________________
Jain Education Inter
च ॥ ५ ॥ पाइच्छित्तस्सग्गो खुद्दोपहवहरो य उस्सग्गो । देवसिय पडिक्कमणे एवं अणुकमणिया नेया ॥ ६ ॥ पूर्व ऐर्यापथिकीं प्रतिक्रम्य ततो यतिः गोयरचरीपडिक्कमणत्थं करेमि काउसग्गं अन्नत्थ० यावत् अप्पाणं वोसिरामि । नमस्कारचिन्तनं । ततः कालोयगोयरचरिया० इति गाथापठनं । ततो दिवसचरिमं प्रत्याख्यानं । ततः प्रतिक्रमणारम्भः । तत्र पूर्व उत्कृष्टविधिना चैत्यवन्दनं तदनन्तरं इच्छा० भग० देवसियं पडिकमणं ठाउँ । सङ्घस्सवि देव० ततः करेमि भंते सामाइयं इच्छामि ठामि काउसग्गं जो मे देवसिउ० तस्स० । उत्तरी० कायोत्सर्गकरणं यतीनां । सयणासणन्नपाणे गाथाचिन्तनं । श्राद्धानां नाणंमि दंसणंमिय इति गाथाष्टकचि न्तनं । तदनन्तरं चतु० भणनं मुखवस्त्रिकाप्रतिलेखनं बंदनकं तत इच्छा० भग० देवसियं आलोएमि जो० | इत्यादि आलोचनं । यतिभिर्यथाक्रमं ठाणे कमणे इत्यादि उच्यते । श्रावकैः समकालं सङ्घस्सवि देव० कथनं । ततः श्राद्धाः यतयश्च खखोचितं प्रतिक्रमणसूत्रं पठन्ति । ततो वन्दनं तत इच्छा० भग० देवसियं खामेमि | इच्छं खा० इत्यादि क्षामणं । ततः पुनर्वन्दनकं । ततः श्राद्धाः आयरिओ उवज्झाए० इति गाथाकथनं । कचिद्गच्छान्तरेषु यतयोपि कथयन्ति । ततः करेमि भंते सामा० तत इच्छामि ठामि काउसग्गं जो मे० इति आलोचनं । तस्स उत्तरीकरणेणं० यावत् अप्पाणं कायोत्सर्गः चतु० द्वितय० चिन्तनं मुखेन भणनं सर्वचै| त्यस्तवः कायोत्सर्गः । एकचतु० चिंतनं श्रुतस्तवभणनं कायोत्सर्गः एकचतु० चिन्तनं सिद्धस्तवपठनं श्रुतदेवताकायोत्सर्गः नमस्कारचिन्तनं स्तुतिः क्षेत्रदेवताकायोत्सर्गः स्तुतिः । अत्र च गच्छान्तररीत्या शासनदे
For Private & Personal Use Only
www.jainelibrary.org