________________
आचार- दिनकर
॥३२८॥
457
वता वैरोट्याप्रभृतीनां कायोत्सर्गस्तुतयः । ततो नमस्कारपूर्व मुखवस्त्रिकाप्रतिलेखनं वंदनकं । तत इच्छामो- विभागार णुसट्ठियं नमोहत्सिद्धा. पूर्वकं । 'नमोस्तु वर्धमानाय स्पर्धमानाय कर्मणा । तज्जयावाप्तमोक्षाय परोक्षाय कुती
* आवश्यकर्थिनां ॥१॥ येषां विकचारविन्दराज्याज्यायः क्रमकमलावलिं दधत्या । सदृशैरिति संगतं प्रशस्यं कथितं सन्त |
विधिः शिवाय ते जिनेन्द्राः॥२॥ कषायतापार्जितजन्तुनिवृतिं करोतु यो जैनमुखाम्बुदोद्गतः । स शुक्रमासोड्रववृष्टिसंनिभो दधातु तुष्टिं मयि विस्तरो गिरां ॥३॥ इति स्तुतित्रयपाठः। शक्रस्तवपाठः । स्तोत्रकथन आचार्योपाध्यायगुरुसाधुनमनं दैवसिकप्रायश्चित्तविशोधनाकायोत्सर्गः चतु० चतुष्टयचिन्तनं चतु० भणनं क्षमा० द्वयपूर्व भणति भग० सज्झायं संदिसावेमि सज्झायं करेमि इत्युक्त्वा नमस्कारत्रयपाठः । ततः क्षुद्रोपद्रवोपशमनार्थ कायोत्सर्गः चतुष्टयचिन्तनं मुखेन चतु. भणनं । ततः प्रव्रज्याविधानपाठः । इति देवसिकप्रतिक्रमणविधिः॥ ___ अथ पाक्षिके तु ।'मुहपत्ती वंदणयं संबुद्धाखामणं तहा लोए । वंदणपत्तेयं खामणाणि वंदणय सुत्तं च ॥१॥ सुत्तं उन्भट्ठाणं उस्सग्गो पुत्तिवंदणं तहय । पज्जंतिय खामणयं तह चउरो त्योभवंदणयं ॥२॥' प्रतिक्रमणसूत्रकथनं यावत् दैवसिकप्रतिक्रमणवत् । ततः क्षमा० पूर्वकं इति वदेत् भग. पक्खियमुहपत्तियं पडिलेहेमि इत्युक्त्वा मुखवस्त्रिका प्रतिलेखयेत् । ततो वंदनकं । ततः इच्छा. भग० संबुद्धाखामणेणं अन्भुद्धि-र
३२८॥ ओमि अभितरपक्खियं खामेमि । इत्थं खामेमि पक्खियं किंचि अपत्तियं पर० इत्यादि यावत् तस्स
Jain Education Inter
For Private & Personal Use Only
Twww.jainelibrary.org