SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ नमस्काराभिग्रहचिन्तनरूपाः । तथा सम्यक्त्वारोपणनन्दीयोगोद्बहनोद्देशादिषु ये कायोत्सर्गास्ते एकचतु० चिन्तनरूपाः । इत्यावश्यके कायोत्सर्गयोजना ॥ ॥ अथ प्रत्याख्यानं । तत्र दशविधप्रत्याख्यानानि । उग्गए सूरे नवकारसहियं पचक्खाहि चउविहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागानारेणं विगइसेसिआओ पच्चक्खाहि अन्न० सह० लेवालेवेणं गिहत्यसंसद्वेणं उक्खित्तविवेगेणं पडुच्चमक्खेणं 81 पारिट्ठावणियागारेणं महत्तरागारेणं सबसमाहिवत्तियागारेणं बिआसणं पञ्चक्खा० दुविहंपि आहारं असणं खाइमं अन्नत्थ० सह. सागारियागारेणं आउंटणपसारणेणं गुरुअन्भुट्ठाणेणं पारि० मह सव्वा द्रव्यसचिसदेसावगासियं भोगं परिभोगं पच० अन्न सह मह सब वोसिरह २ पोरसियं पच० उग्गए सूरे चउ० अ० पा० खा० सा० अन्न सह. पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सब० विगइसेसियाउ पच्च० अन० सह० लेवा०गिहत्थ० उक्खि पड़च्चमक्खिएणं पारि० मह सबसमा० एकास] पच्च० त्रिविहंपि आहारं असणं खाइमं साइमं अन्नत्थ. सह. सागा० आउं० गुरु० पारि० मह० सव्वा द्रव्यसचित्तदेसावगासियं भोगपरिभोगं पञ्चक्खाहि अन्न सह महा सव्व० वोसिरामि ४ साढपोरसहियं पञ्च० उग्गए सूरे चउ० असणं ४ अन्नत्थ० सह० पच्छ दिसा. साहु० स० निविगइयं पच्च० अ० सहसा० लेवा०गिहत्य. उक्खित्त० पडु० पारि० मह० सव० एकासणं पचत्रिविहं० अ० खा० सा० अन्न. सह. सागा. आउं० गुरु० पारि० मह० सव्वा द्रव्यसचित्तनियमु० देसा० भोग० अन्न० सह० मह० सव. वोसिरइ ६ सूरेउग्गे RAKARA%AAA4%A4-24%% Jan Education Internat For Private & Personal Use Only ww.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy