SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥ २८५ ॥ Jain Education Intern मामि तिहिं गुत्तीहिं मणगुत्तीए वयगुत्तीए कायगुत्तीए पडिक्कमामि तिहिं सल्लेहिं मायासल्लेहिं नियाणसलेहिं मिच्छादंसणसल्लेणं पडि० तिहिंगारवेणं इडीगारवेणं रसंगारवेणं सायागारवेणं पडि० चउहिं कसायाहिं कोहकसायाणं मानकसायाणं मायाकसायाणं लोभकसायाणं पडि० चउहिं सन्नाणं आहारसन्नाए भयसनए मेहुणसन्नाए परिग्गहसन्नाए पडि० चउहिं विगहाणं इत्थीकहाए भत्तकहाए देसकहाए राजकहाए | पडि० चउहिँ झाणेणं अट्ठेणं झाणेणं रुद्देणं झाणेणं धम्मेणं झाणेणं सुक्केणं झाणेणं पडि० पंचहि किरियाणं काइयाए अहिगरणियाए पाउसियाए पारियावणियाए पाणाइवायकिरियाए पडि० पंचहि कामगुणेहिं सदेणं रूवेणं रसेणं गंधेणं फासेणं पडि० पंचेहिं मह्वएहिं पाणाइवायाओ वेरमणं मुसाउवायाओ वेरमणं अदिनादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ वेरमणं पडि० पंचहिं समिईहिं इरियासमियाए भासासमियाए एसणासमियाए आयाणभंडमत्तनिक्खेवणाए० उच्चारपासवणखेलजल्लसिंघाणपारिहाणियास० पडि० छहिं जीवनिकाएणं पुढवीकारणं आउकाएणं तेउकाएणं वाउकाएणं वणस्सइकाएणं तस्सका० पडि० छहिं साहिं किले० नीलले० काउले० तेउले० पद्मलेसाए सुक्कलेसाए । प्रतिक्रमामि एकविधे असंयमे चारित्रविराधनारूपे एकस्यामेव चारित्रविराधनायां सर्वेऽतिचाराः संघटन्ते अतएव तस्मिन् संयमे रतोतिचारान्प्रतिक्रमामि । अत्र च प्रतिक्रमामि इति कथने आदिपर्यतं यावदेतेषु कथ्यमानेषु हेयोपादेयेषु यो योऽतिचारः तस्य मिथ्या मे दुः कृतमिति ज्ञेयं । सर्वत्रापि प्रतिक्रमामि अनुवर्तते एकोत्त्यैव ज्ञेयं । द्वाभ्यां For Private & Personal Use Only विभागः २ आवश्यकविधिः ।। २८५ ।। www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy