SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ततः प्रतिक्रमणमध्ये यथायुक्त्या वन्दनकानि । स्वाध्यायकरणेपि वन्दनकं कायोत्सर्गे च क्षामणे आलोचने गुरूपासनायां सर्वेष्वपि उत्तमार्थेषु वन्दनकदानं । एकमुखवस्त्रिकाप्रतिलेखनेन त्रिदशावर्तवन्दनकं भ वति । एकवेलं द्वादशावर्तवन्दनकदाने आलोचनं क्षामणं प्रत्याख्यानं क्रमेण विदध्यात् । वन्दनकादौ सर्वत्र नाएापथिकी प्रतिक्रमेत् । इत्यावश्यके वन्दनकयोजना संपूर्णा ॥ | अथ प्रतिक्रमणम् ॥ यथा । गुर्वग्रे स्थापनाचार्याग्रे वा क्षमाश्रमणपूर्व कथयति इच्छा० भग० इरियावहियं पडिक्कमामि यावत् अप्पाणं वोसिरामि । चतुर्विंशतिस्तवचिन्तनं पारयित्वा मुखेन चतुर्विशतिस्तवनं । 'चिइवंदणंमि तह बंदणंमि पडिक्कमणयंमि सज्झाए । पडिलेहणाई आहारसंगहे तहय आलोए॥१॥ आगम|पढणारंभे लोए मलमुत्तमाइ उस्सग्गे । गमणागमणे भिक्खारियाइ आलोअणाकाले ॥२॥ वसई उवहिजाणे आरंभे लेवमाइए विहिए । कालग्गहणे सज्झायमाइपट्टाणकालेय ॥३॥ अप्पडिलेहियमग्गं निसिसंचरणे य वीसधणुगमणे । इरियावहिया साहहिं फासियच्चेवमाईहिं॥४॥ इति इर्यापथिकी ॥ ॥ अथ चैत्यवन्दनवन्दनक्षामण आलोचनकायोत्सर्गप्रत्याख्यानादिभिर्मिलितैः प्रतिक्रमणयुक्तिर्भण्यते । यथा । पूर्व प्राभातिकप्रतिक्रमणं यथा । 'इरियावहिया कुसमिण काउस्सग्गो गुरूणनमणं च । पडिक्कमणगयणं चिय सक्कच्छय कहण मह उवरि ॥१॥ सामाइयदंडयकाउस्सग्गा चउवीसथयंमि उस्सग्गो । सुयथयउस्सग्गो दूविय सिद्धत्थय कहण मुहपत्ती ॥२॥ वंदणयं आलोयण संथारुचरण सुत्तकहणाई । वंदणय खामणं चिय Jain Education Inter For Private & Personal Use Only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy