________________
K
आचार- ४ शुभाः ॥ २१ ॥ इयमुत्तमलग्नस्थितिः । मध्यमाचेयम् । खेकः केन्द्रनवारिगः शशधरः सौम्यो नवास्तारिंगः विभागः२ दिनकरः षष्ठो देवगुरुः सितस्त्रिधनगो मध्यः प्रतिष्ठाक्षणे । अर्केन्दुक्षितिजाः सुते सहजगो जीवो व्ययास्तारिगः शुक्रो प्रतिष्ठा॥१४४॥ व्योमसुते विमध्यमफलः सौरिश्च सद्भिर्मतः ॥ २२ ॥ अधमा यथा-सर्वे परत्र वा जन्मस्मरगः शिखी
विधिः शशियुतश्च । शुभदस्त्रिशत्रुसंस्थोऽपरत्र मध्यो विधुन्तुदस्तद्वत् ॥ २३ ॥ भौमेनार्केण वा युक्ते दृष्टे वाग्निभयं भवेत् । पञ्चत्वं शनिना युक्त समृद्धिस्त्विन्दुजन्मना ॥२४॥ चन्द्रस्योत्तमयुक्तिर्यथा-सिद्धार्चितत्वं जायेत गुरुणा युतवीक्षिते । शुक्रयुक्तेक्षिते चन्द्रे प्रतिष्ठायां समृद्धयः ॥ २५ ॥ विनाशयुक्तियथा-सूर्ये विवले गृहपो गृहिणी मृगलाञ्छने धनं भृगुजे । वाचस्पती तु सौख्यं नियमानाशं समुपयाति ॥ २६ ॥ उदयनभस्तलहिवुकेष्वस्तमये च त्रिकोणसंज्ञे च । सूर्यशनैश्चरवक्राः प्रासादविनाशनं प्रकुर्वन्ति ॥ २७॥ अङ्गारकः शनिश्चैव राहुभास्करकेतवः । भृगुपुत्रसमायुक्ताः ससमस्थास्त्रिकापहाः ॥ २८ ॥ स्थपतिस्थापककर्तृणां सहप्राणवियोगकाः । तस्मात्सर्वप्रयत्नेन सप्तमस्थान् विवर्जयेत् ॥ २९ ॥ बलीयसि सुहद्दष्टे केन्द्रस्थे रविनन्दने । त्रिकोणगे च नेष्यन्ते शुभारम्भा मनीषिभिः ॥ ३०॥ निधनव्ययधर्मस्थकेन्द्रगो वा धरासुतः । अपि सौख्यसहस्राणि विनाशयति पुष्टिमान् ॥ ३१ ॥ क्रूरग्रहसंयुक्ते दृष्टे वा शशिनि सूर्यलुप्तकरे । मृत्युं करोति कर्तुः कृता प्र-131 तिष्ठा शनी याम्ये ॥ ३२॥ शुभयोगयुक्तिर्यथा-बलवति सूर्यस्य सुते बलहीनेऽङ्गारके बुधे चैव । मेषवृषस्थे । सूर्ये क्षपाकरे चाहती स्थाप्या ॥ ३३ ॥ न तिथिन च नक्षत्रं न वारो न च चन्द्रमाः । लग्नमेकं प्रशंसन्ति
ISHERS
Jain Education inte
For Private & Personal use only
Y
www.jainelibrary.org