________________
*
RAS
*
**
तीर्थजलादिसुयुक्तं कलशोन्मुक्तं पततु बिम्बे ॥ १॥” पञ्चदशं सिल्हककुष्टमांसीमुराचंदनागुरुकर्पूरादियुक्तगन्धस्नानिकानात्रं। वृत्तं यथा-"गन्धांगस्नानिकया सन्मृष्टं तदुदकस्य धाराभिः। स्नपयामि जैनबिम्बं कमीघोच्छित्तये शिवदम ॥१॥" ततः षोडशं वासनानं शुक्ला गन्धा वासा उच्यन्ते, ते च मनाक कृष्णा गन्धा इति । वृत्तं-"हृद्यरालादकरैः स्पृहणीयमन्त्रसंस्कृतैजैनीम् । स्नपयामि सुगतिहेतोः प्रतिमामधिवासितैर्वासः ॥१॥” सप्तदशं चन्दनस्नानं । वृत्तं-"शीतलसरससुगन्धिर्मनोमतश्चन्दनद्रुमसमुत्थः। चन्दनकल्कः सजलो मनयुतः पततु जिनबिम्बे ॥१॥" अष्टादशं कुंकुमस्नानं । वृत्तं-"काश्मीरजलसुविलिप्तं बिम्बं तन्नीरधारयाभिनवम् । सन्मन्त्रयुक्तया शुचि जैनं स्पयामि सिद्ध्यर्थम् ॥१॥” एतैर्वस्तुभिर्जिनबिम्बमालिप्य एतद्वस्तुसंमिश्रेण जलेन स्नात्रं सर्वेषु स्नात्रेवन्तराले चन्दनचर्चनं पुष्पारोपणं धूपदानं ततो बिम्बस्यादर्श दर्शयेत् । आदर्शदर्शनमत्रो यथा-"आत्मावलोकनकृते कृतिनां यो वहति सच्चिदानन्दम् । भवति स आदशोंयं गृह्णातु जिनेश्वरप्रतिच्छन्दम् ॥१॥" तत एकोनविंशतितमं तीर्थोदकस्नात्रं । वृत्तं यथा-"जलधिनदीहृदकुण्डेषु यानि सलिलानि तीर्थशुद्धानि । तैमन्त्रसंस्कृतैरिह बिम्बं स्नपयामि सिद्ध्यर्थम् ॥१॥" विंशतितमं कर्पूरस्नात्रं । वृत्तं-"शशिकरतुषारधवला निर्मलगन्धा सुतीर्थजलमिश्रा । कर्पूरोदकधारा सुमन्त्रपूता पततु बिम्बे ॥१॥" ततः पुष्पाञ्जलिक्षेपः । वृत्तं-नानासुगन्धपुष्पौघरञ्जिता चिंचिरीककृतनादा। धूपामोदवि
१ वदति इति पाठान्तरम् । २ सर्वदानन्दम् इति पाठान्तरम् ।
**
HOGA
न पुष्पारोपणं धूपदान तताम्मालिप्य एत
यं गृह्णातु जिनेश्वरमाथा-"आत्मावलोकनकृते
***
**
Ales
Jain Education Inter
For Private & Personal Use Only
Calhinw.jainelibrary.org