________________
विभागः२ आवश्यकविधिः
आचार- वा पठति । ततः कथयति गुरोरने भगवन, सामायिकदण्डक उचरावओ। ततो गुरुस्त्रिरेकवेलं वा सामादिनकरः
|यिकदण्डकं पठति । श्राद्धोपि गुरुमनुपठति । ततः श्राद्धो विधिनैर्यापथिकी प्रतिक्रामति । तत उपविश्य क्षमाश्रमणपूर्वकं भणति भगवन् , बइसणं संदिसावेमि । बइसणं पडिलेहेमि इत्युक्त्वा काष्ठासनं पञ्चविंशतिप्रतिलेखनाभिः प्रतिलेखयेत् पादपोंछनं च । तथैव पुनः क्षमाश्रमणं दत्वा भणति भगवन् , सज्झायं करेमि । ऊर्वीभूय नमस्कारत्रयं अथवा जयजीवजोणीगाथापञ्चकं पठति । ततः क्षमाश्रमणपूर्व भणति भगवन्, पसाउकरी पचक्खाणं करावउ । पूर्वाह्ने सामाइयचरियं पच्च० चउ ४ अन्न० सह० मह० सव० वोसिराइ । अपराहे दिवसचरिमं पच० यथाशक्ति दु२त्रि३ चउ ४ अन्न ४ वोसिरह तदनन्तरं आचार्योपाध्यायगुरुसर्वसाधुवन्दनं । गच्छान्तरेषु च 'इरिया मुहपत्ती मंतदंडगं आसणं च सज्झाओ । पचक्खाणं गुरुसाहुवंदणं होइ सामइयं ॥१॥ पारणमुहपत्ति पारणारिहं दुगजु खमासमणं । पारणगाहा परमिट्ठिमंतपढणं च अवसाणे ॥ २॥' सामाइके पूर्णे द्विघटिकान्तरं इच्छाकारेण संदिसह भगवन् , सामायिकपारणमुहपत्तिं पडिलेहेमि । इत्युक्त्वा मुखवस्त्रिका प्रतिलेखयति । पुनः क्षमाश्रमणपूर्व भणति भगवन् , सामायिकपार। द्वितीयक्षमाश्रमणेन भणति भगवन् , सामायिकपारियउ । गुरुवाक्यं पुणोवि कायवो आयार नमु
त्तवो। ततो मुखवस्त्रिकापिहितवदनः श्राद्धो भणति भून्यस्तशीर्षः । 'भयवं दसणभद्दो सुदंसणो थूलभद्द नवयरो य । सफलीकयगिहचाया साहू एवंविहा हुंति ॥१॥साहणवंदणेणं नासइ पावं असंकिया भावा ।
+CREALIS
॥३१९॥
Jain Education Internet
For Private & Personal use only
ALww.jainelibrary.org