________________
आचारदिनकरः
॥ ३३१ ॥
Jain Education Inter
पुरिमढं पच्च० च० असणं ४ अन्न० सह० पच्छ दिसा० साहु० मह० सव० आंबिलं पच्च० अन्न० सह० लेवा० गिह० उक्खि० पारि० मह० स० एकासणं पञ्च० त्रिवि० ३ आ० खा० सा० अ० सह० सागा० आउं० गुरु० पारि० मह० स० द्रव्य० २ सचित्तनियमु० देसा० भोग० अन्न० सह० मह० स० वोसिरह ८ सूरे उग्गए अन्भत्तङ्कं पञ्च० त्रिवि० ३ अ० खा० सा० अन्न० सह० पारि० मह० सब० पाणाहार अवहं पञ्च० अन्न० सह० पच्छ दिसा० साहु० मह० सङ्घ० द्रव्य १ सचित्तनियम देसा० भोग० अन्न० सह० मह० सङ्घ० वोसिरइ १० दिवसचरिमं पच्च० च० असणं ४ अन्न० सह० मह० सङ्घ० देसाव० भोग० अन० सह० महत्तरा० सङ्घ० वोसिरइ । इति संध्यायां कथनीयं । इति दशविधप्रत्याख्यानानि ॥ ॥ 'परमेष्टिद्विघसनं यामैकाशनमथापि निर्विकृति । सार्धप्रहरेण समं साचाम्लं चैव मध्याहं ॥ १ ॥ अपराह्णं सोपवासं प्रत्याख्यानं विधापयेत् । प्रत्याख्यानं पिण्डितं च दश चैव प्रकीर्तितं ॥ २ ॥ एकभक्तमेकस्थानं आचाम्लमेकसिक्थकं । मितग्रासं निर्विकृति दत्तिश्चोपोषणं तथा ॥ ३ ॥ परमेष्टिप्रहरादि तथाभिग्रहमेव च । पानं भो गोपभोगादि प्रत्याख्यानं सहालपेत् ॥ ४ ॥ दयेकसिक्थे चाचाम्ले मितग्रासैकसंस्थिती । अन्तर्दधेते निय| तमेकभक्ते विवक्षिते || ५ ||' मंठिसहियं मुट्ठिसहियं वा पच्च० च० असणं ४ अन्नत्थ० सह० पारि० मह० सङ्घ० विगइसे सियाओ पच्च० अन्न० सह० लेवा० गिह० उक्खि० पडु० पारि० मह० सङ्घ० बिआसणं एकासणं पच्च० द्वि२त्रि ३ अ० खा० सा० अन्न० सह० सागा० आउं० गुरु० परि० मह० स० द्र० स०
For Private & Personal Use Only
विभागः २
आवश्यकविधिः
॥ ३३१ ॥
www.jainelibrary.org