________________
XHAMASCUS HOCHSCHISAICAREA
फासूदाणे निजर अणुग्गहो नाणुमाईणं ॥२॥ छउमत्थो मूढमणो कित्तियमित्तंपि संभरह जीवो। जं चन सुंभरामि अहं मिच्छा मे दुक्कडं तस्स ॥३॥ जं जं मणेण बद्धं जं जं वायाइ भासियं किंचि । जं जं काएण कयं मिच्छा मे दुक्कडं तस्स ॥४॥ सबे जीवा कम्मवसि महियलि जे य भमंति । ते मए सवे खमाविया मज्झवि तेय खमंति॥५॥ खमिउ खमाविउ मई खमिउ सबह जीवनिकाओ। सिद्धहदिनआलोयण नम्महवइरुनपाओ॥६॥सामाइयवयजुत्तो जाव मणो होइ नियमसंजुत्तो । छिंदइ असुहं कम्मं सामाइय जत्तिया वारा ॥७॥ सामायिकविधिलीधउं विधिपारियउ विधिमाहि जि काई अविधिआसातना की तस्स मित्था मि दुक्कडं ॥ ततः परमेष्ठिमन्त्रपाठः । इति सामायिकप्रकरणम् ॥
अथ सामायिकप्रसंगेन पौषधविधिरभिधीयते । यस्मिन्दिने श्राद्धो वा श्राद्धी वा पौषधं विवरिषति तदा प्रातर्वा संध्यायां वा साधुसमीपे साध्वीसमीपे वा गत्वा अङ्गपतिलेखनां कृत्वा प्रस्रवणोचारमात्रकानि तभूमि च प्रतिलेखयेत् ।'इरिया पोसहपुत्ती नवकारं तहय दंडगुच्चारो। सामाइयपुत्ती मंतदंडकं आसणे पेहा ॥१॥ सज्झायं गुरुजुत्ती पडिलेहा उवहिमत्तवसहीणं । वंदणयं साहरसस होई इय पोसहे जुत्ती॥२॥ ततो गुरुसमीपे स्थापनाचार्य वा संस्थाप्य ऐापथिकी प्रतिक्रम्य इति भणति । इच्छाकारेण संदिसह भगवन् , पोसहमुहपत्तियं पडिलेहेमि । ततो मुखवस्त्रिका प्रतिलिख्य क्षमाश्रमणं दत्वा भणति भगवन्, पोसहं संदिसावेमि । द्वितीयक्षमाश्रमणेन भणति भगवन् , पोसहं ठाएमि । गुरुः कथयति संदिसावेह ठाएह ।
ACANC4OCALCASSACRE5%A4
Jan Education Internet
For Private & Personal Use Only
त
w
w.jainelibrary.org