SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ 4% आचार-विमणि वर्ष वा क्रियते च तदर्चने ॥१॥ नन्दीश्वरचैत्यानामाराधनार्थ तपो नन्दीश्वरतपः। तत्र विभागः२ दिनकरः दीपोत्सवोमावास्यां पटलिखितं नन्दीश्वरं पूरयित्वा उपवासैर्वा स्वशक्तित आचाम्लैकभक्तनिर्विकृतिकैर्वात तपोविधिः ॥३५५॥ तप आरभ्यते । अमावास्याममावास्यां समागतायां तदेव तपः क्रियते यावत्सप्तवर्षाणि । सांप्रतं प्रवाहादेकवर्ष वा। यत्रकन्यासः । उद्यापने बृहत्लात्रविधिना जिनपूजां कृत्वा वर्णमयकारितनन्दीश्वराग्रे द्विपञ्चाशत्संख्यया द्वापश्चाशत् फलजातयः द्वापश्चाशत् पक्वान्नजातयः द्वापञ्चाशत्संख्यया पुष्पजातयो ढौक्यन्ते । संघवात्सल्यं संघपूजा च । एतत्फलं भवाष्टकान्ते मोक्षः। इति यतिश्राद्धकरणीयमागाढं नन्दीश्वरतपः॥२६॥ ॥ अथ पुण्डरीकतपः । सप्तवर्षाणि वर्षे वा पूर्णमास्यां यथाबलं । कुर्वतां पुण्डरीकाख्यं तपस्तत्संज्ञयोच्यते ॥ १ ॥ पुण्डरीकस्य | |२ वर्षे उ१ पू. पू. पू. पू पू पू पू पू पू पू. पू. Hश्रीऋषभप्रथमगणधरस्य आराधनार्थ तपः पुण्डरीकतपः । सा ३ वर्षे उ. पू. पूपूपू. पू. पू पू पू पू. पू च चैत्र पूर्णिमास्यां श्रीविमलाद्रौ सिद्धस्तद्दिने श्रीपुण्डरीकप्रतिमा-18 . ५ वर्षे उ१ पू पू पूपू पू पू. पू. पूपूजापूर्वकं यथाशक्ति एकाशनादिभिस्तपः प्रारभ्यते । पुण्डरीकउपूपू पूजा तु कुसुम्भरक्तपरिधापनिकया कुसुम्भरक्तपव्या व नेत्राञ्ज| ६ वर्षे उ. पूपू पू ५ प पू ५ ५ ५ ५ ५ नेन सुरभिहरिद्रारागेण । ततः पूर्णिमायां यथाशक्ति तपो विद-18॥३५५ ॥ ७ वर्षे उ ५ ५ ५ पू पूनाध्यात्। एवं सप्तवर्षान्ते वर्षान्ते वा । यन्त्रकन्यासः। उद्यापने स्त्रीन ACCA-COCO AAAAA مو مر مو مم مم مم مم مم مو مر مرا مرا می مرا مي NCE Jan Education Intern For Private & Personal Use Only ww.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy