________________
क्षत्रहोमेषु कुण्डं चतुष्कोणं । समिधोऽश्वत्थन्यग्रोधप्लक्षार्कमय्यः प्रादेशप्रमाणाः । आहुतयः प्रत्येक नक्षत्रं प्रति अष्टाविंशतिहोमः। खखमूलमन्त्रैः संस्थापनं पीठोपरि तिलकमात्रेण प्रकृतिमय्या वा स्थापना ॥१॥ भरणीशान्तिके यमं संस्थाप्य पूर्ववत्संपूज्य घृतगुग्गुलमधुमिश्रितेन विशेषेण होमः॥२॥ कृत्तिकाशान्तिके अग्निं संस्थाप्य पूर्ववत्संपूज्य तिलयवघृतींमः॥३॥ रोहिणीशान्तिके ब्रह्माणं संस्थाप्य पूर्ववत्संपूज्य तिलयवघृतैः सदभै)मः ॥ ४॥ मृगशिरश्शान्तिके चन्द्रं संस्थाप्यपू० घृतयुताभिः सर्वोषधिभि)मः॥५॥ आद्रोशान्तिके शम्भु संस्थाप्य पू० घृततिलहोमः ॥ ६॥ पुनर्वसुशां० अदितिसंपूज्य कुसुम्भलाक्षामदयन्तीमांसीप्रभृतिभिघृतयुतोमः ॥ ७॥ पुष्यशां० जीवंसंपूज्य तिलयवघृतकुशै.मः॥ ८॥ आश्लेषाशान्ती नागान्संपूज्य क्षीरघृताभ्यां होमः । आश्लेषाजातस्य शान्तिकं मूलविधानादवसेयम् ॥९॥ मघाशान्तिके पितॄन्संपूज्य घृतमिश्रितैस्तिलपिण्डैहोमः॥ १०॥ पूर्वाफाल्गुनीशान्तिके योनिं संपूज्य मधूकपुष्पैः सघृतै)मः ॥११॥ उत्तराफाल्गुनीशान्तौ सूर्य संपूज्य घृतमधुयुतैः कमलैोमः ॥ १२॥ हस्तशान्तौ सूर्य संपूज्य घृतमधुयुतैः कमलैहोमः ॥१३॥ चित्राशान्तौ विश्वकर्माणं संपूज्य तिलमधुघृतैहोमः ॥ १४ ॥ खातीशान्तौ र वायुं संपूज्य घृतफलैहोमः ॥ १५॥ विशाखाशान्तौ इन्द्राग्नी संपूज्य घृतमधुपायसैः केवलघृतेन वा होमः ॥ १६॥ अनुराधाशान्तौ सूर्य संपूज्य घृतमधुयुतैः कमलैहोमः॥१७॥ ज्येष्ठाशान्तौ इन्द्रं संपूज्य घृतमधुपायसैोमः ॥१८॥ ज्येष्ठाजातयोः कन्यापुत्रयोः गृहमध्यगतस्य ज्येष्ठस्य कुम्भस्य ताम्रचरोःस्थालस्य भाज
For Private & Personal Use Only
Jan Education Interna
dww.iainelibrary.org