________________
आचारदिनकरः
॥ ३२६ ॥
Jain Education Int
| पडिलेहणं संदिसावेमि पडि० करेमि इत्युक्त्वा मुखवस्त्रिकां प्रतिलेखयेत् । अत्र - 'मुहपत्ति चोलपट्टो कप्पतिगं तहय चैव रयहरणं । संथारुत्तरपट्टो दसपोहा उग्गए सूरे ॥ १ ॥ बहुवेलं पडिलेहण अंगोवहिवसहि इरियसज्झायं । उपओगकाउसग्गो मुनिगुरुवयणं च गुरुनमणं ॥ २ ॥ ततो मुखवस्त्रिकाप्रतिलेखनानन्तरं क्षमा० द्वयपूर्वकं वदेत् भग० अंगपडिलेहणं संदि० अंगप० करेमि । ततः स्थापनाचार्य चोलपदं कल्पत्रयं | रजोहरणं प्रतिलेखयेत् । एतेषां प्रतिलेखनं साधुप्रतिलेखनाचेष्टितादवसेयं । ततः क्षमाश्रमणं दत्वा इच्छा० भगव० उपधिमुहपत्तिं पडिलेहेमि । ततः क्षमा० द्वयपूर्वकं कथयेत् इच्छा० भग० उपधि संदिसावरं उपधि पडिलेह इत्युक्त्वा संस्तारकोत्तरच्छद्रादिप्रतिलेखयेत् । क्षमा० द्वयपूर्वं भणति भग० वसति संदिसावउँ वसति पडिलेखउं इत्युक्त्वा वसतिमात्रकप्रभृति दंडप्रोञ्छनेन मार्जयेत् । तत ऐर्यापथिकीं प्रतिक्रम्य गुर्वग्रे क्षमा० द्र्यपूर्व वदेत् इच्छा० भगः सज्झायं संदिसावेमि । नमस्कारं पठित्वा दशवैकालिकादिमाध्ययनद्वयं एकमध्ययनं वा । अथवा जयह जगजी० गाथा पंचविंशतिं गाथापञ्चकं वा उपविष्टः पठेत् । ततः क्षमा० पूर्व भणति भग० उपयोगं करेमि उपयोगस्स करावणत्थं करेमि काउस्सग्गं० अन्नत्थ० यावत् अप्पाणं वोसि० कायोत्सर्गः नमस्कारचिन्तनं पारयित्वा नमस्कार भणनं ततः इच्छाकारेण संदिसह साधुभिरित्युक्ते गुरुः कथयति लाभु । पुनः साधवः कथयन्ति भग० कहलेसह गुरु० जह गहियं पुचसाहूहिं । पुनः साधुः कथयति इच्छं आवस्सियाए जस्स विजुग्गन्ति । ततः क्रमेण साधुवन्दनं ततो धर्मव्याख्यानं पठनपाठनकर्म साधवः
For Private & Personal Use Only
विभागः २
आवश्यक
विधिः
॥ ३२६ ॥
www.jainelibrary.org