजनं कार्य भोक्तव्यं नान्यवेश्मनि ॥२॥ अगम्यास्पृश्यनारीणां विधेयो नैव संगमः । परेण धारितं वस्त्रं न धार्य भूषणं तथा ॥३॥ शयनं परशय्यायां आसनं च परासने । परपात्रे
भोजनं च वर्जयेः सर्वदा नृप ॥४॥ नैवारोप्या गुरून्मुक्त्वा खशय्यासनवाजिषु । वरथे वारणे चैव पर्याणे दाक्रोड एव च ॥५॥ काञ्जिकं कथितान्नं च यवान्नं तैलमेव च । न भोक्तव्यं कचिद्राज्ञा पञ्चोदुम्बरजं फलं ॥६॥
इति नियमाः॥ ॥ अथ नीतिशिष्या । अपराधसहस्रपि योषिविजतपखिनां । न वधो नाङ्गविच्छेदस्तेषां| कार्य प्रवासनं ॥७॥ देवद्विजगुरूणां च लिङ्गिनां च सदैव हि । अभ्युत्थाननमस्कारप्रभृत्या मानमाचरेः॥८॥
For Private & Personal Use Only
*HIGHOSISUSOSASTOSHOsts
46C3%ANCECTROSCARRC-04-0-OCAL
॥३७९॥
Jan Education Internal
www.jainelibrary.org