________________
-स
आचार
'पाराव भातपाणी निविय आंबिल एकासणं कारे । पोरसिपुरिमढचउबिहाहारेहिं जीवकाचि वेला तइएविभागः२ दिनकरः पारावेमि' इत्युक्त्वा चैत्यवन्दनं विदध्यात् । 'दोसु पडिक्कमणेसुं चिइपरिवाडीइ चेव उक्किडं । चिइवंदणम- आवश्यक
नत्थयमज्झिम माहिंसु जिणनाहा ॥१॥' अतो भोजनाद्यन्तेषु खनजागरणकालेषु मध्यमैव चैत्यवन्दना।। | विधिः ॥३२७॥
ततः क्रमेण सर्वां पूर्वोक्तां दिनचर्यामधिष्ठाय चतुर्थप्रहरस्यादौ संजाते पूर्वोक्त प्रतिलेखनाकाले प्रभातवत् क्रमेण प्रतिलेखनां कुर्यात् । अत्र भाण्डोपकरणादिप्रतिलेखनमधिकं । वसतिप्रमार्जनानन्तरं पुनरैर्यापथिकीं प्रतिक्रम्य भग० सज्झायमुहपत्तिं पडिलेहेमि इत्युक्त्वा मुखवस्तिकांप्रतिलिख्य क्षमा० द्वयपूर्वकं इति वदेत्। भगवन् सज्झायं संदिसावेमि सज्झायं करेमि । तत्र नमस्कारं पठित्वा जयइ जगजीवजोणी इत्यादिगाथापञ्चकं पठित्वा कृताहारो वन्दनकं दद्यात् । अकृताहारो न । ततः क्षमा० द्वयपूर्वकं वदेत् । भगव० उही थंडिल्लासंदिसावर्ड उहीथंडिल्लापडिलेहउं । ततो दिवसचरिमं प्रत्याख्यानं त्रिविधाहारं चतुर्विधाहारं वा यथाशक्ति । ततः संजाते संध्यासमये सर्व संनिधिमुत्सृज्य मुनिर्मण्डलीस्थितः श्राद्धोपि पूर्वोक्तविधिगृहीतसामायिकः प्रतिक्रमणाय यतते । 'इरिया गोयर तह पञ्चक्खाण उकिवदेववंदणयं । सामाइय आलोयण दंड
गउसग्गकरणं च ॥२॥ बंदणखामणयं वंदणं च आयरियखामणं चेव । सामाइयदंडालोअणं च उस्सग्गकदरणं च ॥३॥ चउवीसथयं चेइय उस्सग्गो सुयथयं तउस्सग्गो। सिद्धत्थयं सुयदेवय काउस्सग्गं थुईकहणं ॥ ३२७॥
॥४॥खित्ताहिव उस्सग्गो तत्थुइकहणं च पुत्तिपडिलेहा । वंदणं थुइतिगकहणं सक्कथओ अरिहथुइकहणं
5-NCREASEARCACANA
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org