________________
नान्डपुत्र्याः पुरुषः पुत्र्या अगणितमण्डकैभोजनं दद्यात् । पश्चात्तस्या हरिद्रारागं कौसुम्भवस्त्रयुगलं ताम्बूलं कङ्कणनूपुरादि दद्यात् । साधुसाध्वीनां रजोहरणमुखवस्त्रिकावस्त्रपात्राद्यगणितमण्डकदानं सप्तसु श्राद्धगृहेषु अगणितमण्डकैर्लोभनं । एतत्फलं सिद्धिप्राप्तिः । इति श्राद्धकरणीयमागाढं पुण्डरीकतपः ॥ २७॥ ॥ अथ माणिक्यप्रस्तारिकातपः । माणिक्यप्रस्तारी चाश्विन शुक्लस्य पक्षसंयोगे। आरभ्यैकादशिकां राकां यावद्विदध्याच ॥१॥ माणिक्यवत्तपसः प्रस्तारो यस्याः सा माणिक्यप्रस्तारी । तत्र आश्विन शुक्लैकादश्यामुपवासः । २८ माणिक्यप्रस्तारिकातप आगाढं द्वादश्यामेकभक्तं त्रयोदश्यां निविकृतिकं चतुर्दश्यामाचाम्लं|
पूर्णिमास्यां द्विभुक्तं । अथवा एकादश्यामुपवास द्वादश्यामा| वर्षे | ११ १२ए | १३नि १४ १५द्वि आशोशु २ वर्षे ११उ १२५ १३नि १४ १५ति श्वशु । चाम्लं त्रयोदश्यां निर्विकृतिकं चतुर्दश्यामेकभक्तं पूर्णिमायां ३ वर्षे 13 १२ए १३नि १४ १५द्धि ऽश्वशु | द्विभक्तं । परं प्रभाते सूर्ये अनुदिते पञ्चस्वपि दिनेषु लानपू-II ३ वर्षे ११ १२ए १३नि १४ १५द्वि ऽश्वशु | र्वकं अविधवायाः सुभगाया मुखमण्डनं उद्वर्तनं च कुर्यात् । ततः स्वयमपि शुचिभव्यवस्त्राणि कौसुम्भवस्त्रयुगुलं वा परिधाय यथासंपत्ति भूषणानि च धृत्वा अखण्डाक्षताञ्जलिं भृत्वा उपरि जातीफलमेकं न्यस्य मङ्गलाचारपूर्वकं चैत्यस्य प्रदक्षिणां दत्वा जिनाग्रे न्यसेत् । द्वितीयप्रदक्षिणायां नालिकेरं तृतीयप्रदक्षिणायां सपत्रं सवृन्तं बीजपूरं अक्षताञ्जलिमुपरिकरणं पूगीफलं देवाग्रे स्थापयेत् । चतुर्थप्रदक्षिणायां अक्षताञ्जलिमुपरि न्यस्य स्थालं देवाग्रे स्थापयेत् । चतुर्थप्रदक्षिणां दत्वा ततः
ARKARVADITATIMIालय
Jain Education Internat
For Private & Personal Use Only
w.jainelibrary.org