________________
आचार
दिनकरः
॥ २२६ ॥
Jain Education Inte
नस्य विप्रादेर्दानं विधेयम् । तावत्पिता तस्य मुखं न पश्यति । तत्कर्मणोऽकरणे ज्येष्ठस्य पितामहस्य पितुः पितृव्यस्य महत्तरस्य विनाशो भवति ॥ १८ ॥ मूलशान्तौ निरृतिं संपूज्य तिलसर्षपाऽऽसुरीकटुतैललवघृतैः ॥ १९ ॥” ॥ तत्र ज्येष्ठामूला श्लेषागण्डान्तव्यतीपात वैधृतिशूलविष्टिवज्र विष्कम्भपरिघाऽतिगण्डजातानां बालकानां मुहूर्तघटिकापादभवेलादिवारादिभवा दोषा ज्योतिश्शास्त्रादवसेयाः । शान्तिकं चात्रोच्यते ॥
अथ मूलाश्लेषाविधानम् ॥ "अभुक्तमूलसंभवं परित्यजेच बालकम् । समाष्टकं पिताथ वा न तन्मुखं विलोकयेत् ॥ १ ॥ तदाद्यपाद के पिता विपद्यते जनन्यथ । धनक्षयस्तृतीयके चतुर्थकः शुभावहः ॥ २ ॥ प्रतीपमन्त्यपादतः फलं तदेव सार्पमे । तदुक्तदोषशान्तये विधेयमत्र शान्तिकम् ॥ ३ ॥ शतौषधीमूलमृदम्बुरत्नसद्वीजगभैः कलशैः समन्त्रैः । कुर्याज्जनित्रीपितृबालकानां स्नानं शुभार्थ सह होमदानैः ॥ ४ ॥” पूर्व विलिसभूमौ । “कर्पूरचन्दनामोदवासितैर्मन्त्रसंस्कृतैः । स्वस्तिकः स्वस्तिकृद्भूयादक्षतेरक्षतैः कृतः ॥ १ ॥” तदुपरि श्रीपर्णीपीठ संस्थाप्य तदुपरि ग्रहनवकं संस्थाप्य तेषां मध्ये पुरुषाकारमूललिखनं सुरभिद्रव्यैः । आश्लेषायां सर्पलिखनम् । तदुपरि ॐ ह्रीं अहये नमः इति लिखित्वा कलशः स्थाप्यते सुरभिद्रव्यमिश्रपानीयैः पूर्यते । अष्टोत्तरशतप्रमाणाभिः पुष्पशुष्कार्द्रफलमुद्रान्विताभिर्धूपदीपनैवेयैः कलशपूजनं तत्कलशस्याच्छादनाय
१ तथाद्यपादके इति पाठः ।
For Private & Personal Use Only
विभागः २
शान्त्य
धिकारः
॥ २२६ ॥
www.jainelibrary.org