________________
& Ahrorr
कुर्वन्ति । संप्राप्ते पादोनप्रहरे पुनः प्रतिलेखना तस्याः कालसूचनं यथा सर्वत्र प्राग्वत् विशेषस्तूच्यते । पुरुषः प्रमाणमस्याः सा पौरुषी छाया। कथं कर्कसंक्रान्तेः पूर्वाहे अपराहे वा यदा शरीरप्रमाणा छाया भवति तदा सर्वदिनेषु पौरुषी यथा । पुरुषस्योर्ध्वस्य दक्षिणकर्णनिवेशिताबिम्बस्य दक्षिणायनाद्यदिने । यदा तु छाया द्विपदी भवति तदा पौरुषी यथा। 'आसाढे मासे दुपया पोसे मासे चउप्पया चित्ता । सोएसु मासेसु तिपया हवइ पोरसी॥१॥' हानिवृद्धित्वे एवं । अंगुलं सत्तरत्तेण पक्खेणं तु दुरंगुलं । वड्डए हावए वावि मासेणं चतुरंगुलं ॥२॥ साहुवयणेणमित्यत्र पादोनप्रहरेणाप्यधिकारोऽतस्तत्र पौरुषीछायोपरि प्रख्येयं । 'जिह्वामूले आसाढसावणे छहिं अंगुलेहिं पडिलेहा । अट्ठाहि वीयतयंमी तइए दस अहहिं चउत्थे ॥१॥ सार्धपौरुषत्वे एवं । 'पोसे तणुछायाए नवहिं एएहिं तु पोरसी सड्डा । तावितिक्काहाणी जावा साढे पया तिनि॥१॥' पूर्वाध अग्रे वक्ष्यमाणोपि प्रमाणविशेषप्रस्तावादेवं विज्ञेयं । 'पोसेवि हत्थछाया बारस अंगुलपमाण पुरिमड्ढे । मासि दुअंगुलहाणी आसाढे निहिआ सवा ॥१॥ सुखावबोधार्थ स्थापना चैषां। द्वादशारयन्त्रकन्यासः ॥ तदनन्तरं क्षमा० पूर्व साधवः कथयन्ति । भयवं बहुपडिपुन्नापोरसी साहवो उय जहा होह । इत्युक्त्वा मुखवस्त्रिका प्रतिलेख्य सर्व मुन्नारिकेलकाष्ठालावुमयं पात्रनिचयं प्रतिलेखयेत् । ततश्चैत्यं परिपाटीप्रभृतिकर्म विधाय ऐापथिकी प्रतिक्रम्य पारणा मुखवस्त्रिका प्रतिलेखयेत् । तत इति कथयेत् ।
भस्याकृतिरमिन्प्रथेऽन्यत्र योजितास्ति ।
F/लापौरुष साढसाबसा नदिले
orortorte
आ.दि.५६
Jain Education Internas
For Private & Personal Use Only
H
ow.jainelibrary.org