________________
आचार- दिनकरः
॥२२४॥
षक पूर्वाभद्रपदा उत्तराभद्रपदा रेवतीरूपाणि नक्षत्राणि प्रीतानि शान्तिकराणि भवन्तु खाहा । ॐ मेष-विभागः २ षमिथुनकर्कसिंहकन्यातुलवृश्चिकधनुर्मकरकुम्भमीनरूपाराशयः सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा शान्त्यॐ सूर्यचन्द्राङ्गारकबुधगुरुशुक्रशनैश्चरराहुकेतुरूपा ग्रहाः सुपूजिताः प्रीताः शान्तिकरा भवन्तु स्वाहा । ॐ धिकारः इन्द्राग्नियमनिऋतिवरुणवायुकुबेरेशाननागब्रह्मरूपा दिक्पालाः सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा । ॐ गणेशस्कन्दक्षेत्रपालदेशनगरग्रामदेवताः सुपूजिताः शान्तिकरा भवन्तु स्वाहा । ॐ अन्येऽपि क्षेत्रदेवा जलदेवा भूमिदेवाः सुपूजिताः सुप्रीता भवन्तु शान्ति कुर्वन्तु स्वाहा । अन्याश्च पीठोपपीठक्षेत्रो-| पक्षेत्रवासिन्यो देव्यः सपरिकराः सबटुकाः सुपूजिता भवन्तु शान्ति कुर्वन्तु स्वाहा । ॐ सर्वेपि तपोधनतपोधनी श्रावक श्राविकाभवाश्चतुर्णिकायदेवाः सुपूजिताः सुप्रीताः शान्ति कुर्वन्तु खाहा। ॐ अत्रैव देशन-| गरग्रामगृहेषु दोषरोगवैरिदौमनस्यदारिद्यमरकवियोगदुःखकलहोपशमेन शान्तिर्भवतु । दुर्मनोभूतप्रेतपिशाचयक्षराक्षसवैतालझोटिंकशाकिनीडाकिनीतस्कराततायिनां प्रणाशेन शान्तिर्भवतु । भूकम्पपरिवेषविद्युत्पातोल्कापातक्षेत्रदेशनिर्घातसर्वोत्पातदोषशमनेन शान्तिर्भवतु । अकालफलप्रसूतिवैकृत्यपशुपक्षिवैकृत्याकालदुश्चेष्टाप्रमुखोपप्लवोपशमनेन शान्तिर्भवतु । ग्रहगणपीडितराशिनक्षत्रपीडोपशमेन शान्तिर्भवतु ।। जाङ्घिकनैमिकाकस्मिकदुःशकुनदुःखप्नोपशमेन शान्तिर्भवतु । "उन्मृष्टरिष्टदृष्टग्रहगतिदुःखमदुनिमित्तादि। ॥२२४॥ संपादितहितसंपन्नामग्रहणं जयति शान्तः॥१॥या शान्तिः शान्तिजिने गर्भगते वाजनिष्ट वा जाते । सा शा
54RRARE
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org