________________
तिरत्र-भूया-त्सर्वसुखोत्पादनाहेतुः ॥ २॥” अत्र च गृहे सर्वसंपदागमेन सर्वसन्तानवृद्ध्या सर्वसमीहित-१ सिद्ध्या सर्वोपद्रवनाशेन माङ्गल्योत्सवप्रमोदकौतुकविनोददानोद्भवेन शान्तिर्भवतु । भ्रातृपत्नीपितृपुत्रमित्रसम्बन्धिजननित्यप्रमोदेन शान्तिर्भवतु । आचार्योपाध्यायतपोधनतपोधनाश्रावकश्राविकारूपसंघस्य शातिर्भवतु । सेवकभृत्यदासद्विपदचतुष्पदपरिकरस्य शान्तिर्भवतु । अक्षीणकोष्ठागारबलवाहनानां नृपाणां शान्तिर्भवतु । श्रीजनपदस्य शान्तिर्भवतु श्रीजनपदमुख्यानां शान्तिर्भवतु श्रीसर्वाश्रमाणां शान्तिर्भवतु चातुर्वर्ण्यस्यशान्ति पौरलोकस्य शान्ति पुरमुख्यानां शान्ति. राज्यसन्निवेशानां शान्ति. गोष्टिकानां शान्ति धनधान्यवस्त्रहिरण्यानां शान्ति० ग्राम्याणां शान्ति क्षेत्रिकाणां शान्ति क्षेत्राणां शान्ति। "सुवृष्टाः सन्तु जलदाः सुवाताः सन्तु वायवः । सुनिष्पन्नास्तु पृथिवी सुस्थितोऽस्तु जनोऽखिलः ॥१॥" ॐ तुष्टिपुष्टिऋद्धिवृद्धिसर्वसमीहितसिद्धिर्भूयात् । 'शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥ १॥ सर्वेपि सन्तु सुखिनः सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिदुःखभाग्भवेत् ॥ २ ॥ जगत्यां सन्ति ये जीवाः खखकर्मानुसारिणः । ते सर्वे वाञ्छितं खं खं प्रामवन्तु सुखं शिवम् ॥३॥" इति शान्तिदण्डकं जलधाराभिमन्त्रणसहितं त्रिःपठेत । शान्तिकलशजलेन शान्तिकारयितारं सपरिवारमभिषिञ्चेत् । सर्वत्र गृहं ग्रामं च दिक्पालादिसर्वदैवतविसर्जनं पूर्ववत् । इति शान्तिकम् । “सर्वत्र गृहिसंस्कारे सूतिमृत्युविवर्जिते । प्रतिष्ठासु च सर्वासु षण्मास्यां
ACCCCCCCASSAGA-COUR-SCIENCES
आ.दि.३९
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org