________________
आचारदिनकरः
विभागः२ तपोविधि:
॥३५४॥
पवासास्त्रिंशत् पारणकानि त्रीणि सर्वदिनानि त्रयस्त्रिंशत् । एकादशमासे एकादशोपवासान्तरितानि पारणकानि तत्रोपवासास्त्रयस्त्रिंशत् पारणकानि त्रीणि सर्वदिनानि षट्त्रिंशत् । द्वादशममासे द्वादशोपवा- २४ मास ११ एकादशी २२ आगाढं
7 सान्तरितानि पारणकानि तत्रोपवासाश्चतुर्विशतिः पारणके द्वे सर्वदिप्रथमेमा | उ शु " "/ति नानि षडिंशतिः। त्रयोदशममासे त्रयोदशोपवासान्तरितानि पारणद्वितीये उ शु क २ति | कानि तत्रोपवासाः षड्रिंशतिः पारणे द्वे सर्वदिनान्यष्टाविंशतिः । चतु
दशममासे चतुर्दशोपवासान्तरितानि पारणकानि तत्रोपवासा अष्टा| चतुर्थे | उ शु ११ कृ | ११| ति | विंशतिः पारणे द्वे सर्वदिनानि त्रिंशत् । पञ्चदशममासे पश्चदशोपवा
सान्तरितानि पारणकानि तत्रोपवासास्त्रिंशत् पारणे द्वे सर्वदिनानि | षष्ठेमा उ शु ११ क ११ ति | द्वात्रिंशत् । षोडशमासे षोडशोपवासान्तरितानि पारणकानि तत्रो| सप्तसे उ ११ कृ ति
पवासा द्वात्रिंशत् पारणे द्वे सर्वदिनानि चतुस्त्रिंशत् । एतत्तपः समत्रु११ ११ ति
टितवृद्धिदिनैः षोडशमासैरेव पूर्यते। उद्यापने बृहत्स्नानविधिपूर्वकं जिननवमे उ । शु१११७ ति पूजा संघवात्सल्यं संघपूजा च । एतत्फलं गुणस्थानारोहः। यत्रकदशमे उ शु ११ कृ ति |
न्यासः । इति यतिश्राद्धकरणीयमागाढं गुणरत्नसंवत्सरतपः ॥ २३ ॥ एकादशे उशुकृति |
॥ अथागतपः । एकादश्यां समारब्धं शुक्लायां रुद्रसंख्यया। मासैस्तपो
शी
अष्टम
Actronic
॥३५४॥
Jan Education inte
For Private & Personal use only
www.jainelibrary.org