________________
आचारदिनकरः
॥ ३२९ ॥
Jain Education Intern
तिकायएकेन्द्रिय ५ देवतिर्यचमनुष्यनार की सूक्ष्मबादरपर्याप्तापर्याप्तविराधना कीधी होई तस्स० । देवप्रतिमापूजोपकरणज्ञानोपकरणगुरुसाधुसाध्वीश्रावकश्राविका आसातनाविरा० तस्स० । प्राणातिपात ५ क्रोध ४ | रागद्वेषकलहाभ्याख्यान पैशून्यपर परिवाद मिथ्यादर्शन किया होई तस्स० । पुनर्वन्दनकं । ततो गुर्व सर्वे कथयन्ति देवसियं आलोइयं वइक्कतं पक्खियं पडिक्कमावेह | गुरुः कथ० सम्म पडिक्कमह । ततः सामायिकदण्डक आलोचनं तस्स उत्तरी० कायोत्सर्गः तत्रैको भणति क्षमा० द्वयपूर्व० भग० पाखीसूत्र काढजं भग० | पाखीसूत्र भणउ० गुरुः क० काढउ भणउ । तत ऊर्ध्वभूय पाक्षिकसूत्रं कथयति । अन्ये प्रलम्बितभुजद्वन्द्वाः शृण्वन्ति । तदन्ते पारयित्वा नमस्कारं पठित्वा पुनः प्रतिक्रमणसूत्रं वदेत् । तदनन्तरं सामायिकदण्डकआ लोचनकायोत्सर्गाः । तत्र द्वादशचतु० चिन्तनं पारयित्वा मुखेन चतु० भणनं । ततो मुखवस्त्रिकाप्रतिलेखनं वन्दनकं । ततः सर्वेपि कथयन्ति समाप्तिखामणेणं पक्खियं खामेमि जं किंचि इत्यादिदण्डकं पठेत् । तदन्ते क्षमाश्रमणं दत्वा पियं च मे जम्भे इत्यादि । गुरुः क० तुभे साहूहिं समंति । पुनः क्षमाश्रमणं दत्वा पुत्रिं चे | इत्यादि गुरुः क० अहमवि चेहयाई वंदावेमि । पुनः क्षमाश्रमणं दत्वा वदेत् उपट्टिओ० । गुरुः क० गच्छस्स संतियं । पुनः क्ष० वदेत् कायांचि मे० । गुरुः क० नित्थारगपारगो होह । इत्थंकारि पाक्षिक हुयओ । अतः परु देवसी पडिक्कमावउ । ततो देवसिकप्रतिक्रमणसूत्रकथनानन्तरं यो विधिः स एव विधिः । अयं च वि
१ आयरियसंतिय इति पाठः ।
For Private & Personal Use Only
विभागः २ आवश्यक
विधिः
॥ ३२९ ॥
www.jainelibrary.org