________________
ॐ इति तिलकमन्त्रः। ततः पट्टे त्रिरेखं भाले मकटाधो बनीयात सुवर्णमयं रत्नजटितं यतिगुरुः सूरिमन्त्रेण गृह्यगुरुस्तु वेदमत्रेण । स यथा । ॐ अहं नमोऽर्हते समवसरणस्थाय सिंहासनस्थाय चैत्यद्रुमच्छायाप्रतिष्ठाय निःकल्मषाय निःकर्मकाय प्रियप्रबोधाय स्थिराय तदस्तु पट्टबन्धेनानेन भगवान् अर्हन् सुप्रतिष्ठितः सुपू-| जितः अहं ॐ इति पट्टबन्धमन्त्रः । ततोऽन्ये नृपाः सामन्ताः राजानका मण्डलाधिपाः ग्रामाधिपाः धर्माधि-18
कारिसेनानीमनिब्राह्मणक्षत्रियवैश्यशुद्रास्तिलकं कुर्वन्ति । सर्वेपि प्रणम्य खखोचितामुपदां गजतुरगभूषAणसिंहासनशस्त्रवस्त्रकवचपुस्तकद्रव्यफलप्रभृतिकां समर्पयन्ति तेषां सर्वेषां तिलककरणे गुरुह्यगुरुर्वा पौष्टि-2
कदण्डकमेव पठेत् । ततः श्वेतं मुक्ताजालाङ्कितं छत्रं तद्वंश्यकरेणानाययेत् । ततो गुरुह्यगुरुवा पुष्पाक्षतान || |क्षिपन् इति मन्त्रं पठेत् । ॐ अहं नमो रत्नत्रयाय विमलाय निर्मलाय ऊवोर्वाधिकाय भुवनत्रयदुर्लभाय दुर्गेतिच्छादनाय कामितप्रदाय विश्वप्रशस्याय भगवन् रत्नत्रय इहातपत्रे स्थिरो भव शान्तितुष्टिपुष्टिधृतिकी
तिमतीः प्रवर्धय अहं ॐ इति छत्रपूजनमन्त्रः । ततः-सर्वोपि लोको दिननाथपादान्निधाय शीर्षे लभते द्र प्रवृत्तिं । छत्रान्तरालेन महीश्वरोयं द्वितीयतां तस्य दधाति भूमौ ॥१॥ इति काव्यं पठित्वा तद्वंश्यहस्तेन
नृपशीर्षे छत्रं समुल्लासयेत् । ततश्चामरे समानीय पुष्पाक्षतैः पूजयन् गुरुर्गृह्यगुरुर्वा इति मन्त्रं पठेत् । यथा ॐ अहं नमोऽर्हते भगवते अष्टमहाप्रातिहार्यकलिताय ललिताय चतुःषष्टिसुरासुरेन्द्रपूजिताय सर्वसंपत्कराय सर्वोपद्रवनिवारणाय सर्वविश्वनयधारणाय जगच्छरण्याय स्थिरोस्तु भगवन्नत्र तव प्रभावः अहे ॐ
Jan Education Internat
For Private & Personal use only
Rilwww.jainelibrary.org