________________
आचारदिनकरः
विधिः
॥३३०॥
प्रथमे यामे साधुः कथयति भग० बहुपडिपुन्ना पोरसी राइसंथारए ठामि । मुखवस्त्रिका प्रतिलिख्य शक्रस्तवं विभागः२ पठेत् । मध्यरीत्या चैत्यवन्दनकं ॥ ॥श्राद्धानां व्यग्रत्वे कदाचिन्न प्रतिक्रमणसामग्री भवति तदा प्रभातसं
आवश्यकध्ययोः श्राद्धाः ऐयापथिकी प्रतिक्रम्य उत्कृष्टचैत्यवन्दनेन देववन्दनं विधाय गुरोरग्रे मुखवस्त्रिका प्रतिलिख्य | वन्दनमालोचनं प्रत्याख्यानं कुर्वन्ति ज्ञानपूजारात्रिकमङ्गलप्रदीपान्ते श्रुतकायोत्सर्ग यथा । तमतिमिरपडलविद्धंसणस्स इत्यादिश्रुतस्तवं पठित्वा पूर्ववत् श्रुतकायोत्सर्गः नमस्कारं स्मृत्वा पारयित्वा श्रुतस्तुतिकथनं । ततः 'निव्वुइपसासणयं जयइ सया सवभावदेसणयं । कुसमयमयनासणयं जिणंदवरवीरसासणयं ॥१॥ इत्यावश्यकोक्तप्रतिक्रमणयोजना ॥ ॥ अथ कायोत्सर्गयोजना । तत्र कायोत्सर्गः जिनचैत्यश्रुततीर्थज्ञान-18 दर्शनचारित्रसमस्तपूजाराधनार्थ क्रियमाणः कायोत्सर्गः वंदणवत्तिया इत्यादिपूर्वकं करणीयः । प्रायश्चित्तविशोधनार्थ उपद्रवनिवारणार्थ श्रुतदेवताराधनार्थ समस्तचतुर्णिकायदेवताराधनार्थ वंदणवत्तियाए इत्यादि न करणीयं किंतु अन्नत्थ० इत्यायेव वाच्यं । तथाच ऐपिथिकी कायोत्सर्गः सर्वत्रापि एकचतुर्विशतिस्तवमयः प्रायश्चित्तविशोधनार्थ क्षुद्रोपद्रवोपशमनार्थ चतुर्णिकायदेवताराधनार्थ इष्टाहत्प्रणमनार्थ कायोत्सर्गास्ते चतुश्चतु० मयाः कायोत्सर्गे चतु० चिन्तनं । वन्दे सुनिम्मलयरा इतिपर्यन्तं ये च उत्कृष्टदेववन्दने श्रुतदेवताद्याराधने सत्युत्तराः कायोत्सर्गाः ये च स्वाध्यायोपगतास्ते सर्वे एकनमस्कारचिन्तनरूपाः प्रतिक्रमणमध्य
॥३३०॥ गताः कायोत्सर्गास्तत्रैव निवेदिताः। अन्ये च ये अभिग्रहैः साधुभिः कायोत्सर्गाः क्रियन्ते स्वमनीषितचतु०
Jan Education Inter
For Private & Personal Use Only
___www.jainelibrary.org