________________
आचार- प्राहुरादिमाः। हस्ते पादे पङ्कलिप्ते कालातिक्रम इष्यते ॥९१ ॥ अपतेजोवायुसंमिश्रभुक्ते सजलमादिशेत्। विभागः२ दिनकरः एभिराम्रक्षिते चैव भुक्ते श्रेष्ठौघघातनः ॥ ९२ ॥ परग्रामाहृते भुक्ते स्वीयग्रामाहृते तथा । क्रमादाद्ये च स- प्रायश्चि
जलं द्वितीये लघु कीर्तितम् ॥ ९३ ॥ प्रत्येकवनवाट्यम्बुतेजःखप्राशुकेषु च । भुक्तेषु मुक्त आख्यातः प्रमादे ताधिकारः ॥२५२॥
पापशोधनः ॥९४॥ पश्चात्कार्ये च कामघ्नं शोधनं परमं मतम् । सचित्तैः पिहिते चापि संश्रिते वापि चाशने ॥ ९५॥ भुक्ते गुरुश्वाल्पतरे दायके लघुरिष्यते । दायकेन्धे च कामघ्नं परे स्थाच्छुद्धये गुरू॥९६॥ कालान्यथो वाऽतीते च कृते निर्मद इष्यते । तस्यैव परिभोगे च चतुःपादो विशुद्धये ॥९७॥ शय्यातरीयपिण्डस्य । खादने धर्ममादिशेत् । तथा वर्षति पर्जन्ये आनीतेऽन्नेऽम्लमादिशेत् ॥९८ ॥ रूक्षपारिष्ठापने च स्निग्धत्यागे तथैव च । क्रमाच्छोधनमाख्यातं पूर्वाह्न धर्म एव च ॥ ९९ ॥ अन्नादिलिप्तपात्रस्य स्थापने शीतमिष्यते । अकाले च विडत्सर्गे विटपात्रे कृमिसंभवे ॥१०॥ सविट्कृमित्वे वान्तौ च प्रत्येक कार्य उत्तमः । उपधौ पतिते
प्राप्ते विस्मृतः प्रतिलेखने ॥१०१॥ परैर्निवेदिते वापि जघन्ये विरसं विदुः । मध्यमे पितृकालश्च शान्तमुतत्कृष्ट एव च ॥ १०२॥ सर्वोपधौ च पतिते लब्धे मन्त्रजपः स्मृतः । अश्वेन्दुवेद ४१२ संख्यातस्ततः शुद्धिः४
प्रजायते ॥१०॥ जघन्ये चोपधौ किंचिद्विस्मृतः प्रतिलेखने । कामघ्नं शोधनं प्रोक्तं धर्मे धौते च हारिते॥१०४॥ मध्यमे चोपधौ धौते हारिते शीतमादिशेत् । उत्कृष्ट हारिते धौते शोषणे धर्म एव च ॥ १०५॥ सर्वोपधौ
॥ २५२॥ हारिते च गुरोरग्रे निषेदिते । उच्छृङ्खले च शुद्धौ स्यात्पुण्यं मुनिभिरावृतम् ॥ १०६॥ उपधिस्तु जघन्यः
For Private & Personal Use Only
RECARRANGA-
CA
Jain Education in
| www.jainelibrary.org