SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte हस्तद्वादशमात्रवस्त्रं तदग्रे पूर्वाभिमुखशिशुमातुरुपवेशाय हस्तदशमात्ररक्तवस्त्रं तदग्रे पूर्वाभिमुखः शिशुनिमित्तं सुवर्णमयाङ्गुलीयकं नालिकेरद्वयं कलशमध्ये पूर्व स्थापयेत् । शुष्काईफलैश्च पूरयेत् । एकं नारिकेलं शान्तिकसमये कलशे निक्षिपेत् । ततः ॐ नमो भगवते अरिहउ सुविहिनाहस्स पुष्पदन्तस्स सिज्झ उमे भगवई महाविज्जा पुष्फे सुपुष्फे पुष्पदन्ते पुष्फवर ठठः खाहा । अनेन एकविंशतिवारं दर्भेण कलशस्य जलमभिमन्य शतमूलचूर्ण निक्षिप्य बालं शिरस्यभिषिश्चेत् कलशेन । अत्र कुम्भे नारिकेलं न्यसेत् । ततोऽनन्तरं बालस्य मदनफलऋद्ध्यरिष्टयुतानि कङ्कणानि सर्वाङ्गेषु बध्नीयात् । ततो बालकरे रूप्यमुद्रादानं । | कण्ठे स्वर्णमयी मूलपत्रिकापरिधापनं । अधिवासनाच्छादनं बिम्बवत् । ततो वस्त्रेणाच्छादितं बालं पितुः समीपे संस्थापयेत् । ततो गुरुः लग्नवेलायां बालस्य कर्णे इति मन्त्रं त्रिः पठेत् । यथा - "जं मूलं सुविहिजम्मेण जायं विग्घविणासणं । तं जिणस्स पइट्ठाए बालस्स सुशिवंकरं ॥ १ ॥ ततोऽनन्तरं बालस्य कपोले चपेटात्रयं देयं । ततो रुदन्तं बालकं वामहस्तेन पितुरर्पयेत् पञ्चान्महामहोत्सवेन वासगृहं यान्ति । बालस्य कण्ठे मूले मूलवृक्षाङ्कितं आश्लेषायां सर्पाङ्कितं स्वर्णमयं रूप्यमयं वा पत्रकं परिधापयेत् । इति मूलाश्लेषाविधानम् ॥ गुरवे स्वर्णमुद्रिकादानं । बालकस्य मण्डिपरिधापनं । कन्याया वस्त्रत्रयस्य परिधापनं । केचिच्च मूलपा| दचतुष्के भिन्नं स्नानं बालस्याहु: । "दिग्बन्धकरणपूर्व प्रक्षिप्य बलिं विधाय रक्षां च । अङ्गेषु शिशुजनन्यो| विधिवन्मन्त्राक्षराण्यस्येत् ॥ १ ॥ लक्षाक्षतप्रमाणं प्रथमं स्नानं समन्नमिह विहितम् । मूलाद्यपाददोषान् हरतु For Private & Personal Use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy