________________
4-4
.--
CACROCEOCOCCRICANANCISCOURS
च शलाकायां बिम्बयोग्यं च यद्भवेत् । तदेव दारु पूर्वोक्तं निवेश्य पूतभूमिजम् ॥ १२॥ एवं निष्पन्नबिम्बस्य प्रतिष्ठा गृहमेधिना । विधाप्या सा विधेया च गुरुणा गुणशालिना ॥ १३ ॥ आचार्यैः पाठकैश्चैव साधुभि-8 तिसक्रियैः । जैनविप्रैः क्षुल्लकैश्च प्रतिष्ठा क्रियतेहतः ॥१४॥ दीक्षायां स्थापनायां च शस्तं मूलं पुनर्वसू । स्वातिमैत्रं करं श्रोत्रं पौष्णं ब्राहयुत्तरात्रयम् ॥ १५॥ प्रतिष्ठायां धनिष्ठा च पुष्यः सौम्यं मघापि च । सप्तदोषोज्झितेष्वेषु प्रतिष्ठोडुषु शस्यते ॥१६॥ संवत्सरस्य मासस्य दिनस्यक्षस्य सर्वथा । कुजवारोज्झिता शुद्धिःप्रतिष्ठायां विवाहवत् ॥ १७॥ जन्मः दशमे चैव षोडशेष्टादशे तथा । त्रयोविंशे पञ्चविंशे प्रतिष्ठा नैव कारयेत् ॥१८॥ ग्रहणस्थं ग्रहैर्भिन्नमुदितास्तमितग्रहम् । क्रूरमुक्ताग्रगाकान्तं नक्षत्रं परिवर्जयेत् ॥१९॥ स्थापयितुः शिष्यस्य च गोचरशुद्धौ गुरोस्तु चन्द्रबले । स्थापनदी कार्ये जन्मेन्दुग्रहास्तु सा ग्राह्या ॥ २०॥ लग्नशद्धिर्यथा-सौराकक्षितिसूनवस्त्रिरिपुगा द्वित्रिस्थितश्चन्द्रमा एकद्वित्रिखपञ्चबन्धुषु बुधः शस्तः प्रतिष्ठाविधौ । जीवः केन्द्रनवखधीषु भृगुजो व्योमत्रिकोणे तथा पातालोदययोः सराहुशिखिनः सर्वे ह्युपान्ते
१मगासिराईमासट्ट चित्तपोसहिएविमुत्तसुहा । जइनगुरूसुक्कोवा वालोबुद्दोवअत्थमिओ १ दसतिनिदिणे बालो पणदिणपक्खं च भिगुसुओ पुट्ठो। पविमपुवासुकमा गुरुविजहसंभवंनेउ २ अइप्रवुहविहप्पइ सणिवारा सुंदरवयग्गहाण । बिंबपइहाए पुणोबिबिहप्पईसोमबुहसुष्क ३ मुत्तचउदसिपनरसिनव अद्वमि | छष्टिबारसीचउबी । सेसायवयग्गहणे गुणावहासुविपक्खेसु ४ सियपक्खेपडिवईवीय पंचमीदशमीतेरसि पुन्ना । कसिणेपडिवइवीया पंचमिसुहयापइडाए ५
उत्तररोह णिहत्थाणुराहसयतिमयपुग्वभहवय पुस्स । पुणव्वसुखेड मुस्सिणिसवणएसपए ६ महमियसिरहत्थुत्तर अणुराहारेवईसवणमूलं । पुस्स पुणवसु रोहिMणिसाइ धणिहापइटार ।
For Private & Personal Use Only
Jain Education Interie
Haw.jainelibrary.org