________________
Jain Education Inter
शेषः । भुवनदेवतादिस्तुतिकथनं स्तोत्रस्थाने अजितशान्तिस्तवपाठः चातुर्मासिक सांवत्सरिकयोरपि अयमेव विधिः । नवरं चातुर्मासिकालोचने छद्वेणं पडिक्कमह इत्थंकारि जीणिआलोयउत्तिहि किहि बिहु उपवासलेखइ तपश्चरणु २ । उपवास अथवा ४ आंबिल अथवा ६ निवी अथवा ८ एकासणा अथवा ४ सहस्ससज्झायए तलइ तपश्चरणि करीउप० । यथाशक्ति चातुर्मासिकमाहि प्रवेश करिज्जउ । द्वादशचतुवैिशतिस्तवस्थाने विंशतिचतु० चिन्तनं । सांवत्सरिके तु अट्टमेणं पडिक्कमह इत्थंका० त्रिहु उपवासलेखइ तपचरणु ३ उपवास अथवा ६ आंबिल अथवा ९ निवी तथा १२ एकासणा अथवा ६ सहस्रसज्झाय एतलइ० सांवत्सरमध्यप्रवेश० द्वादश चउ० स्थाने चत्वारिंशचतु० चिन्तनं देवसिकस्थाने सर्वत्र रात्रिप्रतिक्रमणे राई 'इत्युच्चारः । पाक्षिके सर्वत्र पाक्षिक इत्युच्चारः । चातुर्मासिके सर्वत्र चतुर्मासिए इत्यु० | सांवत्सरिके सर्वत्र सांवत्सरिए इत्यु० । चातुर्मासिकक्षामणे चउद्धं मासाणं अट्ठाणं पक्खाणं वीसुत्तरसउरायंदिआणं जं किंचि अप० इति ज्येष्ठकनिष्ठ साधु श्रावकादिक्रमेण क्षामणं श्राद्धश्राद्धीनां परस्परक्षामण चारिमास आठपक्ख वीसोत्तरसठराइदियाणं भणइ भासियइ बोलह चालियइ तस्स० सांवत्सरिके वारसहं मासाणं चवीसाणं पक्खाणं तिणिसयसठ राइदियाणं जं किंचि० श्राद्धानां श्राद्धीनां परस्परक्षामणके बारमासे चवीसपक्ख ३६० राइदियाणं भणइ भासइ तस्स ० । इति सर्वप्रतिक्रमणानि । 'बहुपडिपुण्णा पोरसि मुहपत्ती मज्झमं चियनमणं । साहूणरयणि पोरिसि होइ दिणे पुत्ति पत्तपडिलेहा ॥ १ ॥ ततो व्यतीते रात्रे
For Private & Personal Use Only
www.jainelibrary.org