________________
56
आचारदिनकरः
SARAKAR
॥२११॥
पूजनं तत्तद्वस्तुपात्रभोजनदानं । यदि यतयः प्रतिष्ठां कुर्वन्ति तदा मूलमन्त्रेण वासक्षेपादेव सिद्धप्रतिष्ठा विभागः २ पूर्यते । जिण १ अजिण २ तित्थ ३ अतित्थ ४ इत्थी ५ गिह ६ अन्न ७ सलिंग ८ नर ९ नपुंस १० पत्तेय प्रतिष्ठा|११ संवुद्धाय १२ वुद्धबोहि १३ क १४ णिकाय १५ इति सिद्धभेदाः पञ्चदश ॥ इति प्रतिष्ठाधिकारे सिद्धमू
विधिः र्तिप्रतिष्ठा संपूर्णा ॥९॥
अथ देवतावसरप्रतिष्ठाविधिः ॥ १०॥ स चायम् । देवतावसरसमवसरणप्रतिष्ठायां बिम्बप्रतिष्ठावल्लग्नं भूमिशुद्धिश्च तद्वत् । तत्र पोषधागारे सुविलिप्ते विशिष्टोल्लोचशोभिते सूरिः सुलातः कङ्कणमुद्रिकाहस्तः सदशाव्यङ्गनव्यवस्त्रप्रावरणः पवित्रसुखासनासीनः समवसरणपूजनं विधिवत् भूमिशुद्धिस्नानं सकलीकरणं कुर्यात् । स च विधिः सूरिमन्त्रकल्पात् गुर्वागमादवसेयः । गोप्यत्वादिह नोच्यते । तत उपलिप्तभूमौ सूरिनिषद्यासीनः पवित्रचतुष्किकायां सुवर्णरूप्यताम्रकांस्यस्थालोपरि गङ्गासागरसिन्धुसागराभ्यां तत्कल्पोक्तविधिना समानीतान् अक्षान् सूरिहस्तप्रमाणेन सार्धमुष्टित्रयप्रमाणान् सिंहीव्याघ्रीहंसीकपर्दिकासहितान् | संस्थापयेत् । तदुपरि अन्तरन्तः क्रमसंकुचितमणिवलयत्रयं स्थापयेत् । तत्र गच्छरीतिः केषांचिद्गच्छे वल-12 यानि न भवन्ति । केषांचिद्गच्छान्तरे तानि रूप्यसुवर्णमणिमयगोलिकाप्रोतानि भवन्ति । अस्मद्गच्छे वल४ यत्रयं स्फटिकमयमेकं तदुपरि मध्ये शङ्काक्षाश्चतुर्दिक्ष शङ्काक्षस्थापनं च मध्ये महत्तरः सूर्यकान्तमणिः चतु
११॥
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org