________________
आचार- वत्सरेऽथ वा ॥१॥ आरब्धे च महाकार्ये जातेप्युत्पातदर्शने । रोगे दोषे महाभीती सङ्कटोपगमेऽपि च ॥२॥विभागः २ दिनकरः गतभूम्यादिलाभे च महापापस्य संभवे । काराप्यं (कर्तव्यं) शान्तिकं नूनं धीमद्भिहमेधिभिः॥३॥ दुरि- शान्त्यतानि क्षयं यान्ति रोगदोषौ च शाम्यतः। दुष्टदेवासुरामाः सपत्नाः स्युः पराजुखाः॥४॥ सौमनस्यं शुभं
धिकारः ॥२२५॥
श्रेयस्तुष्टिः पुष्टिविवर्धते । समीहितस्य सिद्धिः स्थाच्छान्तिकस्य विधानतः॥५॥” इति सामान्यशान्तिकफलम् । शान्तिकान्ते साधुभ्योपि फलवस्त्रपात्रभोजनोपकरणदानं दद्यात् । अत्र गृहे कथिते गृहाधिपस्य नामो
चारं कुर्यात् ॥ इति गृहशान्तिकम् ॥ R अथ नक्षत्रग्रहशान्तिकं कथ्यते । कुग्रहैः क्रूरवेधैर्वाप्युत्पातैर्ग्रहणैरपि । दूषिते जन्मनामः प्रमादादथ है कर्मणि ॥१॥ अयुक्तधिष्ण्येऽविहिते, जातयोः सार्पमूलयोः । ज्येष्ठायां पुत्रसुतयोर्धिष्ण्योत्पन्नेऽथ वा गदे ,
॥२॥ ग्रहचक्रेषु वधकदशायामागतेप्युडोः । एतत्कारणसंप्राप्तौ कुर्यान्नक्षत्रशान्तिकम् ॥ ३॥ गोचरे वाम
वेधे च तथाष्टवर्गसंश्रये । कार्येऽबले ग्रहे जाते जन्मकाले दशासु च ॥४॥ एतेषु कारणेष्वेव कुर्वीत ग्रहशाहै|न्तिकम् । ऋक्षशान्तिकमृक्षेऽत्र तद्वारे ग्रहशान्तिकम् ॥५॥ ॥ तत्र प्रथमं नक्षत्रशान्तिकं लिख्यते । यथा, |-पुष्पाञ्जलिं गृहीत्वा-"अश्विन्यादीनि धिष्ण्यानि संमतान्यधिजादिभिः । युतानि शान्ति कुर्वन्तु पूजितान्याहतिक्रमैः ॥१॥" अनेन वृत्तेन स्थापनादौ पीठोपरि पुष्पाञ्जलिक्षेपः । अश्विनीशान्तिके अश्विनीकुमारमूर्तिद्वयं संस्थाप्य पूर्वोक्तविधिना संपूज्य सौषधिभितमधुगुग्गुलसहिताभिोमं कुर्यात् । सर्वेषु न
॥२२५॥
Jan Education
a
l
For Private & Personal Use Only
www.jainelibrary.org