________________
आचारदिनकरः
॥ ३२५ ॥
Jain Education Internat
वंदणयं दंडसामइयं ॥ ३ ॥ काउस्सग्गो चडवीसथय महो पुत्तियाइ पडिलेहा । वंदणयं थुइतियगं उकि देवबंदणयं ॥ ४ ॥ शक्रस्तवपाठः । पूर्वमैर्यापथिकीं प्रतिक्रम्य । ततः कुस्समिणराईप्रायच्छित्तविशोधनार्थं | करेमि काउस्सग्गं अन्नत्थ० यावत् अप्पाणं वो० चतुर्विंशतिस्तवचिंतनं पुनर्मुखभणनं ततः क्षमाश्रमणचतु|ष्टयेन क्रमेण आचार्योपाध्यायगुरुसर्वसाधून् वन्दित्वा भग० राईपडिकमणं ठाउं । सङ्घस्सवि राईदुचिंतिय दुभासिय दुचिट्ठिय इच्छाकारेण संदिसह इच्छं तस्स मिच्छामि दुक्कडं । ततः शक्रस्तवं पूर्ण कथयित्वा तत ऊर्ध्वभूय सामायिकदण्डकं तत आलोचनं ततः तस्स उत्तरीकरणेणं इत्यादिकायोत्सर्ग विदध्यात् । चतु| विंशतिस्तवद्वयचिन्तनं । ततः पारयित्वा ० चतु० भणनं सर्वलोक अर्हचैत्यस्तवकायोत्सर्गः एकचतु० चिन्तनं पारयित्वा श्रुतस्तवभणनं तत्कायोत्सर्गः तत्र साधुभिः सयणासणन्नपाणे० इति गाथा चिन्त्यते । श्राद्धैश्च । 'नाणंमि दंसणंमि य चरणंमि तवंभि तहय विरयंमि । आयरणं आयारो इय एसो पंचहा भणिओ ॥ १ ॥ काले विणए बहुमाणे उवहाणे तहय निहवणे । वंजण अत्थ तदुभए अट्ठविहो नाण मायारो ॥ २ ॥ निस्संकिय निक्कंखिय निधितिगच्छा अमूढदिट्ठी य । उवबूहथिरीकरणे वच्छल्लपभावणे अट्ठ ॥ ३ ॥ पणिहाणजोगजुतो पंचहिं समईहिं तीहिं गुत्तीहिं । एस चरित्तायारो अट्टविहो होइ नायवो ॥ ४ ॥ बारसविहंमिवि तवे सभितर बाहिरे कुसलदिट्ठी । अगिलाइ अणाजीवी नायवो सो तवायारो ॥ ५ ॥ अणसणमूणो अरिया वित्तीसंखेवणं रसच्चाओ। कायकिलेसो संलीणया य वज्झो तवो होइ ॥ ६ ॥ पायच्छित्तं विणओ
For Private & Personal Use Only
विभागः २ आवश्यकविधिः
॥ ३२५ ॥
www.jainelibrary.org