________________
आचार
दिनकरः
॥ ३२० ॥
Jain Education Inter
ततः श्राद्ध ऊर्ध्वभूय नमस्कारं त्रिरेकवेलं वा पठति । ततो गुर्वग्रे कथयति । भगवन्, पोसहदंडकं उच्चरावड । ततो गुरुस्त्रिरेकवेलं वा पौषधदण्डकं वदति श्राद्धोपि तमनु वदति । दण्डको यथा । 'करेमि भंते पो सहं आहारपोसहं सङ्घओ सरीरसक्कारपोसहं सबओ अवावारपोसहं सबओ बंभचेरपोसहं सङ्घओ चउबिहे पोसहे ठामि जाव दिवसं वा रतिं वा अहोरन्तं वा पज्जवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि १ अत्र च यः किल दिवसपौषधे अहोरात्र्यौषधे वा आहारार्थी तस्य आहारपोसहं देसओ इत्युच्चारः शेषं तथैव । तत उपविश्य इच्छाकारेण संदिसह भगवन्, सामाइकमुहपत्तिं पडिलेहेमि इत्युक्त्वा मुखवस्त्रिकां प्रतिलेखयति । ततः श्राद्ध ऊर्ध्वभूय परमेष्ठिमन्त्रं त्रिरेकवेलं वा पठित्वा पुनः कथयति भगवन्, सामाइकदंडकं उचरावड । ततो गुरुस्त्रिरेकवेलं वा सामायिकदंडकमुच्चारयति यथा करेमि भंते सामाइयं सावज्जं जोगं पञ्चक्खामि जाव पोसहं पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्सभं ॥ १ ॥ १ । ततः क्षमाश्रमणं दत्वा भणति । वर्षाकाले भगवन् कट्टासणं संदिसावामि । कट्टासणं पडिलेहेमि । शेषाष्टमा| सेषु पाउंछणउं सदिसावेमि । पाउछणउं पडिलेहेमि । इत्युक्त्वा पट्टकं पादपोंछनं वा प्रतिलेखयेत् । ततः | क्षमाश्रमणं दत्वा भणति भगवन्, सज्झायं संदिसावेभि सज्झायं करेमि । तत ऊर्ध्वभूय नमस्कारत्रयं | पठित्वा । जयह जगजीवजोणी इत्यादिगाथापश्चकं पञ्चविंशतिं वा पठेत् । ततः पुनः क्षमाश्रमणपूर्व भणति
I ।
For Private & Personal Use Only
विभागः २
आवश्यक
विधिः
॥ ३२० ॥
www.jainelibrary.org