SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte पक्ष २४ वर्षमध्ये यथाशक्ति पूर्यतेऽङ्गतपः स्फुटं ॥ १ ॥ अङ्गानां आचारादीनामेकादशानां तपः अङ्गतपः । तत्र शुभे मासे चन्द्रबले शुक्लैकादश्यां यथाशक्ति एकाशननिर्विकृतिकाचाम्लोपवासैस्तप आरभेत । पक्षे पक्षे एकादश्यां तदेव तपः कुर्वीत यावदेकादशमासैः पूर्यते । उद्यापनं ज्ञानपश्चमीवत् । यत्रकन्यासः । एतत्फलं आगमावाप्तिः । इति यतिश्राद्ध करणीयमागाढमङ्गतपः ॥ २४ ॥ ॥ अथ संवत्सरतपः । सांवत्सरंतपः सांवत्सरिके पाक्षि २५ संवत्सरतपः अनागाढं | केपिच । चातुर्मासे कृतलोचे क्रियते तदु२६ नन्दीश्वरं तप आगाढं वर्ष ७ दीर्यते ॥ १ ॥ संवत्सरे निश्चयेन कृते 9 वर्षे २४ सांवत्सरं तत्र पाक्षिका लोचनं । प्रत्येकमेकैकोपवासकरणे उपवासाश्चतुर्विंशतिः । चातुर्मासिकालोचने प्रत्येकं द्वयोपवासकरणे उपवासाः षट् संवत्सरालोचने उपवासत्रयं एवं वत्सरे उपवासास्त्रयस्त्रिंशत् । यत्रकन्यासः । उद्यापनं पूर्ववत् । पर्युषण पर्वण एतत्फलं संवत्सरकृत पापक्षयः । इति यतिश्राद्धकरणीयमनागाढं सांवत्सरतपः ॥ २५ ॥ २ वर्षे उ कार्तिकचतुमसे ३ बर्षे ड ० ० ०००० फागणचतुर्मासे आषाढचतुर्मा ॥ अथ नन्दीश्वरतपः । नन्दीश्वरतपणे दीपोत्सवदर्शादुदी उ २ उ २ उ २ उ ३ For Private & Personal Use Only १२ उ ० ० उ ० ० ०० www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy