SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ मिच्छामि दुक्कडं । तत अवीभूय भग० पक्खिरं आलोएमि इत्थं आलोएमि पक्खियं जो मे० इत्यादि। तदनन्तरं गुरुः कथयति चउत्थेणं पडिक्कमह इच्छाकारि जीणिआलोयउ तेहरिहि एकउपवास लेखह तपश्चरण एकु उपवासु । अथवा विआंबिल अथवा ३ निवी अथवा ४ एकासणा अथवा २ सहस्र सज्झायए तलइ तपश्चरणि करी। यथाशक्ति पक्षदिवसमाहिं प्रवेश करिजउ । पुनर्वन्दनकं । तत ऊचीभूय इति वदेत् देवसियं आलोइयं वइक्वंतं प्रत्येकखामणेणं अब्भुढिओमि अभितरपक्खियं खामेमि इत्युक्त्वा पूर्व गुरुः स्थापनाचार्य क्षामयति इच्छा० भग० पक्खियं खामेमि इत्थं खामेमि पक्खियं जं किंचि इति दण्डकमुक्त्वा पुनः क्षमा० पूर्व भग० सुखतपु । पुनः क्षमाश्रमणेन भग० सुखपाक्षिकु । पुनः क्षमाश्रमणेन भग० पक्षदि वसमांहि अभक्तिआसातना मनवचनकायखण्डनाविराधना कीधी हुइए तस्स० । ततः शिष्याः गुरुं ज्येइष्टादिअनुक्रमेण क्षमयन्ति । शिष्यो यदा भणति भग० पक्खियं खामेमि तदा गुरुः क. अहमवि खामेमि तुम्भे। शिष्यः क्षामणदण्डकं कथयति तदा गुरुक० जंकिंचि अपत्तियं परपत्तियं अविणया सारिया वारिया चोइया पडिचोइया तस्स।यदा शिष्यः क्षमा० पूर्व सुखत० पाक्षिकइतिक० तदा गुरु का देवगुरुप्रसादेन । यदा शिष्यः क्षमाश्रमणेन भग० पक्षदिवसमाहि अभक्तिआसातना इत्यादिक. तदा गुरुः क. पक्षदिवसमाहि अप्रत्यउअ समाधान उपजाव्यउ तस्सः। एवं ज्येष्ठकनिष्ठानुक्रमेण यतिश्राद्धानां क्षमितिक्षामणा। ततो गुरुः कथयति इच्छाकारेण चउरासीलक्खजीवयोनिमध्ये पृथ्वीकायअप्कायतेजस्कायवायुकायवनस्प PRASNERAGAGANAGAR Jan Education Internet For Private & Personal Use Only T NE ww.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy