________________
आचारदिनकरः
॥ ३२४ ॥
Jain Education Inter
क्त्वा वरकनकआर्या पठेत् । ततः शक्रस्तवं पठित्वा । अरहंत चेहयाणं करेमि काउस्सग्गं अन्नत्थ० यावत् अप्पाणं वोसिरामि । ततो नमस्कारं विचिन्त्य नमो अरिहंताणं इति पारयित्वा नमोर्हत्सिद्धा० इति कथयित्वा प्रस्तुतजिनस्तुतिमेकां पठेत् । पुनञ्चतुवैिशति भणित्वा सवलोए अरिहंत० वंदणवत्तियाए जाव अप्पाणं० पूर्ववत् । नमस्कारं विचिन्त्य नमस्कारेण पारथित्वा सर्वजिनस्तुतिभणनं । ततः श्रुतस्तवं पठित्वा सुअस्स भगवओ करेमि काउ० वंदणव० जाव अप्पाणं बो० पूर्ववच्चिन्तनं श्रुतस्तुतिभणनं । ततः सिद्धस्तवपठनं ततो वेयावच्चगराणं संतिगराणं समदिट्ठिसमाहिगराणं करेमि काउस्सग्गं अन्नत्थ ऊ० यावदष्पाणं वो० पूर्ववच्चि - न्तिनं नमस्कारेण पारयित्वा नमोर्हत्सिद्ध० पूर्वकं वैयावृत्यकरस्तुतिपाठः । पुनरुपविश्य शक्रस्तवपाठः । ततचैत्यगाथासाधुगाथा पाठः ततो नमोर्हत्सिद्धा० कथनपूर्व प्रस्तुतजिनस्तोत्रपाठः ततः जयवीयरायगाथापठनं तत आचार्योपाध्यायगुरुसाधुवन्दनं । इत्युत्कृष्टचैत्यवन्दना । इत्यावश्यके शक्रस्तवचतुर्विंशतिस्तव योजना |
अथ वन्दनकयोजना ॥ यथा । तत्र वन्दनकं द्वादशावर्त । तदुक्तं पूर्वं । 'पडिक्कमणे सज्झाए काउस्सग्गा वराहपाहुणए । आलोअणपडिसुणणे उत्तम अद्वेय वंदणयं ॥ १ तत्र सामान्यवन्दनकं उत्कृष्टचैत्यवन्दनां विधाय मुखवस्त्रिकां प्रतिलिस्य द्वादशावर्तवंदनं दद्यात् । ततः इच्छा० भगव० देवसियं आलोएमि० पुन: द्वादशावर्तवन्दनकं दत्वा इच्छा० भग० देवसियं खामेमि० इति क्षामणं पुनः द्वादशावर्तवन्दनं दत्वा प्रत्याख्यानोच्चारं कुर्यात् । तत आचार्योपाध्यायगुरुसाधुवन्दनं चैत्यवन्दनाभावेपि गुरुभक्त्यर्थं वन्दनकं दत्त्वा ।
For Private & Personal Use Only
विभागः २
आवश्यक
विधिः
॥ ३२४ ॥
www.jainelibrary.org