________________
+SSC
मिश्रा पततात्पुष्पांजलिबिम्बे ॥१॥" ततएकविंशतितममष्टोत्तरशतमृन्मयकलशैः शुद्धजलैः स्नात्रम् । वृत्तं आचार
विभाग:२ यथा-"चक्रे देवेन्द्रराजैः सुरगिरिशिखरे योभिषेकः पयोभित्यन्तीभिः सुरीभिर्ललितपदगमं तूर्यनादैः दिनकरः
प्रतिष्ठासुदीपैः। कर्तुं तस्यानुकारं शिवसुखजनकं मन्त्रपूतैः सुकुम्भैविम्बं जैनं प्रतिष्ठाविधिवचनपरः पूजयाम्यत्र काले
विधिः ॥१५४॥ ॥१॥” ततो गुरुरभिमन्त्रितचन्दनेन वामकरधृतां प्रतिमां दक्षिणकरे सर्वाङ्गमालिम्पति । चन्दनाभिमन्त्रणं
है रिमन्त्रेण अधिवासनामन्त्रेण वा कार्यम् । अधिवासनामन्त्रो यथा-ॐ नमः शान्तये हूँ हूं हूँ सः अथवा है।
ॐ नमो पयाणुसारीणं कविलपर्यतः सूरिमन्त्रः । ततः कुसुमारोपणं धूपोत्क्षेपणं वासक्षेपं च करोति, ततो गुरु: प्रियंगुकर्पूरगोरोचनाभिहस्तलेपं विधाय मदनफलसहितं कङ्कणबन्धं करोति बिम्बस्य । तन्मनो यथाॐ नमो खीरासवलद्धीणं, ॐ नमो महुयासवलहीणं, ॐ नमो संभिन्नसोईणं, ॐ नमो पयाणुसारीणं, ॐ नमो कुट्टवुद्धीणं जंमियं विजं पउंजामि सा मे विजा पसिभओ ॐ अवतर २ सोमे २ कुरु २ वग्गु २ निवग्गु २ सुमणे सोमणसे महुमहुरे कविल ॐ कक्षः स्वाहा कंकणबन्धनम् कौसुम्भसूत्रमदनफलारिष्टमयं कण्ठबाहुप्रकोष्ठचरणेषु क्रियते । ततोधिवासनामन्त्रेण गुरुर्मुक्ताशुक्तिमुद्रया मस्तकस्कन्धद्वयजानुद्वयरूपाणि बिम्बस्य पञ्चाङ्गानि सप्तवेलं स्पृशति । अधिवासनामनो यथा ॐ नमः शान्तये हूँ हूं हूँ सः। धूपश्च देयः।
॥१५४॥ ततः परमेष्ठिमुद्रां कृत्वा गुरुः पुनरपि जिनाह्वानं करोति । मन्त्रो यथा-ॐ नमोर्हत्परमेश्वराय चतुर्मुखपर-18 मेष्ठिने त्रैलोक्यगताय अष्टदिग्भागकुमारीपरिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय आ
Jan Education Internal
For Private & Personal Use Only
e
njainelibrary.org