SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ भगवन् , उपधिसंदिसावउ उपधिपडिलेहउं इत्युक्त्वा यदि पूर्व प्रतिलेखनाकाले वस्त्रं पौषधागाराद्यप्रतिले खितं स्यात् तदा प्रतिलेखयेत् । यदि प्रतिलेखितं स्यात् तदा क्षमाश्रमणेनैव पूरयेत् । ततः क्षमाश्रमणद्वयद पूर्व भणति भगवन् , वसतिसंदिसावउं वसतिपडिलेहउं इत्युक्त्वा यदि वसतिमात्रकादि पूर्व प्रतिलेखना काले अप्रतिलेखितं स्यात् तदा प्रतिलेखयेत् । प्रतिलेखितेपि क्षमाश्रमणेनैव पूरयेत् । वसतिप्रमार्जनं दण्डप्रों छनेन । ततः पुनः गुरुसमीपमागत्य क्षमाश्रमणपूर्वमिति वदेत् भगवन् , पसाउकरी पच्चक्खाण करावउ। तततो गुरुयदि श्राद्ध आहारार्थी भवति तदा दिवसपौषधे प्रातहीते नमस्कारसहितं प्रत्याख्यानमुच्चारयेत् यथा। उग्गए सूरे नवकारसहियं पच्च० चउ०४ अन्न सह० वोसिरइ । खाध्यायकाले पुनराचाम्लैकभक्तनिर्विकृतिकादित्रिविधाहारं उपवासं वा दद्यात्। संध्याकृते रात्रिपौषधे तु दिवसचरिमं पच्च० चउ० ४ अन्न | सह० मह सब बोसिरह । तत्र यः किल आहारग्राही भवति तदा स वन्दनकद्वयं ददाति । यो न आहाभारग्राही तस्य न आचार्योपाध्यायगुरुसाधुवन्दनं । अयं च सामान्यपौषधग्रहणविधिः । यत्किल अहोरात्रिक पौषधं गृह्णाति तस्येयं चर्या । ब्राह्म मुहूर्ते पूर्वोक्तविधिना पौषधं गृह्णाति । अतीतसंख्यापतिलेखितोपधिवसतिः। ततो जातायां प्रतिक्रमणवेलायां प्राभातिकप्रतिक्रमणं करोति । तदन्ते क्षमा० द्वयपूर्व बहवेलं संदिसावेमि बहुवेलं करेमि इत्युक्त्वा आचार्योपाध्यायसर्वसाधून वन्दते । ततो जाते प्रतिलेखनाकाले क्षमा० द्वयेन भणति भग० पडिलेहणं संदिसावेमि पडिलेहणं करेमि इत्युक्त्वा मुखवस्तिकां प्रतिलेखयति । ततः RECEMARCRACREGAR आ.दि.५५ lain Education interne For Private&Personal use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy