________________
Jain Education Internat
वेयावच्चं तहेव सज्झाओ। झाणं उस्सग्गोवि य अभिंतरओ तवो होइ ॥ ७ ॥ अणगृहियबलविरओ परिकमइ जो जहुत्त माउत्तो । जुंजइ य यहाथामं नायवो वीरियायारो ॥ ८ ॥ इति अतीचारगाथाष्टकं ॥ ततः पारयित्वा सिद्धस्तवं पठित्वा उपविश्य मुखवस्त्रिकां प्रतिलेखयेत् । मुखवस्त्रिकाप्रतिलेखनं वन्दनकावर्तः सर्वत्रोत्कटिकासनेन । ततो वन्दनकं दत्वा इच्छा० भग० राइथं आलोएमि इत्यालोचनं पठेत् । ततः साधवो ज्येष्ठाद्यनुक्रमेण संथाराउवहणाएं परियहणाए तस्समि० इतिपर्यन्तं पठति । श्राद्धास्तु सङ्घस्सवि राई - | दुचिं ० इति पठन्ति । ततो यतयो गृहिणश्च खखोचितं प्रतिक्रमणसूत्रं पठन्ति । ततः पुनर्वन्दनकं दत्वा इच्छा० भग० राइयं खामेमि इच्छं खामेमि राइयं० इति क्षामणकं कृत्वा पुनर्वन्दनकं दत्वा श्राद्धललाटे न्यस्ताञ्जलयः आयरिय उवज्झाए इति गाथात्रयं पठति । गच्छान्तरेषु साधवोपि पठन्ति । ततः सामायिकमालोचनं तस्स उत्तरीकरणेणं इत्यादिकायोत्सर्गः । अत्र षाण्मासिकवर्धमानतपचिन्तनमेकवेलं प्रसिद्धं पारयित्वा चतु० स्तवं भणित्वा मुखवस्त्रिकां प्रतिलिख्य वन्दनं दद्यात् । ततः प्रत्याख्यानकरणं यथाशक्त्या । | ततः इच्छामोणुसट्टियमित्युक्त्वोपविश्य नमोऽर्हत्सिद्धा० पूर्वकं स्तुतित्रयं पठेत् । ततः शक्रस्तवं पठित्वा चतसृभिः स्तुतिभिरुत्कृष्टं चैत्यवन्दनं । पुनः शक्रस्तवं पठित्वा आचार्योपाध्यायगुरुसर्व साधुवन्दनं । गच्छान्तरेषु शक्रस्तवपाठानन्तरं स्तोत्रान्तरं पठित्वा तत आचार्यादिवन्दनं । ततः क्षमा० द्वयपूर्व भग० बहुवेलं संदिसावेमि बहुवेलं करोमि । ततो जाते रोमकूपालोकरूपे प्रतिलेखनाकाले क्षमा० द्वयपूर्वं कथयेत् भग०
For Private & Personal Use Only
www.jainelibrary.org